Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६१०
भगवतीस्प्रे
एवं वयासी- ' ततः खलु स निर्ग्रन्थीपुत्रः अनगारः नारदपुत्रम् अनगारम् एवं वक्ष्यमाणप्रकारेण अवादीत् - दव्वादेसेण वि मे अज्जो सव्यपोग्गला सपएसा बि, अपएसा वि अनंता' हे आर्य ! मे मम बुद्धिविषये द्रव्यादेशेनापि सर्वपुद्गलाः समदेशा अपि सन्ति, अप्रदेशा अपि सन्ति, अनन्ताश्च ते सन्ति, अथात्र पुद्गलानां सार्धानर्धत्वादिविचारस्य प्रस्तुतत्वेन तमपहाय तेषां सप्रदेशाप्रदेशत्वाभिधानं विषयान्तरं भवतीति नाशङ्कनीयम्, सप्रदेशाम देशत्वनिरूपणेनापि सार्धत्वानर्धत्वसमध्यत्वादीनां निरूपण सद्भावात् तत्र समदेशत्वनिरूपणेन सार्धसमध्यत्वयोः, अप्रदेशत्वनिरूपणेन अनर्धामध्यत्वयोश्व संग्रहात् 'अनन्ताः ' इति तु सम
कर उन निर्ग्रन्थीपुत्र अनागार ने उनसे ऐसा कहा - ( दव्यादेसेण वि मे अज्जो ! सव्वे पोग्गला सपएसा वि अपएसा वि अनंता ) हे आर्य ! मैं तो ऐसा समझता हूं कि द्रव्य की अपेक्षा से भी समस्त पुल सप्रदेश भी हैं और अप्रदेश भी हैं क्यों कि वे अनन्त हैं। यदि कोई यहां पर ऐसी आशंका करे कि यहां पर तो पुद्गलों के सार्ध अनर्ध आदि का विचार चल रहा है सो उस विचार को छोड़कर जो आप यहाँ पर सप्रदेशत्व अप्रदेशत्वकी यह चर्चा कर रहे हैं वह तो विषयान्तर- अप्रस्तुत विषय है-सा ऐसी अशंका नहीं करनी चाहिये क्यों कि जबतक सप्रदेश और अप्रदेश का निरूपण नहीं किया जावेगा तबतक सार्धस्व, अनर्धत्व, समध्यत्व आदि का निरूपण नहीं हो सकता अतः इनका निरूपण करने के लिये उनका निरूपण करना आवश्यक है - सप्रदेशत्व के निरूपण से सार्ध और समध्यत्व का एवं अप्रदेशत्व के निरूपण से
पुत्र गुगारे तेभने या प्रमाणे उर्धु - ( दव्वादेसेण वि मे अज्जो ! सव्वे पोग्गला सपएसा वि अपएमा वि अणता ) हे आर्य ! हुं तो मेवु भानुं छु કે દ્રવ્યની અપેક્ષાએ સમસ્ત પુદ્ગલ પ્રદેશયુકત પણ છે અને પ્રદેશ રહિત પણ છે, કારણ કે તેએ અનત છે. કોઈ અહી એવી શકા બતાવે કે અહીં તા પુદ્ગલાની સાતા—અનતા આદિનું વર્ણન ચાલી રહ્યું છે, તે મૂળ વિષઅને છેડીને અહીં આપ સપ્રદેશતા અને અપ્રદેશતાની ચર્ચા કરવી તેને શું વિષયાંતર ન કહેવાય ? તે આ પ્રકારની શકા અસ્થાને છે, કારણ કે જ્યાં સુધી પ્રદેશ યુકતતા અને પ્રદેશ રહિતતાનું નિરૂપણ કરવામાં નહી આવે ત્યાં સુધી સાધત્વ, અનત્વ, સમય્યત્વ આદિનું નિરૂપણ કરી શકાશે નહીં. તેમનું નિરૂપણ કરવાને માટે આ નિરૂપણુ કરવાનું આવશ્યક બન્યું છે. સપ્રદેશત્વના નિરૂપણથી સાધત્વ અને સમઘ્યત્વના અને અપ્રદેશના નિરૂપણથી અનધત્વ
श्री भगवती सूत्र : ४