Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे दशैकविंशतियोजनशतानि ऊर्ध्वम् उत्पत्य ततः पश्चात् तिर्यक् पविस्तरन् , प्रविस्तरन् सौधर्मे-शान-सनत्कुमार-माहेन्द्रान् चतुरोऽपि कल्पान् आकृत्य ऊर्ध्वमपि च खलु ब्रह्मलोके कल्पे रिष्टविमानप्रस्तटं संप्राप्तः -अत्र खलु तमस्कायः संनिष्ठितः। तमस्कायः खलु भदन्त ! किंसंस्थितः प्रज्ञप्तः ? गौतम ! अधो मल्लकमूलसंस्थितः, उपरिकुक्कुटपअरकसंस्थितः प्रज्ञप्तः । तमस्कायः खलु भदन्त ! कियान् विष्कम्भेण, कियान् परिक्षे. सन जलान्त से एक श्रेणि ऐसी आती है जो उपर और नीचे सप्रदेश वाली है-अर्थात् भित्ति के जैसे मित्ति ऊपर नीचे मध्य में एकसी होती है-इसी तरह की यह श्रेणी है-इस श्रेणि से तमस्काय प्रारंभ होता है। (सत्तरस-एकवीसे जोयणस्स उड़े उप्पइत्ता तो पच्छा तिरियं पवित्थरमाणे पवित्थरमाणे सोहम्मीसागसणंकुमारमाहिंदे चत्तारि वि कप्पे आवरित्ता णं उर्ले पि य णं यंभलोगे कप्पे रिट्ठविमाणपत्थडं संपत्ते-एस्थ णं तमुक्काए ण संनिहिए ) यह तमस्काय यहां से प्रारंभ होकर १७२१ योजन ऊंचे जाकर वहां से पीछे तिरछा विस्तृत होता हुआ सौधर्म, ईशान, सनत्कुमार इन चार कल्पों को आवृत्त आच्छादित करके ऊँचे ब्रह्मलोककल्प में रिष्ट विमान के पाथडे तक पहुँचता है-यहीं पर इस तमस्काय का अन्त है। (तमुक्काएणं भंते ! किं संठिए पण्णत्ते) हे भदन्त ! इस तमस्काय का आकार कैसा है ? (गोयमा) हे गौतम ! (अहे मल्लगमूलसंठिए उप्पि कुक्कुडपंजरगसंठिए पण्णत्ते) આવે છે. તે ઉપસ્તિન જલાન્તથી એક શ્રેણિ એવી આવે છે કે જે ઉપર અને નીચે સમપ્રદેશવાળી છે–એટલે કે દિવાલના જેવી છે–જેવી રીતે દીવાલ ઉપર, નીચે અને મધ્ય ભાગમાં એક સરખી હોય છે એજ પ્રકારની આ શ્રેણી છે. ते श्रेणिमाथी तमायनो प्रारम थाय छे. ( सत्तरस-एकवीसे जोयणसए उनू उप्पइत्ता तओइच्छा तिरिय पवित्थरमाणे पवित्थरमाणे सोहम्मीसाणसणंकुमारमाहिंदे पत्तारि वि कप्पे आवरित्ताणं उल्लूनि य णं च भलोगे कप्पे रिठ्ठविमाणपत्थडं संपत्ते एत्थण तमुक्काए ण संनिदिए ) 24 तम२४ाय ते श्रेणुिमाथी २३ थने १७२१
જન ઊંચે જાય છે. ત્યારબાદ ત્યાંથી તે તિર વિસ્તૃત થઈને સૌધર્મ, ઈશાન, સનસ્કુમાર અને મહેન્દ્ર એ ચાર કપને આચ્છાદિત કરીને ઊંચે બ્રહ્મલેક કલ્પમાં રિષ્ટ વિમાનના પાથડા સુધી પહોંચે છે અને ત્યાં જ તેને ( तम२४ायन। ) सन्त सावी तय छे.
( तमुक्काएणं भते ! किं संठिए पण्णत्ते ? ) 3 महन्त ! तमायन। આકાર કે હેાય છે?
श्री.भगवती सूत्र:४