Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसत्र प्रतिपद्यमानानाम् एकादीनां लाभात् ' सप्रदेशाश्च बहवः, एकः अपदेशश्च ' इति द्वितीयो भङ्गः, 'बहवः सप्रदेशाश्च बहवः अपदेशाश्व' इति तृतीयो भङ्गः । नैरयिकसकषायबहुत्वदण्ड के भङ्गकत्रयं पूर्वप्रतिपादितमेवात्रापि बोध्यम् । 'एगिदिएसु अभंगकं ' एकेन्द्रियेषु सकषायैकेन्द्रियपृथिव्यादिबहुत्वविषयकदण्ड के अभङ्ग कम् बहूनां भङ्गकानाम् अभावः किन्तु 'सप्रदेशाश्च अप्रदेशाच' इति एकएव भङ्गो बोध्यः, यद्यपि पूर्व पृथिव्यादिषु अयं भङ्गः प्रतिपादित एव तथापि तस्य सकषायाविषयकतयोक्तत्वेनात्र सकषायप्रसङ्ग यशात् प्रतिपादितः, सकषायैकेन्द्रियाणां वहूनाम् बहुसमयावस्थितानाम् एकसमयस्थितिकानां चोपलम्भात् , एक दो आदि मिलते हैं इसलिये " बहवः सप्रदेशाः, एक अप्रदेशश्च" ऐसा यह दूसरा भंग हुआ तथा “बहवः सप्रदेशाश्च बहव अप्रदेशाच" अनेक सप्रदेश हैं और अनेक अप्रदेश हैं, यह तीसरा भंग हुआ। नैरयिक जीवोंके कषायसहित बहुत्व दण्डकमें जिस प्रकारसे तीन भंग पहिले प्रतिपादित किये गये हैं इसी तरह से वे ही तीन भंग यहां पर भी जानना चाहिये । इस कषायद्वार में " एगिदिएसु अभंगकं " एकेन्द्रिय पदों में अर्थात् कषायसहित एकेन्द्रिय पृथिव्यादिकों के बहुत्व विषयकदण्डक में अनेक भंग नहीं हैं, किन्तु “ सप्रदेशश्च अप्रदेशाश्च" ऐसा यह एक ही भंग है। यद्यपि पहिले पृथिव्यादि पदों में यह भंग कहा जा चुका है फिर भी यहां जो यह कहा जा रहा है वह कषाय के प्रसङ्ग को ले कर कहा जा रहा है-पहिले कषाय के प्रसंग को लेकर यह नहीं कहा गया है । एकेन्द्रिय जीवों में कषायसहित जीव पूर्वोत्पन्न is४ डाय छ, तथा (बहवः सप्रदेशाश्च एक अप्रदेशाश्च ) धा संप्रदेश હોય છે અને કોઈક અપ્રદેશ હોય છે, એ બીજો ભંગ બને છે. તથા " बहषः सप्रदेशाश्च बहव अप्रदेशाच" अने४ सप्रश डाय छ भने मन અપ્રદેશ હોય છે, એ ત્રીજો ભંગ બને છે. નારક જીના કષાયસહિત બહુત્વ દંડકમાં આગળ જેનું પ્રતિપાદન કરવામાં આવ્યું છે એવાં જ ત્રણ ભંગ સમ
पा. मा ४ायद्वारमा ( एगिदिएसु अभंगकं ) मेन्द्रिय महोभा भेटले है કષાયસહિત પૃથ્વીકાય આદિકોના મહત્વ વિષયક દંડકમાં અનેક ભંગ થતા नथी, ५५५ मे थाय छे. ते मे 11 प्रभारी छ. "सप्रदेशाच अप्रदेशाच" पडेला पृथ्वीय माहि पोमा माउवामा भावी ગ છે, છતાં પણ તે ભંગને અહીં જે ફરીથી કહેવામાં આવ્યું છે તે કષાય અવસ્થાને અનુલક્ષીને કહેવામાં આવેલ છે, પહેલાં કષાય અવસ્થાને અનુલક્ષીને આ ભંગ કો ન હતે. એકેન્દ્રિય જીવમાં સકષાય પૂ૫ન્ન જીવ
श्री.भगवती सूत्र:४