Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ६ उ० ५ सू०१ तमस्कायस्वरूपनिरूपणम् १०५७ त्यधिक सप्तदशशतयोजनानि ऊर्ध्वम् उत्पत्य ' तो पच्छा तिरियं पवित्थरमाणे, पवित्थरमाणे, सोहम्मी-साण-सणंकुमार-माहिदे चत्तारि वि कप्पे आवरित्ता' ततः पश्चात् तिर्यक् प्रविस्तरन् प्रविस्तरन् तिरश्वीनतया विस्तारं प्राप्नुवन् सौधर्मशान-सनत्कुमार-माहेन्दान् चतुरोऽपि कल्पान् आकृत्य आच्छाद्य 'उड्दं पि य णं बंभलोगे कप्पे रिद्वविमाणपत्थडं संपत्ते ' ऊर्ध्वमपि च खलु ब्रह्मलोके कल्पे रिष्टविमानप्रस्तटं संप्राप्तोऽस्ति ' एत्थ णं तमुक्काए सन्निहिए ' अत्र खलु ब्रह्मलोकस्य रिष्टनामकविमानप्रस्तटे तमस्कायः सन्निष्ठितः-समाप्तिं गतोऽस्ति । ततो गौतमः पृच्छति- तमुक्काए णं भंते ! किंसंठिए पणत्ते ? ' हे भदन्त ! तमस्कायः खलु किंसंस्थितः तस्य कीदृशं संस्थानं प्रज्ञप्तम् ? भगवानाह="गोयमा ! तमस्कायः खलु अधोभागे मल्लकमूलसंस्थितः शरावस्य मूलम्-अधोभागः, तत्सदृशसंस्थानो गया हुआ है। (तओ पच्छा तिरियं पवित्थरमाणे पवित्थरमाणे सोहम्मीसाण सणंकुमार-माहिं दे चत्तारि वि कप्पे आवरित्ता) उसके बाद वहांसे यह तिरछा विस्तृत होता हुआ सौधर्म-ईशान, सनत्कुमार और माहेन्द्र इन चार कल्पोंको भी आवृत्त करके आगे यह (उड़ पि य णं बंभलोगे कप्पे रिट्टविमाणपत्थडे संपत्ते) ऊर्ध्व में ब्रह्मलोक कल्पमें रिष्ठविमान के पाथडे (अंगने) में पहुँचा है। (एत्थ णं तमुक्काए संनिट्टिए) इसी ब्रह्मलोक कल्प के रिष्ठ विमान के पाथडे में ही इसका अन्त हुआ है । अर्थात् इससे आगे तमस्काय नहीं है। " तमुक्काए णं भंते ! कि संठिए पएणत्ते" हे भदन्त ! तमस्काय का आकार कैसा कहा गया है ? इस गौतम के प्रश्न के उत्तर में प्रभु ने उनसे कहा-(गोयमा! अहे मल्लगमूलसंठिए, उप्पि १७२१ योन. सुधी गये। छे. ( तओ पच्छा तिरियं पवित्थरमाणे पवित्यरमाणे से हम्मीसाण-सणकुमार-माहिदे चत्तारि वि कप्पे आवरित्ता ) त्या२मा त्यांची તે તિર વિસ્તૃત થઈને સૌધર્મ, ઈશાન સનકુમાર અને મહેન્દ્ર આ ચાર उदयान माहित 3रीने त्यांची माग qधी “ उडूढं पि य णं बंभलोगे कप्पे रिट्रविमाणपत्थडे संपत्ते " ते आये प्रहार ४६५ना रिट विमानना पाथ
मां पाये। छ. “ एत्थणं तमुक्काए सनिट्ठिए " 24॥ ब्रह्मसो ४८५ना रिट વિમાનના પાથડામાં જ તેની સમાપ્તિ થાય છે. એટલે કે તેના કરતાં આગળ तमाय नथी. ( तमुक्काए भंते ! किं संठिए पण्णत्ते १) महन्त ! तभ७॥ યનો આકાર કેવો કહ્યો છે ?
ગૌતમ સ્વામીના આ પ્રશ્નનો જવાબ આપતા મહાવીર પ્રભુ કહે છે – " गोयमा ! अहे मल्लगमूलसठिए, उप्प कुक्कुडपंजरगठिए " हे गौतम !
भ १३३
श्री भगवती सूत्र:४