Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
Catalog link: https://jainqq.org/explore/002559/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ pU.A.zrIvijayarAmacandrasUrismRti-संस्कृत-प्राकृतग्रन्थमाला - क्रमाङ्क-23 याकिनीमहत्तराधर्मसूनु-समर्थशास्त्रकारशिरोमणिपूज्याचार्यश्रीमद्-हरिभद्रसूरिविरचितवृत्त्या समन्वितं युगप्रधानपूज्याचार्यश्रीमद्-जिनभद्रगणिक्षमाश्रमणविरचितं ध्यानशतकम्-1 भाग-1 - टीका-टिप्पण-पाठान्तरयुक्तम् भाग-2 - 1 तः 36 परिशिष्टसमेतम् -: सम्पादकाः संशोधकाष्टा :सुविशालतपागच्छाधिपतिपूज्यपादाचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टप्रभावकवर्धमानतपोनिधिपूज्यपादाचार्यश्रीमद्विजयगुणयशसूरीश्वराणां चरणचञ्चरीकाः प्रवचनप्रभावकपूज्यपादाचार्यश्रीमद्विजयकीर्तियशसूरीश्वराः Forpilvatikpersonal usage Page #2 -------------------------------------------------------------------------- ________________ pU.A.zrIvijayarAmacandrasUrismRti-संस्कृत-प्राकृतग्रन्थमाला - क्रमाङ्क-23 याकिनीमहत्तराधर्मसूनु-समर्थशास्त्रकारशिरोमणिपूज्याचार्यश्रीमद्-हरिभद्रसूरिविरचितवृत्त्या समन्वितं युगप्रधानपूज्याचार्यश्रीमद्-जिनभद्रगणिक्षमाश्रमणविरचितं ध्यानशतकम्-1 टीका-टिप्पण-पाठान्तरयुक्तम् -: सम्पादकाः संशोधकाप्टा :सुविशालतपागच्छाधिपतिपूज्यपादाचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टप्रभावकवर्धमानतपोनिधिपूज्यपादाचार्यश्रीमद्विजयगुणयशसूरीश्वराणां चरणचञ्चरीकाः प्रवचनप्रभावकपूज्यपादाचार्यश्रीमद्विजयकीर्तियशसूरीश्वराः International brary.org Page #3 -------------------------------------------------------------------------- ________________ ग्रन्थनाम ग्रन्थकर्तारः टीकाकर्तारः सम्पादकाः संशोधकाश्च प्रकाशकम् आवृत्तिः प्रकाशनवर्षः प्रतयः मूल्यम् : ध्यानशतकम् : युगप्रधानपूज्याचार्यश्रीमजिनभद्रगणिक्षमाश्रमणाः : समर्थशास्त्रकारशिरोमणिपूज्याचार्यश्रीहरिभद्रसूरीश्वराः : पूज्यपादाचार्यश्रीमद्विजयकीर्तियशसूरीश्वराः : सन्मार्गप्रकाशनम्, अहमदावाद : प्रथमा : वि.सं. 2066, वि.सं. 2536, I.saM. 2009 ज्ञानपञ्चमी : 700 रूप्यकाणि 250/ ISBN-978-81-87163-56-5 सूचनम् _ज्ञाननिधिव्ययेन मुद्रितोऽयं ग्रन्थोऽतो सम्पूर्ण मूल्यं तत्क्षेत्रे दत्त्वैव गृहस्थैः स्वामित्वमस्य करणीयं सुयोग्यं वा शुल्कं (नकरो) दत्त्वैष पठनीयः । - सब्मार्गप्रकाशनम् opilatemational 2010_02 Forate &ersonale Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय ------------------- जैनशासन शिरताज तपागच्छाधिराज व्याख्यानवाचस्पति सुविशाळगच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद् विजय रामचंद्रसूरीश्वरजी महाराजाए आठ-आठ दायका सुधी प्रवचन गंगानुं वहेण वहेवडावी भारतभरना भव्योने जिनाज्ञा-मर्मनुं महाप्रदान कर्युं हतुं. तेना मूळमां तेओश्रीमदे आजीवन करेली आगमादि श्रुतनी अप्रमत्त उपासना हती. तेओश्रीमनी श्रुतसिद्धि अने श्रतविनियोगनी हार्दिक अनुमोदनाना बीजरूप तेओश्रीमन्नी पुण्यस्मृतिने शाश्वत बनाववा काजे अमोए तेओश्रीमद्रना मंत्रतुल्य नाम साथे संकळायेल 'पू. A. श्री. विजय रामचंद्रसूरिस्मृति संस्कृत-प्राकृत ग्रंथमाळा' प्रकाशित करवानो शुभ निर्णय कर्यो हतो. तेओश्रीमद्रना पट्टालंकार सुविशाल गच्छाधिराज pU.A.zrI. विजय महोदयसूरीश्वरजी महाराजाना आशीर्वादथी आ श्रेणीमां अमो ठीक-ठीक आगळ वधी शक्या हता. वर्धमान तपोनिधि pU.A.zrI विजय गुणयशसूरीश्वरजी महाराजनी छत्रछाया अने तेओश्रीना शिष्यप्रवर प्रवचनप्रभावक pU.A.zrI विजय कीर्तियशसूरीश्वरजी महाराजाना शास्त्रीय मार्गदर्शनने पामी विविध श्रुतसेवी मुनिवरो आदि द्वारा तैयार करायेल विविध विषयना प्रताकार तेमज पुस्तकाकार अनेक ग्रंथो छपाया बाद आ ज श्रेणीना 23मा पुष्प तरीके "ध्यानशतक-1' आगमग्रंथरत्ननुं प्रकाशन करतां अमने सविशेष आनंदनी अनुभूति थई रही छे. जेना प्रथम भागमां ध्यानशतकमूळग्रंथहारिभद्रीयटीका-टिप्पन- पाठांतरोनो समावेश करायो छे तथा बीजा भागमां ध्यानशतकग्रंथ संबंधि 1थी 36 परिशिष्टोनो समावेश करायो छे. जेमां अनेक अप्रगट ग्रंथोने पण समाविष्ट कराया छे. परम योगीश्वरश्री अरिहंतप्रभु अने तेमना आज्ञाशासनना वर्तता प्रत्येक सूरि-वाचक-साधुवंदना अनुग्रह तेमज शासनदेवोनी शुभ सहायथी ध्यानयोगसाधनाना प्रकाशक आवा वधुने वधु आगमादि ग्रंथोना प्रकाशनमां अमे निमित्तरूप बनीए एवी भावना भाववा साथे सहु कोई अधिकारी बनी आवा ग्रूतरत्नोना अभ्यसन द्वारा परमात्मा श्री अरिहंत देवोना योगसाम्राज्यना स्वामी बनी शाश्वत सुखरूप मोक्षने पामे ए ज शुभकामना. - जन्नाट प्रदान vate & Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ लाभार्थी -- - - सभा प्रकाशन द्वारा आयोजित पूज्यपाद आचार्य श्री विजय रामचंद्रसूरि-स्मृति-संस्कृत-प्राकृत ग्रंथमाळाना 23मा पुष्परूपे प्रकाशित थता समर्थ शास्त्रकार शिरोमणि पूज्यपाद आचार्यदेव श्रीमद् हरिभद्रसूरीश्वरजी महाराजा रचित वृत्ति तथा अनेक ग्रंथोना टिप्पणोथी समृद्ध युगप्रधान पूज्यपाद आचार्यवर्य श्रीमद् जिनभद्रगणि क्षमाश्रमण रचित ध्यानशतकम् - भाग-1 जैनशासन शिरताज, तपागच्छाधिराज पूज्यपाद भावाचार्य भगवंत श्रीमद् विजय रामचंद्रसूरीश्वरजी महाराजाना शिष्यरत्न संयमप्रेमी, पूज्यपाद पंन्यासप्रवर श्री हितप्रज्ञविजयजी गणिवरना सदुपदेशथी श्री तपागच्छ उदयकल्याण श्वेतांबर मूर्तिपूजक ट्रस्ट श्री रामचंद्रसूरीश्वरजी आराधना भवन चंदावरकर लेन, बोरीवली (वेस्ट), मुंबईना ज्ञाननिधिना सदुपयोग द्वारा प्रकाशित थयो छे. जेनी अमो हार्दिक अनुमोदना करीए छीए अने भविष्यमां पण तेओना हाथे उत्तरोत्तर उत्तम कक्षानी श्रुतभक्ति थती रहे एवी शुभकामना करीए छीए. जन्जा प्रदान Jaip Vale & Personal use only Page #6 -------------------------------------------------------------------------- ________________ vayasthavira-ज्ञानस्थविर-पर्यायस्थविर-संघस्थविरादि गुणोपेत, तपोनिधान, सिद्धांत संरक्षक, संयममूर्ति, वचनसिद्ध परमपूज्य परमतारक पूज्यपाद 'आचार्यदेव श्रीमद् विजय सिद्धिसूरीश्वरजी महाराजा '(पूज्यपाद श्री बापजी महाराजा) | Jaitlucation International 2010 02 jainelibrary ore Page #7 -------------------------------------------------------------------------- ________________ 2010_02 Page #8 -------------------------------------------------------------------------- ________________ samae @ माणी चार वर्षनी उंमरथी ज मारा पिताश्रीए मने जेमना खोळामां समर्पित कर्यो; छे मारा आयंबिलो अने पच्चक्काणो जेमना सानिध्यमात्रथी अखंडित रह्यां; # मारा जीवनना स्वप्नगु' रूपे एकमात्र जेओनुं ज स्थान-मान हतुं, छे जेओना काळधर्मना समाचारे मारा जीवनमां घटतीकंप जेवी संवेदना सर्जी हती; ( जेमनी गेरहयातीमां महिनो मास सुधी खालीपो अने खावा-पीवानी अनिच्छा घर करी गई हती; छे जेमनी आंखोमां मने मा देखाती, जेमना हाथोमां पितानो स्पर्श अनुभवातो अने जेमनी मीठी प्रेरणा अने मधुर संबोधनोथी माण अंगे अंगमां अध्यात्मना रोमांच ऊभा थता; छे जेमनी दिव्य-कृपाथी ज मने जगतना सुविशुद्धकरूपक गुरुदेव pU.A. श्रीमद्विजय रामचंद्रसूरिराजनो भेटो थयो; मारी दीक्षाना समये रजोहरण-प्रदाननी वेळाए में मारा गुरुदेवनी पाछळ उभेला अने मने ओधो आपता ए मारा बापजीनां जाणे के साक्षात् दर्शन कर्या हतां; जीवननी प्रत्येक पळे, कसोटीनी कपरी घडीओमां, साधना माटेनुं संमीन मार्गदर्शन जेओश्रीना शुभस्मणे मने संप्राप्त थतुं रह्युं छे ते स्वनामधन्य, वय-पुण्य-ज्ञान-पर्याय-संघस्थविट, वचनसिद्ध, मणिगुणविश्वासघाम, राजनगणना लाडीला, जैनशासन जवाहीए, सूरिमंत्रसादक, ध्यानमग्न पूज्यपाद आचार्यदेव श्रीमद्विजय सिद्धिसूरीश्वरजी (बापजी) महाराजानी 50मी स्वर्गारोहण तिथि प्रसंगे तेओश्रीमना पावन पाणियश्रोमां ध्यानशतकम्-2' महानथनुं साद समर्पणम् सेवकाणु - विजय कीर्तियशसूरि. सी नी Page #9 -------------------------------------------------------------------------- ________________ [ध्यानशत - मा - 9 प्रस्तावना-अनुक्रमः विषय ध्यानशतकप्रथमभागनी अनुक्रमणिका ध्यानशतकद्वितीयभागनी अनुक्रमणिका संपादकीय ग्रंथपरिचय ग्रंथगाथा प्रमाण ध्यानशतक-ग्रंथविषय [CHARTS]. आर्तध्यान वगेरे चार ध्याननुं वर्णन कया ग्रंथोमां? चत्वारि आर्तध्यानानि चत्वारि रौद्रध्यानानि ग्रंथकारश्रीनो परिचय ग्रंथकार अने रचनाकाळ [सं. विजयकुमार टीकाशैली टीकाकारश्रीनो परिचय प्रस्तुतग्रंथ विशेषपदार्थो हस्तलिखित प्रतो [PHOTos] हस्तलिखित प्रतोनो विशेष परिचय ग्रंथ का विषय [पं. बालचन्द्र शास्त्री] ध्यान के स्वामी [पं. बालचन्द्र शास्त्री] ध्यानशतक का तुलनात्मक अध्ययन [पं. बालचन्द्र शास्त्री] ध्यानस्तुति-अधिकार [अध्यात्मसार 2010_02 Page #10 -------------------------------------------------------------------------- ________________ ध्यानशतक: प्रथमभागनी अनुक्रमणिका विषयः विषय पत्रफु: ःथाम: - = 0 0 - = 2. माल्टावरणम् - मंगलाचरण प्रभोः अनुत्तरयोगाः प्रभुना अनुत्तर योगो 2. ध्यानाध्यानस्वरूपम् ध्यान अने अध्याननुं स्वरूप भावलेश्या जीवपरिणामरूपा भावलेश्या ए जीवना परिणामरूप कायोत्सर्गस्य गुणाः कायोत्सर्गना गुणो कायिक-मानसिक-वाचिकध्यानस्वरूपम् कायिक - मानसिक - वाचिकध्यान सप्तप्रकारकं ध्यानम् सात प्रकारनुं ध्यान भावना-'नुप्रेक्षा-चिन्तास्वरूपम् भावना - अनुप्रेक्षा - चिंतानुं स्वरूप सप्तप्रकारिका - चिन्ता सात प्रकारनी चिंता 3 ध्यानस्य कालस्वामिनी ध्याननो काळ तथा ध्यानना स्वामी द्विप्रकारकं ध्यानम् बे प्रकारनुं ध्यान ध्यानस्वामी उत्तमसंघयणशाली ध्यान उत्तम संघयणावाळाने संभवे योगानां स्वरूपम् योगोनुं स्वरूप मयोग-योगिनो योनिरोधरूट्ध्यानम् योगनिरोध स्वरूप ध्यान अयोगिने तथा सयोगिने 4 ध्यानादनु चिन्ता ध्यानान्तरं वा ध्यानकाळ पछी चिंता अथवा ध्यानांतर15 चिरकालीनध्यानस्य घटमानता घणा काळ सुधी ध्याननी घटमानता ध्यानान्तरिका ध्यानांतरिका 5 ध्यानस्य चतुर्भेदाः ध्यानना आर्त वगेरे चार भेदो आर्तध्यानादिनां चतुर्णा स्वरूपम् आर्तध्यान वगेरे चारनुं स्वरूप आर्तध्यानादिनां फलम् आर्तध्यान वगेरे चारना फळ नवप्रकारकं ध्यानम् ध्यानना नव प्रकार [मार्तध्यान ] [आर्तध्यान, 6 अनिष्टवियोगचिन्तानाम प्रथमभेदः प्रथम भेद : अनिष्टवियोग चिंतन 7 रोगवियोगचिन्तानाम द्वितीयभेदः बीजो भेद : रोगवियोग चिंतन 8 इष्टावियोगचिन्तानाम तृतीयभेदः त्रीजो भेद : ईष्टावियोग चिंतन 9 निदानचिन्तानाम चतुर्थभेदः चोथो भेद : निदानचिंतन ममत्वमार्तध्यानरूपम् ममत्व ए आर्तध्यान स्वरूप = - - = =. 2010_02 Page #11 -------------------------------------------------------------------------- ________________ ध्यानशतकम् m m ly ly lh lh lh bh lh lh bh 34 गाथाविषयः विषय पत्राङ्कः क्रमः 10 संसारवर्धकं तिर्यग्गतेश्चमूलमार्तध्यानम् । आर्तध्यान ए संसारने वधारनार छे, तिर्यंचगतिनुं मूळ छे. 28 निदानमनन्तसंसारानुबन्धि अनंत संसारनो अनुबंध करनार नियाणुं आतस्य चतुर्भेदानां स्वरूपम् आर्तध्यानना चार भेदोनुं स्वरूप 11 साधोरा-ध्यानं भवति न वा ? साधु संबंधी आर्तध्याननी विचारणा 12 प्रशस्तालम्बनस्य स्वरूपम् प्रशस्त आलंबननुं स्वरूप 13 आर्त्तध्यानं संसारतरुबीजरूपम आर्तध्यान ए संसार वृक्षनां बीज स्वरूप 14 लेश्याः लेश्या 15 लिङ्गानि लिंगो 16 लिङ्गानि लिंगो 17 लिङ्गानि लिंगो 18 स्वामी स्वामी स्वामिनो विचारणा स्वामी संबंधी विचारणा स्वामिसत्कः तात्पर्यार्थः स्वामी संबंधी तात्पर्यार्थ [रौद्रध्यानम् ] [रौद्रध्यान 19 हिंसानुबन्धीनाम प्रथमभेदः प्रथम भेद : हिंसानुबंधी 20 मृषानुबन्धीनाम द्वितीयभेदः बीजो भेद : मृषानुबंधी त्रिप्रकारकमसत्यम् असत्यना त्रण प्रकार 21 स्तेयानुबन्धीनाम तृतीयभेदः त्रीजो भेद : तेयानुबंधी 22 संरक्षणानुबन्धीनाम चतुर्थभेदः चोथो भेद : संरक्षणानुबंधी ___चतुष्प्रकारकरौद्रस्य स्वरूपम् चार प्रकारना रौद्रध्याननुं स्वरूप 23 स्वामी स्वामी स्वामिनो विचारणा स्वामी संबंधी विचारणा pa0 24 संसारवर्धकं तिर्यग्गतेश्च मूलं रौद्रध्यानम् रौद्रध्यान ए संसार वधारनार तथा नरकगतिनुं मूळ pa1 25 लेश्याः 26 लिङ्गानि लिंगो उसन-बहुलादिनां स्वरूपम् उत्सन्न-बहुल-नानाविध-आमरणदोषोनुं स्वरूप 27 लिङ्गानि लिंगो [धर्मध्यानम् ] [धर्मध्यान] 28 द्वाराणि द्वारोना नाम 29 द्वाराणि द्वारोना नाम 30 (1) भावनाद्वारम् (1) भावनाद्वार 31 ज्ञानभावनाया: स्वरूपं फलानि च ज्ञानभावनानुं स्वरूप तथा लाभो पक 7WW. 48 लेश्या ` ` b 54 54 _ 2010_02 Page #12 -------------------------------------------------------------------------- ________________ ध्यानशतक, भाग-1, अनुक्रमणिका पत्राङ्कः 7 0 ) ) ) ) ) OMG. 7 70 KP ON ) ) ) ) गाथाविषयः विषय क्रमः 32 दर्शनभावनायाः स्वरूपं फलानि च दर्शनभावनानुं स्वरूप तथा लाभो 33 चारित्रभावनायाः स्वरूपं फलानि च चारित्रभावनानुं स्वरूप तथा लाभो 34 वैराग्यभावनायाः स्वरूपं फलानि च वैराग्यभावनानुं स्वरूप तथा लाभो अप्रमादैकाग्रादिभावनानां स्वरूपम् अप्रमाद-एकाग्र वगेरे भावनाओनुं स्वरूप वैराग्यस्य स्वरूपम् वैराग्यनो अर्थ 35 (2) देशद्वारम् - अपरिणतयोगिने (2) शिवार - अपरिपातयोगी माटे 36 परिणतयोगिने स्थानम् स्थान - परिणतयोगी माटे 37 स्थानाय सामान्यनियमाः स्थान माटे सामान्य नियमो 38 (3) कालद्वारम् (3) काळद्वार 39 (4) आसनद्वारम् (4) आसनवार 40 देश-काला-'ऽसेनवनियमस्य कारणम् देश-51-मासनमा मनियमन 1298 41 ध्यानाय योगसमाधेरावश्यकता ध्यान भाटे योगोनी समापिनी महत्ता 42 (5) आलम्बनद्वारम्-श्रुतधर्मचारित्रधर्मों (5) आबनवार - श्रुतधर्म तथा यात्रिय वाचनादीनां स्वरूपम् वाचना वगेरेनुं स्वरूप 43 सूत्रादेरालम्बनत्वे कारणम् सूत्रादि आलंबनपणामां कारण 44(6) क्रमद्वारम् () क्रमवार - धर्मध्यान तथा शुकलध्यान 45 (7) ध्यातव्यद्वारम् (7) ध्यातव्य __ आज्ञाविचयनाम प्रथमभेद: प्रथम भेद : आज्ञाविचय 46 आज्ञाविचयनाम प्रथमभेदः प्रथम भेद : आज्ञाविचय 47 आज्ञाया अबोधे कारणानि आज्ञा न समजाववाना कारणो 48 आज्ञाया अबोधे कारणानि आज्ञा न समजाववाना कारणो तथा ते समयनुं तत्समयस्य च चिन्तनम् चिंतन 49 जिनस्य यथार्थवादित्वे कारणानि परमात्मा अन्यथावादी न होवाना कारणो 50 अपायविचयनाम द्वितीयभेदः बीजो भेद : अपायरिचय 51 विपाकविचयनाम तृतीयभेदः त्रीजो भेद : विपाकविचय 52 संस्थानविचयनाम चतुर्थभेदः चोथो भेद : संस्थानविचय द्रव्याणां लक्षण-संस्थानादीनां चिन्तनम द्रव्योना लक्षण, संस्थान, आसन वगेरे 53 लोकस्वरूपचिन्तनम् लोकनुं स्वरूप 54 पृथ्वी-वलयादीनां स्वरूपचिन्तनम् पृथ्वी, वलय, द्वीप, सागर वगेरेनुं चिंतन 55 जीवस्वरूपचिन्तनम् जीवनुं स्वरूप 56 संसारसागरस्वरूपचिन्तनम संसारसागरनुं स्वरूप ) ) ) ) ) ) 75 VVVVVV _ 2010_02 Page #13 -------------------------------------------------------------------------- ________________ 10. ध्यानशतकम् 0 0 0 = थाविस्स्य्ः विषय पत्राङ्कः म: 57 संसारसागरस्वरूपचिन्तनम् संसारसागरनुं स्वरूप 58 चारित्रमहापोतस्वरूपचिन्तनम् चारित्रस्वरूप महाजहाजनुं स्वरूप 59 चारित्रमहापोतस्वरूपचिन्तनम् चारित्रस्वरूप महाजहाजनुं स्वरूप 60 चारित्रमहापोतस्वरूपचिन्तनम् चारित्रस्वरूप महाजहाजनुं स्वरूप 61 मोक्षसुखस्वरूपचिन्तनम् मोक्षसुखनुं स्वरूप 62 सर्वसिद्धान्तपदार्थचिन्तनम् सर्व सिद्धांतना पदार्थोनी विचारणा करवी आज्ञाविचयादीनां स्वरूपम् आज्ञाविचय वगेरे चार भेदोनुं स्वरूप 62 (8) dhyAtRikAram (8) ध्यातृद्वार ध्यातुरभ्यन्तरस्वरूपम् ध्यातानुं अत्यंतर स्वरूप 95, ध्यातृविचारणा ध्यातानी विचारणा 102 64 शुक्लध्यानध्यातृस्वरूपम् शुक्लध्यानना ध्याता 103 65 (9) अनुप्रेक्षाद्वारम् (9) अनुप्रेक्षाधार 105 अनित्यादीनां स्वरूपम् अनित्यादि बार भावनाओ 106 66 (10) लेश्याद्वारम् (10) लेश्यावार 11) 67 (11) लिङ्गद्वारम् (11) लिंगद्वार 111 68 त्रिदुनि लिंगद्वार 11 1 निसर्गादीनां सम्यक्त्वभेदानां वर्णनम् निसर्ग वगेरे सम्यक्तना दश भेदोनुं वर्णन 11 2 विनयस्वरूपम् विनयनुं स्वरूप 11 5 दानस्वरूपम् दाननुं स्वरूप 11 5 संयमस्वरूपम् संयमनुं स्वरूप 117 [शुक्लध्यानम्] [शुक्लानी 69 (5) आलम्बनद्वारम् (5) आलंबनद्वार 118 क्षमादीनां स्वरूपम् क्षमा वगेरेनुं स्वरूप 118 70 (6) मद्वारम् (6) क्रमद्वार 1 25 76 छास्थ मनविषयसंक्षेपीकरने दान्त: छबस्थ द्वारा मनना विषयनुं संक्षेपीकरणनुं दृष्टान्त 127 72 उपनय: उपनय 73 अन्यदृष्टान्तः अन्य दृष्टान्त .74 उपनयः दृष्टांतनो उपाय 127 75 तृतीयदृष्टान्तोपनयौ त्रीजुं दृष्टांत तथा उपनय 127 76 शेषयोगनिरोधविधिः शेषयोगनिरोधविधि 1 27 77 (7) ध्यातिवारम् (7) ध्यातव्यद्वार 1 30 126 2010_02 Page #14 -------------------------------------------------------------------------- ________________ ध्यानशतक, भाग-1, अनुक्रमणिका ततततततशदश गाथा क्रमः विषय: पृथक्त्ववितर्कसविचारनाम प्रथमभेदः 78 पृथक्त्ववितर्कसविचारनाम प्रथमभेदः प्रथमभेदस्य फलम् 79 एकत्ववितर्काविचारनाम द्वितीयभेदः 80 एकत्ववितर्काविचारनाम द्वितीयभेदः द्वितीयभेद फलम् 81 सूक्ष्मक्रियाऽनिवर्तिनाम तृतीयभेदः 82 व्युच्छिन्नक्रियाऽप्रतिपातिनाम चतुर्थभेदः चतुर्भेदानां स्वरूपम् 83 चतुर्षु भेदेषु योगसङ्ख्या 84 सयोगिनो ध्यानस्य सिद्धिः 85 अयोगिनो ध्यानस्य सिद्धिः 86 अयोगिनो ध्यानस्य सिद्धिः 87 (9) अनुप्रेक्षाद्वारम् 88 अनुप्रेक्षाः 89 (10) लेश्याद्वारम् 90 (11) लिङ्गद्वारम् 91 अवधासंमोहयोः स्वरूपम् 92 विवेकव्युत्सर्गयोः स्वरूपम् 93 (12) धर्मध्यानफलम् 14 (12) गुरुध्यानम् 95 धर्मशुक्लध्याने संसाराविरोधिनी 96 ध्यानं मोक्षहेतुः 97 दृष्टान्तेन सिद्धिः 98 दृष्टान्तेन सिद्धिः 99 ध्यायिनः कर्मनाशोऽवश्यं भवति 100 ध्यानं कर्मनाशकम् 101 दृष्टान्तेन स्पष्टता 102 दृष्टान्तेन स्पष्टता 103 इहलौकिकं ध्यानफलम् 104 इहलौकिक ध्यानफलम् 2010_02 विषय प्रथमभेद : पृथकत्ववितर्कसविचार प्रथमभेद : पृथकत्ववितर्कसविचार प्रथमभेदनुं फळ बीजो भेद : एकत्ववितर्काविचार बीजो भेद : एकत्ववितर्काविचार बीजा भेदनुं फळ त्रीजा भेद : सूक्ष्मक्रियाअनिवर्जि चोथो भेद : व्यच्छिन्नक्रियाअप्रतिपाति चारे भेदनुं स्वरूप चारे भेदमां योग संख्या सयोगिने ध्याननी सिद्धि अयोगिने ध्याननी सिद्धि अयोगिने ध्याननी सिद्धि (9) अनुप्रेक्षाद्वार अनुप्रेक्षाओ (10) लेश्याद्वार (11) लिंगद्वार अवध अने असंमोहनुं स्वरूप विवेक अने व्युत्सर्गनुं स्वरूप (12) धर्मध्याननुं फळ (12) शुक्लध्याननुं फळ धर्म-शुक्लध्यान संसारना विरोधी ध्यान - मोक्ष हेतु दृष्टांत द्वारा सिद्धि दृष्टांत द्वारा सिद्धि ध्यानिने कर्मनाश अवश्य कर्मने नाश करनार ध्यान - दृष्टांत द्वारा स्पष्टता दृष्टांत द्वारा स्पष्टता ईहलौकिक ध्यानफळ ईहलौकिक ध्यानफळ 11 अरर पत्राङ्कः 130 135 135 135 137 139 144 145 147 149 149 150 151 151 152 153 15 153 154 156 156 157 157 157 158 158 158 159 159 159 Page #15 -------------------------------------------------------------------------- ________________ 12 ध्यानशतकम् विषय पत्रा: 160 160 थाम: 105 सर्व साध्वाचाराः ध्यानरूपाः 106 ग्रन्थकर्तारः पाठान्तराणि गाथा: 1 त: 11 गाथा: 12 तः 22 गाथाः 23 तः 39 गाथाः 40 तः 51 गाथा: 51 तः 64 'थी: 64 त: 77 गाथा: 79 तः 102 गाथा: 103 तः 106 161 162 साधुनो सर्व आचार ध्यानरूप ग्रंथकर्ता पाठांतरनी नोंध गाथा 1 थी 11 गाथा 12 थी 22 गाथा 23 थी 39 गाथा 40 थी 51 गाथा 51 थी 64 गाथा 64 थी 77 गाथा 79 थी 102 गाथा 103 थी 106 163 164 165 166 167 168 मोक्ष कर्मक्षयादेव, स चात्मज्ञानतो मतः । ध्यान साध्युं मतं तरुं, तल् ध्यान हितमात्मनः शरू योगशास्त्र, प्र-4 / कर्मना क्षयथी ज मोक्षनी प्राप्ति, ते कर्मनो क्षय आत्मज्ञानथी अने ते आत्मज्ञान ध्यानथी साध्य छे. माटे ध्यान ज आत्मानुं हित करनार छे. भदन्त ! द्वादशाङ्गस्य, किं सारमिति कथ्यताम् । सूरिः प्रोवाच सारोऽत्र, ध्यानयोगः सुनिर्मलः । / मूलोत्तरगुणाः सर्वे, सर्वा चेयं बहिष्क्रिया । मुनीनां श्रावकाणां च, ध्यानयोगार्थमीरिता । मनःप्रसादः साध्योऽत्र मुक्त्यर्थं ध्यानसिद्धये । हिंसद्धिविशुद्ध सोनुष्ठानेन साध्यते उपमितिसारोद्धार, प्र. 8 ॥ हे भगवंत ! द्वादशांगीनो सार शुं छे ? कहो. आचार्य भगवंत जणावे छे के, अत्यंत निर्मळ एवो ध्यानयोग ज द्वादशांगीना सार स्वरूप छे. सर्वे मूलगुणो तथा उत्तरगुण अने आ सर्वे साधु अने श्रावकोनो बाह्य कियाकलाप ध्यानयोग माटे कहेवायो छे. मुक्ति माटे आ ध्यान योग मननी प्रसन्नताथी साध्य छे. वळी, अहिंसा वगेरेथी विशुद्ध एवा अनुष्ठान वडे ते ध्यानयोग सिद्ध करी शकाय छे. सद्धर्मध्यानसन्धान-हेतवः श्रीजिनेश्वरैः । मैत्रीप्रमृत: प्रोवत्ता-श्रतत्र मविना: पई: - शांतसुधारस, प्र. 13 ॥ श्री जिनेश्वर परमात्माओ वडे मैत्री वगेरे चार श्रेष्ठ भावनाओने सदु धर्मध्याननी प्राप्तिनी कारणभूत कहेवायी che. 2010_02 Page #16 -------------------------------------------------------------------------- ________________ ध्यानशतक, भाग-2, अनुक्रमणिका परिशिष्टक्रमः 1. >>3 ; ध्यानशतक: द्वितीयभागनी अनुक्रमणिका परिशिष्टानि, 1 तः 36 विषयः पत्राङ्कः आ कालसौकरिककथानकम् । B सम्यक्त्वातिचारस्वरूपम् । c पञ्चक्रियास्वरूपम् । D लोकस्वरूपम् । आवश्यकचूर्णिगतध्यानस्वरूपम् । ध्यानशतकस्यार्थलेश-दीपिकाऽवचूर्ण्य-वचूरि-टीकाः । ध्यानशतकहारिभद्रीयवृत्तिटिप्पनकम् । ध्यानशतकहारिभद्रीयवृत्तिविषमपदपर्यायाः । ध्यानशतकहारिभद्रीयवृत्तिविषमपदपर्यायाः । दशवैकालिकचूर्णिगतध्यानस्वरूपम् । संबोधप्रकरणा-ध्यात्मसारगतध्यानस्वरूपम् । दर्शनरत्नरत्नाकरगतध्यानस्वरूपम् । ध्यानदीपिका । संवेगरङ्गशालागतध्यानस्वरूपम् । 126 लोकप्रकाशगतध्यानस्वरूपम् । 129 धर्मसंग्रहगतध्यानस्वरूपम् । 136 प्रतिक्रमणसूत्रपदविवृत्तिगतध्यानस्वरूपम् । 138 श्राद्धदिनकृत्यगतध्यानस्वरूपम् । आत्मप्रबोधगतध्यानस्वरूपम् । 141 विचारसारप्रकरणगतध्यानस्वरूपम् 143 त्रिषष्टिध्यानकथानककुलकम् । 148 ध्यानचतुष्टयस्य विचारः । ध्यानस्वरूपणप्रबन्धः । 153 ध्यानदीपिकाचतुष्पदी । 167 नवतत्त्वसंग्रहगतध्यानस्वरूपम् । 209 पञ्चपरमेष्ठिमंत्रराजध्यानमाला 102 112 140 152 218 2010_02 Page #17 -------------------------------------------------------------------------- ________________ 14 ध्यानशतकम् 230 ल्ल्ह् परिशिष्टक्रमः विषयः पत्राः जैनेन्द्रसिद्धान्तकोशगतध्यानस्वरूपम् । ध्यानशतकगाथानुक्रमणिका । 302 ध्यानशतकगाथा-उद्धृतानां ग्रन्थानां सूचिः । 306 ध्यानशतकमूलग्रन्थगतविशिष्टशब्दानुक्रमः । 307 ध्यानशतकटीकागतविशिष्टशब्दानुक्रमः । 316 ध्यानशतकटीकागतनिरुक्तशब्दानि । 320 ध्यानशतकटीकागतावतरणवाक्यानि । 322 टीकानुसारिपाठभेदाः । 324 टीकानुसारिमतभेदाः । 324 टीकागतग्रन्थनामोल्लेखादि । 324 टीकागतन्यायोक्तयः । 325 विभिन्नग्रन्थाधारितध्यानशब्दस्य व्याख्याः । 326 मुद्रितामुद्रितसाहित्यसूचिः । टिप्पन-परिशिष्टोपयुक्तग्रन्थावलिः । ग्रन्थसङ्केतसूचिः । 332 सज्झायसंजमतवे वेआवखे अ झाणजोगे अ । जो रमै नो रमै असंजमम्मि सो वञ्चई सिद्धिं । / 366 / - 6शवासिनियुति ॥ जे साधक स्वाध्याय, संयम, तप, वैयावच्च अने ध्यानयोगमां रमे छे तथा असंयमनी प्रवृत्तिओमां रमतो नथी ते साधक सिद्धिगतिने पामे छे. यदैव संयमी साक्षात्समत्वमवलम्बते । स्यात्तदैव परं ध्यानं तस्य कर्मोघघातकम् । / - [ ] ल्ल्ह् W संयमी महात्मा ज्यारे साक्षात् समत्वनुं आलंबन ग्रहण करे छे त्यारे ज संयमीने कर्मना समूहने नाश करनार श्रेष्ठ ध्यान प्रगट थाय छे. अनादिविभ्रमोद्भूतं रागादितिमिरं धनम् । स्फुटत्याशु जीवस्य ध्यानार्कः प्रविजृम्भितः । / - [ प्रगट थयेल ध्यानरूपी सूर्य, अनादिकाळना विभ्रमथी उत्पन्न थयेल रागादि अंधकाररूप वादळने जल्दीथी नष्ट kare che. 2010_02 Page #18 -------------------------------------------------------------------------- ________________ संपादकीया । ध्यानमेवावस्थ मुक्यमेव विन्थनम् . / / ध्यानिनो नोपमा लोके सदेवमनुजेऽपि हि । / - ज्ञानसार अध्यात्मजगतना पिता, ध्यानयोगसाधनाना प्रणेता, अनंत करुणानिधान श्री तीर्थंकर परमात्माए केवलज्ञान पाम्या बाद अनंत दुःखरूप संसारथी बचवा माटे अने अनंत सुखरूप मोक्षने पामवा माटे तेना अमोघ साधनरूप श्रत अने चारित्ररूप धर्मतीर्थनी स्थापना करीने जीवोने साचा सुखनो यथार्थमार्ग बताव्यो. दरेक भूमिकाना जीवो पोतानुं कल्याण साधी शके ते माटे असंख्याता योगो बताव्या. आ असंख्याता योगोमां मोखरानुं स्थान धरावतो कोई योग होय तो ते एकमात्र "ध्यानयोग' छे. मात्र बे के अढी अक्षरना आ "ध्यान" शब्दमां साधना जीवनना अतिगंभीरभावो धरबायेला छे. परमात्मानी आज्ञा मुजब कराती प्रत्येक क्रियामां आ ध्यानयोग ताणेवाणे वणायेलो छे. जे क्रियामां आ ध्यानयोग न होय अगर तो ध्यानयोग पामवानुं लक्ष्य न होय ते साध्वाचारनी के श्रावकाचारनी प्रत्येक क्रियानुं स्थान एकडा वगरनां मीडां जेवुं छे. ध्यान' शब्द मात्र जैनदर्शनमां नहि पण प्रायः सर्व दार्शनिकोमां सुप्रसिद्ध छे. पौर्वात्य अने पाश्चात्य, प्राचीन अने नव्य दरेक दर्शनोए पोतपोतानी समज मुजब ध्यानने निरूपी पोतानी साधना पद्धतिमां एने महत्वपूर्ण स्थान-मान आप्युं छे. विदेशीदर्शनोए महदंशे "Concentration of Mind' मननी एकाग्रताने ज ध्यान कही teno Adara karyo che; to भारतीय दर्शनोए एना अनेक आकार-प्रकारोने विस्तारथी विवेची एना सैद्धांतिक अने व्यवहारिक स्वरूपने आलेख्युं छे. भारतीय दर्शनोमांना केटलाके मननी एकाग्रतारूप ध्याननी व्याख्याथी आगळ वधी वचननी अने कायानी एकाग्रताने पण ध्यान कहेवा सुधी प्रगति साधी छे, छतां मन, वचन, कायानी एकाग्रताथी उपर उठी आत्मानी विशुद्धतम अवस्थाने पमाडवा माटेना प्रबळ कारणरूप एवा "आत्मानी एकाग्रतारूप ध्यान' अर्थात् उपयोगने निरूपवा तेओ समर्थ बनी शक्या नथी. ए कार्य एकमात्र जैनदर्शन करी बताव्युं छे. जैनदर्शन सर्वज्ञता अने सर्वदर्शिताना नक्करतम पाया पर ऊभुं थयेलुं होई एना निरूपणमां सर्वाशग्राहिता झळके एमां कोई नवाई नथी. जैनदर्शनना प्रारंभिक आचार-क्रियाने लगतां सूत्रोमां पण व्यापकस्तरे ध्यानने वणी लेवायुं छे. तेनुं निदर्शन ईरियावधिसूत्र' आपे छे. एना प्रांते ताव वायं अवि मोरि #व्वि ळिवि वोसिरामि !' पद द्वारा कायानुं ध्यान-1, वचननुं ध्यान-2, मननुं ध्यान-3 अने आत्मानुं ध्यान-4 सूचित करवामां आव्युं छे. एक स्थाने कायाने स्थिर राखवाथी कायानुं ध्यान थाय छे; मौनना पालनथी वचननुं ध्यान सिद्ध थाय छे; मनना निरोधथी मानसिकध्यान थाय छे अने आत्मानुं ध्यान उपयोगनी सिद्धि द्वारा थाय छे. कायिक, वाचिक अने मानसिक प्लाननी सिद्धिने पारमार्थिकी-तात्त्विकी बनाववा माटे एमां आत्माना उपयोगनुं जोडाण अनिवार्य बने छे. ए जोडातां ते ते ध्यानो पण तात्विक बने छे. अहीं सम्यग्दर्शनादि युक्त आत्मानो उपयोग अभिप्रेत छे. जैनागमोमां साधक आत्माने हितशिक्षा, अनुशासन आपतां आप्त पुरुषोए "चोवीसेय कलाक ध्यानमां रहेवुं' - एवो उपदेश आप्यो छे. एनो परमार्थ समजावतां कह्युं छे के - "चोवीसे कलाक ध्यानमां रहेवुं 2010_02 Page #19 -------------------------------------------------------------------------- ________________ ध्यानशतकम् रसप्रेस एटले-साधनानी, साध्वाचारनी दरेके दरेक क्रियाओ ध्यानपूर्वक करवी, आगममां कहेल विधि अनुसार करवी.' अहीं ध्यानना नामे परमात्मानी आज्ञा मुजबना 'उपयोगने ज सूचित करायो छे. साधुए चालवानुं छे ते पण ध्यानपूर्वक, स्थिर रहेवानुं छे ते पण ध्यानपूर्वक, बेसवानुं छे ते पण ध्यानपूर्वक अने ऊभा रहेवानुं छे ते पण ध्यानपूर्वक, खावा-पीवानुं छे ते पण ध्यानपूर्वक अने मळविसर्जनादि करवानां छे ते पण ध्यानपूर्वक, सूवानुं छे ते पण ध्यानपूर्वक अने जागवानुं छे ते पण ध्यानपूर्वक, ए ज रीते रत्नत्रयीनी साधनाने लगती जे पण क्रियाओ करवानी छे ते बधी ज ध्यानपूर्वक करवानी छे. टूंकमां जे पण करणीय कार्योनुं आचरण करवानुं छे ते ध्यानपूर्वक ज करवानुं छे अने अकरणीय कार्योनो त्याग पण ध्यानपूर्वक ज करवानो छे. अहीं पण परमात्मानी आज्ञा मुजबना उपयोगने "ध्यान' शब्दथी सूचित करायो छे. जैन शासनमां अशुभक्रियानो त्याग अने शुभक्रियानो स्वीकार (आदर) करवारूप चारित्र बताव्युं छे, ते अहीं संगत थाय छे. आगळ वधी अष्ट प्रवचनमातामां आवती पांच समितिओनुं पालन प्रवृज्यात्मक ध्यानरूप che to traNa guptionuM पालन निवृत्यात्मक ध्यानरूप छे. श्री आचारांगसूत्रमां जणाव्युं छे के, "सुत्ता प्रमुख मुळ सया ना अंत " एनो शब्दार्थ che - "je sUtelA che te amunio che, munio हंमेशां जागता होय छे.' भगवद् गीतामां जणाव्युं छे के, "शा निशा सर्वभूतानां तथां नीर्ति संयमी !' "सर्व लोको माटे जे रात्रि होय छे तेमां मुनिओ जागता रहे छे." आ सूकित पण ध्याननुं ज महत्व प्रस्थापित करे छे. जिनाज्ञा निरपेक्ष उपयोग-ध्यान विनानी प्रवृत्ति के निवृत्ति करनाराओ बाह्य दष्टिए जागता देखाता होवा छतां परमार्थे सूतेला ज छे अने जिनाज्ञा सापेक्ष उपयोग-ध्यानपूर्वकनी प्रवृत्ति के निवृत्ति करनाराओ बाह्य दृष्टिए सूतेला देखाता होवा छतां परमार्थे जागतां ज छे. जैन शासनना मुनिओनी निद्रा जिनाज्ञाना संग्रहरूप शास्त्र-वचनथी नियंत्रित होई ए पण जिनाज्ञाना पालनरूप ज होय छे. ए निद्रा समयमां पण तेमनी पडखां फेरववा आदिनी क्रिया उपयोगपूर्वकनी, पूंजवा-प्रमार्जवानी क्रिया (अन्य जीवोने दु:ख न थाय एवा व्यापारपूर्वकनी) थी युक्त ज थती होय छे. ए ज रीते ऊंघमां आवेलां स्वप्नमां पण ए मुनिवरो संयमने बाधा पहोंचे तेवी प्रवृत्तिमां जोडाता नथी. एमना संस्कारमां संयम ज छवायेलो होय छे. एमनी निद्रा समयनी आ जागरुकता पण ध्यानरूप होय छे. धे चित्तावा' ' वियोनिरो', " योजित्वे' आ त्रण अर्थमां वपराता "ध्ध धातु उपरथी ध्यान' शब्द बन्यो छे. आ त्रण अर्थ पैकी प्रथम चिन्ता अर्थ द्वारा छबस्थोनुं ध्यान अपेक्षित che, jyAre anya be artha द्वारा केवली भगवंतोनुं ध्यान अपेक्षित छे. अंतर्मुहूर्त प्रमाण काळ माटे चित्तन-मननुं एक ज वस्तुमां निष्पकंपपणे वर्तन ए छबस्थोनुं ध्यान छे, ज्यारे योगनिरोधरूप के योगना अभावरूप केवलि भगवंतोनुं ध्यान होय छे. शास्त्रकार भगवंतो जणावे छे के, केवळ मननी स्थिरतारूप ध्यान ज छद्मस्थोने होय छे तेम नथी, पण वचन अने कायानुं एक ज वस्तुमां निष्पकंपपणे वर्तनरूप ध्यान पण छबस्थोने होय छे. आ वातने स्पष्ट करतां आवश्यक निर्युक्तिमां भगवानुं श्री भद्रबाहुस्वामीजी महाराजाए जणाव्युं छे के, "मारु शरीर चलायमान न थाओ ए प्रमाणे एकाग्रतापूर्वक शरीरनी हलनचलननी क्रियानो निरोध 1. मा मे चलउत्ति तणू जह तं झाणं निरेइणो होइ । अजयाभासविवज्जस्स वाइयं झाणमेवं तु । / 1476 / / एवंविहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा । इय वेयालियवक्कस्स भासओ वाइयं झाणं । / 1477 / / मणसा वावारंतो कायं वायं च तप्परीणामो । भंगिअसुअंगुणंतो वट्टै तिविहेवि झाणमि । / 1478 / / 2010_02 Page #20 -------------------------------------------------------------------------- ________________ संपादकीय करवाथी कायिकध्यान प्रगट थाय छे" तथा "A प्रकारनी निरवघ भाषा मारा वडे बोलवा योग्य छे अने आ प्रकारनी सावद्य भाषा बोलवा योग्य नथी, ए रीते एकाग्रपणाथी विचारीने वाक्य बोलनारने वाचिकध्यान प्रगट थाय छे" एज रीते आगळ वधतां जणाव्युं के, "दृष्टिवाद अंतर्गत अथवा भंगिकह्युतने गणतां साधकने मन-वचन-कायानुं त्रिविधध्यान प्रगट थाय छे." जैन शास्त्रकार भगवंतोए "बै" धातुनो चिंता अर्थ ग्रहण करीने ध्याननी आसपासनी विभिन्न चार भूमिका रजू करी छे. 1-चिंतन, 2-भावना, 3-ध्यान अने 4-अनुप्रेक्षा. प्रथम चिंतननी भूमिकाथी सौ प्रायः परिचित छे. ते पछी वारंवार एक ज विषयनुं चिंतन करवाथी प्रगट थती, चिंतनना पदार्थथीविषयथी आत्माने भावित करती अने ध्यानना पूर्व अभ्यासरूप मननी प्रवृत्तिने (अवस्था विशेषने) भावना कहेवाय छे. मनना स्थिर अध्यवस्थानने अर्थात् एक ज वस्तुमां मनना निष्पकंपपणाने ध्यान कहेवाय छे. ध्यान पछी "अनु' एटले पाछळथी अने 'प्रेक्षा' एटले जोवुं तेने अनुप्रेक्षा कहेवाय एटले ध्यान थया पछी ते स्थितिने पाछळथी माणी शकाय अथवा ध्यान पूर्ण थया पछी चित्तनी के ते ते विषयनी एकाग्रता केवी हती, तेने पाछळथी जोई शकाय, माणी शकाय तेने "अनुप्रेक्षा' कहेवाय. आम चिंतन अने भावना आ बे अवस्था ध्याननी पूर्वे प्रवर्ते छे; ज्यारे अनुप्रेक्षा अवस्था ध्याननी पछी प्रगट थती होय छे. आ चारे भूमिकाओ आर्त आदि चारे ध्यानमां संभवे छे अर्थात् आर्तनी चिंता, आर्तनी भावना, आर्तनुं ध्यान अने आर्तनी अनुप्रेक्षा. आ रीते रौद्र आदि त्रणेमां पण समजवुं. आगळ वधीने जोवा जईए तो आर्तना जे चार पाया छे ते दरेक पायामां पण चिंता वगेरे चारे अवस्था घटी शके छे अर्थात् अनिष्टवियोग प्रणिधानरूप आर्तनी चिंता, अनिष्टवियोगप्रणिधानरूप आर्तनी भावना, अनिष्टवियोगप्रणिधानरूप आर्तनुं ध्यान अने अनिष्ट वियोग प्रणिधानरूप आर्तनी अनुप्रेक्षा. आ रीते रोगनी चिंता वगेरे त्रण पायामां पण धरावतां आर्तना कुल सोळ भेद थशे. ते ज रीते रौद्र वगेरे त्रणेना पण सोळ-सोळ भेद थतां कुल चोसठ (14) भेद पण घटावी शकाय. ध्याननी आ चिंता वगेरे चारे भूमिकाओ शुभ पण होई शके छे अने अशुभ पण होई शके छे. आत्मानो जे दिशामां ढाळ होय ते दिशामां मन (वचन काया पण) दोडी जाय छे - एकाग्र बने छे अने यावतुं ध्याननुं स्वरूप ग्रहण करे छे. आत्मानो ढाळ अशुभ तरफ - संसार तरफ होय तो अशुभध्यान-अप्रशस्तध्यान प्रगटे छे अने आत्माने ढाळ शुभ तरफ - मोक्ष तरफनो होय तो शुभध्यान-प्रशस्तध्यान प्रगटे छे. अशुभध्यान कर्मनुं सर्जन करे छे, चीकणा कर्म बंधावे छे, अशुभ अनुबंधो पाडे छे, दुर्गतिनुं सर्जन करे छे यावतुं अनंत संसारनुं पण सर्जन करे छे. ज्यारे शुभध्यान कर्मनुं visarjana kare che, kaThIna karmone nabaLA kare che, zubha अनुबंधो ऊभा करे छे, सद्गतिनी परंपरा सर्जे छे. यावत् आत्माने मुक्ति सुधी पहोंचाडे छे. अनादिकाळथी आत्मानो ढाळ संसार अने संसारना उपायो प्रत्ये छे. जेने कारणे अशुभ-अप्रशस्तध्यान सहज प्रगटे छे. अशुभध्यानना मुख्य बे प्रकार छे. आर्तध्यान अने रौद्रध्यान. ते पैकी आर्तध्यानना चार पाया-भेद छे के जेना उपर आर्तध्याननी ईमारत ऊभी थाय छे. 1-अनिष्टवियोगप्रणिधान, र-रोगचिंता, 3-ईष्टसंयोगप्रणिधान अने 4-निदान. आ चार मुद्दामांथी आर्तध्यान प्रगटे छे. आ चार मुद्दाने ज आर्तध्यानना चार पाया के स्तंभो के भेद कहेवामां Ave che. 2010_02 Page #21 -------------------------------------------------------------------------- ________________ 18 ध्यानशतकम् मने कोईपण प्रतिकळ संयोगो न मळवा जोईए, कदाच प्रतिकुळ संयोगो मळ्या होय तो ए जल्दी चाल्या जवा जोईए, फरी एवा संयोगो मारा जीवनमां क्यारेय न आववा जोईए, पछी ते प्रतिकूळता व्यक्तिरूपे होय, वस्तुरूपे होय के संयोगरूपे होय. आ अनिष्टवियोगप्रणिधान नामनुं आर्तध्यान छे. मारुं शरीर साजुं-नरवुं रहेवुं जोईए, मने एक पण रोग न थवो जोईए, थाय तो ए क्यारे अने केवी रीते जाय तेनी चिंता करवी, भविष्यमां न थाय तेनी अनागत चिकित्सा करवी. आ रोगचिंता नामनुं आर्तध्यान छे. मने बधी अनुकूळताओ मळवी ज जोईए, मने मळेली अनुकूळताओ कायम माटे टकवी ज जोईए, पछी ते अनुकूळता व्यक्तिरूपे होय, वस्तुरूपे होय के संयोगरूपे होय. आ प्रकारनुं चिंतन, भावना, ध्यान के अनुप्रेक्षा ए ईष्टसंयोगप्रणिधान नामनुं आर्तध्यान छे अने मने मारा करेला धर्मना प्रभावे परलोकमां सुख-समृद्धि मळी रहेवी जोईए, देव-देवेन्द्र चक्रवर्तीपणानां सुखो मळवां जोईए, मळेली सुख-समृद्धि टकवी जोईए. एने माटे करेला धर्मने वेचवानी भावना ते निदान नामनुं आर्तध्यान छे. आ आर्तध्यान ज ज्यारे वधु घेरुं बने, हिंसक वळांक ले त्यारे ए रौद्रध्यानने खेंचीने लावे छे. एना पण चार पाया भेद छे. 1-हिंसानुबंधी रौद्रध्यान, 2-मृषानुबंधी रौद्रध्यान, 3-स्तेयानुबंधी रौद्रध्यान अने 4-विषयसंरक्षणानुंबंधी रौद्रध्यान. ते पैकी हिंसानी परंपरा ऊभी करनार ध्यानने हिंसानुबंधी रौद्रध्यान कहेवाय छे, असत्यभाषणनी परंपराने ऊभी करनार ध्यानने मृषानुबंधी रौद्रध्यान कहेवाय छे, चोरीनी परंपराने ऊभी करनार ध्यानने तेयानुबंधी रौद्रध्यान कहेवाय छे अने विषय सामग्रीना संरक्षणवृत्तिनी परंपराने ऊभी करनार ध्यानने विषयसंरक्षणानुबंधी रोद्रध्यान कहेवाय छे. जेम आर्तध्यान अने रौद्रध्यान स्वरूप अशुभध्यानना मुख्यत्वे चार-चार भेदो जणावेल छे. तेम आतुरप्रत्याख्यान प्रकीर्णक आगममां विवक्षाभेदे अशुभध्यानने 63 पेटाभेदोमां अवतारी अशुभध्याननुं व्यवहारिक स्वरूप स्पष्ट करवामां आव्युं छे अने आतुरप्रत्याख्यान प्रकीर्णक आगमने अनुसरी उपदेशप्रासाद ग्रंथमां पण आ ज 63 भेदोनी स्पष्टता करवामां आवी छे. ज्यां सुधी आत्मानो ढाळ संसार के संसारना उपायोथी दूर हटे नहि त्यां सुधी आत्मामांथी आर्तध्यान के रौद्रध्यान हटी शकतुं नथी अने धर्मध्यान के शुक्लध्यानरूप शुभध्यानना पण चार चार पाया भेदो छे. तेमां 1-आज्ञाविचय, 2-अपायरिचय, 3-विपाकविचय अने 4-संस्थानविचय. आ चार पाया धर्मध्यानना छे. परमात्मानी आज्ञानुं चिंतन करवुं ते आज्ञाविचय, राग-द्वेष-कषाय-आश्रव वगेरेमां प्रवर्तवाथी आलोक अने परलोकमां दुःख उत्पन्न थाय che vagere विचारणा करवी ते अपायरिचय, प्रकृति-स्थिति-प्रदेश-रसना भेदथी युक्त कर्मना फळनुं चिंतन करवुं ते विपाकविचय अने परमात्माए कहेल जीवादि द्रव्योनी लक्षणसंस्थान-भेद वगेरेथी युक्त विचारणा करवी ते संस्थानविचय धर्मध्यान कहेवाय छे. आ धर्मध्यान ज्यारे उत्कृष्टपणाने पामे छे त्यारे तेमांथी शुक्लध्यान प्रगट थाय छे. जेना पण चार भेद छे. 1-पृथकत्ववितर्कसविचार, 2-एकत्ववितर्काविचार, 3-सूक्ष्मक्रियाअनिवर्ति अने बुच्छिन्नक्रियाअप्रतिपाति. कोईपण एक द्रव्यना उत्पाद वगेरेने आश्रयीने अनेक पर्यायोना चिंतनथी पृथकत्ववितर्कसविचार नामनो 2010_02 Page #22 -------------------------------------------------------------------------- ________________ संपादकीय 12 शुक्लध्याननो प्रथम पायो प्रगटे छे, कोईपण द्रव्यना उत्पाद वगेरेने आश्रयीने अनेक पर्यायोमांथी मात्र एक ज पर्यायनी विचारणाथी एकत्ववितर्काविचार नामनो बीजो पायो प्रगटे छे, योगनिरोध अवस्थाकाळमां सूक्ष्मक्रियाअनिवर्ति नामनो त्रीजो पायो प्रगटे छे तथा अयोग नामक चौदमा गुणस्थानके बुच्छिन्नक्रियाअप्रतिपाति नामनो चोथो पायो प्रगटे छे. आ रीते धर्मध्यान अने शुक्लध्यानरूप शुभध्यानना मुख्यत्वे चार-चार भेदो जणाववामां आव्या छे. विविध ग्रंथोमां विपक्षभेदे बतावेला मोक्षसाधक असंख्याता योगो पण सरवाळे धर्मध्यान अने शुक्लध्यानमां ज समाता होवाथी एना असंख्याता भेदो पण संभवी शके छे. आ चारे ध्याननुं फळ जोवा जईए तो जीव आर्तध्यानथी तिर्यंचगति पामे छे, रौद्रध्यानथी नरकगति पामे छे, धर्मध्यानथी (मनुष्यगति अने) देवगति पामे छे, शुक्लध्यानना प्रथम पायाथी देवगतिने पामे छे, शुक्लध्यानना बीजा पायाथी केवलज्ञान प्रगट थाय छे, शुक्लध्यान त्रीजा पायाथी योगनिरोध अवस्था करी चौदमुं गुणस्थानक पामे छे अने शुक्लध्यानना चोथा पाया वडे जीव सिद्धिगतिने पामे छे. आत्मानी अधोगति अने उर्ध्वगतिमां ध्याननुं आवुं सामर्थ्य होवाथी दुर्गतिथी के संसारथी बचवा अने सद्गति के मोक्ष पामवा आर्तध्यान वगेरे चार चार ध्याननुं स्वरूप विस्तारथी समजवुं अने अशुभ ध्यानने तजी शुभध्यानने अपनाववुं अति आवश्यक छे. वळी, साधुपणाना दैनिक अतिचारमां, पगासक्झायसूत्रना विमान परिं दिं - गवि वि, of फाइवि, घवि फाइवि, सुववि फा " सूत्रमां अने श्रावकोना पाक्षिक अतिचारमां, श्रावकोना बार व्रतो पैकीना आठमां अनर्थदंड व्रतमां, तपाचारना अतिचारमां चारे ध्याननी रजूआत करीने न करवा जेवां अशुभ-ध्यान कर्या होय के थयां होय अने करवा जेवां शुभध्यान न कर्यो होय तेनी माफी मांगवामां आवे छे अने तेनाथी पाछा फरवानुं प्रणिधान करवामां आवे छे. थयेली भूलोनी निंदागह, थई रहेल भूलो पर रोक अने भावी भूलोनी संभावनाओने खतम करवा माटे प्रत्याख्यान, नियम के अभिग्रह एम त्रिपांखीयो साधना मार्ग अपनाववामां आवे छे. आगळ वधीने अध्यात्म-भावना-आध्यान-समता अने वृत्तिसंक्षय नामना पांच योगोमां पण सूरिपुरंदर-भगवान् श्री हरिभद्रसूरीश्वरजी महाराजाए योगबिंदुग्रंथमां 'आध्यान' योग नामे ध्यानयोगनी ज व्याख्या करी छे. ध्यानयोग द्वारा ज समत्व भाव प्रगटे छे अने एनाथी ज बाह्य-अभ्यतर वृत्तिओनो क्षय थई आत्मा केवलज्ञान अने मोक्षसुखनो भागी bane che ema jaNAvyuM che. आगमादि ग्रंथोमां बार प्रकारना तपनुं वर्णन जोईए तो एमां पहेलां छ प्रकारना बाह्यतानुं वर्णन कर्या बाद छ प्रकारना अत्यंतरतपनुं वर्णन करवामां आव्युं छे. एक पछी एक एम बारे तप चढियाता प्रभाववाळा छे. आ बार तपोमां ध्याननो समावेश अगियारमा तप तरीके अने केटलाक ग्रंथकारोनी विरक्षा मुजब बारमा तप तरीके करायो छे. आ उपरथी पण ध्याननी महत्ता समजाय तेवी छे. महर्षि पातंजलीए योगनां आठ अंगो जणाव्यां छे. 1-यम, 2-नियम, 3-आसन, 4-प्राणायाम, 5प्रत्याहार, 9-धारणा, 7-ध्यान, 8-समाधि. अहीं पण यम-नियम वगेरे योगना छ अंगो जेणे सिद्ध कर्या छे ते साधकने ध्यान माटे योग्य गण्यो छे. छेवटे प्रथम छ अंगोमां जे साधक प्रयत्नशील छे ते साधक ध्यान माटे प्रयत्न करे ते उचित जणाववामां आव्युं छे. अहीं ध्यानना फळ तरीके समाधि जणाववामां आवी che. 2010_02 Page #23 -------------------------------------------------------------------------- ________________ 20 ध्यानशतकम् छे. सारा समाचार मास सस ससस सससस ससस सस आ रीते जोवामां आवे तो ध्यानयोगनुं जो कोई फळ होय तो ते समता अने वृत्तिसंक्षय छे, बीजी भाषामां कायोत्सर्ग che, agara to समाधि छे. पण जे ध्याननुं फळ समता, वृत्तिसंक्षय, कायोत्सर्ग के समाधि न होय अने मात्र ईहलौकिक-पारलौकिक भौतिक सुख मेळववा माटे ज जे ध्यान करवामां आवे छे, ते ध्यानने योग तरीके शास्त्रकारोए गणतरीमां लीधेल नथी के एवा ध्यानने प्रशस्त ध्यानरूपे मान्यता पण आपेली नथी. आ ज वातने स्पष्ट करतां श्री सूयगडांगसूत्र नामना द्वितीय अंग आगम सूत्रमां तथा तेना आधारे महामहोपाध्याय श्री यशोविजयजी महाराजाए गुरुतत्त्वविनिश्चयग्रंथना प्रथम उल्लासमां जणाव्युं छे के, सूयगडांगसूत्रमां मनभावता भोजन आरोगनारा अने चारित्रनो अभ्यास नहि करनाराओनुं ध्यान मांसार्थी जीवोना माछलाना ध्याननी जेम अशुभ ज होय छे. गाम-क्षेत्र-घर-गाय-नोकरो वगेरेनो परिग्रह राखनाराओने अने त्रणे गारवमां रसिक आत्माओने शुभध्यान क्यांथी संभवे अर्थात् शुभध्यान संभवी शकतुं ज नथी. गृहस्थोने पोताना बनाववामां रक्त अने अशुभ आहार, अशुद्ध वसति वगेरेनुं सेवन करनारा पासस्थाओनुं पण ध्यान आर्त-रौद्र स्वरूप होवाथी निच्चे दुर्गतिनुं कारण थाय छे. पांचे ईन्द्रियोना मनगमता विषयो भोगवनाराओने शुभध्यान संभवतुं नथी. आथी, विषयोथी विरक्त, सर्व आश्रवथी निवृत्त थनारा अने अपरिग्रही आत्माओने ज निसर्गथी धर्म-शुक्ल ध्यान संभवी शके छे." आम छतां जेओ यम-नियमादिनुं पालन करतां नथी, पोतानी भूमिकाने अनुरूप यथाशक्ति अनशन आदि दश तपमां प्रयत्नशील बनता नथी तथा स्वभूमिकानुसार औचित्य, अणुव्रतो-महाव्रतो वगेरेनुं पालन करता नथी तेओमां ध्यानयोग प्रगटतो ज नथी. उलटुं तेओ मात्र पोताना आत्मानी विडंबना ज करी रह्या छे. माटे ज योगशास्त्रमां कलिकालसर्वज्ञश्रीजी जणावे छे के, "विना समत्वमळे ध्याने स्वात्मा वियेते !" समता पाम्या विना मांडेला ध्यानथी आत्मानी विडंबना थाय छे. ध्याननी आ महत्ता छे. एथी ज ध्याताना गुणो वर्णवतां कलिकालसर्वज्ञश्रीजीए योगशास्त्र महाग्रंथना सातमा प्रकाशमां कह्युं छे के, प्राणत्याग थाय तो पण संयमधुराने जे छोडता नथी, अन्य जीवने पण जे आत्मवत् निहाळे छे, आत्मस्वरूपथी जे चलायमान थता नथी, ठंडी-पवन-गरमी वगेरे वडे जे उपतापने पामता नथी, योगरूपी 1. इट्ठ विसयाणुगाण य, झाणं कलुसाहमं विणिद्दिटुं । सूअगडे मंसट्ठिअ-जीवाणं मच्छझाणं व । / 61 / / घरखित्तनयरगौलदासाईणं परिग्गहो जेसिं । गारवतियरसिआणं, सुद्धं झाणं कओ तेसिं । / 2 / / गिहिदिसबंधरयाणं, असुद्धआहारवसैसेवीणं । पासत्थाणं झाणं, नियमेणं दुग्गइनियाणं । / 63 / / विसयविरत्तमईणं, तम्हा सव्वासवा णियत्ताणं । झाणं अकिंचणाणं, णिसग्गओ होइ णायव्वं । / 64 / / 2. अमुञ्चन् प्राणनाशेऽपि संयमैकधुरीणताम् । परमप्यात्मवत् पश्यन् स्वस्वरूपापरिच्युतः । / 2 / / उपतापमसंप्राप्तः शीतवातातपादिभिः । पिपासुरमरीकारि योगामृतरसायनम् । / 3 / / रागादिभिरनाक्रान्तं क्रोधादिभिरदूषितम् । आत्मारामं मनः कुर्वनिर्लेपः सर्वकर्मसु । / 4 / / विरतः कामभोगेभ्यः स्वशरीरेऽपि निःस्पृहः । संवेगहूदनिर्मग्नः सर्वत्र समतां श्रयन् । / 5 / / नरेन्द्रे वा दरिद्रे वा तुल्यकल्याणकामनः । अमात्रकरुणापात्रं भवसौख्यपराङ्मुखः । / 6 / / सुमेरुरिव निष्कम्पः शशीवानन्ददायकः । समीर इव निस्सङ्गः सुधीर्ध्याता प्रशस्यते । / 7 / / 2010_02 Page #24 -------------------------------------------------------------------------- ________________ संपादकीय 21 >> अ र र र र र र रे अमृत रसायण पीवानी ईच्छावाळा होय, रागादिभावो जेने स्पर्शता न होय, क्रोधादि कषायो वडे जे अदूषित होय, मनने आत्मभावमां ज रमाडनार होय, सर्व क्रियाओमां निःस्पृह होय, काम-भोगोथी विरत होय, पोताना शरीरमां पण निःस्पृह होय, संवेगरूपी सरोवरमां डूबेल होय, सर्वत्र समभावनो आश्रय करनार होय, राजा होय के रंक होय दरेकनी एकसरखी कल्याण करवानी भावनावाळा होय, अमात्र करूणापात्र होय, भवसुखथी अवळामुखवाळा होय, मेरू पर्वतनी जेम निष्पकंप होय, चंद्रनी जेम आनंद आपनार होय, पवननी जेम संगरहित होय सन्मार्गगामी बुद्धिवाळा होय ते ज ध्याता प्रशंसाने योग्य छे." योगशास्त्रना पहेलाथी चोथा प्रकाशमां जणावेली साधनाने आत्मसात् करीने जे साधके ध्याता माटेना आटला गुणो केळव्या होय ते ज आत्मा ध्यान करवा माटे योग्य लायक) छे. आ रीते अनेकदर्शनोमां, अनेक शास्त्रोमां, मोक्षसाधक दरेक योगोमां ध्यानने आगवुं स्थान आपी तेनी महत्ता स्थापित करवामां आवी छे पण जो आर्तध्यान आदि चारे ध्यानोने हेय-उपादेयना विवेकपूर्वक समजवामां न आवे तो मोक्षनी साधना सफळ बनी शकती नथी. सहेजे प्रश्न उठे के आ चारे ध्याननुं विस्तारथी, उडाणथी स्वरूप समजावतो ग्रंथ कर्यो ? तेना उत्तररूपे दरेक महापुरुषोनी नजर समक्ष एक ज ग्रंथ तरवरी उठे छे, जेनुं नाम छे "ध्यानशतक'. आ महाग्रंथ समर्थशास्त्रकारशिरोमणि भगवान् हरिभद्रसूरीश्वरजी महाराजाए चौदपूर्वधर महर्षि भगवानुं भद्रबाहुस्वामी महाराजा रचित आवश्यकनिर्युक्तिनी व्याख्यामां शास्त्रांतर स्वरूपे उद्धत करेल छे. आ ध्यानशतकना रचयिता तरीके श्वेतांबराग्रणी-त्रीशमा युगप्रधान pU.A.zrI जिनभद्रगणि क्षमाश्रमणजी महाराजा समग्र जैन शासनमां प्रख्यातिने पामेला छे. केटलाक विद्वानो आ ग्रंथने अन्य आचार्यनी कृति तरीके उल्लेख छे. जेनुं साधार निराकरण प्रस्तावनामां समावेल "श्रमण' मासिकना लेख द्वारा करवामां आव्युं छे. आ ग्रंथमां जे रीते चारे ध्याननो विस्तार उंडाणपूर्वक करवामां आव्यो छे तेवो विस्तार अन्य ग्रंथोमां नहीवत् छे. दिगंबर आचार्योए पण परवर्ती केटलाये ग्रंथोमां आ ग्रंथनी गाथाओनो बहुमानपूर्वक समावेश करेलो जोवा मळे छे. आ ध्यानशतक ग्रंथनुं माहास्य एटलुं बधुं छे के, "संबोधप्रकरण" ग्रंथमां य भगवान् श्री हरिभद्रसूरीश्वरजी महाराजाए आ संपूर्ण ग्रंथगाथाने स्थान-मान आप्युं छे. अनेक सूरिवरोए पोतपोताना ग्रंथोमां ध्यानशतकनी गाथाओने यत्र तत्र टांकीने एनी प्रमाणिकता पर अपार अहोभाव व्यक्त कर्यो छे. नवांगी वृत्तिकार pU.A.zrI अभयदेवसूरिजी महाराजाए पण आगमोनी टीकामां साक्षी तरीके आ ग्रंथनी गाथाओने उद्धत करी छे. कलिकालसर्वज्ञ श्री हेमचंद्रसूरीश्वरजी महाराजाए पण योगशास्त्रनी पोतानी स्वोपज्ञ टीकामां ध्यानशतकनी केटलीये गाथाओ प्रमाणभूत आधार ग्रंथ तरीके उल्लेखी che. to adhyAtmasAra'nA ध्यानाधिकारमां न्यायाचार्य न्यायविशारद पू. महोपाध्यायजी श्री यशोविजयजी महाराजाए संस्कृतमां ध्यानशतकनो समवतार कर्यो छे. "दर्शनरत्नरत्नाकर" ग्रंथमां तो संपूर्ण ध्यानशतक ग्रंथने क्रमिक अलंकारिक छतां सरळ संस्कृत गद्यभाषामां ढाळवामां Avyo che. to मूळ आगम श्री उत्तराध्ययन सूत्रना टीकाकार पूज्य उपाध्याय श्री भावविजयजी महाराजाए आ संपूर्ण ग्रंथना पदार्थोने गुजराती गेय पद्योमां ढाळरूपे ढाळ्या che. to वळी, संवेगी शिरोमणि न्यायाभानिधि पूज्य आ श्री.वि. 2010_02 Page #25 -------------------------------------------------------------------------- ________________ ध्यानशतकम् शशशशशतश शतततत विजयानंदसूरीश्वरजी (आत्मारामजी) महाराजाए स्वोपज्ञ 'नवतत्वसंग्रह' ग्रंथमां स्वरचित सवईआ ईकतिसा छंदमां ध्यानशतक ग्रंथना पदार्थोने संगृहीत कर्या छे. आ सिवाय पण अनेक ग्रंथोमां ध्यानशतकग्रंथना पदार्थोने पोत-पोतानी भाषामां ढाळवामां आव्या छे. जे प्रस्तुत प्रकाशनना बंने भागने जोतां ख्याल आवशे. 22 आर्तध्यान वगेरे चारे ध्यानोनुं वर्णन जोवा जईए तो सौ प्रथम आगमोमां स्थानांगसूत्र, भगवतीसूत्र, औपपातिकसूत्र, आवश्यकसूत्र, पयज्ञा, बृहत्कल्पसूत्र वगेरेमां जोवा मळे छे. त्यार बाद आगमोनी निर्युक्तिओ, भाष्यो, चूर्णि, टीका वगेरेमां विशेषे जोवा मळे छे. ए उपरांत तत्त्वार्थसूत्र, तत्वार्थभाष्य, तत्वार्थसूत्रनी अनेक टीकाओमां, प्रशमरति, अध्यात्मसार, संवेगरंगशाळा, प्रवचनसारोद्वार, योगबिंदु, संमतितर्कनी वादमहार्णवटीका, संबोधप्रकरण, गुणस्थानमारोह, श्राद्धदिननृत्य, योगशास्त्र, लोकप्रकाश जेवा अढळक ग्रंथोमां चारे ध्याननुं विस्तारथी-संक्षेपथी वर्णन जोवा मळे छे. आ ग्रंथना संपादन काळमां अमारा ख्यालमां आव्या तेटला ग्रंथोनी नामावली अमे प्रस्तावनामां मूकेल छे. आ उपरांत बीजा अनेक दृष्टिकोणथी ग्रंथनी तथा ग्रंथना पदार्थनी व्यापकता अने गहनता स्पष्ट थाय अने एनी विशेषता ख्यालमां आवे ते रीते ग्रंथनी पूर्वभूमिकामां प्रस्तावना वगेरे रूपे ते ते लखाण ग्रहण करेल छे. खरेखर, जोवा जईए तो आजथी केटलाक वर्ष पूर्वे ज्यारे आ महान ग्रंथ उपर प्रवचनो करवाना थयां ते वखते ज आ ग्रंथनुं पुनः संपादन करवानी भावना थई हती पण एथी वधु अन्य कांई विशेष कार्य करवानी त्यारे गणतरी न हती. त्यार बाद लगभग त्रण वर्षे अमदावादमां चातुर्मास ka2वानुं थयुं ते वखते संयोगो सानुकूळ जणातां आ कार्य शरू कर्युं. त्यारे तेवुं विचार्युं हतुं के आर्तध्यान वगेरे चारे ध्याननुं वर्णन जे जे विशिष्टग्रंथोमां आवतुं होय ते ते ग्रंथोनी रजूआतो टिप्पण रूपे ग्रंथमां समाववी अने ते उद्देशथी कार्य चालु कर्युं. आगळ जतां विचार उद्भव्यो के संपादननी साथोसाथ हस्तलिखित प्रतोने आधारे जो समग्र ग्रंथ शुद्ध थई जतो होय तो साधक वर्गने वधु उपयोगी बनशे. ते वखते त्रण प्रकाशको तरफथी छपायेल ध्यानशतक ग्रंथनी आवृत्तिओ हाथमां आवी. (1) ऋषभदेव केशीमल संस्था तरफथी छपायेल आवश्यक निर्युक्ति हारिभद्रीय टीका अंतर्गत ध्यानशतक टीका, (2) विनयभक्तिसुंद2ca2ण ग्रंथमाळा तरफथी प्रकाशित ध्यानशतक ग्रंथ, (3) पं. बालचन्द्रशास्त्री संपादित ध्यानशतक ग्रंथ, त्रणे ग्रंथो जोतां ख्याल आव्यो के आ ग्रंथनुं हस्तलिखित प्रतोने आधारे शुद्धिकरण करवुं जरूरी छे. तेथी ते माटे पाटण श्री हेमचंद्राचार्य ज्ञानमंदिर, खंभात-अमरशाळा जैन ज्ञानभंडार, कोबा श्री कैलाससागरसूरि ज्ञानमंदिर, L.D. Institute of Indology amadAvAda, bhAMDArakara Ori. Re. Insti. पूना, डहेलानो उपाश्रय अमदावाद वगेरे अनेक हस्तलिखित भंडारोमांथी प्रतो मेळववानुं शरू कर्युं. ते माटे ते ते भंडा2ओनो, विद्वान आचार्य श्री विजय मुनिचंद्रसूरिजी म.नो, विद्वानमुनि श्री वैराग्यरति विजयजीनो, विदुषी सा. चंदनबाळाश्रीजीनो, अने केटलाक श्रुतप्रेमी श्रावकोनो सारो सहयोग सांपड्यो. जेना कारणे अत्यंत सरळताथी ते ते हस्तप्रतो मळी. ते दरेक प्रतोनो परिचय अमे भूमिकामां आपेल छे. आ बधी प्रतोने आधारे चीवटपूर्वक ग्रंथने शक्य तेटलो शुद्ध करवानो प्रयत्न कर्यो अने जे जे पाठोना अन्य पाठांतरो जणायां. तेने टिप्पण स्वरूपे प्रस्तुत प्रकाशनना प्रथम भागना अंते परिशिष्टरूपे आपेल छे. आ विभागनुं सूक्ष्मक्षिकाथी निरीक्षण करवाथी . 2010_02 Page #26 -------------------------------------------------------------------------- ________________ संपादकीय 23 ख्याल आवशे के आवश्यक निर्युक्ति-हारिभद्रीयटीका-अंतर्गत ध्यानशतकग्रंथमां केटकेटला शुद्ध पाठो सांपड्या छे, जेना द्वारा पदार्थोनुं सारू स्पष्टीकरण थवा पाम्युं छे. जेम जेम हस्तलिखित प्रतो मळती गई तेम तेम शुद्धिकरणनुं कार्य चालतुं रह्युं अने साथोसाथ तुलनात्मक टिप्पणनुं नोंधणीकार्य पण चालतुं रह्युं. ते कार्य करती वखते एवो विचार जन्म्यो के जो श्वेतांबर मान्य सर्व ग्रंथो पैकी जे जे ग्रंथोमां आर्तध्यान वगेरे चारे ध्याननुं वर्णन आवे छे ते दरेक ग्रंथोमांथी चारे ध्याननो पदार्थ अत्रे ग्रहण करवामां आवे तो चार ध्यानना स्वरूप वर्णन माटे आ ग्रंथ एक महत्त्वनो आधार स्त्रोत बनी जाय. त्यार बाद ते विचारने साकार करवानुं कार्य पण चालु कर्युं. ध्यानशतक ग्रंथ आवश्यक निर्युक्ति परनी श्री हारिभद्रीय टीकामां होई आवश्यक निर्युकित उपर जेटली टीकाओ मळे छे ते दरेक टीकामां पण ध्यानशतक ग्रंथनी टीका संग्रहीत करायेली छे. तेथी ते टीकाओनो पण अत्रे समावेश करायो. साथो साथ आवश्यक निर्युक्ति उपरनुं जे जे साहित्य हजु सुधी अप्रगट हतुं. तेनी पण हस्तलिखित प्रतो मेळवी संपादननुं कार्य कर्युं, जेमां आवश्यक निर्युक्तिनी-तिलकाचार्यकृत लघुटीका, आवश्यक निर्युक्तिनी धीरसुंदरगणिकृत अवसूरि, आवश्यक निर्युक्तिनी हारिभद्रीय टीका-विषमपद पर्याय वगेरे ग्रंथोनो समावेश थाय छे. आ उपरांत जेमां मुख्यत्वे ध्यानशतकना अने ध्यानने लगता पदार्थोनो ज समावेश करायो छे तेवा - ध्यानशतकनो अज्ञातकृत अर्थलेश, त्रिषष्टिध्यानकथानककुलक, ध्यानस्वरूपप्रबंध वगेरे संस्कृत-प्राकृतगुजराती ग्रंथोनुं पण हस्तलिखित प्रतोने आधारे संशोधन करायुं. त्यार बाद श्वेतांबर आम्नायनी जेम दिगंबर संप्रदाय मान्य चारे ध्याननुं विवरण पण अत्रे संग्रहीत करवानुं नक्की कर्युं, पण तेम करतां ग्रंथनुं कद घणुं वधी जाय तेवुं जणातां भिक्षु क्षुल्लकवर्णी संपादित जैनेन्द्र सिद्धांतकोशने आधारे दिगंबर मान्य ध्याननुं वर्णन परिशिष्टोमां लीधुं छे. तेमां जे पदार्थो लीधा छे. ते पैकी केटलाक पदार्थो जेवा के स्त्रीओने शुक्लध्यान न संभवे वगेरे आगम मान्य नथी. आ रीते श्वेतांबर आम्नाय तथा दिगंबर संप्रदाय मान्य आर्तध्यान आदि चारे ध्याननुं वर्णन भिन्न भिन्न ग्रंथोने आधारे ग्रहण करायुं छे. आ उपरांत ध्यानशतक ग्रंथटीकानी शैली, संपूर्ण ग्रंथनो विषय Charts रूपे, जे जे ग्रंथोमां विशेष पदार्थो जणायां तेनी नोंध, विभिन्न ग्रंथोने आधारे आर्तध्यान-रौद्रध्यानना चार-चार पायाना विभिन्न नामो, ग्रंथकर्ता अंगे स्पष्टता, ग्रंथ प्रमाण अंगे स्पष्टता, ध्यानशतक ग्रंथनी अन्य ग्रंथो साथेनी तुलना वगेरे पण आ ग्रंथमां जोवा मळशे. प्रस्तुत ग्रंथ बे खंडमां वहेंचवामां आव्यो छे. जे पैकी प्रथम खंडमां मूळ सटीक ग्रंथ, हस्तलिखित प्रतोने आधारे पाठांतरो तथा ग्रंथनो पदार्थ वधु स्पष्ट थाय ते माटे जरूरी टिप्पणोनो समावेश करायो छे. टिप्पण तथा परिशिष्टोमां श्वेताम्बर मान्य छे जे ग्रंथोमां ध्याननो विषय ग्रहण कर्यो होय तेवुं जणायुं ते ग्रंथोनो समावेश करवानो प्रयत्न कर्यो छे. टिप्पनमां चूर्णि, विषमपद व्याख्या, अवचूरि वगेरेमां ग्रहण करेल विशेष पदार्थ पण ग्रहण करेल छे. जे जे पदार्थमां दिगंबर मान्यता भिन्न पडे छे ते ते स्थाने दिगंबर मान्य ग्रंथोनो पण समावेश कर्यो छे. अमुक स्थानोमां शुभार्णव, तत्त्वानुशासन वगेरे दिगंबर ग्रंथोमां विशेष पदार्थ जणातां ते ग्रंथोनो पण टिप्पनमां समावेश करेल छे. टीकामां जे जे ग्रंथोनी गाथानी साक्षी आपी hoya teno 2010_02 Page #27 -------------------------------------------------------------------------- ________________ 24 re re त्यां टिप्पणमां तथा परिशिष्टमां समावेश कर्यो छे. ध्यानना स्वामी कोण ? आ पदार्थ स्पष्ट करवा जरूरी ग्रंथोनो समावेश करवापूर्वक श्वेतांबर आम्नाय मान्य ध्यानना स्वामीनी स्पष्टता करवामां आवी छे. ध्यानशतकम् बीजा खंडमां अनेक परिशिष्टो ग्रहण करवामां आव्यां छे, जे अनुक्रमणिका जोतां ख्याल आवशे. ते पैकी विशेषता जोवा जईए तो... परिशिष्ट-1मां pU.A. श्री हरिभद्रसूरीश्वरजी महाराजाए ध्यानशतकटीकामां आवता जे जे पदार्थो जोवा माटे पोतानी आवश्यक निर्युक्ति उपरनी टीका जोवानो निर्देश करेल छे, ते पदार्थो जेवा के सम्यक्त्वना अतिचारो, लोकनुं स्वरूप तथा पांचक्रियानुं स्वरूप ग्रहण karela che. to A ja परिशिष्टमां रौद्रध्यान माटे सूचवेल कालसोकरिकनुं कथानक योगशास्त्र प्र-2, गा. 30, ना आधारे ग्रहण करेल छे. परिशिष्ट-2मां ध्यानशतक उपरनी पांच टीका वगेरेनो समावेश करेल छे. जेमां C संज्ञक ध्यानशतक अर्थलेश हजु सुधी अप्रगट छे, ते उपरांत आगमिकगच्छीय आचार्य श्री तिलकसूरिजी ma0 कृत आवश्यक लघुटीका जे पण अप्रगट छे. (जेनुं कार्य मुनिराजश्री पुण्यकीर्तिविजयजी गणिवर्य द्वारा चालु छे अने पहेलो भाग सन्मार्ग प्रकाशन द्वारा प्रकाशित थई गयेल छे.) तेनो पण समावेश करेल छे. ए उपरांत पू. धीरसुंदरगणिकृत अवसूरिनो पण समावेश कर्यो छे. आ अवसूरिनो प्रथम भाग छपायेल मळ्यो पण बीजो भाग तपास करवा छतां कोई भंडारमांथी मळ्यो नहि. तेथी A. श्री कैलाशसागरसूरि ज्ञानभंडार कोबानी (प्रत नं. 3487) हस्तलिखित प्रत मेळवी तेना आधारे तैयार करेल पाठ लीधेल छे. ज्यां ज्यां प्रतमां पंक्तिओ रही गई जणाई ते हारिभद्रीय टीकाना आधारे पूर्ण करेल छे. जेने चोरस कौंसमां 2जु करेल छे. आ प्रत लगभग हारिभद्रीय टीकानो संक्षेप होय तेवुं जणाय छे. परिशिष्ट-पमां आवश्यक निर्युक्ति हारिभद्रीय टीका उपरना विषमपदपर्यायनो समावेश करेल छे. जे अद्यापि अप्रगट छे. जेनी एक प्रत पाटण-भंडारमांथी तथा बीजी प्रत कोबा भंडारमांथी प्राप्त थई छे. ते उपरांत A. श्री मुनिचंद्रसूरीश्वरजी म. पासेथी आगमसंशोधक पू. मुनिराज श्री पुण्यविजयजी महाराजे तैया2 करेल प्रेसकोपी मळेल छे, जे पाटण भंडारमांथी मळेल त्रण हस्तलिखित प्रतोने आधारे तैयार करेली हती. पाटण तथा कोबा बंन्नेमां विषमपदो भिन्न भिन्न मळतां अमे बंने प्रतोनो समावेश करेल छे. पाटणथी मळेल हस्तलिखित प्रतो पैकी एक प्रत सं. 1653 वर्षे, जेठ सुद-12 बुधवारे लखायेल che to बीजी प्रत सं. 1644 वर्षे पोष सुद-15 बुधवारे लखायेल छे. पाटणनी त्रीजी प्रतमां तेमज कोबाथी मळेल प्रतमां लेखन संवत वगेरेनो उल्लेख जोवा मळेल नथी. परिशिष्ट-7मां संबोधप्रकरण तथा अध्यात्मसार ग्रंथ ग्रहण करेल छे. संबोध प्रकरणमां कुल 109 गाथा ग्रहण करेल छे. जे वधारानी चार गाया छे. ते पैकी त्रण गाथा ध्यानशतकनी टीकामां आवे छे. तथा चोथी गाथा धर्मध्यानना चार भेदने सूचवनारी छे. जे ध्यानशतकनी प्राप्त थयेल केटलीक हस्तलिखित प्रतोमां मूळ गाथा तरीके जोवा मळे छे. विशेष नोंधवा लायक बाबतरूपे अध्यात्मसार ग्रंथमां पण धर्मध्यानना चार ध्यातव्य पैकी संस्थानविचय धर्मध्यानने सविशेषपणे जणाववामां आवेल छे. परिशिष्ट-8मां दर्शनरत्नरत्नाकर ग्रंथनो ध्यानविभाग समावेश करेल छे. जेमां गद्य भाषामां जाणे ध्यानशतक ग्रंथ ज क्रमसर ग्रहण कर्यो होय तेवुं जणाय छे. तेमां अमुक पंक्तिओ न जणातां ते माटे हस्तलिखित प्रतोनो आधार लेतां ते अप्रगट पंक्तिओ मळी गई छे. ते माटे A. श्री हेमचंद्राचार्य जैन 2010_02 Page #28 -------------------------------------------------------------------------- ________________ संपादकीय अरसारणसरकार सरकार माटे प्रख्यात ज्ञान भंडार पाटणनी (1) DA. नं. 112 प्रत नं. 2924, (र) DA. नं. 345 - प्रत नं. 16519 तथा (3) DA. नं. 104- प्रत नं. 2612 आ त्रण प्रतोनो तथा श्री कैलाससागरसूरि ज्ञानभंडार कोबानी 14402 न. नी प्रतनो उपयोग करेल छे. परिशिष्ट-14 मां ध्यानग्ष्टथी विवार: ग्रंथनो समावेश कर्यो छे. अनेक स्थाने आ ग्रंथ होवानी माहिती मळी पण कोई भंडारमां प्रगट के अप्रगट स्वरूपे मळ्यो नहि. छेवटे लींबडीना हस्तलिखित ज्ञानभंडारमां होवानो ख्याल तेना छपायेला केटलोग परथी मळ्यो. 885 नं. नी आ प्रतिमां कुल 15 पानां छे. आ प्रतमां मात्र एक ज ग्रंथ नथी पण कुल पांच ग्रंथो छे. शरूना त्रण ग्रंथो भर्तुहरिकृत शतकत्रय छे. चोथो ग्रंथ नीतिनिरीरने छो: स्वरूपे 17 श्लोकरूप छे अने अंतिम पानामां कुल 19 श्लोकस्वरूपे प्रस्तुतग्रंथ लखायेलो छे. आ ग्रंथमां चार ध्याननुं स्वरूप छे. ते आर्तध्यान वगेरे स्वरूप नथी पण ते पदस्थ , पिंडस्थ, रूपस्थ, अने रूपरहित अवस्थाना ध्यान स्वरूप छे. प्रस्तुत संस्करणना विषयनी बहार होवा छतां आज सुधी अप्रगट होवाने कारणे ज अत्रे परिशिष्टमां ग्रहण करवामां आवेल छे. परिशिष्ट-15मां पू. महोपाध्याय श्री भावविजयजी कृत ध्यानस्वरूपणप्रबंधनो समावेश कर्यो छे. छपायेल आ सझाय अशुद्ध जणातां ते माटे विविध हस्तलिखित प्रतोनो उपयोग करी शुद्ध करवानो prayatna karyo che. te mATe L.D.Institute of Indology - अमदावादनी (1) प्रत नं. 18970 तथा (2) प्रत नं. 1345 नो मुख्य उपयोग कर्यो छे. जे पैकी बीजी प्रत सं. 17पकमां फागण सुद-13ना रोज लखायेल छे. परिशिष्ट-19 मां त्रिषष्टिध्यानकथानककुलक लीधुं छे. जे पण हजु सुधी प्रगट थयेल नथी. ते माटेनी हस्तप्रतो मु. श्री धर्मरत्नविजयजी पासेथी मळेल हती. ते पैकी एक प्रत प्रवर्तक श्री जंबूविजयजी म. पासेथी (पाकाम-1273) (भांता-72) मळेली छे. जे ताडपत्र उपर लखायेल भांडारकर ओरी. रीसर्च इन्स्टि. पूनानी प्रत छे. तथा बीजी प्रत श्री हेमचंद्राचार्य जैन ज्ञान भंडार, पाटणनी DA. नं. 55, प्र. नं. 1288 छे. आ कुलकमां श्री आतुरप्रत्याख्यान प्रकीर्णक आगममां वर्णवेला 63 प्रकारना दुर्गाननी कथाओनां नामो जणावेल छे. परिशिष्ट-20मां दिगंबर मान्य ध्याननुं स्वरूपे रजु करवा माटे भिक्षु जिनेन्द्रवर्णी संपादित जेनेन्द्रसिद्धातकोशनो उपयोग करायो छे. विशेषमां परिशिष्ट-31मां अनेक ग्रंथोमां आधारे ध्यान शब्दनी व्याख्याओ आपवामां आवेल छे. आ उपरांत बीजां अनेक परिशिष्टो बनावायां छे. जेनो विषयानुक्रम जोतां ख्याल आवशे. आ पैकी केटलांक परिशिष्टो पं. बालचंद्र शास्त्री संपादित ध्यानशतकमांथी लई एमां जरूरी सुधारा-वधारा करी रजु कर्या छे. पाटण-हेमचंद्राचार्य ज्ञानभंडार, खंभात-अमरशाळा जैन ज्ञानभंडार, कोबा-कैलाससागरसूरि ज्ञानभंडार, पूना-भांडारकर InsTiTayUTa, amadAvAda-ela.DI. InsTiTyUTa, लींबडी जैन ज्ञानभंडार, अमदावाद - डहेलानो उपाश्रय वगेरे हस्तलिखित प्रतोना ज्ञानभंडारोना संचालकोए तथा ट्रस्टीओए जे उदारताभर्यो व्यवहार दाखवी हस्तलिखित प्रतो पूरी पाडी तथा विद्वर्य आ श्री मुनिचंद्रसूरिजी म., विद्वान मु. श्री वैराग्यरति विजयजी म., विदुषी सा. श्री चंदनबाळाश्रीजी vageree पण हस्तलिखित प्रतो 2010_02 Page #29 -------------------------------------------------------------------------- ________________ 26 ध्यानशतकम् मेळवीने मोकलवा माटे जे रीते हृदयनी उर्मीथी मदद करी छे ते अत्यंत अनुमोदनीय छे. आ उपरांत आ संशोधन-संपादन करती वखते नामी-अनामी अनेक महात्माओ शास्त्रव्यासंगी गृहस्थ श्रावको आदि सहायक बन्या छे. मारा शिष्य मंडळ अने विशेषरूपे मुनिराजश्री मंगलयश विजयजीए आ माटेनो जे सघन अने सुंदर परिश्रम कर्यो छे. ते सहु ज्ञानावरणीयादि कर्मनिर्जराना सोभागी बन्या छे, तेनी हुं सविशेष अनुमोदना करुं छुं. मने पण आ ग्रंथना अध्ययन, अध्यापन, प्रवचन करण, संशोधन अने संपादननी पुण्यपळोमां अपार प्रसन्नतानी जे अनुभूतिओ थई छे, तेने शब्ददेह आपवो असंभव छे. आ प्रसंगे ध्यान द्वारा मोक्ष' सूत्रना महाउद्गाता श्री तीर्थंकरदेवो, श्री गणधरदेवो, चौद आदि पूर्वधरो, विशिष्ट श्रुतधर सूरि-वाचक-मुनिवरो, ध्यानशतकना रचयिता pU.A.zrI जिनभद्रगणि क्षमाश्रमणजी महाराजा, टीकाकार महर्षि सूरिपुरंदर pU.A.zrI हरिभद्रसूरीश्वरजी महाराजा, अध्यात्मसारमां ध्यानने सविशेष स्थान-मान आपता मारा परोक्ष गुरुदेव न्यायाचार्य न्यायविशारद पू.महोपाध्याय श्री यशोविजयजी गणिवर आदि महापुरुषोने स्मरणपथमां संस्थापित कोटि कोटि वंदन करुं छुं. तो वळी मने सर्बोध चक्षुनुं दान करी अनादिनुं अंधत्व दूर करनार दीक्षायुगप्रवर्तक, परमशासनप्रभावक, व्याख्यानवाचस्पति सुविशाळतपागच्छाधिपति पूज्यपाद भावाचार्यभगवंत श्रीमद् विजय रामचंद्रसूरीश्वरजी महाराजानी अनुग्रह धारा निरंतर वरसी रही छे. आवो अनुभव में सतत कर्यो छे अने करी रह्यो छुं. तेओश्रीमद्रनी परम कृपाथी आ महत्कार्य अल्पावधिमां पूर्ण थयुं छे. मारा परमतारक गुरुदेव श्री वर्धमानतपोनिधि, प्रवरतपस्वी, सतत स्वाध्यायमग्न, आश्रितजन कल्याणकांक्षी, सौने सुविशुद्ध संयमी बनावी शिवसुखना स्वामी बनावुं एवी भव्य भावनामां दिन-रात तल्लीन पूज्यपाद आचार्यदेव श्रीमद् विजय गुणयशसूरीश्वरजी महाराजना प्रत्यक्ष सांनिध्यमां आ संशोधन-संपादन थयुं छे. एनो पण एक अदकेरो आनंद छे. सौ कोई ध्याननो दिव्य प्रकाश पामे, ध्यानना नाम मात्रने जोई ज्यां त्यां जई ध्यानाभासना रवाडे चडी आत्मानी विडंबना नोंतरतां अटके, परमात्माना शासननुं सुविशुद्ध "ध्यान" पोतपोतानी भूमिका अने अधिकार मुजब आराधे अने एना द्वारा विपुल झडपी कर्मनिर्जरा साधी एना योगे उपर उपरनी ध्यान भूमिकाओना अधिकारी बनी, ते ते ध्यानोने आत्मस्थ बनावी एना संपूर्ण फळरूपे क्षपकश्रेणी-घातिकर्मनो नाश-केवलज्ञानादिनी प्राप्ति अने अघाति कर्मनो क्षय साधी संपूर्ण, शाश्वत, स्वाधीन मुक्ति सुखना भोक्ता बने ए ज शुभाभिलाषा. वि.सं. 2065, जैन शासन शिरताज , दीक्षायुगप्रवर्तक, सुविशाळ तपागच्छाधिराज भादरवा वद-14 पूज्यपाद आचार्य श्रीमद् विजय रामचंद्रसूरीश्वरजी महाराजाना pU.A.zrI विजय शिष्यरत्न विशस्थानकतपप्रभावक, वर्धमानादि अनेक तपोना सिद्धिसूरीश्वरजी निधान, जपयोग - स्वाध्याययोगमग्न पूज्यपाद आचार्यदेव (बापजी) महाराजानी 50मी स्वर्गारोहण तिथि. श्रीमद् विजय गुणयशसूरीश्वरजी महाराजनो विनय शेठ श्री मोतिशा लालबाग आचार्य विजय कीर्तियशसूरि. भूलेश्वर, मुंबई 2010 02 Page #30 -------------------------------------------------------------------------- ________________ ग्रंथपरिचय 27 ग्रंथपरिचय. ध्यानयोग साधनानुं वर्णन करतां आ महत्त्वपूर्ण ग्रंथनी प्रथम गाथामां ज प्रभुवीरने नमस्कार करी ध्यानाध्ययन कहेवानी ग्रंथकारश्री प्रतिज्ञा करे छे. गाथा-2मां ध्यान अने अध्याननुं स्वरूप वर्णवी 3जी गाथामां ध्यानना काळ अने स्वामीनुं सामान्यथी निरूपण करे छे. गाथा-4मां ध्यान पूर्ण थतां शुं ? तेनुं वर्णन करी गाथा-पमां संक्षेपमां चारे ध्याननी व्याख्या करी फळ बताववामां आव्युं छे. गाथा 6 थी 9मां आर्तध्यानना चारे पायानुं वर्णन, आर्तध्याननुं स्वरूप गाथा 10मां, अने गाथा 1112मां साधु संबंधी आर्तध्याननी विचारणा करी गाथा 18 सुधीमां आर्तध्यानीनी वेश्या-लिंग-स्वामीनुं निरूपण करायुं छे. गाथा-19 थी ररमां रौद्रध्यानना चार पायानुं वर्णन, गाथा-23मां स्वामी, गाथा-24मां रौद्रध्याननुं स्वरूप, गाथा-2पमां वेश्या तथा गाथा-26-27मां लिंगोनुं वर्णन करवामां आव्युं छे. धर्मध्याननुं निरूपण करतां गाथा-28-29मां धर्मध्यान संबंधी 12 द्वारोना नामो जणाव्या छे. गाथा30 थी 34मां प्रथम भावनाद्वार, गाथा-35 थी 37मां देशद्वार, गाथा-38मां काळद्वार, गाथा-39मां आसनद्वार, गाथा-40-41मां क्रम द्वार, गाथा-45 थी 49मां ध्यातव्यद्वारमां प्रथम आज्ञाविचम धर्मध्यान, गाथा-50मां अपायरिचय, गाथा-51मां विपाकविचय, गाथा-पर थी pha2मां संस्थानविचय धर्मध्याननुं स्वरूप, गाथा-93मां ध्यातानुं स्वरूप, गाथा-94मां ध्याताना प्रसंगथी शुक्लध्यानना ध्यातानुं स्वरूप, गाथा-6पमां अनुप्रेक्षाद्वार, गाथा-66मां लेश्याद्वार अने गाथा-97-68मां लिंगद्वारनुं स्वरूप वर्णवायुं छे. शुक्लध्यानने वर्णवतां प्रथम चार द्वार धर्मध्याननी जेम समान होवाथी गाथा-69मां पांचमां आलंबनहारनुं वर्णन, गाथा-70 थी 76मां क्रम द्वारनुं दृष्टांतपूर्वक विशिष्ट वर्णन, गाथा-77-78मां ध्यातव्यद्वार पैकी पृथकत्ववितर्कसविचार स्वरूप प्रथम पायो, गाथा-79-80मां एकत्ववितर्काविचार, गाथा-81मां सूक्ष्मक्रियाअनिवर्ति, गाथा-82मां व्यच्छिन्नक्रियाअप्रतिपाति नामना चोथा पायानुं वर्णन, गाथा-83मां चारे पायामां योग संख्या, गाथा-84मां सयोगिने ध्याननी सिद्धि, गाथा-85-86मां अयोगिने ध्याननी सिद्धि, गाथा-87-88मां अनुप्रेक्षात्कार, गाथा-89मां लेश्याद्वार, गाथा-90 थी 92मां लिंगद्वार, गाथा-93 थी तथा 94मां धर्मध्यान अने शुक्लध्याननुं फळ जणाव्युं छे. त्यार बाद गाथा 95 थी 102मां दृष्टांतो वडे ध्यानथी कर्मनाश अने मोक्षनी सिद्धि करवामां आवी छे. गाथा 103-104मां ध्यानना ईहलौकिक फळने वर्णवी छेल्ले गाथा 10पमां साधुनो सर्व आचार कई रीते ध्यानरूप बने छे. ते वातनी स्पष्टता करवापूर्वक प्रस्तुत ग्रंथनी पूर्णता करवामां आवी छे. केटलीक प्रतोमां मळेल गाथा-106मां ग्रंथकर्ताना नामनो उल्लेख छे. पण आ गाथा प्रक्षिप्त मनाय छे. आ रीते, ग्रंथनो विषय संक्षेपमां वर्णवी आ ज विषयने थोडा विस्तारथी पण सरळताथी समजाय ते माटे CHARTS रूपे जणाववामां Ave che. 2010_02 Page #31 -------------------------------------------------------------------------- ________________ 28 ध्यानशतकम् रेराश स ग्रन्थगाथा प्रमाण ध्यानशतक एक स्वतंत्र ग्रंथ होवा छतां समर्थशास्त्रकारशिरोमणि पू. A. श्री. हरिभद्रसूरीश्वरजी महाराजाए आवश्यक निर्युक्तिनी टीका रचतां परिवार वाइहिं पदनी व्याख्यामां आ महान ग्रंथनो समावेश कर्यो छे अने तेनी 105 गाथानी विस्तृत व्याख्या रजू करी छे. अमने प्राप्त थयेल मोटा भागनी हस्तलिखित प्रतोमां 105 गाथा तथा तेनी टीका जोवा मळी छे. आम छतां, * केटलीक हस्तलिखित प्रतोमां 100 गाथा होवानो पण निर्देश मळे छे. 'पंचुत्तरेण गाहासएण झाणस्स यं "समक्खायं । जिणभद्दखमासमणेहिं 'कम्मविसोहीकरणं जइणो । / जेम के, (1) भांडारकर ओरीएंटल रीसर्च इन्स्टिट्यूट, पूना भंडारमां ग्रंथ नं. 1055, तथा 1056मां. (2) 4 संज्ञक डहेलाना उपाश्रयथी मळेल आवश्यकोद्धार प्रतमां, तथा (3) शांतिलाल मणिलाल हस्तलिखित शास्त्र संग्रह, खंभातथी मळेल G संज्ञक प्रतमां (4) B संज्ञक सं. 1515मां लखायेल कोबाथी मळेल, प्रतमां ध्यानशतक ग्रंथना अंते नफो माद्द ' शब्दो द्वारा आ गाथानो उल्लेख जोवा मळे छे. (5) आ ज्ञानसागरसूरिकृत अवचूर्णिमां अंते ऽघुत्तरेट्0' शब्दो वडे आ गाथानो उल्लेख जोवा maLe che. to वळी के केटलीक हस्तलिखित प्रतोमां 107 गाथा पण जोवा maLe che. [ URUT XXX Ollell neu] आणाविजयमवाए, विवागसंठाण उ य बोधव्वा (नायव्वा) / एए चत्तारि पया, झायव्वा धम्मझाणस्स । / 46 / / उपरनी बे गाथाओना समावेशथी कुल 107 गाथा होवानो उल्लेख (1) भांडारकर ओरीएंटल रीसर्च इन्स्टिट्यूट, पूना भंडार प्रत नं. 1074 के जेने L संज्ञा आपवामां आवी छे आ खतमां मळे छे. ते प्रतनी हारीभद्रीय टीकामां आ बंने गाथानी टीका मळती नथी तथा अंतिम गाथा सजुतरेखा पदथी शरू थाय छे. (2) कोबा भंडारनी प्र. नं. 3487 स्वरूपे जे पू. धीरसुंदरगणीनी अवचूरि प्राप्त थई छे. तेमां पण 107 गाथानो उल्लेख जोवा मळे छे. उपरांत गा. 46नी अवचूरि करतां तेओश्रीए जणाव्युं छे के आ गाथा अन्यकर्तकी छे. माटे तेनी अवचूरि न करतां ते पछीनी गाथानी अवचूरि रजू करी छे. 2. सत्तत्तरेख (CL) 2. थाणा (G) रू. खर्च (G) 4. समुदुं (JL) , मुसोटीनर (C) 2010_02 Page #32 -------------------------------------------------------------------------- ________________ ग्रंथगाथाप्रमाण * आ उपरांत 108 गाथा होवानो उल्लेख : संज्ञक प्रतमां जोवा मळेल छे. पियुत्तर xxx गाथा] [माविनय xxx गाथा] जूइयरसोलमेंठा वट्टा उब्भामगादिणो जेय । एए होंति कुशीला वजेयत्वा पयत्तेणं । / 36 / / _c संज्ञक ध्यानशतक अर्थलेश प्रत के जे पाटणना भंडारमांथी प्राप्त थई छे. आ प्रतमां आ त्रणे गाथानी अर्थलेश-अवचूरि पण जोवा मळे छे. जे परिशिष्ट-2मां जोई शकाशे. तथा 108मी गाथा तरीके मूळमां पंगुत्तरे पदथी रजू करवामां आवी छे. ज्यारे तेनी अर्थलेश-अवचूरि रजू करतां सनुत्तरे पद ग्रहण करवामां आवेल छे. आ रीते केटलीक प्रतोमां 106 गाथा, केटलीक प्रतोमां 107 गाथा, एक प्रतमां 108 गाथा तथा बाकीनी मोटाभागनी प्रतोमां 105 गाथानो उल्लेख जोवा मळेल छे. ध्यानमेवापवर्गस्य मुख्यमेकं निबन्धनम् । तदेव दुरितव्रातगुरुकक्षहुताशनम् । / - ध्यान ज मोक्षनुं एक मुख्य कारण छे अने ते ध्यान ज पापना समूहरूपी विशाळ जंगलने बाळवा माटे अग्नि समान छे. अस्तरागो मुनिर्यत्र वस्तुतत्त्वं विचिन्तयेत् । तत्प्रशस्तं मतं ध्यानं सूरिभिः क्षीणकल्मषैः । / - [ राग रहित मुनि ज जे वस्तुतत्त्वने विचारे छे, तेने ज दुरितनो नाश करनार आचार्यो प्रशस्त ध्यान कहे छे. अज्ञातवस्तुतत्त्वस्य रागाद्युपहतात्मनः । स्वातिवृत्ति नन्तोस्तसद्धयानमुते -[ वस्तुतत्त्वने नहि जाणनार अने रागादिने वश एवा जीवनुं जे पण स्वतंत्रपणे चिंतन छे तेने असध्यान कहेवाय che. 2010_02 Page #33 -------------------------------------------------------------------------- ________________ 30 ध्यानशतकम् ध्यानशतक (ध्यानाध्ययन) (1) ग्रन्थविषय ध्यानयोगसाधनानुं वर्णन करतां आ महान ग्रंथनो विषय सरळताथी अने संक्षेपमां जणाय ते हेतुथी ग्रंथविषयने CHARTS रूपे रजू करवामां आवे छे. CHARTS मां जे अंको वर्तुळमां u) मूकवामां आव्या छे ते अंको "ध्यानशतक' ग्रंथनी गाथानो क्रम सूचवे छे. ध्यान ध्यान (स्थिरमन) u) अध्यान (अस्थिरमन) भावना छे (ध्यानना अभ्यास स्वरूप मननी प्रवृत्ति) अनुप्रेक्षा (ध्यानथी भ्रष्ट एवा मननी प्रवृत्ति) चिंता 2) (भावना अने अनुप्रेक्षाथी भिन्न विचित्र एवी मननी प्रवृत्ति) छघस्थनुं ध्यान छे (एक वस्तुमां अंतर्मुहूर्त प्रमाण मनना स्थिरीकरण स्वरूप) केवलीनुं ध्यान छे (योगनिरोध स्वरूपो -- -- -- -- -- -- -- -- -- -- -- -- -- -- -- -- -- -- -- -- -- -- -- -- -- -- -- ध्यानना प्रकार अशुभध्यान छे शुभध्यान 5) 1. आर्तध्यानपणे द्रध्यान(r) 4. शुक्लध्यानपणे 3. धर्मध्यान (प) (धर्मध्यान). (धर्मध्यान) - संसारने वधारनार छे. 5,10 - संसारने वधारनार छे.5,2छे - निर्वाणनुं कारण छे. प) - निर्वाणनुं कारण छे. ) - तिर्यंचगतिनुं मूळ छे. 5,10 - नरकगतिनुं मूळ छे. परजी - देवगति तथा परंपराए - सिद्धिगतिने - सर्व प्रमादनुं मूळ छे. (18) - अधम विपाकवाळुं छे. 1) मुक्तिनुं कारण छे. pa9) आपनार छे. 59) - अनार्य छे. (19) - शुभ कर्म बंधावे छे. (3) - विशिष्ट एवा शुभ - परलोकना अपायोथी - अशुभ कर्म बंधाता कर्मो बंधावे che vagere. 9) निरपेक्ष छे. (21) अटकावे छे. 7) - अनुत्तर देवलोकमां - अधन्य छे. (23) - बंधायेला अशुभ उत्पन्न करावनार छे. 94) कर्मोनो नाश करे छे. 93) - विशिष्ट एवा देवलोकना सुखनी प्राप्ति करावे che.9) 2010_02 Page #34 -------------------------------------------------------------------------- ________________ ग्रन्थविषय आर्तध्यान (कुलभेद -12) 1. अनिष्टवियोगप्रणिधान छे ऽषी जीवने. 2. वेदनावियोगप्रणिधान @ प्रतिकारमां आकुळ जीवने. 3. ईष्ट अवियोग प्रणिधान छे रागी जीवने वर्तमान. भविष्य. भूत. वर्तमान. भविष्य. भूत. वर्तमान. भविष्य. भूत. 4.निदानचिंतन (c) (अज्ञानीजीवने) आवश्यक निर्युक्तिदीपिकाटीकाने आधारे आर्तध्यानना भेदो (ध्यानशतक, गाथा-16) आर्तध्यान (कुल भेद-45) अनिष्ट विषयवियोग चिंतन (15) रोगवियोग प्रणिधान(3) ईष्ट विषय वेदना अवियोग चिंतन (18). निदान चिंतन (9) 1 अनिष्ट स्पर्श अनिष्ट रस अनिष्ट गंध अनिष्ट रूप अनिष्ट शब्द भूतकाळ वर्तमानकाळ भविष्यकाळ विषय वेदना वेद बान अनेकना भविझन भूतकाळ वर्तमानकाळ भविष्यकाळ स्पर्श 2स रास गंध रूप रूप शब्द शब्द भूतकाळ वर्तमानकाळ भविष्यकाळ भूतकाळ वर्तमानकाळ भविष्यकाळ भूतकाळ । वर्तमानकाळ । भविष्यकाळ । | | | | | 2010_02 Page #35 -------------------------------------------------------------------------- ________________ 32 ध्यानशतकम् रौद्रध्यान (कुलभेद -12) 1. हिंसानुबंधी 2. मृषानुबंधी छे 3.स्तेयानुबंधी 4. संरक्षणानुबंधी क्रोधी जीव निर्दय जीव -मायावी जीव -बीजाने छेतरनार -प्रच्छन्न पापी तीव्र क्रोध अने लोभथी आकुळ चित्तवाळो -कषायोथी आकुळ --परोपघातथी आकुळ चित्तवाळो करवुं कराववुं अनुमोदवुं करवुं कराववुं अनुमोदवुं करवुं कराववुं अनुमोदवुं करवुं कराववुं अनुमोदवुं आवश्यकनिर्युक्तिदीपिका टीकाने आधारे रौद्रध्यानना भेदो (ध्यानशतक, गाथा-27) रोद्रध्यान (कुल भेद-1296) हिंसानुबंधी (948) मृषानुबंधी (432) स्तेयानुबंधी (108) संरक्षणानुबंधी (108) वध वेध बंधन दहन अंकन मारणादि पिशुन असभ्य असद्दभूत भूतघात करण करावण अनुमोदन क्रोध म माया लोभ राग मोह भूतकाळ वर्तमानकाळ भविष्यकाळ 2010_02 Page #36 -------------------------------------------------------------------------- ________________ ग्रख्यविषय 33 - द्वार धर्मध्यान शुक्लध्यान (1) भावना (1) ज्ञानभावना, (2) दर्शनभावना, (3) चारित्रभावना,(4) वैराग्यभावना. छ धर्मध्याननी जेम समजवुं. उछे (2) देश (1) ज्ञानभावना, (2) दर्शनभावना, (3) चारित्रभावना, (4) वैराग्यभावना. (अपरिणत योगी माटे) स्त्री-पशु-नपुंसक कुशील रहित स्थान. (परिणत योगी माटे) गाम-जंगल क्यांय पण. मन वचन-कायाना योगो ज्यां समाधिमां रहे ते स्थान, उप-37) (3) काळ धर्मध्याननी जेम समजवुं. u0 मन-वचन-कायाना योगो ज्यां समाधिमां रहे छे. 8). (4) आसन धर्मध्याननी जेम समजवुं. छे (5) आलंबन ध्यानने अनुपरथिनी (नहीं अटकावनारी) कोईपण अवस्था, मन-वचनकायाना योग समाधिमां रहे तेवी अवस्था. छ (1) श्रतधर्म-वाचना, पृच्छना, परावर्तन, अनुप्रेक्षा. (2) चारित्रधर्म- सामायिक, मुहपत्ति पडिलेहण वगेरे सर्व चक्रवाल सामाचारी, u) यथासमाधि.जी (1) क्षमा, (2) मार्दव (नम्रता), (3) आर्जव (सरळता), (4) मुक्ति (संतोष).जी (6) क्रम (7) ध्यातव्य (1) आज्ञाविचय, (2) अपायरिचय, (3) विपाकचिय, (4) संस्थानविचय. प-62) (8) ध्याता अप्रमत मुनिओथी (7मां गुणस्थानकथी) क्षीणमोही मुनिओ. (12मुं गुणस्थानक) ह केवलीने मनोयोगनिग्रह वगेरे, अन्यने यथासमाधि. जी (1) पृथकृत्ववितर्क सविचार, (2) एकत्ववितर्क अविचार, (3) सुर्मक्रिया अनिवृत्ति, (4) व्यवच्छिन्नक्रिया अप्रतिपाति. 7-82) प्रथम बे भेदना 7 मां गुणस्थानकथी 12 मा गुणस्थानक सुधीना पूर्वधर मुनिओ, त्रीजा भेदना सयोगी केवली भगवंतो अने चोथा भेदना अयोगीकेवली भगवंतो. हजी (1) आस्रवद्वारोना अपायो, (2) संसारनुं अशुभ स्वरूप, (3) अनंत भवनी परंपरा, (4) वस्तुओनो विपरिणाम. छे (9) अनुप्रेक्षा । अनित्यादि बार अनुप्रेक्षा. उप 2010_02 Page #37 -------------------------------------------------------------------------- ________________ 34 द्वार (10) लेश्या (11) लिंग (12) फळ धर्मध्यान तीव्र, मंद अने मध्यम भेदवाळी पीत-पद्मशुक्ललेश्या. जी (1) आगमरूचि, (2) उपदेशरूचि, (3) आज्ञारूचि, (4) निसर्गरूचि, (5) जिनेश्वर परमात्मा अने साधु भगवंतो तथा तेमना गुणोनुं कीर्तन, (6) प्रशंसा, (7) विनयसंपन्न, (8) दानसंपन्न, (9) श्रुत-शील-संयममां रक्त 67-68) ध्यान - तप 2010_02 विपुल अने शुभानुबन्धी एवा प्रथम बे भेदनुं फळ विशेषथी धर्मध्यानना शुभकर्मनो आश्रव, संवर, निर्जरा, devasukha.D फळ तरीके जणावेल शुभाश्रव वगेरे तथा अंत्य बे भेदनुं फळ मुक्तिगमन. ध्यान ए तपनुं प्रधान अंग छे. तपनुं फळ संवर अने निर्जा छे, अने संवर अने निर्जा ए मोक्षना मार्ग स्वरूप छे. आथी ध्यान ए मोक्षनुं कारण छे. . शुक्लध्यान प्रथम बे भेदमां शुक्ललेश्या, त्रीजा भेदमां परमशुक्ललेश्या, चोथो भेद लेश्यातीत छे. (1) अवध, (2) असंमोह, (3) विवेक, (4) व्युत्सर्ग. छे ध्यान संवर, निर्जाथ मोक्ष. ध्यानशतकम् CS मोक्ष Page #38 -------------------------------------------------------------------------- ________________ ग्रन्थविषय धर्मध्यान- भावनाओनुं फळ (1) ज्ञानभावना । (2) दर्शनभावना T (3) चारित्रभावना 1. मनोधारण (अशुभ-विचारोथी 1. शंका वगेरे दोषथी रहित थाय.] 1. नवा अशुभ कर्मो न बंधाय. अटकाववा स्वरूप). T2. प्रशम वगेरे गुणो प्राप्त थाय. 2. जुना अशुभ कर्मोनो नाश थाय. 2. सूत्र अने अर्थनी विशुद्धि thAya.J3. धैर्य वगेरे गुणो प्रगट थाय. T3. शुभ कर्मो ग्रहण थाय. 3. ध्यानमां सुनिश्चल मति थाय. I4. ध्यानमां असंमूढ मनवाळो बने. 4. ध्यान सरळताथी थाय. u3 (4) वैराग्यभावना 1. जगतनो स्वभाव सारी रीतेट्2. निसंग बने. जाणे. 3. निर्भय थाय. 4. आशंसा रहित थाय. 5. ध्यानमां सुनिश्चल बने. आज्ञानुं स्वरूप 1. सुनपुण्ट् सूक्ष्म द्रव्यनुं निरूपण करती होवाथी अत्यंत कुशळ. 2. अनानिधन द्रव्य वगेरेनी अपेक्षाथी शाश्वत. भूतहिता जीवोनुं हित करनार छे. तेना प्रभावथी घणा जीवो सिद्ध थया छे. __भूतभावना अनेकांतस्वरूप, जीवोनी भावना स्वरूप छे. अना अमूल्य, कर्मने हणनार. अमिता अपरिमित अथवा पथ्थकारी अथवा जीवंत. अजिता अन्य दर्शनोना वचनो वडे अपराजित. 8. मदार्थो महान अर्थवाळी अथवा श्रेष्ठ जीवोमां रहेली अथवा विशिष्ट रीते पूजायेली छे. 9. मानुमावी प्रधान सामर्थ्यवाळी अथवा घणा सामर्थ्यवाळी. 10. महाविया सकल द्रव्य वगेरेना विषयवाळी. 11. निरवद्या असत्य वगेरे बत्रीस (32) दोषथी रहित होवाथी पाप वगरनी. 12. nipuWInanakuvA मंदबुद्धिवाळाथी न जणाय तेवी. 13. नव-म प्रमा-मदिना नय, भांगा, प्रमाण, गम वगेरेथी गहन. (गा. 45-46) 2010_02 Page #39 -------------------------------------------------------------------------- ________________ 36 सर्वज्ञमतमवितथमेव नीचेना कारणोथी परमात्मानुं वचन सारी रीते न समजाय तो पण 'परमात्मानुं वचन अन्यथा न होई शके' एम ज विचारवुं. (1) बुद्धिनी मंदता. (2) (3) (4) परमात्मानुं वचन समजावनार विशिष्ट आचार्यनो अभाव. जाणवा योग्य पदार्थनी गहनता. ज्ञानावरणीय कर्मनो उदय. (5,7) परमात्माना वचनने समजवामां सहायक हेतु-उदाहरणनो असंभव. (गा. 47-48) संस्थानविचय धर्मध्यान माटेना पदार्थो (1) षट् द्रव्योनां लक्षण, आकार, आधार, भेद (प्रकार), प्रमाण, उत्पाद-विनाशध्रौव्य वगेरे स्वरूप पर्यायो. (गा. 52) ध्यानशतकम् (2) पंचास्तिकायमय, अनादिअनंत, नाम वगेरे भेदथी प्ररूपित, अधो-उर्ध्व-तिर्जी स्वरूप त्रण प्रकारना, अने परमात्माए कहेल लोकनुं स्वरूप. (गा. 53) (3) उर्ध्वलोक-अधोलोक-तिर्थालोक स्वरूप चौदराजलोकमां रहेल पृथ्वीओ, वलयो, द्वीपो,सागरो, नरको, विमानो, भवनो वगेरेना आकार. (गा. 54) (4) शाश्वत अने आकाश-वायु वगेरेमां प्रतिष्ठित एवी लोक व्यवस्था. (5) उपयोग लक्षणवाळा, अनादि अनंत, शरीरथी भिन्न, अरूपि, पोताना कर्मनो कर्ता, पोताना कर्मनो भोक्ता एवो जीव. (गा. 55) (6) संसार रूपी समुद्रने विचारे के, जेमां जन्म वगेरे ए जळ समान छे, जेमां कषायो ए पाताळ समान che, 2010_02 Page #40 -------------------------------------------------------------------------- ________________ ग्रन्थविषय जेमां आपत्तिओ ए जळचर जीवो समान छे, जेमां मोह ए आवर्त समान छे, जे अज्ञानरूपी पवनथी प्रेरित संयोग-वियोग स्वरूप तरंगोवाळो छे, जे अनादि अनंत छे तथा जे अशुभ छे. (गा. पक-pa7) (7) संसार सागरने तरवा समर्थ निष्पाप एवा चारित्ररूप जहाजने विचारे के, सम्यग्दर्शन जेमां सुंदर बंधन समान छे, ज्ञानस्वरूप जेमां खलासी (सुकानी) छे, संवर वडे जेना छिद्रो पूरायेला छे, तपरूप पवन वडे जेनो वेग शीघ करायो छे, वैराग्यरूप मार्गमां जे रहेलुं छे, दुर्गानरूप मोजाओथी जे अक्षोभ्य छे, अमूल्य एवा शीलांग रत्नोथी छे भरपूर छे अने मुनि रूपी वेपारीओ, जेमां बेठेला छे. (गा. 58-59-60) (8) त्रण रनना विनियोग स्वरूप (दर्शन-ज्ञान-चारित्ररूप त्रण रत्नना विनियोगथी मुक्तिसुख उत्पन्न थतुं होवाथी), एकांतिक, निराबाध, स्वाभाविक, निरूपम, अक्षय एवुं सुख ज्यां छे एवा मोक्षनगरने विचारे. (गा. 91) (9) जीव वगेरे पदार्थोना विस्तारथी युक्त अने सर्वनयना समूह स्वरूप सर्व सिद्धांतना अर्थने विचारे. (गा. 12) 2010_02 Page #41 -------------------------------------------------------------------------- ________________ 38 ध्यानशतकम् चारे ध्यानना लिंग-स्वामी-लेश्या अने गति. | आर्तध्यान । रौद्रध्यान । धर्मध्यान । कलध्याना अ आ लिंगो : 1-अवध 2-असंमोह 3-विवेक 4-उत्सर्ग 1- आजंदन 2-शोचन 3-परिदेवन 4 ताडन 5-स्वनिंदन -परद्धिप्रशंसन 7-परद्धिप्रार्थन 8-प्राप्त ऋद्विरंजन -अप्राप्त श्रद्धौद्यम 1शब्दादिविषयलुब्धन 11 सद्धर्मविमुखता 12-~मापरायण 13-जिनमतउपेक्षण 1-उत्सत्रता 2-बहुलता 3-नानाविधता 4-आमरण 5-परव्यसन अभिनंदन 6-परभव अपायनिरपेक्षता 7-निर्दयता 8- निरनुतापता (पश्चात्तापरहित) 9-पापहर्ष 1-आगमश्रद्धा 2-उपदेशश्रद्धा 3-आधश्रद्धा 4-निसर्गश्रद्धा 5-जिन, साधु तथा तेमनागुणोनुं कीर्तन, प्रशंसा, विनय अने दान संपन्नता 6- श्रत, शील अने संयमरतता सर्वविरति(अप्रमत) B स्वामी 1- मिथ्यात्वी गुणस्थानक(कोने । 2-सम्यग्दष्टि आ ध्यान होय) -देशविरति 4-सर्वविरति (प्रमत्त) (पहेलेथी छट्टे गुणस्थानक सुधी) 1-मिथ्यात्वी 2-सम्यग्दष्टि 3-देशविरति (पहेलेथी पांचमे गुणस्थानक सुधी) 4- सर्वविरति (निरनुबंधपणे) मुख्यत्वे सर्वविरति (अप्रमत्त) थी क्षीणमोह सुधी गौणत्वे 1-सम्यग्दष्टि 2-देशविरति 3-सर्वविरति(प्रमत्त) चोथे थी छ पण अयोगी केवली सुधी (सातमे थी चौदमे गुणस्थानक सुधी) C लेया कृष्ण, नील अने कापोताना (मध्यम) कष्ण-नील अने कापोत (अतिसंक्लिष्ट) पीत पध, अने शुक्ल, परमशुक्ल शुक्ल लेश्यातीत (4णुं). (तीव्र-मध्यम-मंद) | (मनुष्य अने) देव देव-मोक्ष D गति तिर्थय नरक 2010_02 Page #42 -------------------------------------------------------------------------- ________________ . 2010_02 आर्तध्यान । 1 1 अप्रशस्तध्यान अशुभ-हेय-संसारनुं कारण प्रणिधान 2 44 ति "14] प्रणिधान _&_&# &# __!# #_39 4 चिंता5 निदान प्रणिधान ध्यान15 चिंता13 भावना 10 भावना14 अनु प्रेक्षा 4 अनुप्रेक्षा 8 अनुप्रेक्षा 12 अनुप्रेक्षा 16 तिर्यंच गति आ 5 बंधी बरफ अति रोद्रध्यान । 2 चिंता 17 भावना18 ध्यान|19 अनुप्रेक्षा 20 6 स्नेयानु बंधी मृषानु बंधी चिंता 21 भावना 12 ध्यान23 अनु प्रेक्षा 24 नर गति ध्यान नफ मांति चिंता 25 भावना 26 ध्यान27 अनु प्रेक्षा 28 चिंता 29 भावना 30 ध्यान1 अनुप्रेक्षा 32 9 नर गति आज्ञ विचय देव गति मनुष्य गति धर्मध्यान 3 10 अपायो विचय . चिंता चिंता 37 विषय संरक्षण भावना34 भावना 38 चिंता 41 भावाना 42 बंधी ध्यान35 ध्यान 39 ध्यान 43 अनुप्रेक्षा 36 अनुषे क्षा 40 देव गति प्रशस्तध्यान शुभ-कपाद-मोक्षनुं कारण मनुष्य गति 11 विपाक वियय देव गति 12 मनुष्य गति संस्थाने विय अनु प्रेक्षा44 अनुप्रेक्षा48 चिंता 45 भावना 46 ध्यान47 देव गति मनुष्य गति 13 पृथकत्व वितर्क सविचार चिंता 49 भावना 50 मोक्ष. चिंता 53 भावना 54 ध्यान क 151 अनुप्रेक्षा 52 अनुप्रेक्षा 56 मोक्ष ) दव गति शुकलध्यान 4 14 B एकत्व वितर्क सविचार 15 सूक्ष्म क्रिया अनिवृत्ति चिंता 57 भावना 58 ध्यान|59 अनुप्रेक्षा60 मास 16 व्यवि क्रिया प्रतिपाति Ridl 61 भावना 62 PS21101 63 अनुप्रेक्षा 64 मोक्ष. ततततततततशददददददददददशदशशश् अरशदशरशदश श श ग्रंथविषय 39 Page #43 -------------------------------------------------------------------------- ________________ 40 आर्तध्यान वगेरे चार ध्यानोनुं वर्णन कया ग्रंथोमां ? ग्रन्थनाम 1 अध्यात्मसार 2 आतुरप्रत्याख्यान 3 उपदेशप्रासाद 4 आत्मप्रबोध 5 आवश्यकसूत्र चूर्णि 6 ध्यानशतक 7 ध्यानशतक हारिभद्रीयवृत्ति 8 ध्यानशतक अवसूरि (धीरसुंदरगणि) 9 ध्यानशतक अवंचूर्णि (ज्ञानसागरसूरि) 10 ध्यानशतक दीपिका (माणिक्यशेखरसूरि) 11 ध्यानशतक लघुटीका (तिलकाचार्य) 12 ध्यानशतक टिप्पनक 13 ध्यानशतक विषमपदपर्याय 14 ध्यानशतक अर्थलेश 15 स्थानांगसूत्र 16 भगवतीसूत्र 17 औपपातिकसूत्र 18 गुणस्थानकक्रमारोह 19 तत्वार्थसूत्र 20 तत्वार्थभाष्य 21 तत्वार्थ सिद्धसेनीय टीका 22 तत्वार्थ हारिभद्रीय टीका 23 त्रिषष्टिध्यानकथानकफुलक 24. दर्शनरत्नरत्नाकर 25 दशवैकालिकचूर्णि 2010_02 - ध्यानशतकम् शरश स्वरूप ध्यानस्वरूपाधिकार आर्त-रौद्रध्याननुं 73 भेदो वडे वर्णन, कथानकोना नामोल्लेखपूर्वक नामोल्लेखपूर्वक आर्ट-रौद्रध्यानना 63 भेदोनुं वर्णन चारे ध्याननुं संक्षेपमां वर्णन चारे ध्यानोनुं dvA2ओपूर्वक वर्णन चारे ध्यानोनुं द्वारो वडे विस्तारथी वर्णन चारे ध्यानोनुं dvA2o वडे विस्तारथी वर्णन चारे ध्यानोनुं द्वारो वडे विस्तारथी वर्णन चारे ध्यानोनुं द्वारो वडे विस्तारथी वर्णन चारे ध्यानोनुं द्वारो वडे विस्ता2थी वर्णन चारे ध्यानोनुं द्वारो वडे विस्तारथी वर्णन -हारिभद्रीयवृत्तिना अघरा पदार्थोनी स्पष्टता -हारिभद्रीयवृत्तिना अघरा शब्दोनी स्पष्टता चारे ध्यानोनुं विस्तारथी वर्णन चारे ध्यानोनुं हारो वडे वर्णन चारे ध्यानोनुं द्वारो वडे वर्णन चारे ध्यानोनुं द्वारो वडे वर्णन - गुणस्थानकने आश्रयी ध्याननुं वर्णन चारे ध्याननुं विस्तारथी वर्णन चारे ध्याननुं विस्तारथी वर्णन चारे ध्याननुं विस्तारथी वर्णन चारे ध्याननुं विस्तारथी वर्णन आर्य-रौद्रध्याननी कथाना नामो गद्यभाषामां संपूर्ण ध्यान शतक, चारे ध्याननी कथाओ चारे ध्यानोनुं dvA2ओपूर्वक वर्णन Page #44 -------------------------------------------------------------------------- ________________ आर्तध्यान वगेरेनुं वर्णन कया ग्रंथोमां? 41 सरखाट सर प्रकार प्रेस 26 दशवैकालिक हारिभद्रीय टीका - एक-एक गाथामां चारे ध्याननुं स्वरूप 27 धर्मसंग्रह - चारे ध्याननुं संक्षेपमां वर्णन 28 ध्यानदीपिका - चारे ध्याननुं विस्तारथी वर्णन 29 ध्यानदीपिकाचतुष्पदी - गेय पद्योमां गुजराती भाषामां चारे ध्याननुं वर्णन 30 ध्यानस्वरूपणप्रबंध - गेय पद्योमां गुजरातमां चारे ध्याननुं वर्णन 31 ध्यानमाला - काव्यस्वरूपे ध्याननुं वर्णन 32 नवतत्त्वसंग्रह सवई ईकतीसा वडे ध्यानशतकने आधारे गुजरातीमां ध्याननुं वर्णन 33 पाकिसूत्र चार ध्याननी सामान्य माहिती 34 प्रतिक्रमण सूत्रपदविवृत्ति - सामान्यथी चार ध्याननुं स्वरूप 35 प्रवचनसारोद्धार - चारे ध्याननुं स्वरूप 36 प्रशमरति - धर्मध्याननुं फळ 37 बृहत्कल्पसूत्र - चिंता अने ध्याननुं स्वरूप तथा भेद 38 योगबिंदु - आध्यानयोगनुं वर्णन अने फळ 39 योगशास्त्र - आर्तरौद्रनुं सामान्यथी तथा धर्मशुक्लनुं विस्तारथी स्वरूप 40 लोकप्रकाश - चारे ध्याननुं विभिन्न ग्रंथोने आधारे वर्णन 41 विचारसार - चारे ध्याननुं गुणस्थानकने आश्रयी वर्णन 42 श्राद्धप्रतिक्रमण सूत्र (अर्थदीपिकाटीका) - चारे ध्याननुं संक्षेपमां वर्णन 43 श्राद्धदिनकृत्य - दशगाथामां ध्याननुं वर्णन 44 षोडशक प्रकरण - ध्याननी व्याख्या 45 संवेगरंगशाळा - अशुभ ध्यानोनुं सामान्यथी तथा शुभध्यानोनुं विशेषथी वर्णन 46 संबोध प्रकरण - ध्यानाधिकार 47 संमतितर्क - आ ग्रंथनी टीकामां आगवी शैलीथी चारे ध्याननुं वर्णन 48 हितोपदेश - चारे ध्याननुं संक्षेपमां वर्णन 2010_02 Page #45 -------------------------------------------------------------------------- ________________ 2010_02 क्रम: 1 2 3 ध्यानशतकम् तत्वार्थः हितोपदेशवृत्तिः 4 सम्मतितर्कवृत्तिः 5 7 ग्रन्थनाम स्थानाङ्गसूत्रम् भगवतीसूत्रम् औपपातिकसूत्रम् 10 11 अशेषानिष्टसंयोगजं ज्ञानार्णवः ध्यानदीपिका 6 अमितगतिकृत- प्रिययोगविचिन्तनं श्रावकाचारः 8 9 प्रशमरतिवृत्तिः गुणस्थानकक्रमारोहः चत्वारि- आर्तध्यानानि अध्यात्मसार: प्रथमभेदः अमणुत्रसंपओग पौत्ते तस्स विप्पओगसतिसमण्णागते प्रवचनसारोद्धारवृत्तिः अमनोज्ञविषयाणां विप्रयोगप्रणिधानं अनिष्टयोगार्त्तं लोकप्रकाशः अमनोज्ञवियोगचिन्तनं अमनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृति समन्वाहारः अमनोज्ञसम्प्रयोगानुत्पत्त्यध्यवसानं द्वितीयभेदः मणुन्नसंपओगसंपउत्ते तस्स अविप्पओगसतिसमण्णागते अनिष्टानां सम्बन्धे तद्वियोगध्यानं वेदनावियोगप्रणिधानं वेदनाया सम्प्रयोगे तद्विप्रयोगाय स्मृतिसम न्वाहारः अमनोज्ञसम्प्रयोगोत्पन्नस्य विनाशाध्यवसायः रोगार्तं अप्रियायोगविचिन्तन वेदनावियोगासम्प्रयोग प्रार्थनं इष्टवियोगार्तं सद्वेदनायाः सम्प्रयोगे तद्वियोगेकतानं अमनोज्ञविषयसम्प्रयोगे तद्वियोगकतानं अनिष्टानां वियोगासम्प्रयो- वेदनायाः वियोगासम्प्र गचिन्तनं तृतीयभेदः आयंकसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागते चिन्तनं इष्टावियोगाध्यवसानं मनोज्ञानां विप्रयोगे तत्सम्प्रयोगे स्मृतिसम न्वाहारः मनोज्ञसम्प्रयोगस्य उत्पत्तिकल्पनाध्यवसायः इष्टवियोगजं । पीडाविचिन्तनं इष्टानामवियोगसम्प्रयोग प्रार्थनं रोगार्त्तं मनोज्ञविषयसम्प्रयोगे तदवियोगकतानं इष्टानां सम्प्रयोगावियोगप्रणिधानं योगचिन्तनं लब्धानामिष्टानामविच्छेद- आतङ्कोपशान्तिचिन्तनं चतुर्थभेदः परिजुसितकामभोगसंपओगसंपत्ते तस्स अविप्पओगसतिसमण्णागते निदानचिन्तनं निदानचिन्तनं मनोज्ञसम्प्रयोगस्य उत्पन्नस्य अविनाशसङ्कल्पाध्यवसानं निदानप्रभवं लक्ष्मीविचिन्तनं । देवेन्द्रचक्रवर्त्तित्वादि प्रार्थनं निदानार्त्तं निदानकरणं निदानचिन्तनं भुक्तानां कामभोगानां स्मरणम् अन्ये- निदानचिन्तनं शशशशशशदशदशदशदददददशशशददददददददएअशशदददददससस 42 ध्यानशतकम् Page #46 -------------------------------------------------------------------------- ________________ चत्वारि रौद्रध्यानानि Pasaradastarakarakakakakarskskskskskakakakakakakakakakakakakakakarsaataka ग्रन्थनाम मृषानुबन्धी इम् >> 3 चत्वारि रौद्रध्यानानि । द्वितीयभेदः तृतीयभेदः ध्यानशतकम् । हिंसानुबन्धी मृषानुबन्धी स्तेयानुबन्धी स्थानाङ्गसूत्रम् हिंसानुबन्धी स्तेयानुबन्धी भगवतीसूत्रम् । हिंसानुबन्धी मृषानुबन्धी स्तेयानुबन्धी औपपातिकसूत्रम् हिंसानुबन्धी मृषानुबन्धी स्तेयानुबन्धी आवश्यकचूर्णिः हिंसानुबन्धी मृषानुबन्धी स्तेयानुबन्धी हितोपदेशवृत्तिः । हिंसानुबन्धी मृषानुबन्धी स्तेयानुबन्धी 7. | प्रशमरतिवृत्तिः । हिंसानुबन्धी मृषानुबन्धी स्तेयानुबन्धी हिंसारौद्र मृषारौद्र चौर्यानन्द । आदिपुराणम् हिंसानन्द मृषानन्द स्तेयानन्द ध्यानदीपिका हिंसारौद्र मृषानन्द चौर्यरौद्र संमतिटीका हिंसानन्द मृषानन्द स्तेयानन्द चतुर्थभेदः । संरक्षणानुबंधी संरक्षणानुबंधी संरक्षणानुबंधी संरक्षणानुबंधी संरक्षणानुबंधी संरक्षणानुबंधी संरक्षणानुबंधी संरक्षणानन्द संरक्षणानन्द रक्षारौद्र संरक्षणानन्द ज्ञानार्णवः प्रभञ्जनास्फालितमेघवृन्द, यथा द्रवेच्छ्रीध्रतरं घनिष्टम् । व्रजेत्तु कर्मावरणं जनस्य, ध्यानानिलेनैव तथात्मनौ वै॥ जेम अत्यंत गाढ एवो पण वादळोनो समूह पवनना झपाटाथी जल्दीथी विखराय जाय छे, तेम ध्यानरूपी पवन वडे ज आत्मा पर वळगेल कर्मरूपी आवरण दूर थाय che. 2010_02 Page #47 -------------------------------------------------------------------------- ________________ 44 ध्यानशतकम् रे रे , ग्रन्थकारश्रीनो परिचय युगप्रधान आचार्य श्रीजिनभद्रगणि क्षमाश्रमण जिनवचननतं विषमं, भावार्थ यो विवेच्य शिष्येभ्यः । इत्थमुपादिशदमलं, परोपकारैककृतचेताः । / तं नमत बोधिजलधिं, गुणमन्दिरमखिलवाग्मिनां श्रेष्ठम् । चरणश्रियोपगूढं, जिनभद्रगणिक्षमाश्रमणम् । / - . मनरिक्तक्षेत्रसमासवृत्त IT वाक्यैर्विशेषातिशय-विश्व संदेहहारिभिः । जिनमुद्रं जिनभद्रं किं क्षमाश्रमणं स्तुवे । / - मा. मुनरत्नसूरितामःवरित्रे ॥ जिनभद्रगणिं स्तौमि, क्षमाश्रमणमुत्तमम् । यः श्रुताज्जीतमुद्दभ्रे, शौरिः सिन्धोः सुधामिव । / - 3. तिन्नसूरिवृतावस्थवृत्तो ॥ प्रस्तुत ग्रंथना कर्ता कोने मानवा ते अंगे विद्वानोमां अनेक मान्यताओ वर्तमानकाळमां प्रचलित छे. पण परंपरागत जोवा जईए तो युगप्रधानश्री जिनभद्रगणि क्षमाश्रमण समस्त संघमां ध्यानशतकग्रंथना कर्ता तरीके प्रख्यात छे. जे अंगेनी विशेष स्पष्टता माटे अमे आ प्रस्तावनामां ज "श्रमण' मासिकना आ ग्रंथ अंगेना लेखनो समावेश कर्यो छे. * ग्रंथकारश्री त्रीशमा युगप्रधान तरीके परमात्मा श्री महावीर स्वामीनी पाटने शोभावनारा थया छे. * आगमनी अनहद श्रद्धाने कारणे ग्रंथकारश्री सिद्धांतवादी, आगमवादी तरीके पण जैन संघमां प्रख्यात छे. क ग्रंथकारश्री केवलिने उपयोग मानवानी बाबतमां क्रमवादने अर्थात् केवलज्ञान तथा केवलदर्शनने क्रमिक स्वीकारनारा हता. * ग्रंथकारश्रीए आ ग्रंथ उपरांत निशीथभाष्य, स्वोपज्ञ टीका सहित विशेषावश्यकभाष्य, विशेषणवती, जतकल्पसूत्र, बृहत्संग्रहणी, बृहत्सत्रसमास वगेरे अनेक ग्रंथोनुं सर्जन कर्युं छे. 4 ग्रंथकारश्रीनुं साहित्य वर्तमानमां मोटे भागे प्राकृत भाषामां उपलब्ध थाय छे. * ग्रंथकारश्रीनो 14 वर्षनो गृहस्थपर्याय, 30 वर्ष श्रमणपर्याय अने 60 वर्ष युगप्रधानपर्याय हतो. ग्रंथकारश्री कुल 104 वर्षनुं आयुष्य पाळी देवलोकने पाम्या हता. 2010_02 Page #48 -------------------------------------------------------------------------- ________________ ग्रन्थकार अने रचनाकाळ शशशश ग्रन्थकार अने रचनाकाळ ध्यानशतक एक परिचय सं. विजयकुमार [ श्रमण, वर्ष - 59, अंक-3, अप्रैल-जून 2008] - ग्रन्थनाम x x x झाणज्झयण या ध्यानशतक 1 प्रस्तुत ग्रन्थ के नाम को लेकर दो अभिमत प्राचीनकाल से देखने में आते हैं । ग्रन्थकार ने स्वयं इसे ध्यानाध्ययन (झाणज्झयण) कहा है । जबकि इसके प्रथम टीकाकार आचार्य हरिभद्रसूरि ने आवश्यकनिर्युक्ति की टीका में इस ग्रन्थ को ध्यानशतक कहा है। वैसे ये दोनों नाम सार्थक ही प्रतीत होते हैं । प्रथम तो लेखक ने ग्रन्थ की प्रथम मंगल गाथा में 'झाणज्झयणं पवक्खामि' कहकर ग्रन्थ को जो ध्यानाध्ययन नाम दिया है वह इसलिए दिया है कि उन्होंने अपने विशेषावश्यकभाष्य में आवश्यकसूत्र पर भाष्य लिखने की प्रतिज्ञा की थी । नंदीसूत्र में आवश्यकसूत्र के छः अध्ययनों को छः शेष स्वतंत्र ग्रन्थों के नाम से ही उल्लेखित किया गया है । उसमें pA~cavA~ आवश्यक कायोत्सर्ग रूप है । कायोत्सर्ग मूलतः ध्यान की ही एक अवस्था है, अतः उस अध्ययन पर भाष्य की दृष्टि से लिखी गयी गाथाओं को ध्यानाध्ययन कहा गया है । विशेषावश्यकभाष्य यद्यपि आवश्यकसूत्र के छहों अध्ययनों पर लिखा जाना था, किन्तु प्रस्तुत विशेषावश्यकभाष्य सामायिक अध्ययन पर ही सीमित होकर रह गया, शेष अध्ययनों पर नहीं लिखा जा सका । अतः एक संभावना यह भी है कि आचार्य जिनभद्रगणि की रुचि ध्यान में रही हो । इसलिए उन्होंने सामायिक के अध्ययन के बाद ध्यानाध्ययन पर भाष्य गाथाए~ लिखने का प्रयत्न किया हो और उन्हीं गाथाओं ने ही आगे चलकर एक स्वतंत्र गन्थ का रूप ले लिया हो । इसलिए लेखक के द्वारा सूचित ध्यानाध्ययन नाम प्रामाणिक लगता है । 45 शश आचार्य हरिभद्र ने प्रतिक्रमण अध्ययन की निर्युक्ति की टीका में 'चउविहं झाणं' सूत्र पर टीका लिखते हुए ये गाथाए~ उद्धृत की हैं । हम देखते हैं कि आवश्यकनिर्युक्ति की वृत्ति में आचार्य हरिभद्र ने इन गाथाओं को उसी सूत्र की वृत्ति में उद्धृत किया है । इससे ऐसा अवश्य लगता है कि ये गाथाए~ भाष्य रूप हैं । यहा~ प्रारम्भ में ध्यानशतक नाम देकर बाद में झाणज्झयणं की वृत्ति भी लिखी है । अतः ध्यानशतक यह नामकरण हरिभद्र का ही है । क्योंकि उन्होंने अपने अनेक ग्रन्थों का नामकरण गाथा या श्लोक संख्या I 2010_02 आधार पर किया है, यथा- अष्टप्रकरणम्, षोडशकप्रकरणम्, विंशतिविंशिका, द्वात्रिंशिका, पंचाशकप्रकरणम् आदि । इसी प्रकार अपने योग सम्बन्धी एक गन्थ का नाम भी उन्होंने 'योगशतक' दिया है, अतः प्रस्तुत ग्रन्थ का 'ध्यानशतक' नाम ग्रन्थकार के द्वारा न दिया जाकर ग्रन्थ के टीकाकार हरिभद्र के द्वारा ही दिया गया है, ग्रन्थकार द्वारा दिया गया नाम तो 'झाणज्झयण' ही है, अतः दो नामों के होने पर भी ग्रन्थ और ग्रन्थकार के विषय में किसी प्रकार की भ्रान्ति की कल्पना नहीं करनी चाहिए । Page #49 -------------------------------------------------------------------------- ________________ 46 दददददशश ग्रन्थ के कर्ता - जहा~ तक प्रस्तुत ग्रन्थ के कर्ता का प्रश्न है, परम्परागत दृष्टि से उसके कर्ता जिनभद्रगणि क्षमाश्रमण माने जाते । इतना ही नहीं इसके सम्बन्ध में एक प्रमाण यह दिया जाता है कि प्रस्तुत ग्रन्थ के कुछ संस्करण में इसकी 106वीं गाथा में ग्रन्थ की गाथा संख्या का निर्देश करते हुए उसके कर्ता के रूप में 'जिनभद्रगणि क्षमाश्रमण' का स्पष्ट उल्लेख हुआ है । पंचुत्तरेण गाहा सण झाणस्स जं समक्खायं । जिनभद्दखमासणेहिं कम्मविसोहीकरणं जइणो । / प्रस्तुत गाथा में एक सामासिक पद 'कम्मविसोहीकरणं' है । किन्तु जहा~ तक मेरा ज्ञान है प्रस्तुत गाथा में 'कम्मविसोहीकरणं' यह सामासिक पद जिनभद्रगणि का विशेषण तो नहीं हो सकता, क्योंकि यहा~ इस सामासिक पद में प्रथमा या द्वितीया विभक्ति है जबकि जिनभद्रगणि क्षमाश्रमण में तृतीया बहुवचन या पंचमी विभक्ति है । अतः 'कम्मविसोहीकरणं' यह या तो जिनभद्रगणिकृत किसी अन्य ग्रन्थ का नाम हो सकता है या फिर प्रस्तुत 'झाणज्झयणं' को ही कर्मविशुद्धिकारक कहा गया है । हमारी दृष्टि में यही विकल्प समुचित है, क्योंकि ध्यान तप का ही एक प्रकार है और जैन दर्शन में तप को कर्म- विशुद्धि या कर्मनिर्जरा का हेतु माना जाता है । पुनः ध्यान में शुक्लध्यान ही ऐसी अवस्था है जिसके चतुर्थ चरण में सर्व कर्मो का क्षय हो जाता है । अतः 'कम्मविसोहीकरणं' इस 'झाणज्झयणं' नामक ग्रन्थ का ही विशेषण है । अतः इस समस्त पद को इस रूप में लेना चाहिए- 'कम्मविसोहीकरणं झाणज्झयणं' / मेरी दृष्टि में इस गाथा का अन्वय भी इस रूप में करना होगा । ध्यानशतकम् जिनभखमासमणेहिं गाहा पंचुत्तरेण सएण जइणो । कम्मविसोहीकरणं झाणज्झयणं समक्खायं । / इस गाथा के आधार पर 'विनयभक्ति सुन्दर चरण ग्रन्थमाला' द्वारा प्रकाशित संस्करण में 'जिनभद्रगणि क्षमाश्रमण' को इसका कर्ता बताया गया है । 2010_02 किन्तु यहा~ एक समस्या यह है कि प्रस्तुत ग्रन्थ के कुछ प्रकाशित संस्करणों में एवं हरिभद्र की आवश्यकवृत्ति में मात्र 105 गाथाए~ ही मिलती हैं । उसमें 106वीं गाथा नहीं है । इस आधार पर पण्डित बालचन्द्र जी सिद्धान्तशास्त्री ने ध्यानशतक की अपनी भूमिका में यह शंका प्रस्तुत की है कि ध्यानशतक के कर्ता जिनभद्रगणि क्षमाश्रमण नहीं हैं । यदि हम पंडित जी की इस बात को स्वीकार करके यह मान भी लें कि 106वीं गाथा मूलग्रन्थकार की न होकर के बाद में किसी के द्वारा जोडी गई है तो भी इस आधा पर यह निष्कर्ष नहीं निकाला जा सकता है कि प्रस्तुत ग्रन्थ के कर्ता जिनभद्रगणि क्षमाश्रमण नहीं है, क्योंकि स्वयं पंडित बालचन्द्र जी सिद्धान्तशास्त्री ने अपनी भूमिका में ही इस बात को स्पष्ट रूप से स्वीकार किया है कि जिनभद्रगणि क्षमाश्रमण ने अपनी कृतियों यथा- विशेषावश्यकभाष्य, जीतकल्पभाष्य आदि में भी लेखक के रूप में अपने नाम का उल्लेख नहीं किया है । किन्तु कर्ता के नाम के अनुल्लेख से Page #50 -------------------------------------------------------------------------- ________________ ग्रन्थकार अने रचनाकाळ आआआआआआआआआआआआआआआआअररररररे 'ध्यानाध्ययन' की अन्यकर्तृकता सिद्ध नहीं होती है । हम उनसे सहमत होकर यह मान सकते हैं कि यह अंतिम गाथा बाद में किसी के द्वारा जोडी गई है । किन्तु उनकी इस बात से प्रस्तुत ग्रन्थ के कर्ता जिनभद्रगणि नहीं है यह फलित नहीं होता है । क्योंकि इस सम्बन्ध में अन्य अनेक साधक प्रमाण भी उपस्थित हैं । यह भी सत्य है कि इस 106वीं गाथा में यह कहा गया है कि जिनभद्रगणि क्षमाश्रमण के द्वारा यह ग्रन्थ रचा गया । यह कथन स्वयं लेखक के द्वारा तो नहीं किया जा सकता है, क्योंकि यदि लेखक स्वयं इस गाथा के रचयिता होते तो वे यह लिखते 'मुझ जिनभद्रगणि द्वारा रचा गया' / अतः इस गाथा का अन्यकर्तृक और प्रक्षिप्त होना तो सिद्ध है, किन्तु पंडित बालचन्द्रजी का यह कहना कि यह गाथा अससम्बद्ध ही है उचित नहीं हैं, क्योंकि प्रस्तुत गाथा में ग्रन्थ की गाथा संख्या का उल्लेख करते हुए ही ग्रन्थकार का उल्लेख हुआ है । अतः यह गाथा असम्बद्ध नहीं कही जा सकती । अब प्रश्न यह उठता है कि यह गाथा प्रस्तुत कृति में कब जोडी गई ? वस्तुतः यह गाथा प्रस्तुत कृति में हरिभद्र की टीका के पश्चात् ही जोडी गई होगी और यही कारण हो सकता है कि हरिभद्र ने इस गाथा पर टीका न लिखी हो । दूसरे यदि हरिभद्र स्वयं इस गाथा को जोडते तो मूल गाथाओं के बाद इस गाथा को अवश्य देते, किन्तु उनकी टीका में इस गाथा की अनुपलब्धि यही सिद्ध करती है कि यह गाथा अवश्य की हरिभद्रीय टीका के बाद ही जुडी होगी । किन्तु हरिभद्रीय टीका के पश्चात् मलधारी हेमचन्द्र द्वारा जो टिप्पण लिखे गये उनमें भी इसके कर्ता के सम्बन्ध में कोई संकेत नहीं किया गया । इससे भी यह सिद्ध होता है कि यह गाथा मलधारी हेमचन्द्र के टिप्पण के बाद ही प्रक्षिप्त हुई होगी अर्थात् ईसा को बारहवीं शती के पश्चात् ही प्रक्षिप्त हुई होगी । यह सत्य है कि पं. दलसुखभाई मालवणिया ने 'गणधरवाद' की प्रस्तावना में भी ध्यानशतक/ झाणज्झयण के जिनभद्रगणि क्षमाश्रमण द्वारा रचित होने में संदेह व्यक्त किया है । उनके संदेह का आधार भी हरिभद्रीय टीका और मलधारी हेमचन्द्र के टिप्पणी में कर्ता के नाम का अनुल्लेख ही है । पं. बालचन्द्रजी, पं. दलसुखभाई के इस संदेह से तो सहमत होते हैं, परन्तु पं. दलसुखभाई के इस निर्णय को स्वीकार क्यों नहीं करते हैं कि यह आवश्यकनियुक्तिकार की कृति है । पं. दलसुखभाई 'गणधरवाद' की भूमिका में स्पष्टतः यह लिखते हैं कि 'हरिभद्रसूरि ने इसे जो शास्त्रान्तर कहा है, इससे यह स्वतंत्र ग्रन्थ है, यह तो निश्चित है, किन्तु यह आवश्यकनियुक्ति के रचयिता की कृति नहीं है यह उससे फलित नहीं होता है । उसके प्रारम्भ में योगीश्वर और जिन को नमस्कार किया गया है, इस कारण से हरिभद्रसूरि इसे आवश्यकनियुक्तिकार की कृति नहीं मानते हों, यह तो हो नहीं सकता । कारण यह है कि किसी नवीन प्रकरण को प्रारम्भ करते हुए नियुक्तियों में कितनी ही बार तीर्थंकरों को नमस्कार किया गया है । अतः उसे नियुक्तिकार भद्रबाहु (द्वितीय) की ही कृति माननी चाहिए । ' यद्यपि इस ग्रन्थ की शैली एवं भाषा की नियुक्ति की शैली और भाषा से निकटता है, अतः use 2010_02 Page #51 -------------------------------------------------------------------------- ________________ 48 ध्यानशतकम् तकरकर्स्करतारकतकरकरररकतर्रकरतलतकररतरतररकतरत नियुक्तिकार की कृति मानने में विशेष बाधा नहीं है । पं. बालचन्द्र जी यह 'झाणज्झयण' जिनभद्रगणि की कृति नहीं है इस हेतु पंडित दलसुखभाई के तर्क का अपने पक्ष में उपयोग करते हैं, और उनके इस निर्णय को कि यह ग्रन्थ नियुक्तिकार की कृति है, को स्वीकार नहीं करते हैं और न ही वे इसका तार्किक खण्डन ही करते हैं । संभवतः उन्हें इसमें यही कठिनाई प्रतीत होती है कि चाहे इसे नियुक्तिकार की कृति माने या भाष्यकार की कृति मानें दोनों ही स्थितियों में यह श्वेताम्बर परम्परा की कृति ही उठरती है । वे किसी अन्य आचार्य की कृति मानते हैं, किन्तु वे यह भी सिद्ध नहीं कर पाते हैं कि यह किस अन्य आचार्य की कृति है । केवल इस आधार पर कि आचार्य हरिभद्र ने अपनी टीका में और आचार्य मलधारी हेमचन्द्र ने अपने टिप्पण में इसे जिनभद्रगणि की कृति नहीं बताया है - इसे जिनभद्र की कृति मानने से इंकार कर देना समुचित नहीं है । क्योंकि दोनों ने उनके सामने जो मूलपाठ था उसी पर टीका या टिप्पण लिखे । जब मूल में नामोल्लेख वाली गाथा उनके समक्ष थी ही नहीं तो वे किस आधार पर कर्ता के नाम का उल्लेख करते और जब जिनभद्रगणि की अपनी किसी भी कृति में अपना नाम देने की प्रवृत्ति ही नहीं रही तो फिर इस कृति में वे अपना नाम कैसे देते ? पण्डित बालचन्द्रजी ने इस ग्रन्थ को जिनभद्रगणि क्षमाश्रमण की कृति मानने से जो इंकार किया है, उसका सम्भवतः मुख्य कारण यही है कि वे इसे किसी श्वेताम्बर आचार्य की कृति मानना नहीं चाहते हैं, किन्तु उनका यह मन्तव्य इसलिए सिद्ध नहीं हो सकता कि कृति मूलतः अर्द्धमागधी भाषा में ही लिखी गई है । जिनभद्रगणि क्षमाश्रमण के पूर्ववर्ती एवं परवर्ती जो भी दिगम्बर आचार्य हुए हैं उन सबने शैरसेनी प्राकृत में ही अपने ग्रन्थ लिखे हैं, जब कि यह ग्रन्थ पूर्णतः अर्द्धमागधी में ही पाया जाता है । इस पर महाराष्ट्री प्राकृत का प्रभाव भी प्रायः अधिक नहीं देखा जाता है । वैसे अर्द्धमागधी और महाराष्ट्री प्राकृत में जो भी लेखन हुआ है वह प्रमुखतः श्वेताम्बर आचार्यों के द्वारा ही हुआ है । अतः इतना सुनिश्चित है कि यह ग्रन्थ श्वेताम्बर परम्परा में ही निर्मित हुआ है । पुनः आचार्य हरिभद्र ने इस पर जो टीका लिखी है, वह भी मूलतः श्वेताम्बर परम्परा की है । अतः ग्रन्थकर्ता के रूप में जिनभद्रगणि क्षमाश्रमण को स्वीकार करने में कोई बाधा नहीं आती है। प्राचीन जैन आचार्यों की यह प्रवृत्ति रही है कि वे अपनी किसी रचना में अपने नाम का उल्लेख नहीं करते थे, यही कारण है कि विशेषावश्यकभाष्य, जीतकल्पभाष्य, विशेषणवती आदि ग्रन्थोमें जिनभद्रगणि ने भी कल भी अपने नामका उल्लेख नही किया है, किन्तु इस आधार पर विशेषावश्यकभाष्य, जीतकल्पभाष्य, विशेषणवती आदि को किसी अन्य की कृति नहीं माना जा सकता है । इससे तो यही सिद्ध होता है कि ध्यानशतक के कर्ता जिनभद्रागणि क्षमाश्रमण ही हैं और कर्ता के नाम के सम्बन्ध में किसी प्रकार की भ्रांति न हो इसलिए परवर्तीकाल में किसी ने 106वीं गाथा जोडकर कर्ता का नाम निर्देश ___ 2010_02 Page #52 -------------------------------------------------------------------------- ________________ ग्रन्थकार अने रचनाकाळ 49 कर दिया है । मात्र यही नहीं दिगम्बर आचार्य कुन्दकुन्द, मूलाचार के कर्ता वट्टकेर आदि ने भी अपनी कृतियों में कहीं अपने नाम का निर्देश नहीं किया है, ऐसी स्थिति में क्या समयसार, मूलाचार आदि के कर्तृत्व पर भी संदेह किया जायेगा ? सबसे महत्त्वपूर्ण बात यह है कि यह सम्पूर्ण ग्रन्थ विक्रम की आठवीं शताब्दी में आचार्य हरिभद्र के समक्ष उपस्थित था । जिनभद्रगणि का काल लगभग छठी शताब्दी माना जा सकता है । जिनभद्र के पश्चात् और हरिभद्र के पूर्व जो प्रमुख श्वेताम्बर आचार्य हुए हैं उनमें तत्त्वार्थसूत्र के टीकाकार सिद्धसेनगणि क्षमाश्रमण और चूर्णिकार जिनदासगणि को छोडकर ऐसे कोई अन्य समर्थ आचार्यों के नाम हमारे समक्ष नहीं हैं, जिन्हें इस ग्रन्थ का कर्ता बताया जा सके । ये दोनों भी इसके कर्ता नहीं है यह भी सुस्पष्ट है। अतः यह निर्विवाद रूप से सिद्ध है कि ध्यानशतक के रचनाकार श्वेताम्बर के आचार्य जिनभद्रगणि क्षमाश्रमण ही है । मेरी दृष्टि में इसे नियुक्तिकार की रचना मानने में भी कठिनाई है कि आवश्यकनियुक्ति में प्रतिक्रमणनिर्यक्ति की और कायोत्सर्गनियुक्ति की जो गाथाए~ हैं, उनसे ध्यानाध्ययन की एक भी गाथा नहीं मिलती है । वस्तुतः यह ग्रन्थ नियुक्ति के बाद का और जिनदासगणि महत्तर की चूर्णियों के पूर्व भाष्यकाल की रचना है, अतः इसके कर्ता विशेषावश्यकभाष्य के कर्ता जिनभद्रगणि ही होना चाहिए । जहा~ तक झाणज्झयण को नियुक्तिकार भद्रबाहु की रचना मानने का प्रश्न है, इस सम्बन्ध में हमारे पास में कोई भी ठोस प्रमाण उपलब्ध नहीं है, केवल यह मान करके कि आचार्य हरिभद्र ने आवश्यनियुक्ति की व्याख्या में इसे समाहित किया है, मात्र इसी आधार पर इसे नियुक्तिकार की रचना नहीं माना जा सकता है । क्योंकि आचार्य हरिभद्र ने आवश्यकनियुक्ति की टीका में अन्य-अन्य ग्रन्थों के भी संदर्भ दिये है और जिनके कर्ता निश्चित ही नियुक्तिकार नहीं हैं । अतः आचार्य हरिभद्र की टीका में उद्धृत होने मात्र से इसे नियुक्तिकार की रचना मानना संभव नहीं है । नियुक्तियों के बाद में भाष्यों और चूर्णियों का काल आता है और प्रस्तुत कृति हरिभद्र के पूर्व होने से उसे भाष्यकार की रचना मानना ही उपयुक्त है, क्योंकि चूर्णिया~ तो प्राकृत गद्य में लिखित हैं, अतः उनकी शैली भिन्न है । शैली, भाषा आदि की अपेक्षा से इसे विशेषावश्यकभाष्य के कर्ता जिनभद्रगणि की कृति मान लेना ही संभव है । रचनाकाल : जहा~ तक प्रस्तुत कृति के रचनाकाल का प्रश्न है यदि हम इसे जिनभद्रगणि क्षमाश्रमण की रचना मानते हैं तो उनका जो काल है वही इस कृति का रचनाकाल होगा । विचारश्रेणी ग्रन्थ के अनुसार जिनभद्रगणि क्षमाश्रमण का स्वर्गवास वीर संवत् 1120 में हुआ । तदनुसार उनका स्वर्गवास विक्रम संवत 650 या ईस्वी सन् 593 माना जा सकता है । धर्मसागरी पट्टावली के अनुसार जिनभद्रगणि क्षमाश्रमण का स्वर्गवास काल वि.सं. 705 के लगभग माना जाता है । तदनुसार वे ईस्वी सन् 649 में स्वर्गस्थ 2010_02 Page #53 -------------------------------------------------------------------------- ________________ 50 हुए। चू~ कि विशेषावश्यकभाष्य और उनकी स्वोपज्ञटीका उनकी अन्तिम कृति के रूप में माने जाते हैं, अतः इतना सुनिश्चित है कि 'झाणज्झयण' की रचना ईस्वी सन् की 7वीं शताब्दी के पूर्वार्द्ध में ही कभी हुई है । यह निश्चित है कि जिनभद्रगणि क्षमाश्रमण शक संवत् 531 अर्थात् ईस्वी सन् 609 के पूर्व हुए हैं, क्योंकि शक संवत् 531 में लिखी विशेषावश्यकभाष्य ताडपत्रीय प्रति के आधार पर प्रतिलिपि की गई अन्य ताडपत्रीय प्रति आज भी जैसलमेर भंडार में उपलब्ध है। इस प्रकार विशेषावश्यकभाष्य की रचना शक संवत् 531 अर्थात् ईस्वी सन् 609 से पूर्व ही हुई । विशेषावश्यकभाष्य का रचनाकाल सातवीं शताब्दी के उत्तरार्द्ध के बाद नहीं ले जाया जा सकता है । अतः ध्यानशतक की रचना ईस्वी सन् की छठी शताब्दी के उत्तरार्द्ध और सातवीं शती प्रथम दशक के पूर्व ही माननी होगी । ध्यानशतकम् पं. दलसुखभाई ने इसे नियुक्तिकार भद्रबाहु की रचना होने की कल्पना की है । यद्यपि हम पूर्व में ही कल्पना को निरस्त कर चुके हैं फिर भी यदि हम नियुक्तियों का रचनाकाल ईसा की दूसरी या तीसरी शताब्दी मानते हैं तो प्रस्तुत कृति के रचनाकाल की पूर्व सीमा ईसा की दूसरी-तीसरी शताब्दी और उत्तर सीमा ईस्वी सन् की छठी शताब्दी का उत्तरार्द्ध माना जा सकता है । पं. बालचन्द्र जी ने अपनी प्रस्तावना में ध्यानशतक के आधार रूप में स्थानांगसूत्र आदि सभी अर्द्धमागधी आगमों को वलभी वाचना अर्थात् ईसा की 5वीं शताब्दी की रचना माना है, किन्तु यह उनकी भ्रांति ही । वलभी वाचना वस्तुतः अर्द्धमागधी आगमों का रचनाकाल न होकर उनकी अंतिम वाचना का अर्थात् उनका सम्पादन काल है । उनकी रचना to usake पूर्व ही हो चुकी थी । स्थानांगसूत्र को प्रस्तुत ध्यानशतक का आधार ग्रन्थ माना जा सकता है । उसकी रचना उसके काफी पूर्व ही हो चुकी थी, cU~kI स्थानांगसूत्र एक संकलनात्मक ग्रन्थ है, उसमें नौ गण आदि के जो उल्लेख हैं वे भी उसे ईस्वी सन् की प्रथम- द्वितीय शताब्दी से परवर्ती सिद्ध नहीं करते हैं । स्थानांगसूत्र में आयारदसा आदि दस दशा-ग्रन्थों नाम और उनकी विषय-वस्तु के जो उल्लेख हैं वे समवायांगसूत्र और नन्दीसूत्र में वर्णित उनकी विषयवस्तु से काफी प्राचीन हैं, वे नागार्जुनीय (तीसरी शती) और देवर्द्धिगणि की वाचना के पूर्व के हैं और ध्यानाध्ययन में ध्यान के उसी प्राचीन रूप का अनुसरण देखा जाता है । यदि झाणज्झयण अपरनाम ध्यानशतक का आधार स्थानांगसूत्र रहा हो तो भी वह ईस्वी सन् की दूसरी शती से पूर्ववर्ती तथा pA~cavIMchaThI शती से परवर्ती नहीं है, क्योंकि विक्रम की आठवीं शताब्दी और तदनुसार ईस्वी सन् सातवीं शती के उत्तरार्द्ध में हुए हरिभद्र स्वयं इसे न केवल उद्धत कर रहे हैं, अपितु आवश्यकवृत्ति के अन्तर्गत उस पर टीका भी लिख रहे हैं । अतः झाणज्झयण अपरनाम ध्यानशतक का रचनाकाल ईसा की दूसरी शती के पश्चात् और ईस्वी सन् की सातवीं शती के प्रथम दशक के पूर्व हो सकता है । फिर भी मेरी दृष्टि में इसे जिनभद्र क्षमाश्रमण की रचना होने के कारण ईस्वी सन् की छठी शती के अन्तिम चरण की रचना मानना adhika upayukta hai / x x x 2010_02 Page #54 -------------------------------------------------------------------------- ________________ टीकाशैली टीकाशैली ध्यानशतकस्य च महार्थत्वात् pa6थी za3 थती जने नास्ति काचिदसौ क्रिया आगमानुसारेण विमाळा थया साधूनां ध्यानं 7 मति । वाक्यथी पूर्णताने पामती, अतिसंक्षिप्त पण नहि के अतिविस्तृत पण नही एवी समर्थ शास्त्रकार शिरोमणि श्री हरिभद्रसूरीश्वरजी महाराजानी प्रस्तुत ग्रंथनी टीका जोतां तेओश्रीजीनी टीका शैली आंखे चढ्या वगर रहेती नथी. जेमां मुख्यताए 51 .. x शब्दोना अर्थो खोलवा रूति शब्दनो उपयोग कर्यो छे. x कृत्यर्थ:, रूति यावत् वगेरे शब्दो वडे शब्दोना तात्पर्य सुधी लई गया छे. प्रकृति शम्यते, रूति शेष:, प्रराप् ति शम्यते वगेरे शब्दोनो उपयोग करी गाथामां नहि कहेवायेली वातोनो पण समन्वय कर्यो छे. क्रूति योग:, ति सम्बन्धः वगेरे शब्दो वडे गाथानो अन्वय कई रीते ka2वो, जोडाण कई रीते करवुं, तेनी 2जुआत जरूरी गाथाओनी टीकामां शरूआतमां ज आपेल छे. * प्रानरूपितशब्दार्थ:, प्राप्तिपितस्वरूपः वगेरे वचनोनो उपयोग करी जे शब्दोनो अर्थ पूर्वे निरूपित करी गया होय तेनी पुनरुक्ति न थाय अने वाचकने पूर्वोक्त अर्थनुं अनुसंधान थई जाय तेनुं पण तेओश्रीजीए ध्यान राख्युं छे. x मोटा भागे टीकामां गाथाना जे शब्दो लीधा होय ते प्रतिको संस्कृतमां लई तेनो अर्थ स्पष्ट कर्यो छे. आम छतां गाथा-60, 105 वगेरेमां ते प्रतिको मूळगाथा मुजब ज प्राकृत भाषामां रजू करेलां छे. * गाथानी अवतरणिकामां ज्ञानीम्, साम्प्रतम्, अथ वगेरे शब्दोनो उपयोग पूरतो जोवा मळे छे. * टीकामां प्रसंगने अनुरूप अनेक स्थानोमां पदार्थने प्रमाणित करवा माटे प्राचीन ग्रन्थोनुं उद्धरण करवामां आव्युं छे. x कोईक स्थानोमां गाथानी व्याख्या संबंधी जे मतभेदो प्रवर्तता जणाया तेनी पण सूचना टीकामां करवामां आवी छे. x ध्यानशतक मूळग्रन्थ विषयक जे पाठभेदो जणाया तेनो पण तेओश्रीए टीकामां nirdeza karyo che. 2010_02 Page #55 -------------------------------------------------------------------------- ________________ ध्यानशतकम् टीकाकारश्रीनो परिचय समर्थशास्त्रकारशिरोमणि पूज्य आचार्यश्री हरिभद्रसूरिजी महाराजा श्री जैनशासनना महानुं प्रभावक, समर्थ धर्मोपदेशक जैनाचार्य श्री हरिभद्रसूरि अद्वितीय विशिष्ट विभूतिरूप थई गया. जेमणे श्रेष्ठ ज्योतिर्धर तरीके जैनशासन-गगनने अपूर्व ज्ञान ज्योतिथी आजथी बारसो वर्षो पहेलां दीपाव्युं हतुं. 1400 जेटला प्रकरण ग्रंथोनी रचना द्वारा जेमणे समाजने विविध ज्ञान आप्युं हतुं, जेमांना वर्तमानमां पण विद्यमान 75 जेटला उपलब्ध ग्रंथो ज्ञान-प्रकाश फेलावी रह्या छे. हरिभद्रसूरिए आवश्यक सूत्रनी बावीस हजार श्लोक प्रमाण विस्तृत शिष्यहिता वृत्ति रचेली छे, तेना अंतमां पोताने "सिताम्बराचार्य, श्री जिनभट (जिनभद्र)ना निगद (वचन)ने अनुसरनार, विद्याधरकुलतिलक आचार्यश्री जिनदत्तना शिष्य तरीके तथा धर्मथी याकिनी महत्तराना सूनु तरीके, अल्पमति आचार्य हरिभद्र' नामे पोताने ओळखावेल छे :_ 'समाप्ताचेयं शिष्यहितानाम आवश्यकटीकावृत्तिः (कृतिरिय) सितम्बराचार्यश्रीजिनभट-निगदानुसारिणो विद्यारत्नतित्तावानिद्रषिजी, घर्मतविकनी मदत्तरश्ननोरत्नमतेरार्थरिमा " आव.. वृत्तिना अंतमां (द. भा.) पाछळना अनेक विद्वानोए-आचार्योए हरिभद्रसूरिनुं अने तेमनी समरादित्य कथानुं सन्मानपूर्वक संस्मरण कर्युं छे - शक संवत-700, विक्रम संवत-835मां उद्योतनाचार्ये अपरनाम "दाक्षिण्य चिन सूरिए रचेली 13OO0 श्लोक प्रमाण प्राकृत कुवलयमालाकथाना प्रारंभमां 'भवविरह' नामांकित कविनी समरमृगांका (मरचंद्रा) प्रस्तुत कथानुं संस्मरण कर्युं छे - "जो इच्छइ भव-विरहं को न वंदए सुयणो ? / समयसयसत्वगुरुनो, समरमियंवदा नः " भावार्थ : जे भवना विरहने (मोक्षने) इच्छे छे, ते कर्यो सुजन "भवविरह" (हरिभद्रसूरि)ने वंदन करतो नथी ? सिद्धांतना सेंकडो शास्त्रोना जे गुरुनी समरमियंका कथा प्रसिद्ध छे. विशेष माटे जुओ "अपभ्रंश काव्यत्रयी" gA.o.si. नं.37नी सं, भूमिका, त्यां प्रा. कुवलयमाला कथानो तथा तेमांनी 18 देशभाषाओनो परिचय अमे विस्तारथी I.sana- 1927मां दर्शाव्यो छे. वि.सं. 992मां 16000 श्लोक-प्रमाण सं. उपमिति भवप्रपंचा-कथा रचनार कविकुंजर सिद्धर्षिए पोताना उपकारी हरिभद्रसूरि mATe jaNAvyuM che ke : 2010_02 Page #56 -------------------------------------------------------------------------- ________________ 53 टीकाकारश्रीनो परिचय sa00 सरेराश "विष-विनिधूय कुवासनामयं, व्यरीरचद् यः कृपया मदाशये । __ अचिन्त्यवीर्येण सुवासना-सुधां, नमोऽस्तु तस्मै हरिभद्रसूरये । / " भावार्थ : अचिंत्य शक्तिशाळी जेमणे कृपा वडे कुवासनामय विष दूर करीने मारा अंतःकरणमां सुवासना रूपी अमृत संचारित कर्युं, ते श्री हरिभद्रसूरिने नमस्कार थाओ. "जेमणे भविष्यकाळनुं जाणीने मारा माटे ज जाणे चैत्यवंदन-संबंधी ललित विस्तरा वृत्ति रची हती." | विक्रमनी 11मी सदीमां वि.सं. 1055मां वर्धमानसूरि हरिभद्रसूरिना उपदेशपद प्रा. ग्रंथनी व्याख्या रचतां तेमनी प्रशंसा करी छे. माळवाना महाराजा मुंज अने भोजना माननीय राजमान्य कवि धनपाले सं. तिलकमंजरी कथाना प्रारंभमां जणाव्युं छे के - "निरोध्धुं पार्यते केन, समरादित्यजन्मनः ? / प्रशमस्थ वपूत, समराचिननन: " भावार्थ समरादित्य (चरित)थी उत्पन्न थयेल प्रशमने वश थयेलुं मन कोना वडे अटकावी शकाय ? वि.सं. 1080मां जिनेश्वरसूरिए श्री हरिभद्रसूरिना अष्टक प्रकरण पर वृत्ति रचतां जणाव्युं छे के - "सूर्यप्रकाश्यं क्व नु मन्डलं दिवः, खद्योतकः क्वास्य विभासनोद्यतः । क्व धीशगम्यं हरिभद्र-सद्वचः, क्वाधीरहं तस्य विभासनोद्यतः । / " भावार्थ : सूर्य वडे प्रकाश करवा योग्य आकाशनुं मंडल क्यां ! अने एने प्रकाशित करवा तत्पर थयेल खद्योत (तगमगतो खजूओ) क्यां ! तेवी रीते बृहस्पति जेवाथी जाणी शकाय एवुं हरिभद्रनुं सचन क्यां ! अने तेने प्रकाशित करवा तत्पर थयेल बुद्धिहीन एवो हुं क्यां ! नवांगी-वृत्तिकार अभयदेवसूरिए वि.सं. 1124मां श्री हरिभद्रसूरिना प्रा. पंचाशक ग्रंथ पर सं. व्याख्या रचतां हरिभद्रसूरिनी विद्वत्तानी घणी प्रशंसा करी छे. | वि.सं. 1160मां सुप्रसिद्ध आचार्य हेमचंद्रना गुरु श्री देवचंद्रसूरिए रचेला बार हजार श्लोक प्रमाण प्राकृत शांतिनाथ चरित महाकाव्यमां जणाव्युं छे के - "वंदे सिरिहरिभदं, सूरिं विउसयण-णिग्गय-पयावं । ने य वेदान्यो, समर ड्रड्यो विमवि " भावार्थ : विद्धगणमां जेमनो प्रताप नीकळ्यो छे, ते श्री हरिभद्रसूरिने हुं वंदन करुं छुं, जेमणे समरादित्यनो कथा प्रबंध racyo che. 2010_02 Page #57 -------------------------------------------------------------------------- ________________ 54 juo pattanastha-प्राच्य जैन भांडागारीय ग्रंथसूची (gA.o.si. पृ. 335) वि.सं. 1174मां मुनिचंद्रसूरिए हरिभद्रसूरिना उपदेशपद ग्रंथनी वृत्ति रचतां तेमनी प्रशंसा उच्चारी छे. वि.सं. 1174मां वादी देवसूरिए स्याद्वाद रत्नाकरना प्रारंभमां श्री सिद्धसेन साथे श्री हरिभद्रसूरि संस्मरण कर्युं छे - "श्री सिद्धसेन - हरिभद्र-मुखाः प्रसिद्धास्ते सूरयो मयि भवन्तु कृतप्रसादाः । येषां विमृश्य सततं विविधान् प्रबन्धान्, शास्त्रं चिकीर्षति तनुप्रतिभोऽपि मादृक् । / ' '' ध्यानशतकम् अशरश भावार्थ : सिद्धसेन हरिभद्रसूरि वगेरे ते प्रसिद्ध सूरिओ मारा पर प्रसाद करनारा थाओ, जेमना विविध प्रबंधोने निरंतर विचारीने मारा जेवो अल्प प्रतिभावाळो पण शास्त्र करवाने ईच्छे छे. विक्रमनी 12मी-13मी सदीमां थयेला सुप्रसिद्ध श्री हेमचंद्राचार्ये काव्यानुशासनमां 'समस्त फलांत ईतिवृत्त वर्णनवाळी समरादित्य जेवी सकलकथा होय छे.' तेवो उल्लेख कर्यो छे. वि.सं. 1199मां महाराजा कुमा2पाळना राज्य-प्रारंभमां कवि लक्ष्मणगणिए दस हजार श्लोक प्रमाण प्राकृत श्री सुपार्श्वनाथ-चरितना प्रारंभमां जणाव्युं छे के - 'मां सिरिज्ञरिमद्रस्स, सूरिनो नस्ल मुवळ-रंगमि । वाळी विसट्ट-रस-भाव-मंथरा नथ्य! मुछ्युं " भावार्थ : श्री हरिभद्रसूरिनुं भद्र थाओ, के जेनी विकस्वर 2स अने भावथी मंथर (सुंदर गतिवाळी) वाणी (नटी) भुवनरूपी रंग (नाट्यालय)मां चिर काळथी नृत्य करे छे. वि.सं. 1132थी सं. 1211 पर्यंत विद्यमान श्री जिनदत्तसूरिए प्रा. गणधर-सार्ध शतकमां गाथा पर थी 59मां तेमनां संबंधमां जणाव्युं छे के तत्त्वरुचि जे, याकिनी महत्तराना वचन-श्रवणथी परम निर्वेद पाम्या. अहंकारवाळा भवकारागारमांथी नीकळी गया अने सुगुरु समीप पहोंच्या, गुरुए कहेला सूत्रना उपदेशथी सर्वविरति स्वीकारी, तेमां रति ka2nA2 थया. गुरु पारतंत्र्यथी सारी रीते जिनमतना जाणकार थतां जेमणे गणिपद प्राप्त कर्युं हतुं, मदरहित थई जेमणे स्व-52-हित करवाना मन वडे प्रक2णो कर्यां. 1400 चौदसो प्रकरण-किरणो द्वारा दोषोने अटकावनार हरिभद्राचार्य जेवा भद्राचार्य उदय पामता मार्गदर्शनथी सुदृष्टिने भद्र थाय छे. समान नामथी भ्रांतिमां पडेला केटलाक, जेमना प्रत्ये असत्यो बोले छे के ते (हरिभद्रसूरि) चैत्यवासीथी दीक्षित अने शिक्षित हता, परंतु ते मत गीतोनुं (ज्ञानीओनुं) नथी. जे (कुत्सित सिद्धांत)ने हणनार जिनभटना शिष्य जिनदत्त प्रभुए कहेल सूत्र-तत्त्वार्थ रूपी रत्नने शिर पर धारण करनार शेषनी जेम धरेल तीर्थने धरनार, . 2010_02 Page #58 -------------------------------------------------------------------------- ________________ टीकाकारश्रीनो परिचय र युगप्रवर थया. कुसमय-कौशिकोनुं कुल जेमनाथी संकोचित थयुं, तेवा अमल उत्तम (सूर्य जेवा) प्रभासमान प्रणतजनोने भद्र आपनार हरिभद्र प्रभुने हुं वंदन करुं छुं." जिनदत्तसूरि रचित गणधर सार्धशतक (गाथा-52 थी 59नो भावार्थ), मूळ माटे जुओ अपभ्रंश काव्यत्रयी पृ. 94 (gA.o.si.नं. 37, सन-1927मां प्र. परिशिष्ट(2)) बीजा अनेक आचार्योए अन्यत्र श्री हरिभद्रसूरिनी सद्भावभरी प्रशंसा करी छे. विक्रमनी तेरमी सदीना प्रारंभमां सुप्रसिद्ध व्याख्यानकार मलयगिरिसूरिए श्री हरिभद्रसूरिनी प्रा. धर्मसंग्रहणीनी व्याख्या करतां जणाव्युं छे के "कृमिद्र वष: वेवतिशम्मीर-पेशनम् ! / वन चाठुं नकथीरेप:, स्वत्वशास्त्रतश्रम: !" / / 55 भावार्थ : आ अतिगंभीर पेशल (सुंदर-मनोह2) हरिभद्रनुं वचन क्यां ! अने स्वल्प शास्त्रमां श्रम करनार जडबुद्धि एवो हुं क्यां ! वि.सं. 1314मां प्रद्युम्नाचार्ये सं. समरादित्य-संक्षेप ग्रंथनी रचना करतां जणाव्युं छे के - 'तामेवार्यां स्तुवे, यस्या धर्मपुत्रो वृषासनः । गमेशो हरिभद्राख्यश्चित्रं भववियोगमः । / चतुर्दशशती ग्रन्थान्, सदालोकान् समावहन् । दरे: ज्ञतमुळ: श्रीमान्, मिद्रविमुर्मुद्दे । / " भावार्थ : ते ज आर्या याकिनी महत्तरा (बीजा पक्षमां पार्वती)नी हुं स्तुति करुं छुं, जेना धर्मपुत्र पृषासन (धर्म, बीजा पक्षमां वृषभ आसनवाळा) हिरभद्र नामना गणेश थया. आश्चर्य छे के, जे भव-वियोग (भव-विरह, बीजा पक्षमां भव-महादेवना वियोग)वाळा थया. सदा आलोक (प्रकाश) आपता 1400 ग्रंथोने सारी रीते वहन करनारा, हिरथी सो गुणा श्रीमान् हरिभद्र विभु हर्ष आपनार थाओ. आचार्य हरिभद्रसूरिए रचेली अनेकांत जयपताकाना अभ्यासी, जयसिंहसूरि शिष्य यक्षदेवे बारमी सदीमां (?) उच्चार्युं हतुं के - " यथास्थितार्हन्मतवस्तुवेदिने, निराकृताशेषविपक्षवादिने । विदग्धमध्यस्थनृमूढताऽरये, नमोऽस्तु स्तमै हरिभद्रसूरये । / " भावार्थ : यथास्थित अर्हन्मतनी वस्तुओना जाणकार, समस्त विपक्ष वादीओने परास्त करनार, विदग्ध मध्यस्थ मनुष्योनी मूढता दूर करनार ते हरिभद्रसूरिने नमस्कार थाओ. 2010_02 Page #59 -------------------------------------------------------------------------- ________________ 56 र विक्रमनी 17मी सदीमां उपाध्यायजी यशोविजयजीए श्री हरिभद्रसूरिना शास्त्रवार्ता समचुच्य ग्रंथ पर वृत्ति रचतां जणाव्युं छे के "येषां गिरं समुपजीव्य सुसिद्धविद्यामस्मिन् सुखेन गहनेऽपि पथि प्रवृत्तः । ते सूरो मचि भवन्तु धृतप्रसावा:, श्रीसिद्धसेन-भिद्र-मुवा: सुवाय । / " भावार्थ : सुप्रसिद्ध विद्या जेवी, जेमनी वाणीनो आश्रय लईने, आ गहन मार्गमां पण हुं सुखेथी प्रवृत्त थयो छुं, ते सिद्धसेन, हरिभद्र वगेरे सूचिओ मारा पर प्रसाद करनारा सुख माटे थाओ. आचार्य श्रीहरिभद्रसूरिनुं चरित्र विक्रमनी बारमी सदीमां प्रा. कथावलीमां तथा तेरमी सदीमां थयेला सुमति गणीए वि.सं. 1925मां रचेली प्रा. गणधर सार्ध शतकनी सं. बृहवृत्तिमां तथा प्रभाचंद्रसूरिए वि.सं. 1334मां रचेल संस्कृत प्रभावक चरितमां तथा राजशेखरसूरिए सं. 1405मां रचेल प्रबंधकोश (चतुर्विंशति-प्रबंध) वगेरेमां मळे छे. प्राचीन ग्रंथोमां मळता उल्लेख प्रमाणे श्री हरिभद्रसूरिनो स्वर्गवास वि.सं. 585मां थयो मनाय छे, वर्तमान शोधखोळ प्रमाणे तेमनो समय विक्रमनी 8मी-9मी सदी वच्चे विचारवामां आवे छे. ध्यानशतकम् वि.सं. 733मां आवश्यक सूत्र वगेरेनी चूर्णि (व्याख्या) रचनार जिनदासगणि महत्तरना उल्लेखो श्री हरिभद्रसूरिनी वृत्तिमां जणाय छे, तेम ज वि.सं. 835मां दाक्षिण्य चिह्न a52नाम उद्योतनाचार्ये प्रा. कुवलयमाला कथामां आचार्य वीरभद्र साथे हरिभद्र गुरुनो उल्लेख कर्यो छे : "सो सिद्धंतेण गुरू, जुत्तीसत्थेहि जस्स हरिभद्दो । वडुलत्यांथ-विस्थर-पत्झरिय-यड-सनो !" भावार्थ : ते सिद्धांत वडे, युक्ति-शास्त्रो वडे जेना गुरु हरिभद्र थया, जेणे विस्तार वडे सर्व अर्थोने प्रगट रीते विस्तार्या छे. बहुशास्त्र- ग्रंथोना वर्तमानमां स्व. पं. ha2गोविंददासजीए पं. सुखलालजीए, पुरातत्त्वाचार्य श्री जिनविजयजीए, आगमोद्धारक श्री आनंदसागरसूरिजीए तथा इतिहास प्रेमी मुनिराज श्री कल्याणविजयजी वगेरे विद्वानोए आचार्य श्री हरिभद्रसूरिनी ग्रंथरचना अने समय संबंधमां तथा सद्गत साक्षर श्री मोहनलाल लिचंद देसाईए जैन साहित्यना इतिहासमां अन्यत्र विचारणा करी छे. प्रो. ही. 2. कापडियाए 'श्री हरिभद्रसूरि' नामना ग्रंथ (सयाजी साहित्यमाला ग्रं. 336)मां विस्तारथी अने अहीं पण 'पुरोवचन' द्वारा आवश्यक वक्तव्य कर्युं छे. एथी अहीं तेनी पुनरुक्ति करवी उचित नथी, जिज्ञासुओ ते ते ग्रंथो, लेखो, वांचशेविचारशे एवी आशा छे. - पं. लालचंद्र भगवानदास गांधी (समराईच्चकहा प्रस्तावनामांथी साभार) . 2010_02 Page #60 -------------------------------------------------------------------------- ________________ प्रस्तुतग्रंथ विशेषपदार्थो - प्रस्तुतग्रंथ विशेषपदार्थो योगशतक गाथा-50 (ध्या. श. गाथा-1 टिप्पन) अरिहंत वगेरे cA2ना ध्यानथी किलष्ट कर्मनो नाश थाय छे. जेनाथी शांति-रक्षानी प्राप्ति थाय छे, माटे आ चारनुं ज शरण स्वीकारवुं जोईए. बृहत्कल्पभाष्य, गाथा-1641 (ध्यानशतक, गाथा-2 टिप्पन) लेश्या बे प्रकारनी छे द्रव्य तथा भाव. ते पैकी भावलेश्या एटले आत्मानो मानसिक परिणाम अने ते मानसध्यान स्वरूप छे. 57 अर बृहत्कल्पसूत्र गाथा-1641 (ध्या. श. गाथा-2 टिम्पन) ध्यान ए निश्चे चिंता स्वरूप छे. पण चिंता ए ध्यानरूप पण होय, ध्याननी भूमिका स्वरूप ध्यानांतरिकारूप पण होय अथवा आ बेथी भिन्न विभिन्न विचारोरूप मननी प्रवृत्ति पण होई शके. आ रीते चिंता अने ध्यान वच्चे एकत्व पण घटे अने अन्यत्व पण घटे. आवश्यकनिर्युक्ति, गाथा-1462 कायोत्सर्ग ka2वाथी शेषव्यापारना त्यागपूर्वक एक चित्त थई शुभध्यान उत्पन्न थई शके छे. आवश्यकनिर्युक्ति, गाथा-1476 थी 1478 मानसिक ध्यान, वाचिकध्यान अने कायिकध्यान स्वरूप त्रिविध ध्याननुं विस्ता2थी वर्णन ka2वामां आव्युं छे. आवश्यकचूर्णि (ध्या. श. गाथा-2 टिप्पन) ध्यान सात प्रकारनुं छे. 1-मानस >> 1 थी 12 गुणस्थानक 2-वाचिक - 1 थी 12 गुणस्थानक तथा धर्मकथा करतां केवली भगवंतोने 3-कायिक - 1 थी 12 गुणस्थानक तथा चरम समयोना सयोगी केवली भगवंतोने 4-मानसिक-वाचिक + 1 थी 12 गुणस्थानक 5-वाचिक-कायिक - 1 थी 12 गुणस्थानक 6-मानसिक-कायिक - संयोगि केवली भगवंतोने 7-मानसिक-वाचिक-कायिक - 1 थी 12 गुणस्थानक 2010_02 ध्यानविचार (ध्या. श. गाथा-2 टिप्पन) चिंता तथा भावनापूर्वकना स्थिर अध्यवसायने ध्यान कहेवाय che. te be प्रकारनुं छे. द्रव्य तथा भाव. Page #61 -------------------------------------------------------------------------- ________________ 58 ध्यानशतकम् रे रे द्रव्यध्यान = आर्तरीद्रध्यान, भावप्पान=धर्मध्यान, तथा शुक्लध्यानना प्रथमभेदने परमध्यान कहेवामां आव्युं छे. ध्यानविचार (ध्या. शा. गाथा-2 टिप्पन) चिंताना - चिंतनना सात प्रकार छे. 1 - तत्त्वनुं तथा परमतत्त्वनुं चिंतन, 2 - मिथ्यात्व, सास्वादन वगेरेना विपर्यस्त वगेरे स्वरूपनुं चिंतन, 3 - 393 पाखंडिना स्वरूपनुं चिंतन, 4 - pAsaFA वगेरेना स्वरूपनुं चिंतन, 5 - नरक वगेरे अविरत सम्यग्दष्टिना स्वरूपनुं चिंतन, 7 - देशविरति सम्यग्दष्टिना स्वरूपनुं चिंतन, 7 - प्रमत्तथी लई सिद्ध भगवंतोना स्वरूपनुं चिंतन. तत्वार्थसूत्र-9)27 (ध्या. श. गाथा-3 टिप्पन) वजुऋषभनाराच वगेरे प्रथम चार उत्तम संघयणवाळाने ध्यान प्रगट थई शके छे. योगशास्त्र-4/115 (ध्या. श. गाथा-4 टिन) अयोगिकेवलि भगवंतोने योगनिरोधस्वरूप ध्यान होय छे. बृहत्कल्पसूत्र, गाथा-146र (ध्या. श. गाथा-5 टिप्पन). दृढ अध्यवसाय स्वरूप चित्तने ध्यान कहेवामां आवे छे. ते त्रण प्रकारनुं छे. मानसिक, वाचिक अने कायिक. आ त्रणे प्रकारनुं चित्त पण त्रण प्रकारनुं छे. - तीव्र, मृदु अने मध्य. जेम सिंहनी गति मंद (विलंबित), प्लत (अतिमंद पण नहि अने अतित्वरित पण नहि) अने तृत (अतिशीध्रवेगवाळी) आ रीते त्रण प्रकारनी होय छे. तेम दढ अध्यवसाय स्वरूप ध्यान पण मृदु, मध्य अने तीव्र स्वरूप त्रण प्रकारनुं छे. अध्यात्ममतपरीक्षा, गाथा-6 (ध्या. श. गाथा-8, टिप्पन) ममत्वनो परिणाम ए अज्ञान स्वरूप नथी पण आर्तध्यान स्वरूप छे. आ वातनुं सुंदर निरूपण करेल छे. गुरुतत्त्वविनिश्वय, उल्लास-1, गाथा-61 थी 64 (ध्या. श. गा. 8 टिप्पन) मनभावता भोजनोने आरोंगनारा अने चारित्रनो अभ्यास नहि करनाराओनुं ध्यान अशुभ ज होय छे. गाम, क्षेत्र, घर, गाय, नोकरो वगेरेनो परिग्रह राखनाराओने शुभध्यान संभवी शकतुं ज नथी. 2010 02 Page #62 -------------------------------------------------------------------------- ________________ प्रस्तुतग्रंथ विशेषपदार्थो गृहस्थोने पोताना बनाववामां रक्त अने अशुभ आहार, अशुद्ध वसति वगेरेनुं सेवन करनारा पासत्थाओनुं ध्यान आर्त तथा रौद्र स्वरूप होवाथी निच्चे दुर्गतिनुं कारण थाय छे. पांचे ईन्द्रियोना मनगमता विषयोने भोगवनाराओने शुभध्यान संभवतुं ज नथी. आथी विषयोथी विरक्त आत्माओने ज शुभध्यान संभवे छे. अध्यातममतपरीक्षा, गाथा-85 (ध्या. श. गाथा-13, टिप्पन). प्रशस्त चित्तवृत्ति वडे भोजन वगेरे करतां साधुओने आर्तध्यान न होवाथी आहारसंज्ञा नथी. ज्यारे रागादिने परवश थयेला साधुओने ज आर्तध्याननी जेम आहारसंज्ञानी सत्ता होय छे. गुणरस्थानकक्रमारोह, गाथा-28 (ध्या. श., गाथा-18, टिपन). प्रमत्त गुणस्थानके हास्य वगेरे छ नोकषाय होवाने कारणे आर्तध्याननी मुख्यता होय छे अने उपलक्षणथी रौद्रध्याननी पण मुख्यता होय छे. पंचवस्तु, गाथा-1506 (ध्या. श. गाथा-23, टिप्पन) जिनकल्पना स्वीकार स्वरूप कुशळयोग प्राप्त थवा छतां पण तीव्र कर्मना उदयथी आर्त तथा रौद्रनो भाव उत्पन्न थई शके छे. पण ते आर्तरोद्रनो भाव स्वल्प होवाथी प्रायः करीने निरनुबंध होय छे. (ध्यानशतक गाथा-26 टिप्पन) रौद्रध्यानना त्रीजा लिंग तरीके ध्यानशतकमां नानाविध दोष ग्रहण करेल छे, ज्यारे स्थानांगसूत्र तथा आवश्यकचूर्णिमां अज्ञानदोष ग्रहण करेल छे तथा दशवैकालिकचूर्णिमां अज्ञातदोष ग्रहण करेल छे. (परिशिष्ट-3) आचारांगसूत्र-चूलिका-3 (ध्या. श. गा-34 टिप्पन). धर्मध्याननी भावना स्वरूपे ज्ञान-दर्शन-चारित्र-वैराग्य भावना उपरांत अप्रमादभावना-एकाग्रभावना अने तपभावना पण दर्शावेल छे. ध्यानशतक गाथा-35 टीका ध्यानना देशद्वारनी विचारणा करतां जणाव्युं के, साधुनुं स्थान सामान्यथी युवति, पशु, नपुंसक वगेरेथी रहित होय. आ गाथानी टीकामां पशु तरीके तिर्यंच स्त्री ग्रहण करवी एवी स्पष्टता करी छे. ध्यानशतक-गाथा-42 टिप्पन ध्यानशतक ग्रंथमां धर्मध्यानना आलंबन स्वरूपे वाचना, पृच्छना, परावर्तन अने अनुप्रेक्षानुं ग्रहण करेल छे. धर्मकथा ग्रहण करवी नहि ते अंगे स्पष्टता करी नथी. ज्यारे आवश्यकचूर्णिमां जणाव्युं छे के धर्मध्याननो समावेश परावर्तनमां थतो होवाथी तेने भिन्न ग्रहण करेल नथी तथा ध्यानशतकनी अर्थलेश अवचूरिमां जणाव्युं के, गाथाना "तुं" शब्दथी धर्मकथा ग्रहण करवी. (परिशिष्ट-3) तथा ध्यानदीपिका ग्रंथमां पांच प्रकारना स्वाध्यायने आलंबन स्वरूपे ग्रहण karela che. 2010_02 Page #63 -------------------------------------------------------------------------- ________________ 60 e योगशास्त्र-10/15 (ध्या. श. गाथा-52 टिप्पन) लोकस्वरूप भावना तथा संस्थानविचयधर्मध्यान, आ बेमां फरक बतावतां जणाव्युं छे के, लोकस्वरूपभावना ए चिंता स्वरूप छे, ज्यारे संस्थानविचयधर्मध्यान निश्चलमतिरूप ध्यानस्वरूप छे. - - स्थानांग सूत्र टीका-सू. 247 ध्यान. श. गाथा-62 टिप्पन धर्मध्यानना चार ध्यातव्यने जणाववा वपराता विचय तथा विजय आ बंने शब्दो समानार्थी छे. गुणस्थानकक्रमारोह-गाथा-35 (ध्यान. श. गाथा-62 टिप्पन) धर्मध्यानना ध्यातव्य त्रण प्रकारे छे. धर्मध्यान बे प्रकारनुं छे - बाह्य तथा आध्यात्मिक. सूत्रार्थनुं पर्यालोचन करवुं, दढ व्रतपणुं, शीलगुणानुराग, काया तथा वचनना व्यापारो आज्ञा मुजब प्रवर्ताववा वगेरे स्वरूप बाह्य धर्मध्यान छे. तथा स्व संवेदनथी ग्राह्य अने अन्यो वडे अनुमान ka2वा योग्य ध्यान आध्यात्मिक धर्मध्यान छे. जे आज्ञाविचय वगेरे स्वरूप चार प्रकारनुं छे अथवा दश प्रकारनुं छे. 1-मैत्री आदि चार भावना, 2-आज्ञाविचय वगेरे चार भेदो, 3-पिंडस्थ वगेरे चार अवस्थानुं भावन. संमतिप्रकरण, कांड-3, गाथा-63 (ध्या. श. गाथा. 62, टिप्पन) ध्यानशतक-गाथा-63 टिप्पन धर्मध्यानना ध्यातानुं स्वरूप काम अने भोगोने विशे विराग भाव धरनार शरीरनी स्पृहानो पण त्याग करनार स्थिर थयेला चित्तवाळो श्रेष्ठ एवी संयमनी धुरानो प्राणनाश थाय तो पण त्याग नहि करनार आत्मवत् अन्य जीवोने जोनार पोताना स्वरूपनी बहार नहि जनार ठंडी, ga2मी वगेरेथी अकळामणने नहि पामनार योगरूपी अमृतना 2सायनने पीवाथी लालसावाळो राग वगेरे भावोने नहि स्पर्शनार क्रोध वगेरे कषायोथी अदूषित आत्मरमणतामां मनवाळो सर्वकार्योमां निर्लेप 2010_02 ध्यानशतकम् शर - - संवेगरूपी सरोवरमां डूबेलो सर्वत्र समभावने धारण करनार राजा के रंक प्रत्ये एक समान कल्याणनी कामनावाळो अपरिमित करूणानुं पात्र संसारना सुखथी दूर रहेनार मेरूपर्वतनी जेम निष्णकंप चंद्रनी जेम आनंद आपनार पवननी जेम संग रहित सुंदर बुद्धिवाळो मन अने ईन्द्रियोना जयथी निर्विकार बुद्धिवाळो शांत दांत स्थितप्रज्ञ Page #64 -------------------------------------------------------------------------- ________________ प्रस्तुतग्रंथ विशेषपदार्थो तत - - - - - - शशशशश् दुःखोमां अनुग्निमनवाळो सुखोमां स्पृहा रहित राग-भय-क्रोधथी रहित सर्वत्र स्नेहथी रहित, निर्मळ अनुकूळतामां राग नहि करनार प्रतिकूळतामां द्वेष नहि करनार धीर ज्ञान अने वैराग्यथी संपन्न स्थिराशय शुद्धसम्यक्त्वदर्शी श्रुतज्ञानना उपयोगवाळो शुक्लध्यान प्रथम संघयणवाळाने होय. दढसंघयणी सर्व षट्जवनुं पालन करनार सत्यवाणीने धारण करनार कोईनुं आपेलुं ज भोगवनार - भिक्षाचर्याथी जीवन जीवनार ब्रह्मचारी पवित्र हृदयवाळो स्त्री-कामनी चेष्टाथी नहि स्पर्शायेलो वृद्ध पुरुषोनो सेवक निरपेक्ष निष्परिग्रही गुणस्थानकक्रमारोह, गा-29 (ध्या. श. गाथा-63, टिप्पन) ज्यां सुधी साधु प्रमादथी युक्त छे त्यां सुधी निरालंबन एवुं धर्मध्यान आवी शकतुं नथी. कारण के, प्रमत्त नामना छठ्ठा गुणस्थानकमां मध्यम धर्मध्यान पण गौणपणा वडे ज कहेवाय छे. योगशास्त्र, प्रकाश-11, गाथा-4 (घ्या. श. गाथा-64 टिप्पन) आ युगना जीवोनो शुक्लध्यानमां अधिकार नथी. छतां संप्रदायना अविच्छेद माटे शुक्लध्याननो उपदेश आपवामां आव्यो छे. ध्यानशतक गाथा-64, योगशास्त्र ध्यानशतक गाथा-64, 69, योगशास्त्र-11/13 (टिप्पन) 61 विअ 2010_02 मुख्यतया शुक्लध्यान पूर्वधरोने ज होय. अपूर्वधर एवा माषतुषमुनि, मरूदेवा माता वगेरेने पण होई शके छे. ते माटे प्राय: शब्द ग्रहण करेल छे. ध्यानशतक गाथा-77, 80 शुक्लध्याननो प्रथम भेद पूर्वधर तथा अपूर्वधर बंने महात्माओने संभवी शके छे. पण बीजो भेद पूर्वधर महात्माओने ज संभवी शके. ध्यानशतक गाथा-81 मनोयोग तथा वचनयोगनो निरोध कर्या बाद अर्धनिरुद्ध काययोगवाळा केवली भगवंतोने शुक्लध्याननो त्रीजो भेद होय छे. ज्यां उच्छवास-निश्वासरूप अतिअल्प कायक्रिया hoya che. Page #65 -------------------------------------------------------------------------- ________________ ध्यानशतकम् आवश्यकचूर्णि (ध्या. श. गाथा-82 टिपन) सरागचौदपूर्वीने शुक्लध्याननो प्रथम भेद संभवे छे. ज्यारे रागनो क्षय करनार वीतराग चौदपूर्वीने शुक्लध्याननो बीजो भेद संभवे छे. संमतिप्रकरण, कांड-3, गाथा-63 (ध्या. श. गाथा-82, टिपन) कषायरूपी मळ दूर थवाथी पवित्रपणुं प्रगट थाय छे अने तेना अनुसंगथी जे ध्यान प्रगटे छे तेने शुक्लध्यान कहेवाय che. je be प्रकारनुं छे - शुक्ल अने परमशुक्ल, शुक्लध्यानना प्रथम बे पाया शुक्लस्वरूप छे अने अंतिम बे पाया परमशुक्लस्वरूप छे. आ शुक्ल अने परमशुक्ल स्वरूप बंने प्रकारनुं शुकलध्यान पण बे प्रकारनुं छे - बाह्य अने आध्यात्मिक. शरीर, दृष्टि वगेरेना परिस्पंदनो अभाव, बगासुं ओडकार वगेरेनो अभाव, अनभिव्यक्तपणे श्वासोच्छवासनी प्रक्रिया वगेरे स्वरूप बाह्य शुक्लध्यान छे. तथा स्वसंवेद्य अने बीजाओ वडे अनुमेय एवुं पृथकत्ववितर्कसविचार वगेरे स्वरूप आध्यात्मिक शुक्लध्यान छे. ध्यानशतक गाथा-88 शुक्लध्यानमां जे चार अनुप्रेक्षाओ जणाववामां आवी ते प्रथम बे भेदने संगत जाणवी. अंत्य बे भेदमां अनुप्रेक्षाओ संभवती नथी. योगशास्त्र, प्रकाश-11, गाथा-1 (ध्या. श. गाथा94, टिप्पन शुक्लध्याननुं मुख्य फळ मोक्ष छे. आ निरूपण शुक्लध्यानना अंतिम बे भेदनी अपेक्षाए जाणवुं - प्रथम बे भेदनुं फळ अनुत्तरविमान पण छे. दशवैकालिकचूर्णि (परिशिष्ट-1) धर्मध्यान मात्र अप्रमत्तने नहि पण अगियार अंगोने जाणकार उपशांत कषायी तथा क्षीणकषायी महात्माओने पण होय छे. आत्मप्रबोध, प्रकाश-3 (परिशिष्ट-15A). रौद्रध्यान पांच गुणस्थानक सुधी संभवे छे. केटलाक आचार्यो रौद्रध्यानना चोथा विषयसंरक्षणानुबंधि भेदने यावत् छठ्ठा गुणस्थानक सुधी पण माने छे. धर्मध्यान चोथा गुणस्थानकथी लई सातमा-आठमा गुणस्थानक सुधी संभवी शके छे. ते पैकी चोथे गुणस्थानके धर्मध्यानना प्रथम बे भेद (आज्ञाविचय अने अपायरिचय) तथा पांचमा गुणस्थानके प्रथम त्रण भेद (विपाकविचय सहित) संभवी शके छे. शुक्लध्याननो प्रथम भेद आठमा गुण स्थानकथी लई अगियार गुणस्थानक सुधी होय छे. बीजो भेद बारमे गुणस्थानके ja hoya che. 2010_02 Page #66 -------------------------------------------------------------------------- ________________ प्रस्तुतग्रंथ विशेषपदार्थो 63 विचारसार, गाथा-उप/66 (परिशिष्ट-15 बी) अनंतानुबंधि-अप्रत्याख्यान-प्रत्याख्यानवरण कषायना उदयना अभावमां ज आज्ञाविचयधर्मध्यान आवतुं होवाथी चोथा गुणस्थानके संभवी शकतुं नथी. प्रथम पांच गुणस्थानकमां आर्तध्यान तथा रौद्रध्यान होय छे. वळी, तत्त्वार्थसूत्रमां धर्मध्यान apramatta munione jaNAvela che, te धर्मध्यान स्वीकारनारनी अपेक्षाए अर्थात् अप्रमत्तगुणस्थानके धर्मध्यान आव्या बाद पडतां प्रमत्तगुणस्थानके पण केटलोक काळ धर्मध्यान hoya che. munIone नियाणुं संभवतुं न होवाथी छट्टे गुणस्थानके आर्तध्यानना त्रण भेद तथा धर्मध्यानना चार भेद संभवे छे. तथा सातमे गुणस्थानके धर्मध्यानना ज चार भेदो होय छे. आठमा गुणस्थानके धर्मध्यानना चार भेदो तथा शुक्लध्याननो एक भेद होय छे. नवमा गुणस्थानकथी तेरमे सुधी शुक्लध्याननो एक भेद होय छे. तथा योगकेवलिगुणस्थानके शुक्लध्यानना छेल्ला बे भेद होय छे. ज्ञानवैराग्यसंपन्नः संवृतात्मा स्थिराशयः । मुमुक्षुरुद्यमी शान्तो ध्याने धीरः प्रशस्यते । / ज्ञान अने वैराग्यथी संपन्न, अशुभ प्रवृत्तिथी आत्माने रोकनार, स्थिर आशयवाळो, मोक्षनी इच्छावाळो, प्रयत्नशील, शांत अने धीर एवो साधक ध्यानमां प्रशंसा कराय छे अर्थात् आवो साधक ध्यानने योग्य छे. प्रभञ्जनास्फालितमेघवृन्दं, यथा द्रवेच्छीघ्रतरं घनिष्टम् । व्रजेत्तु कर्मावरणं जनस्य, ध्यानानिलेनैव तथात्मनो वै । / जे रीते पवनना अथडावाथी अत्यंत घन वादळोनो समूह जल्दीथी दूर थाय छे, ते रीते ध्यानरूपी पवन वडे ज जीवनुं कर्म पी आवरण दूर थाय छे. मनोऽप्रवृत्तिमात्रेण, ध्यानं नैकिन्द्रियादिषु । धर्म्य-शुक्लमनःस्थैर्यभाजस्तु ध्यायिनः स्तुमः । / - अध्यात्मने, . 24 मननी अप्रवृत्तिमात्रथी ध्यान कहेवातुं नथी. कारण के ते तो एकेन्द्रिय वगेरेमां पण होई शके. माटे अमे धर्मध्यान अने शुक्लध्यानमां मननी स्थिरताने भजनारा ध्यताओनी स्तुति करीए छीए. 2010_02 Page #67 -------------------------------------------------------------------------- ________________ 64 ध्यानशतकम् हस्तलिखितप्रतो, 7 दलहानादिनात्मतिआयागाव नाना मां का jnyaataavraannmyaadiaataadvaatiniisaanlnivvtvaadivnkaamvniittvnyaanaaminaadshmlaavaayn| सपादकमययनातयाघारमा mNgoctypkaavaashtivaasptivishisviirpnnaamtaanmaaraayaagyaa| "परासतपयकरमरलागवितरतिरिवमगिरपशिणामामम्मनीवापाजायागीदारिश OM सरकाशारितितपावसाला ततितिशानिशमणविरमानोपविविसिवाहासनावारकामवप्रकाशितवाकोमटाशमनकर्माणचिकित स्तीकारातितिघाइख्तापाच्वाव्मित्व्य्नामित्मान्क्लावापान्म्न्त्वाग्त्स्प्त्येन्द्यात्म्न्ल्स्व्द्याना। मिनाशीतीसुक्तीवाप्रकृत्यासावशुद्धयाचिदिकात विज्ञानतदारामम्वादशादिविनीयातदिनारप्रयांतीति निपातकादायापलतबनिआतामसवविशिषष्प्यो विवादाविलयाशाकादित्यवादिशातालयाशिम तिगम्यतामघवान शक्यातवलायतमाएदवाननरापदाकमादायापकाकतिमाघाळाला दाशायमस्तिनीयाट्रिआययाएवरसतिसम्प्रदर्शनशातचारित्रावास वितानिनवेतिनितामविकास सापेशियमागांसाजनाधानंतरवतीतिगाद्यालायानातवासमांना विमासिरेस्स् आ = आवश्यकनिर्युक्ति, हारिभद्रीयवृत्ति, ताडपत्रीय प्रत श्री संघ भंडार, हेमचंद्राचार्य जेन ज्ञान (भंडा2-4221, ..नं. 17, पो.नं. 17 2010_02 Page #68 -------------------------------------------------------------------------- ________________ 2010_02 हस्तलिखितप्रतो योलाण्डानातिनतदासवानग्यापितवतोयानचातानामिकाधिवासाकियायांचागामासाराक्रियमाणमाहताब nmnvtaangaaNdhaabaalshodaaghaaNyNshyyaasmaaNmdhyaanNshtkamesmaamihalafakiriyaadi| सध्यावनिकामांमिआवलिकियाशिव्यापारलदायानियोतिवारमाद्ययाकायकोत्यादिवायंतनिकायकाकाय मनित्राकायिकीयसपादिलेखानियाकर्मबंधनिबंधनाविरतकायिकाएवमत्यत्रापिटासमासाहाछा जायाप्रदिनकायिकीमतसंपरस्पेसापुनरिधाई दियारादिकाथिकाममोडिया:नितकाधिकामा घिणि निमायिकीवेतनासडिरयावादिनिहितम्यस्पटानिष्ट विषयप्राप्तीमनगनिदवारा mAyanivewiasiAsarAdhAmapaMzaprAgAMsAyA ममरकाया निमासयमासमागादिकमधिमाकाका रतस्माकायिकीयवनाडियोपामसामिश्तितस्याशुनमंकल्पधारापयोअविनयकाधिकी यायाधमन्नंसंयतस्परस्पवायासावेद्ययोगा स्थानितम्यकामनाकयिकाअधिक्रियतात्मान रकादिश्येतदधिक्यावशनबाहोचवकसंघक्रमदादिमत्रायाधिकरपाकीतयामासानाविधाआआ6 करणाप्रवनिमीसनपवनितावकमध्यसबवादिषवा नानीनिवाधिनायकवादिनि निनीयन्नमाम्यरुदानापागा निठारवाहापाशिवायोगेनाधिकरणाकानीमरखननत्राप्रविबिकीनयाचसावपिडिधाजीव व पिकात्र सावधानविकीयाद्यांजावंडागनाविनायनरमापामाधामवजिनेनघषमावदातगानाती या|piritaapaanbaaddnaadinaadinaapllevpaatnNdishodhaarinaabhikiityaaNcaamaavvidhivivsvdevpritaapn कीवानाद्यास्वदेहयरित्नानाधतावितीयपंरदेता परसियामान्यरंशयसंवर्शपरतापनपरास्पबाकश्विन खानप्रवास्पदमपरित्नायबापदफैरिनानिकीस्वावाचावहसनपशिनापनकाधितीयारक्षनकारया -गमावारितापमिकाविश्वासापोलियांपतानाविषयक्रियापतिपानेकियोनियायसावपिविधावा B = आवश्य नियुति, A.kailAsasAgarasUri जैन ज्ञान भंडार, कोबा, प्रत नं.97pa9 मद्रीयवृत्ति,.सं. 1515 त्यायनि प्रत्याख्यानाकावापानदप्रत्यास्त्यानामलनितदात्मकवादमानानंवदनुपाटीयमानबादपाया हो? मानतावलतीतिगाघासावकाक्रियानयामानवियानयमरूपंप्रधाश्राविदिततदासिपायोविनेयामायापलामत्रा दकिमवतचपदावायापिट्याक्रिसप्तवादावायीनराहावासावामायणायाधिवातानक्रियानयमतपत्यकामनिया धुनावितपक्षमयदर्शयनाशाबासससिपिनयाणवविदवत्रन्वयानमामिजासत्रनय विसनंवरणाशनमा ताचव्याख्यासावधामिनलनयानासापिसाक्षान्नदानावनय दिव्यरसिकायादानाववविधक्कयनोसामान्यमवति उआछापवालयमववानापशामित्यादिस्यांनघवानानादीनानयानांकासातपिकतात्यादिपंनिशम्य वातझवन्य विशुपसर्वनयसम्पतवचनयन्त्रणमा खितासाभुर्यम्मा अवनयापदनावताकयमिक्सीभायाधःनिध्यविनाय पित्याखानविवरणासमानाबगरख्यायाध्ययनमिदन्याय यादवानमिदमयाकत्राला खत्यारत्यानंलत्तनाताया बननारिसमावेयाशिघ्यादिवानामावश्पकटीका टीकानिमिनांवरावाजिनतीनिगन्दावमारिय याबसलतिलकाचार्यजिनदाराष्पस्पंधातायाकिनी मदतरामनोरल्यमंतरावार्यहरितद्रसायदिशदामाचम सानाद्याख्याताजनिःसंतव्यकम्पसामान्यस्त्रस्य मान्यताश्यददार्जित विश्वयतामाबावापापमयावर व्याकशावरीकोसावरातनमेवमेवश्चयामिआनाकानमातपयासाश्यन्पच्चसत्पनासमतनामाअर्यकरवसनबी जतमुखात्मकमकिपदावदेवसर्वत्रमाध्यममवापरतावनिःसटमागिताम्मापनातानिनभान छंदम मानमस्पानाधानाटाताना ॥अस्ण्व्त्राबास्त्दार्याप्वान्च्नदिवासाम्ग्रीमान्पुर्न्न् बाआनलिखितमिदेविमायालादालखकपातकायाकल्पत्यागाममा बाबा ! यी 65 Page #69 -------------------------------------------------------------------------- ________________ 2010_02 दाचारमुक्कामापानिदरकाग्निक्षपणामियाजोगी सरसरनामागायपोपवरकीमिराराजधिरन नवसायातमापजिवनतय! पवित्रता पतावणाचा धान EDIOmikamAmivAditANa दिअनारशीडितलगणिधर्मनशतकामादा वारंगाबादधानाध्ययम लावणाचा हिदि क्यामिआकिंवा वारश्रीवईमानझिनेत्रणम्य kivishissttcaarshkaaynaagnidgdhkaamNdhnaataayaa| ब्रह्माचता PREMaljanamitra शाय गावराअपरशारणाशकंरिगामायतस्विरंधावसानिलिशिलामनःपरिणामततधानस्यात या भाताम बनवचतवनवलंतचितवनितालावनारूप ग्यासाअखादारूपास्याताचिंतारूपवास्यावताना मकामोतवतानाअनित्याद्यावादशालेदाउपे daashaakhaacitaamcitaayaashiitaashaasaasaagvkemi|| पासतमा rikaammikaavaasyaanaashaataagaay|| ब्रह्मास्वानांअंतमत्तएकवखानविनावरला उमाण SUHINInadhyAnasyAtA नाजिनानायागनिआराझे .. ध्यानसाताशातायाघातमशनतियता कंगाण तासांसारिकामामिलावारानाशनातरंदा स्पाताबधाईसकसतिस्त्रविरमयिबजकाला ग्या। मायध्यानसतानाम्यातामाटुंगाआधानानियवारिस्फकिछछोरोदेश्धांमत्रिशुली वयातामा त्यध्यानधाथिलतायतिवणिसाधाकनवासातीरोइतवसाधनासंसारकारणस्तापात्रमात्रपर र बाणसा हणाशसरकारमहरुबायाश्चमणुनाणम हाशक्सियपादासमश्लम्मालियेविउंगचितणाममेपाल साडेमयंद्रायार्यनशान भंडार, 41291, 1.नं. 128, प्रत नं. 778 C = ध्यानशत429साक्यूरि (अर्थलेश) नकसायसमाहिईबाहिद्यश्माणासहिंधारवहिआईसाविसायासागाईएहिमाणावगयविनासायाया जारानबाधातानाम्चातातघाछानायगतधिनाजावाविषादकोशोदितिशतबाध्यात श्यमन सीसाथ गाघासनसमिथिलावासाचासीतात्याक्षितिमबजाकानिमशागरिकनय वाइएहि गुणादा ध्यातायघानपानतिविधिशिष्टामा निजशायदा कार्मभिजीरावांबाबानायच्यगाथा सासरहि गादिनालगडीवियानश्राध्याझियानित्यमपिआध्याय किंविशिष्टधमानशतशक्तिपकारणसकी खबऊप्प दिर यूपाक्षतासघयणावामागपातपादृष्टा दृष्टखरवसाधनंदृष्टानिश्वालाकस्बरका याराहा। साहंगमा किराड्यादानिदृष्टानिस्वयामाकाआदा मातांसाधकंत्रपरंतुषशास्त्राक्ष्स माणसान णामुपसतारणगाघाडिनलैक्षमाप्रमाणेयान स्पशतकंसाप्तावारणाघाशातनसमा बत्तावना ठसाध्य रयाताकावाराष्ट्रमातकायाताकम्मदिशाधिकरतधातशतकाचीला संतापः नवदियां निर्यकये साजराजकनयनाथालिगापितागा ॥धा:॥ ॥धार्ः ॥ ॥ शानधर पहा विवृत्तारागाहासएएमाणस्सयसमरकाजिनदरवमासमाणहिकम्मासिआदीकरण भारतलमत्ता पछी ॥ ॥ कल्याणम ॥ 8 जनवउमा । ध्यानशतकम् Page #70 -------------------------------------------------------------------------- ________________ 2010_02 हस्तलिखितप्रतो D मानशतावरंसहभागाशिदहाकमिंधणमिकाओईसरसरही प्रालयलायविरकाशिव्यारया वारंवमध्नाग्निदग्धकमाणम्पध्यानाध्ययनाश्वयामीतियोगातरमनिलयोःश्त्यस्पचिपूचा स्याऊतस्पविनोहाईस्यनिकम्गमयतियातिदेहशिवमिविवारस्तवीरंकिंविशिष्टमित्यतमाह शुकमा यतीविकाशोकंम्लपयतीत्यर्थ:मयतेचित्यतेऽनेनमितिमाएकाग्रचिननिरोधात्यर्थः शुकंवतमा यानंतदेवकमधनदहनादग्निःशुलशनाग्निःतथामिथ्यादर्शनाविरतिश्मादकपाययो:jhiyata'tika मर्मज्ञानावरणीयादितदेवाऽतितीबारवानजनिबंधनवादिधनकम्मेधनंततश्वकथानाग्निनादस्वस्त नावापनयनेननस्मीकृत कामधनंयेनसताविक्षःतशणम्पकमनोवाकाययोगैनेवेन्यथे:समानक कयोःपूर्वकालेकाश्त्ययविक्षनारध्यानाध्ययनश्वामीतियोगः तवाधीयतत्पध्ययनं कर्मलिसपना तश्त्यर्थःमानप्रतिपादकमध्ययनरतायातम्पमंगीकृत्यश्कणवधेऽनिक्षस्पेविशिष्टंवीरेशमेन्यता हयोगेश्वर योगीश्वरवातव्युरुततियोगा:मनोवाकायव्यापारलाशश्वराक्षानातथानुसरा एनगवतोमनोवाकायापारातियथोकादशमलोसोमपालाएकराएसंसयवोनिति कक्लेगनासनिकुशरिनियपयरकरसरलामिबिसिसिगिरपरिणामामबाणीवाली यानीहारिणीचालायचणेगेसिंआसंसयवोबेयोपनियानयणिछिद्याइसोयातिप्परसबाजाईआ छायणेगेसिलिलामिलितरावास मेय.. ष्न्स्टिट्यूट मोई, -डोलो, अमहावा = ध्यानशत, डारिभद्रीयवृत्ति प्रत. नं. 8288 UAENa वास्तरतार्थ करमणधरादिनिरासेदितवान्यनम्वेवमतादेयनामथैतदनिनावनयाकेयंशाती स्वरूपतःमेयमनुक्तिनायकिल्याएक्वसतिसम्पगदर्शनझामचारिवारपासेवितानिनवंसिनित्तमतिः सर्वकाजमपिशाहै trhisdkiyaaloshnotintdaasevnsmaavishnodhyaanvaannaastikaacidsaa| कियायामानामानेननवानीलम्: जनाध्यानातकसमाप्तःन् in Maulod EER288 67 Page #71 -------------------------------------------------------------------------- ________________ 68 2010_02 - dA पहचानावाने FacAnamAnAsArikhamanimayadarA का भाचियाकंगनवाध्यान वर्णविणकालिश्वनिमयाऽदोपः मोमबारविशेष विषादाविनाध्य एकादेमादिशाहादियरियन मनानादिनिश्कयाईगरंगाया साया यादयामागारदिव3 / / लपगारदिकाणमनिचलविनौधिकारनिरापदी श्यारयादकारमयाकापायचानैलपाहिनियर राधा दा शाराशिजवलपकासनकानोदनिनिचलपिधाननाविनमान PIHEREnsaramadinigamyAna नाशकातचन्न शिजी निअपनिरपेक्षाकर्मवयापेक्षकातिमाघाधी उपलहारमधु मापसंदस्वाहा एसध्यणावारिदिहसहसादरकाण ॥सएससदेयनेयायंचनिबंपियशायाश्यपदमामानश्कार समाधान शोवण्णसं शहष्मखंसाधना कानमन्मथान सद्धपी मरादिमिरासविनहाया नाशवमायनात्यानदिविनियाइयज्ञानवयं ) सानाधयमनचितनारकियादवसविसमावनिकानवारित आभासामजिनिसति नियमाद: कालमपिशवं । / न्र्दिओकियालोपामानिन्वास्व्न्सानिन्वानाध्यान्वाचालि। कादिदासोकियामागमानसशारण मामाक्षनाधानका नवनानिगावाः समाप्तधमनशान घर पंडिकमाभियंचदिक्षिरियादि कारवाश्याएपनिकामा पनि क्रियासिवाएः रलक्षणाशियनिवासनम्नवादाथिहत्यादिवायननिकायकाआयनानियाकायितरयासाउनमिधामविकाधिकाजाणि ॥हित्कायिकाएर्त्कायिका मिटाहायरविरतसम्पन्हाध्यायाचविरतस्यकायिका उदेयादिलक्षणाकियाकर्मवधनिबंधनादि ॥र्त्कायिक्) वमनानाविधासमायायोकाविताथाऽप्युणिदिनकायिकाश्मनमथनमध्यानाशाइनियाजाणिदितकाथिका विवरणगारामाशालषयममाकाया गनासमाजमनालकनारमाहाकारणार % 33 G = आवश्यनियुति, पारिभद्रीयवृत्ति शांतिलाल मणिलाल हस्तलिखित शास्त्र संग्रह, स्तंभन तीर्थ पो.नं. 9, प्रत नं. 26 यादादा प्यादा 5 घरदेवजलविगण्यातक्ष्याणासारगामगार्गदी एमादवितव्यकाणेवयवहामाहोनि चाउरिमान्न्य्स्नाविय्त्द्य्दोना। यवहाडिगमालिगमादादसकधारासतणांतवे पराशाकधाराझवधानाध्यमशिनारनिर्णमाक्षिसांदनवजावादेव रोमाराया ॥! किदवाणिग्राममनिगमावलेयामासदोहार निजानिमकरायापरियाविनवाए श्वामाकरसवक्षदलिरकं मिसासतापनगमल्ल्ल् (वयधनियाशदायलयाशाचर एवश्ययासहचारहणयलवादणक्षमाएवाकोटीकासाकोहागारावण्वनिया परिक्षामा मिदिवाणेहिं अणमा पनिकामामिवर्तिधानिक राज्ञनिरनैयादिनाधकारमाणनिवासनम्ताधा मानिनि ! माननधनश्यानिनिमिनिनादसाधन नाकालानाऽनर्मवनमामिदवसाकारमान दिलादनाययकाराममाया विषयमायागदया नवशोकाकंदनक्लिएनादिलकरण मानान उसनकादिलदाणारोशनन छिनघणाननाशा दानादिलदणधम्याननयवनयवधामामादादिलक्षणश फ लंघनारधानियमारकादेवगयादिमाकारयमिनिझामा प्रथधानसभासाबरवायामशानशनकादवासयनवेदधानानक अस्पचमदाईचामखाशाबानरवान्यारनपवविवाजिना याकापशालयमंगलायीभादवनानमकारमादधारमाणधिगदाकभिधणपणामिजएं जागीमरसरने काणयपवरका मिरव्यारवा वारंशलाहानामिदग्धकाधिनशणमाध्यानाध्ययनश्वकामानियोगः न्व्र्स्स्ग्तिधेर्न्नायारिवासाविस्माव्स्य्। विशेषगईश्यनिकर्मगमयशिवशिवमिनिवारसंचार किविशिधमित्यतयादवलमयतानिचोकंलण्यनीयधाशनचिय ननेननवमिनिधान एकायविनानारावश्यर्थीदानावतध्यानवयलयाने नादेवमामधनददनादानियलाधानामिनधानियादर्शना UC * यानि ध्यानशतकम Page #72 -------------------------------------------------------------------------- ________________ 2010_02 उडेलानो उपाश्रय, अभहावाह, DA.नं. 147, प्रत नं. 7888 |J = ध्यानशत, हारिभद्रीयवृत्ति (खावश्योद्धार) लः त्रासदतिस्मीकरोतीतिगाधार्थः व जदद्वाण संघा या खोया पवला हया विलिति शाखायवरणावस्या तक म्ध्यावि। विद्धांति*2 व्या यघा वाघ्नसंघातामेघो कराः निपवना दत्ता वासु प्रेरिता विजय विनाशे यांतिगवेति ध्यान यवनवतावाद्यवि । क्षिप्तास्तया कर्मो व जीवखतीवावरणाचना कर्मघ्नाः क्व स्वितःशीयांखीवः त्याताव76मा त्रिका व विज्ञाने ता दावणाम सवदिति 1 विलीयेते विना वायां नीतिगाघार्थः किंवेदमन्यदिह लोक प्रतीतमेव ध्यान फलमितिद वयति एकसाथ समजे हि वाहि मासैदि प्रस्केदि ईसा विसाथ सो गाइएदि कालो वगयविनो पर आनकषाय समाद्रवैञ बाध्यतेयमानखे मन सद्यपि यद्वक्तं तत्रवातिशष्यांविषादशों का दितिः तत्र प्रतियो का रफ क्यापले राज् नितो मारविशेषमनिषा दावे कव्य शो को दैन्ये श्रादिशाम य मारा रहिसाब जप गरिदिंशएस चिलवित्रो एव तातयादिशिष्यादिशात दादिपरियह: शारीरि नतावित मतिर्नबाध्यते ध्यान स्वादिति गम्यते वा । | झकैतिगाघार्थः व उक्तं फलदारमक नोपसंहरति । छाय यंशेयंच छिपि 105 व्या इयएवापकरण सर्व गणाधानेषणास्वाने टोटक रव साधनंध्या फक्त न्यायास टु युवा स्त्रंती करा दिनिरासे वितत्वात् यतयैवमतः धियं वान्यथैतदिति सावन या ज्ञातव्यंखरूपतः ध्येयमक वितना ये किया एवं च सति सम्यग्दननिज्ञान वारिवाणि श्रावितातिवेति नित्यमपि सर्वकालमवेत दोष क्रियालेपः प्राप्नो|||||||| तिन तदा से घनस्थापितत्वतो ध्यानत्वान्नास्त्रिका विदा कियाआगमा कसरि क्रियमाला साधनाध्यानेननवतीतिगावाधः 6 वा नरगादासपण शाणस्सयस महिं जिला सूख मासम रोहिं कम्मुवि सोदी करें डायरामा शति ध्यान शतक स |माप्ते श्रीः ॥ इतिश्रीध्यानात ना माये संपूर्णः श्रीः । श्री महोपाध्याय श्रीराम रूत तसम्पय पादिपरियहः ध्यानोपगतविशतिगाधर्मः सीयाय वा एहि । हिजरी 104 व्या व कारणे कार्याय चारा ऋस् "सब ऊ प्रकारे रावकभेदैः ध्यास निश्चलवितोध्या न शक्यते वानतितपवचनिर्जरापेशी कर्म यापे यसवगुणादा दिवा दिवस हसादका रूप सस पर mA02268-69 खा सुमारी: 2 ततततततततततततततत RRRRRRRRRRR हस्तलिखितप्रतो 69 Page #73 -------------------------------------------------------------------------- ________________ 70 . . . 2010_02 रातितघाजारवताएनाहउबात कामविधनकामेघनमितमानकतावापानमनतक्षणसमायनयानमतलश्वधानाननाआसादहत्यकामा । kaaraatiitigaadhaamaabgaadddvaaghnnsNghaayokhnnennyvaannaahyaavittidhtishaannyvaannaavtyaathkaamaadypaaiilytiaayaaydhaavaadhnsghaataamaadhoyaa| कणेवताहता पायापरिताक्लियविनाशयाशिगतिमानयवनावहताधावायुविदिशातघाकामेवजीवछतावावरणाहताश्वशानि ताशीनाशवजीवपकरणांतादृशष्यापिकावविज्ञानंतदादरणामवदित्यादिविलीयातविनाशमण्यातीतिगाया किवदन्यदिशालाका taataamvdhaanphlmitidrshytinaanksaaysmraahiyvihivaashmaagaashiNjvhiaaiisaavisaayaasaagaadishhiaaegaavgyvitaayaatkyaa| यसमाबेश्चताकामछानादेवनाधातायाशातमानसमारत्मति स्यहणानाएइत्याद्यपियपुततनबाधाताईयादिधादाशाकादितिसवपतिया झारफदायाएनसजवितामझरक्षिशष्टाईविधादविलय शाकादेनयात्रादिशक्षाददिधरियाधमानायगतचितप्रतिपकटाछी मयगाधानासीर्यवाहियसारीरहिंसबजणगारहिं शाणतिबनवितानवविधानिधरायही इसकारणेकायपिचार सत्शीतातयादिमिश्वश्रादिशक्षातहुदादिधरियहाशारिस बजयकारेरानकालादेधनिमुनियनविताधमत्तावितमतिबाधाता नस्वादितिगम्यताअपवादशकातवालयिततावति गे। शोकाक्षियाएटाकशतिगादासलाउतिफलधारमानापसंहरनाहाना श्यसबाणाधादिडादिहसहसाहशागासासखंसाध्यानाशयति पिआबायाश्यावमातानपुकारणसत्यपाधतचापमा अष्टप्लान रसाधनधानमुक्तन्यायातामुष्टुपशासश्ता करगणधरादिनिआरासवितवातयताश्चेदमताआध्यतान्या तदितितावनयाकेयकातामरूपता यमनुचिततायकिययावसतिसादगदतिज्ञानवारियाणा सवितातिततिनियमशिसर्वकालमणिआहेतर्हिस कियालायायामानानता, दासवतस्थायितधाताझानाधानासिकाधिदासोकियायांसाहानाधारवतीतिगादायी समाधानशतकाना डिक्वामिवहिं किरियाहिए। काश्याए प्तिक्मा(mpdaataakyaativyaapaarlkssnnaaliytitaaraahaataadhaakaayiktyaadiciiytshtkaayaakaaytnitaakaayikiitiyaasaan| भांडारकर ओरीएन्टल रीसर्च ईन्स्टिट्यूट, पूना, प्र.नं. 1077 K = आवश्यकनिर्युक्ति, हारिभद्रीयवृत्ति मानुसारेणा-याणा 10 मिनायाजालातनखलसीलाकालतामामायिकपरमायस्मानागासगवानासानायिकारल.पाटीशा नतानकारवनाशयामादायाश्यशायराशाबा श्रीमामयदादालिवितानासं022 वर्षे मानमानेश्वर समोसादरपंइसीवागवन्नावार्यदीमिरातगणनास्वशिष्यदयासागरगणवाचनादालनापलना श्रीमालयातीय संवादातार्ययासंप्राणरालपुत्रीमालीश्राविकया-श्रीमंडणामितयालेखितावादनानिगायक ध्यानशतकम् Page #74 -------------------------------------------------------------------------- ________________ 2010_02 भांडारकर ओरीएन्टल रीसर्च ईन्स्टिट्यूट, पूना प्र. नं. 1074 L = आवश्यनिर्युक्ति, हारिभद्रीयवृत्ति अण्घि साध् रु.10 275 एई। नमः सर्वज्ञाय प्रशिए जिन रे। सन् श्रापकम्पविज्ञान परमं ॥ यद्यप्रिमयात्मान्यः तामाशा धान ना किया नया ॥ 3शया मायकाः प्रयाननादिरहितचा कंटक शारदामन व शिल्प व माद्या काय नवरात्रायाजा नादिरनन् पावनोत्पला रिचित मंगल शास्त्र राज्य shmityaadi। श्रतः याजनमतिमा सं धाम पर वन प्रिया अन्य राशन के कई श्रोता मिया (लाना या मागमस्मार वांगीन कवि मानकदाचितविष्यनिकशविचतान्यादिवचनात्पर्या या त्रिकनया लाबनाया वानित्यश्वाशमा नि वानरूपा रागमस्यामपिया नित्या 32 नारा निन्यविका मिनि ॥ कः परमपवर्गप्राशि पर म है । प्रनिपादयि किं प्रयाजनमिनिकि विकृत अन्य चान्॥ याजनमंशा राई अनि यातयामाशु इत्रिनयनार्थकर नामा कर्म विपाकानि ॥ अगला दिन एरी दि॥ इत्यादिना ॥ श्राभिगमः परेषुनिक ज्ञान क्रियान्या क्षत्रन्यचाव शाकमिति नामविशिष्ट ज्ञाना किया बाप्जाय्त्। त्रकार श्वान दात्रः तदवापर krimidhiritytH। प्रयाजनाना कायकार प्रथम निषि सामायिका दिन मंत्रोपयायाप्रति shrv। प्रेममा वीतरागा ॥ य्न्म्ः|-K मिनियममा निरामयत्यारिना मामाज्ञामपि चित्र:मंयतः यावान्मान एव नि ॥ यस्मा यांमिनी धियां निविनायका । श्राका योग वग्रस शनि मंस्यादो मनमा मंगलमित्यादवा मंगलयायुक्त प्रयाजनासावादिनीव ॥ प्रयाजनानास्यामि नाम विनया विचा त्रिपुरा मोदि भगजोयन्या माता सदारः म्यादिन्यनाम प्रियाविज्ञास्यि नाशिनेर्मस्य क्रिया या शिनिप्रदोन नानामप्रायाजनादिपरिज्ञानाय स्वा/दो माया जनाद्यन्यासयनित्यः मापा म मनिश्वयर्चिकायासनादी क्रिमिनागिन शास्त्रास्यना शिर्शिना कृषी जलादिवदित्यन । / मयामि विज्ञानि ॥ सर्वानिमहतामपि ॥ श्राश्रमांका मासदी सेवि विनायका प किरिया हिंग काइयानिका मामितिः क्रियानि मा पारश निर्यातदार की चिकित्यादिनाथ का यननित्राका विकी तथा सा नविन कायिकी: प्रतिहिन का मिकी उपरत काशिकी ॥ मियाह र विश्वसम्पद्या श्रविरन म्यका थि॥ का अक्षया दिश कर्म निबंधन कार्य्क्॥ मन्यत्रासमा मान्याताः । द्वितीया लिनिकायका मन्त्रयनस्य मात्र नात्रिः प्रतिहि द पिका की । एन इंद्रिये म्न्माद्दुः॥प्र्लिहिन् म्या श्रलका दिन एका विकानी यात्रा मन संयनम्प पर स्पा यः मारद्याया गे या निकायका अधिकियाना श्रात्मानरका दिन नदधिकरावा चक्रम हा तिन निर्धाधिकरणका निर्वर्जनानिनीन रादौरान मोनाषिगताधिकर शिका प्राधाषामा च्क्क्न्प्नि। निर्वभौरव का दिन निक 'राजननिर्वृना प्रामिक यात्र मावजी प्रकाश आयाजी वा छतः द्वितीया नर जीवनवाहि पाधाप्रमन जिनकान्द्रा मावहनि ॥ नाना या की गाहामा समुद्दिजिवनाममा एहिकमा बिसाल 106 म प्रेम ताडनादिनाडुः खर्भशामलक्ष्यतनित्रापास्ता पनिकीत सामविद्विरिस्वाद हरिसायनिका पर दिहरिनापनि काम म्रा चास्त्र दिहितापनं कुर्वननायापरा हरिनामाचान्यरु पिस्वाद प्रिताप्ः॥ म्रास्त्र हरिनाम निका पर हस्त्रय सानिका श्राद्यास्वामा परि नापने OM मनापास्न kaarytH॥ मना निपातः प्राग्ः॥ नया किया जाएगा क्रियान या ॥ मायपि विप्रानियान किया जामीया रानिपानं अर्व्न्ः। द्वितीया परनिपानमितिमाचक्तविर्विदनः स्वर्गाकप्रियतादि नान करानाका मान माया खानामा दुवा जागा निकन मिनिका भनाष्टोमा न्यायति मानने जात्यादितिहासितः माया का थिए विश्वमनाला निनामो का रिकाः ॥ माहिनस मारामानेकः समागत्रया या गइ नि॥ गतापरमा किया विकारा शिनिया उपमन्यपितंजि क्रिया: prdrshn॥2॥ खारेनिया 1 201 म्रिना। ततततततततततततततततततततततततततततततततततततततत 71 हस्तलिखितप्रतो Page #75 -------------------------------------------------------------------------- ________________ 2010_02 हारिभद्रीयवृत्तिविषमपदपर्याय A. हेमचंद्राचार्य जैन ज्ञान भंडार, पाटण सर्वसिद्धान्तविषमपदपर्याय अंतर्गत आवश्यकनिर्युक्ति यमता अपनायाइति वार्यत प्रघमसमायावकियानावतिःशापूर्व महि मारवीरका दर्शितावाद यावश्यक कमलपणापर्यतैतिस् कृ.वि.पतिरनन्य समयादी तिचा दिवादादादली मुत्र द्य्। सत्रा सत्याच पाहायैतिसत्यदासत्या याता ज्यावयावतिकारमीत्यादिन RajdhyAsAtipAttamA haarpraamrsh| दवाइतिश्रन्यव विवादितगद्याख्यानपि इतीदियपरिणाम् नादीतिरपिका ग्रहणां सितंब ततामय पडिला गोइतिमंदा लाक्रिट [तानधारापाता निय एरुमाया निर जायतैतिज्ञावा नम्रायमित्यादिविपर्याससंका सावकरा चितिवड गदाडा चताया दीव्याहिती चरितसा मनासा रोड विनिगा यावदतिविद्यमियाइतिपारिदारिका । लयव वारणवाला किचनपु विश्वासाचा गम्यैतिगमनका क्रियाता राणी यतिराहरिया/ददियस्म पढाई शताला ताबाट यो ताकघमिव वसावध वादार । पक्कस्या विसराआसम राग सालति ब्स्त्था। तिदधिया 50 2-02-02 अरररर 72 ध्यानशतकम् Page #76 -------------------------------------------------------------------------- ________________ 2010_02 हस्तलिखितप्रतो Rachanalaini A.kelAzasAgarasUri जैन ज्ञानभंडार, कोबा हारिभद्रीयवृत्तिविषमपदपर्याय सर्वसिद्धान्तविषमपदपर्याय अंतर्गत आवश्यकनिर्युक्ति लवरुनिताचविशतिरित्पनेननेस्याअमुराईइत्यादिगाथासवितानयवस्तमिशिदीर्व पप्राचायन्तिआदानाने विज्ञानावरलस्यानिधाने इथयादितिनिआदिप्रकारतति मनुष्याक्षेविप्पतिविपत्पयनानिआनंनलियतिप्रयंजावायःपथमोरितिपूर्वपयोगन ल:बीसंसारतिवीसीनानामन्येगाथा सबकाआलिश्यविधिमडनोतिअम्पपया दिवसैत्यादिवाधारियालिलिविजकायोत्सगकरोविनियंत तिनंतर नाकातिरमोबंधाविदजगतिमाधादनं नियुक्तिरितिसूचकृत्रिमुक्तिथानि साहसिपाडसगंडयाअनितिगबनसरीमाझिलितिशरीरसमालीरयावावार लिपरियमिकशियतिकाठियावेडेतिकरोतिश्तरंसीपास्थि छालंतराहियएनि सचितापुत्वीरवायायायसम्तिपातमाकवाकरोतिजतिलोवग्धारियति खरंटियंवरवाताशतिचायाहौरवानितिलिवियतिपयलस्मशतिसंवनस्सालियर रलीशतिनीधीनिःमामुसखमितिनातिनावंसेस्तिआऽतिविजयवरलिदासाच्या लिपल्पं जलूसगतिजोवर: निपक शिक्षकासहितकरीमानसेलिनावितककश्तवयालीतिषयतादयेयात्पर्यती पतिप्रतिवायेनकव्यामितिदंड साध्य कारनितिसप्रत्ययंसुसंवकसिवित्रकसयामागारतिवईयारंवालवाडतियानाडु नीतिविमितिवाडियनितिसमवसरलविवर्तिमुहपायवरसतिसरवसघासस्यसश्या बीसिमियागेतिपनिया:saddAashisikavAdA जियैतिजीवस्वजाव्याववि यतिथपासनयतिपत्रपनानयानलंततिक्नलतोसंविधादीतिनिरन्तर तनिध्यात्वसंपावरकृतयाविधिकातिअनुत्तरवासिनःपसिद्धीसित्तरंसीमेबियैतितस्पर शतेरपवतकापरस्पसमासुलातिधुलीयोहिगलियोदयकालतियदातिथि:सम 61 Page #77 -------------------------------------------------------------------------- ________________ 2 2010_02 गराबाताऊअउवनायतराधारमोलिरतामारितोयसाधासाराधनकितावालाना बन्नधोनतारोतराहातात वाननरिक्तस्याप्रियातालदाउलासमातधोगस्पसात्मनोनात्मनोपिसापरोवता जलपिष्टादिप्यागनमद्यस्यप्रदेश ktivtyaavhaannyaaytnaavdhiitynhrdvaadiraajnraashktinvidyaataaymaaninnaatincitishaasmudaayaadhigaa| saamaakiniisvaadorshvtaar2त्याक्प्मान्न्स्य्नामिक्मान्साव्रायात्मार्कायानुमानाधिका:याव्रिवार्। यंकर दाराबाजी कातिवद्यावकामाललद्रकातवयुकासादिमाध्यतावश्याक्षणमारणानलक्ष्यातनडाना दिनानिकतवानपिनाझिआबुद्दिजस्तया अपत्यका तबाबावरादशशतरंगतानावपशिरादतनाशिकसा कवादिलकापण्या aadhaashaasaatkmshothyaatilaantaasrityaarnnyvmaatmaavidhiyaadaarvaaiivinaanikni| राकारणालाका दयामरणदखच पिं - पिंडवर्जिताधानवविवादासमारसंझारकारला तिप्रवरूप रस्तोनियततापादानमयास्यानता फिरूयातात कमाझविनमयावचितमालेब्रूपंक्किगदाशिव क्रियातयत्सुदाधानतड्पम्वनिगद्यातादिद्यायदरदिवामात्र प्रसादवसवावणिपदकधानध्यानावपतिवाम्ययादा taatspvaanivaarprkaaninaanivdaanvijnymdmaanishaavspaanimaarraannaadhaaeNgvspaanishshivmnijhaa| तिकायाकाईकणवनिम्मारन्मेवादाराणिजावयक्किमपिशरारध्यादयतादववादिकामयाताश्चततमिसंध्यान यातायध्याप्तधाममागणशरारंपाणवायुमा तानेवरचयिका मनायबापदमनाजयोमादवकादानाविनायादव्या मरुतविरासावन्मनायद्युइक्किआनाक्तातवाचकालानिमामाईमात्रातुवानमत्यादामनवलमहावयत्यानात तिनिश्चलायालायातयत्रमायावयाचपलेमनः निराशावाव्यालवल्यं दिवालितोशमनश्चदरियावदशा ध्यान चतुष्टयर्चा विचार हस्तलिखित जैन ज्ञान भंडार, लींबडी, प्रत नं. 885 तिमिनाक्षातवाहियाट्याधसत्य A22सन्मसत्य वादाचांचचकाले प्रदाता सदास्मनवियत संवाचता ताकयध्यायायवातिवितिसादरपामिदतिवरमगारावद्यापिडमालिकाणाधिःसिहयमुरदशरय विकल्पविरवादामन ज्यानियवान्नावतरंगविगमाहरसंभटरनश्यावृक्षारया विधायधनहुंजातविषायास्यानिधास्टोऽदियाशिमानःसाम्या बाम्यविधयानवाक्षिरशियाणिमित्रागाव्यवचनावाचातगावातिवादस्तिबधाममायामामंत्रियग्रामाची ताविष्टायलाद्शल नाटा चाम्पसभिताचारिशबला निर्वस्यनिरूपस्यसिदश्यपरमात्मान, ciNdaanNdshymympaayaa| निरपश्चिआननायज्ञविध्यानधाय विचार mA555 226 की कला पाप ध्यानशतकम् Page #78 -------------------------------------------------------------------------- ________________ हस्तलिखितप्रतो क । कामायमाझाएतयवासपातिकबंगाषुमो Xya माहारिमंत lasarAyax खारटासयदलण्यासागपयचयनमविषतामयाममा साहमिकासयापडलमायालगनाफरयरसासयाविझतमिरा पध लियशसमयसिआप्पलपतिगसपिआवसायात बिजलोसपाइया कधानमहालकसमागमरमा झापजाणतसवतासयससरप्रितक्षया I वडवादिआपासासससिलाबालमन्च त्रिषष्टिध्यानकथानककुलक, ताडपत्रीय प्रत भांडारकर ओरीएन्टल रीसर्च ईन्स्टिटयूट, पूना (भांता-72) 2010_02 Page #79 -------------------------------------------------------------------------- ________________ 76 ध्यानशतकम् sarIramalatyAgAtAnarotaalafall बाडानाशाताराणावदरहसजावतानरवातगादि ह्मोहिन्स्न्स्तेजानिम्ल्स्दादित्॥ लोकाईनमक्षामि vrgeeckeevivriudhujhaarkis'uvaadheerrbjurraivs'iis'uugrvaibs'i||5} लेअदेअआरणहापाकातसयोतिपरमादानंतीवतावासतोसानिमासमवरपरताघातामकोयना IdawuntalailaastAmAtAhAdAnamaskAramAkARarmalanipkAraNAsphebamA पिलगायावतसर्वातसडापावच्याविया वितयंतात्मा MURanleDalAsabavAhanilAgajAta चम्यतेवालवलोकमानतितेवयीमविश्वसनोद्ल् जयनासमतादातासामहिसासई हिंसानातीतिविमिनसा tAviSTIhiMsAmanyasmAdhAstAvIyAmazAsvatiMEIL जावदयातहीडीवहिंसातहाशयत्यानामाहासदेहनदी AMRATANAhAbArAtadinasahakANAAdaraNasaMgahAsanArUNAsa अन्नाणाचपमादिहातांसगडम आअरपयारला विनरझापाकाजसएमसोरदहसावयादादांएवनातोकोदेशानंगसासगनालिया ःअलर्मिनाउनाडारलक्षिआदेवीमायालासरासाउन्लायरिजनसंसावा सिरसाइहानिहाविहामिआतारागंमिविकासोविद्धसिराववादमदासमिपिप्पलादामहादावाविनावितदोषा ञमुनव्येस्मसंमायामासोमलवातादिर रडतयंघकोटिनियारापकारनपायाय: बताऊसवहारमानिमित्तावाता त्रिषष्टिध्यानकथानककुल A. हेमचंद्राचार्य जैन ज्ञानभंडार, पाटण 31.नं.55, प्र.नं. 1288 2010_02 Page #80 -------------------------------------------------------------------------- ________________ हस्तलिखितप्रतोनो विशेष परिचय 77 हस्तलिखित प्रतोनो विशेष परिचय आ ग्रंथना शुद्धिकरण माटे जे जे हस्तलिखित प्रतोनो उपयोग करवामां आव्यो छे ते पैकी मोटा भागनी प्रतो आवश्यक निर्युक्ति हारिभद्रीय टीका अंतर्गत ध्यानशतक टीकानो उपयोग कर्यो छे. ध्यानशतक ग्रंथनी स्वतंत्र प्रतो घणी ओछी जोवा मळे che. je pratono upayoga karyo che tene AB vagere संज्ञा आपेल छे. आ आवश्यकनिर्युक्ति हारिभद्रीयवृत्ति श्री संघ भंडार, A. हेमचंद्राचार्य जैन ज्ञान भंडार - पाटण DA. नं. 11, पो.नं. 16 आ प्रत ताडपत्र पर लखायेल छे. तेना लेखनने सुलेखन ज कहेवुं पडे. तेमां र थी 3, 14 थी 18, 32 थी 34, 40 थी 47, 14 थी पक, 65 थी 71 गाथाओनां पानां मळ्यां नथी. पण जेटलां पानां मळ्यां छे तेमां सुंदरता तथा शुद्धता अन्य सर्व प्रतो करतां विशेष जोवा मळी छे. तथा आ प्रतमां मूळ गाथाओ ग्रहण न करतां मात्र गाथाना प्रतिको ज ग्रहण कराया छे. आ प्रतनी xe A. श्री मुनिचंद्रसूरीश्वरजी म. पासेथी प्राप्त थयेल छे. B आवश्यकनिर्युक्ति, हारिभद्रीयवृत्ति A. केलाससागरसूरि जैन ज्ञानभंडार कोबा, प्रत नं. 9729 आ प्रत वि.सं. 151पमां आसो सुद-4 सोमवारना दिवसे अणहिलपुरपाटणमां लखायेल छे. आ प्रतमां अशुद्धिओ घणी che. be-चार स्थाने अमुक पंक्तिओ लखवानी पण रही गई छे. छतां केटलाक पाठो सारा मळ्या छे, जे अन्य प्रतोमां नथी. c ध्यानशतक प्रकरण सावचूरिक A. हेमचंद्राचार्य जैन ज्ञान भंडार, पाटण DA. नं. 128, प्रत नं. 3779, पत्र-15 आ प्रत हजु सुधी अप्रगट छे. जेनी एक नकल पाटणथी अने बीजी नकल A. श्री. मुनिचंद्रसूरीश्वरजी म. पासेथी पण प्राप्त थयेल छे. आ प्रतनो मूळ गाथानी शुद्धि करवा माटे उपयोग करवामां आव्यो छे. ते उपरांत परिशिष्ट-रमां आ ग्रंथने लेवामां आवेल छे. आ प्रतने अंते ति ध्यानशतार्थश: संपूः । सी. नीवरीने पडनार्थ &i@Apitar आवो उल्लेख जोवा मळ्यो छे. पण लेखन संवतनो तथा कर्तानो उल्लेख जोवा मळेल नथी. ध्यानशतक, हारिभद्रीयवृत्ति L.D. Institute of Indology prata नं. 9288 आ प्रत नवी लखायेल जणाय छे. संवत वगरेनो उल्लेख नथी. लखाण सुंदर अक्षरोमां छे. प्रायः वर्तमानमां छपायेल प्रत आना आधारे छपाई होय तेवुं जणाय छे. मुद्रित प्रत तथा आ प्रतमां लगभग लखाण सरखुं छे. द आवश्यकनिर्युक्ति हारिभद्रीयवृत्ति नीतिविजय शास्त्र संग्रह, स्तंभनतीर्थ पो. नं. 409, प्रत नं. 3323 2010_02 Page #81 -------------------------------------------------------------------------- ________________ 78 ध्यानशतकम्, राजय सरकार प्रह राखे , F आवश्यकनिर्युक्ति, हारिभद्रीयवृत्ति नीतिविजय शास्त्र संग्रह, स्तंभनतीर्थ, पो. नं. 85, प्रत नं. 327 G आवश्यकनिर्युक्ति, हारिभद्रीयवृत्ति शांतिलाल मणीलाल हस्तलिखित शास्त्र संग्रह स्तंभनतीर्थ पो. नं. 9, प्रत नं. 26 H आवश्यनिर्युक्ति हारिभद्रीयवृत्ति नीतिविजय शास्त्र संग्रह, स्तंभनतीर्थ, पो.नं. 9, प्रत नं. 332 [E, F G H आ चारे प्रतोमां लेखन सारुं छे. पाठो एकंदरे घणा शुद्ध मळ्या छे. क्यारे लखाण थयुं तेनी विगत एकपण प्रतमां मळी शकी नथी. 1 आवश्यकनिर्युक्ति, हारिभद्रीयवृत्ति नीतिविजय शास्त्र संग्रह, स्तंभन तीर्थ, पो. नं. 87, प्रत नं. 329 आ प्रति एकंदरे घणी अशुद्ध छे. छतां अमुक चोक्कस पाठो जे अन्य शुद्ध प्रतोमां छे तेवा पण जोवा मळ्या छे. आ प्रतनो विशेष उपयोग कर्यो नथी. J ध्यानशतक हारिभद्रीयवृत्ति (आवश्यकोद्धार). डहेलानो उपाश्रय, अमदावाद, DA. नं. 147, प्रत नं. 9898 आ प्रतनां कुल 34 पानां छे. पण शरूना 1 थी 31 पानां उपलब्ध न होवाथी मात्र छेल्लां 3 पानां ज A. श्री. मुनिचंद्रसूरीश्वरजी म. पासेथी मळेल छे. चोकक्स जरूरी स्थानोमां तेनो उपयोग करेल छे. गा. 78 पछीनी गाथाओ आ प्रतमां उपलब्ध छे. आवश्यकनिर्युक्ति हारिभद्रीयवृत्ति भांडारकर ओरीएंटल रीसर्च ईन्स्टिट्यूट, पूना, प्रत नं. 1077 आ प्रत सं. 1511मां लखायेल छे. जेमां पाना नं. 50 थी 62 नथी. जेमां आ ग्रंथनी गाथा 1 थी 51 मळी शकी नथी. शेष गाथाओमां आ प्रतनो उपयोग करेल छे. लेखन अत्यंत सुवाच्य छे. आवश्यकनिर्युक्ति, हारिभद्रीयवृत्ति भांडारकर ओरीएंटल रीसर्च ईन्स्टिट्यूट पूना, प्रत नं. 1074 त्रिपाठी पा.नं.25 थी 271मां ध्यानशतकग्रंथनो समावेश थाय छे. वच्चे मूळ तथा उपर-नीचे टीका ग्रहण करवामां आवी छे. पाछळथी आ प्रत मळी होवाथी शंकावाळा स्थानोमां तेनो उपयोग करवामां आव्यो छे. लेखन संवत वगेरेनो उल्लेख मळ्यो नथी. लेखन सुंदर छे. शुद्धि पण सारी जोवा मळेल छे. M (1) ध्यानशतक हारिभद्रीयवृत्ति । विनयभक्ति सुंदर चरण ग्रंथमाळा द्वारा प्रकाशित अने (2) पं. बालचंद्र शास्त्री द्वारा संपादित, ध्यानशतक (ध्यानाध्ययन) 2010_02 Page #82 -------------------------------------------------------------------------- ________________ A be mudrita ग्रंथोनो उपयोग करवामां आव्यो छे. आ सर्व प्रतो पैकी मुख्यतया आ प्रतनो उपयोग कर्यो छे. आ प्रतना पाठो लगभग शुद्ध जोवामां आव्या छे. ते उपरांत B प्रत, मूळगाथा माटे C प्रत, तथा खंभात भंडारनी E, F G H प्रतोनो विशेष उपयोग कर्यो छे. 4, 6, L प्रतो पाछळथी मळी होवाने कारणे ग्रहण करेला पाठो तथा पाठांतरो योग्य छे के नहि ते जोवा तेनो पण उपयोग कर्यो छे अने ज्यां ते प्रतमां शुद्ध पाठ मळ्यो होय त्यां तेनो पण उपयोग कर्यो छे. जे पाठो शुद्ध जणाया ते पाठो प्रस्तुत प्रकाशनमां ग्रन्थ स्वरूपे ग्रहण करेल छे तथा अन्य पाठो पाठांतर तरीके ग्रहण करेल छे. ज्ञानवैराग्यसम्पत्रः संवृतात्मा स्थिराशयः । मुमुक्षुरुद्यमी शान्तो ध्याने धीरः प्रशस्यते । / - ज्ञान अने वैराग्यथी समृद्ध, इन्द्रियोनुं संवरण करनार, स्थिर आशयवाळो, मुमुक्षु, पुरुषार्थ करनार, शांत तथा धीर एवो आत्मा ध्यान करवा माटे योग्य छे. आर्त्तरौद्रपरित्यागाद्, धर्मशुक्लसमाश्रयात् । नवः प्रानोति निर्वान-मनन्तगुमव्युतम् । - [ आर्तध्यान अने रौद्रध्यानना त्यागथी तथा धर्मध्यान अने शुक्लध्याननुं ध्यान करवाथी जीव अनंतसुखात्मक अने शाश्वत एवी मुक्तिने पामे छे. ध्याता ध्येयं तथा ध्यानं, त्रयं यस्यैकतां गतम् । मुनेरनन्यचित्तस्य, तस्य दुःखं न विद्यते । / / / - ज्ञानसार ध्याता, ध्येय अने ध्यान-A त्रणे अंगो जेने एकपणाने पाम्या छे ते अनन्यचित्तवाळा मुनिने दु:ख संभवी शकतुं नथी. 2010_02 Page #83 -------------------------------------------------------------------------- ________________ 80 re grantha kA विषय [पेज नं. 80थी शरू करी पेज नं. 87 सुधीनुं लखाण पं. बालचन्द्रशास्त्री संपादित 'ध्यानशत-ध्यानस्तव' पुस्तभांथी सालार सेवामां आव्युं छे. - संपा. ] I ग्रन्थ को प्रारम्भ करते हुए मंगल के पश्चात् सर्वप्रथम स्थिर अध्यवसान को ध्यान का स्वरूप बतलाया है । स्थिर अध्यवसान से एकाग्रता का आलम्बन लेनेवाले मन का अभिप्राय रहा है, जिसे दूसरे शब्दों में एकाग्रचिन्तानिरोध कहा जा सकता है । इसके विपरीत जो अध्यवसान की अस्थिरता है उसे चल चित्त कहकर भावना, अनुप्रेक्षा और चिन्ता इन तीन में विभक्त किया गया है । उनमें ध्यान के अभ्यास की क्रिया का नाम भावना है । ध्यान से च्युत होने पर जो चित्त की चेष्टा होती है उसे अनुप्रेक्षा कहा जाता है । भावना और अनुप्रेक्षा इन दोनों से भिन्न जो मन की प्रवृत्ति होती है वह चिन्ता कहलाती है ( गा. 2) / एक वस्तु में चित्त के अवस्थान रूप उस ध्यान का काल अन्तर्मुहूर्त मात्र है । इस प्रकार का ध्यान केवली से भिन्न छद्मस्थ (अल्पज्ञ) जीवों को ही होता है, केवलियों का ध्यान योगों के निरोध स्वरूप है (3) / अन्तर्मुहूर्त के पश्चात् ध्यान के विनष्ट हो जाने पर या तो पूर्वोक्त स्वरूपवाली चिन्ता होती है, या फिर भावना और अनुप्रेक्षा रूप ध्यानान्तर होता है । यह ध्यानान्तर तभी सम्भव है जब कि उसके पश्चात् पुनः स्थिर अध्यवसान रूप वह ध्यान होनेवाला हो, अन्यथा उस प्रकार का ध्यानान्तर न होकर चिन्ता ही हो सकती है (3-4) / आर्तध्यान ध्यान सामान्य से चार प्रकार का है - आर्त, रौद्र, धर्म या धर्म्य और शुक्ल । इनमें आर्त और रौद्र ये दो ध्यान संसार के कारण हैं तथा धर्म और शुक्ल ये दो ध्यान मुक्ति के कारण हैं । विशेष रूप से आर्तध्यान को तिर्यंच गति का, रौद्रध्यान को नरक गति का, धर्मध्यान को देव गति का और शुक्लध्यान को मुक्ति का कारण माना गया है (5) / ध्यानशतकम्, अरश अनिष्ट विषयों का संयोग होने पर उनके वियोग की जो चिन्ता होती है तथा उनका वियोग हो जाने पर भी जो भविष्य में उनके पुनः संयोग न होने की चिन्ता होती है, उसे प्रथम आर्तध्यान माना गया है । रोगजनित पीडा के होने पर उसके वियोग की चिन्ता के साथ भविष्य में उसके पुनः संयोग न होने की भी जो चिन्ता होती है, उसे दूसरा आर्तध्यान कहा गया है। अभीष्ट विषयों का संयोग होने पर उनका भविष्य में कभी वियोग न होने विषयक तथा वर्तमान में यदि उनका संयोग नहीं है तो उनकी प्राप्ति किस प्रकार से हो, इसके लिए भी जो चिन्ता होती है उसे तीसरा आर्तध्यान माना जाता है । यदि संयम का 1. (क) अनेन किलानागतकालपरिग्रह इति वृद्धा व्याचक्षते । हरि. TI. गा. 8. (ख) अन्ये पुनरिदं गाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते । TI. 12. (ग) अन्ये तु व्याचक्षते तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् स्थितिबहुत्वाच्च संसारोपचारः । टीका 13. (घ) आदिशब्दः xxx प्रकृति-स्थित्यिनुभाव- प्रदेशबन्धभेदग्राहक इत्यन्ये । टीका 50. 2010_02 Page #84 -------------------------------------------------------------------------- ________________ ग्रन्थ का विषय satarastakalatakaratasasaratarawasakarakatakasakarakarakakakarate परिपालन अथवा तपश्चरण आदि कुछ अनुष्ठान किया गया hai to usake फलस्वरूप इन्द्र व चक्रवर्ती आदि की विभूतिविषयक प्रार्थना करना, इसे चौथे आर्तध्यान का लक्षण कहा गया है । आगामी काल में भोगाकांक्षा रूप इस प्रकार का निदान अज्ञानी जन को ही हुआ करता है । कारण यह कि जिस अमूल्य संयम अथवा तपश्चरण के आश्रय से मुक्ति प्राप्त हो सकती है उसे इस प्रकार से भोगों की प्राप्ति में गमा देना, इसे अज्ञानता के सिवाय और क्या कहा जा सकता है ? उपर्युक्त चार प्रकार की इस संक्लेश रूप परिणति को यहां आर्तध्यान कहा गया है (6-9) / राग-द्वेष से रहित साधु वस्तु स्वरूप का विचार करता है, इसलिए रोगादि जनित वेदना को होने पर वह उसे अपने पूर्वोपार्जित कर्म के उदय से उत्पन्न हुई जानकर शुभ परिणाम के साथ सहन करता है । ऐसा विवेकी साधु उत्तम आलम्बन लेकर निर्मल परिणाम के साथ उसका पाप से सर्वथा रहित (पूर्णतया निर्दोष) अथवा अल्प पापं से युक्त होता हुआ प्रतीकार करता है, फिर भी निर्दोष उपाय के द्वारा चिकित्सादि रूप प्रतीकार करने के कारण उसको आर्तध्यान नहीं होता, किन्तु धर्मध्यान ही होता है । इसी प्रकार वह सांसारिक दुःखों के प्रतीकार स्वरूप जो तप-संयम का अनुष्ठान करता है वह इन्द्रादि पदों की प्राप्ति की अभिलाषा रूप निदान से रहित होता है, इसीलिए इसे भी आर्तध्यान नहीं माना गया, किन्तु निदान रहित धर्मध्यान ही माना गया है । संसार के कारणभूत जो राग, द्वेष और मोह हैं वे आर्तध्यान में रहते हैं। इसीलिए उसे संसार रूप वृक्ष का मूल कहा गया है (10-13) / ___ आर्तध्यानी को कापोत, नील और कृष्ण ये तीन अशुभ लेश्यायें होती है । आर्तध्यानी की पहिचान इष्टवियोग एवं अनिष्ट संयोगादि के निमित्त के होनेवाले आक्रन्दन, शोचन, परिदेवन एवं ताडन आदि हेतुओं से हुआ करती है । वह अपने द्वारा किये गये भले-बुरे कर्मों की प्रशंसा करता है तथा धन-सम्पत्ति के उपार्जन में उद्यत रहता हुआ विषयासक्त होकर धर्म की उपेक्षा करता है (14-17) / __वह आर्तध्यान व्रतों से रहित मिथ्यादृष्टि, सासादनसम्यग्दृष्टि, सम्यग्मिथ्यादृष्टि एवं अविरतसम्यग्दृष्टि तथा संयतासंयत व प्रमादयुक्त संयत जीवों को होता है (18) / 2 रौद्रध्यान हिंसानुबन्धी, मृषानुबन्धी, स्तेयानुबन्धी और विषयसंरक्षणानुन्धी के भेद से रौद्रध्यान चार प्रकार का है । क्रोध के वशीभूत होकर एकेन्द्रियादि जीवों के ताडने, नासिका आदि के छेदने, रस्सी आदि से बांधने एवं प्राणविघात करने आदि का जो निरन्तर चिन्तन होता है; यह हिंसानुबन्धी नामक प्रथम रौद्रध्यान का लक्षण है । परनिन्दाजनक, असभ्य एवं प्राणिप्राण वियोजक आदि अनेक प्रकार के असत्य वचन बोलने का निरन्तर चिन्तन करना; इसे मृषानुबन्धी नामक दूसरा रौद्रध्यान माना गया है । जिसका अन्तःकरण पाप से कलुषित रहता है तथा जो मायापूर्ण व्यवहार से दूसरों के ठगने में उद्यत रहता है उसके यह रौद्रध्यान होता है । जिसका चित्त क्रोध व लोभ के वशीभूत होकर दूसरों की धन-सम्पत्ति आदि के अपहरण में संलग्न रहता है उसके स्तेयानुबन्धी नाम का तीसरा रौद्रध्यान समझना चाहिए । विषयसंरक्षणानुबन्धी 2010_02 Page #85 -------------------------------------------------------------------------- ________________ 82 ध्यानशतकम्, Parakararararararararararanatakaratmatakarakararararareraturatatatatakarature नामक चौथे रोद्रध्यान से वशीभूत हुआ जीव विषयोपभोग के लिए उसके साधनभूत धन के संरक्षण में निरन्तर विचारमग्न रहा करता है । नरक गति का कारणभूत यह चार प्रकार का रौद्रध्यान मिथ्यादृष्टि से लेकर संयतासंयत गुणस्थान तक सम्भव है । यहां आर्तध्यानी के समान रौद्रध्यानी के भी यथासम्भव लेश्याओं और उसके लिगों आदि का निर्देश किया गया है (16-27) / 3 धर्मध्यान धर्मध्यान की प्ररूपणा को प्रारम्भ करते हुए सर्वप्रथम यहां यह सूचना की गई है कि मुनि को 1 ध्यान की भावनाओं, 2 देश, 3 काल, 4 आसन विशेष, 5 आलम्बन, 6 क्रम, 7 ध्यातव्य, 8 ध्याता, 9 अनुप्रेक्षा, 10 लेश्या, 11 लिंग और 12 फल; इनको जानकर धर्मध्यान का चिन्तन करना चाहिए । तत्पश्चात् धर्मध्यान का अभ्यास कर लेने पर शुक्लध्यान का ध्यान करना चाहिए (28-29) / इस प्रकार की सूचना करके आगे इन्हीं 12 प्रकरणों के आश्रय से क्रमशः प्रकृत धर्मध्यान का विवेचन किया गया है । 1-भावना-ध्यान के पूर्व जिसने भावनाओं के द्वारा अथवा उनके विषय में अभ्यास कर लिया है वह ध्यानविषयक योग्यता को प्राप्त कर लेता है । वे भावनायें ये हैं - ज्ञान, दर्शन, चारित्र और वैराग्य । इनमें ज्ञान के आसेवन रूप अभ्यास का नाम ज्ञानभावना है । इसके आश्रय से ध्याता का मन अशुभ व्यापार को छोड शुभ में स्थिर होता है । साथ ही उसके द्वारा तत्त्व-अतत्त्व का रहस्य जान लेने से ध्याता स्थिरबुद्धि होकर ध्यान में लीन हो जाता है । ___ तत्त्वार्थ श्रद्धान का नाम दर्शन है । शंका-कांक्षा आदि पांच दोषों से रहित एवं प्रशम व स्थैर्य आदि गुणों से युक्त होकर उस दर्शन के आराधन को दर्शनभावना कहते हैं । दर्शन से विशुद्ध हो जाने पर धर्मध्यान का ध्याता ध्यान के विषय में कभी दिग्भ्रान्ता नहीं होता । समस्त सावद्ययोग की निवृत्ति रूप क्रिया का नाम चारित्र और उसके अभ्यास का नाम चारित्रभावना है । इस चारित्र भावना से नवीन कर्मों के ग्रहण के अभावरूप संवर, पूर्वसंचित कर्म की निर्जरा, सातावेदनीय आदि पुण्य प्रकृतियों का ग्रहण और ध्यान; ये विना किसी प्रकार के प्रयत्न के-अनायासही प्राप्त होते हैं । संसार के स्वभाव को जानकर विषयासक्ति से रहित होना यही वैराग्यभावना है । इस वैराग्यभावना से जिसका मन सुवासित हो जाता है वह इह-परलोकादि भयों से रहित होकर आशा से - इहलोक और परलोक विषयक सुखाभिलाषा से भी रहित हो जाने के कारण ध्यान में अतिशय स्थिर हो जाता है (30-34) / 2 देश-यह एक साधारण नियम है कि मुनि का स्थान सदा ही युवतिजन, पशु, नपुंसक और कुशील (जुवारी आदि) जनों से रहित होना चाहिए । ऐसी स्थिति में ध्यान के समय तो उसका वह स्थान विशेषरूप से निर्जन (एकान्त) कहा गया है । किन्तु इतना विशेष है कि जो संहनन va dhairya se 2010_02 Page #86 -------------------------------------------------------------------------- ________________ 83 grantha kA विषय अरकरताररर्स्तरतततततत्स्तररमतरररततकरतरनतरतरकरते बलिष्ठ हैं, ज्ञानादि भावनाओं के व्यापार में अभ्यस्त हैं, तथा जिनका मन अतिशय स्थिरता को प्राप्त कर चुका है, उनके लिए उक्त प्रकार से स्थान विशेष का कोई नियम नहीं हैं - वे जनों से संकीर्ण गांव में और निर्जन वन में भी निर्बाध रूप से ध्यान कर सकते है । ध्याता के लिए वही स्थान उपयुक्त माना गया है जहां मन, वचन एवं काय योगों को समाधान प्राप्त होता है तथा जो प्राणिहिंसादि से विरहित होता है (35-37) / 3 काल-स्थान के विषय में जो कुछ कहा गया है वही काल के विषय में भी समझना चाहिए । अर्थात् ध्यान के लिए काल भी वही उपयोगी होता है जिसमें योगों को उत्तम समाधान प्राप्त होता है। इसके सिवाय काल के विषय में ध्याता के लिए दिन व रात्रि आदि का कोई विशेष नियम नहीं निर्दिष्ट किया गया (38) / 4 आसन विशेष-अभ्यास में आयी हुई जो भी आसन आदि रूप शरीर की अवस्था ध्यान में बाधक नहीं होती है उसमें स्थित रहते हुए कायोत्सर्ग, पद्मासन अथवा वीरासन आदि से ध्यान करना योग्य है । कारण यह कि देश, काल और आसन आदि रूप सभी अवस्थाओं में वर्तमान होते हुए मुनिजनों ने पाप को शान्त करके उत्कृष्ट केवलज्ञान आदि को प्राप्त किया है। यही कारण है जो आगम में ध्यान के योग्य देश, काल और आसन विशेष का कोई नियम नहीं निर्दिष्ट किया गया । किन्तु वहां इतना मात्र कहा गया है कि जिस प्रकार से भी ध्यान के समय योगों को समाधान प्राप्त होता है उसी प्रकार का प्रयत्न करना चाहिए (39-41) / 5 आलम्बन-वाचना, प्रच्छना (प्रश्न), परावर्तना और अनुचिंत्ता तथा सामायिक आदि सद्धर्मावश्यक ये ध्यान के आलम्बन कहे गये हैं । जिस प्रकार किसी बलवती रस्सी आदि का सहारा लेकर मनुष्य विषम (दुर्गम) स्थान पर पहुंच जाता है उसी प्रकार ध्याता भी सूत्र आदि-पूर्वोक्त वाचना आदि का-आश्रय लेकर उत्तम ध्यान पर आरूढ होता है (42-43) / 6 क्रम-क्रम का विचार करते हुए यहां लाघव पर दृष्टि रखकर धर्मध्यान के साथ शुक्लध्यान के भी क्रम का निरूपण कर दिया गया है । उसके प्रसंग में यह कहा गया है कि केवलियों के मुक्ति की प्राप्ति में जब अन्तर्मुहूर्त मात्र शेष रहता है तब वे जो क्रम से मनयोग आदि का निग्रह करते हैं, यही शुक्लध्यान की प्रतिपत्ति का क्रम है । शेष धर्मध्यानियों के ध्यान की प्रतिपत्ति का क्रम समाधि के अनुसार-जैसे भी स्वस्थता प्राप्त होती है तदनुसार-जानना चाहिए (44) / 7 ध्यातव्य-ध्यातव्य का अर्थ ध्यान के योग्य विषय (ध्येय) है । वह आज्ञा, अपाय, विपाक और संस्थान के भेद से चार प्रकार का है। इनके चिन्तन से क्रमशः धर्मध्यान के आज्ञाविचय, अपायविषय, विपाकविचय और संस्थानविचय ये चार भेद हो जाते है । नय, भंग, प्रमाण और गम (चतुर्विशतिदण्डक आदि) से गम्भीर ऐसे कुछ सूक्ष्म पदार्थ हैं जिनका परिज्ञान मन्दबुद्धि जनों को नहीं हो पाता । ऐसी स्थिति 2010_02 Page #87 -------------------------------------------------------------------------- ________________ 84 ध्यानशतकम्, सस ससस ससर, में यदि उसे बुद्धि की मन्दता से, यथार्थ वस्तु स्वरूप के प्रतिपादक आचार्यों के अभाव से, जानने योग्य धर्मास्तिकाय आदि की गम्भीरता (दुःखबोधता) से, ज्ञानावरण के उदय से तथा हेतु और उदाहरण के असम्भव होने से यदि जिज्ञासित पदार्थ का ठीक से बोध नहीं होता है तो बुद्धिमान् धर्मध्यानी को यह विचार करना चाहिए कि सर्वज्ञ का मत-वचन (जिनाज्ञा) असत्य नहीं हो सकता । कारण यह कि प्रत्युपकार की अपेक्षा न रखनेवाले जिन भगवान् सर्वज्ञ होकर राग, द्वेष और मोह को जीत चुके हैं-उनसे सर्वथा रहित हो चुके है; अत एव वे वस्तुस्वरूप का अन्यथा (विपरीत) कथन नहीं कर सकते । इस प्रकार से वह प्राणिमात्र के लिए हितकर जिनवचन (जिनाज्ञा) के विषय में विचार करता है (45-49) जो प्राणी राग, द्वेष, कषाय और आस्रव आदि क्रियाओं में प्रवर्तमान हैं वे इस लोक और परलोक दोनों ही लोकों में अनेक प्रकार के अपायों (दुःखों) को प्राप्त होनेवाले हैं । धर्मध्यानी वर्जनीय अकार्य का परित्याग करता हुआ उक्त अपायों के विषय में विचार किया करता है (50) / विपाक का अर्थ कर्म का उदय है । मन, वचन व काय योगों से तथा मिथ्यादर्शनादि रूप जीवगुणों के प्रभाव से उत्पन्न होनेवाला कर्म का विपाक प्रकृति, स्थिति, प्रदेश और अनुभाव के भेद से भेद को प्राप्त है । इनमें प्रत्येक शुभ और अशुभ (पुण्य-पाप) इन दो में विभक्त है; इत्यादि प्रकार से धर्मध्यानी कर्म के विपाक के विषय में विचार किया करता है (51) / ध्यातव्य के चतुर्थ भेद (संस्थान) का निरूपण करते हुए यहां यह कहा गया है कि धर्मध्यानी द्रव्यों के लक्षण, संस्थान, आसन (आधार), भेद, प्रभाण और उत्पादादि पर्यायों का विचार करता हुआ धर्मादि पांच अस्तिकाय स्वरूप लोक की स्थिति का भी विचार करता है । इसके अतिरिक्त जीव जो उपयोग स्वरूप, अनादिनिधन, शरीर से भिन्न, अमूर्तिक और अपने कर्म का कर्ता व भोक्ता है उसका विचार करता है तथा अपने ही कर्म के वश जो उसका संसार में परिभ्रमण हो रहा है उससे उसका किस प्रकार से उद्धार हो सकता है, इत्यादि का भी गम्भीर विचार करता है। यहां संसार को समुद्र की उपमा देकर दोनों की समानता का अच्छा चित्रण किया गया है (52-62) / / 8 ध्याता-ध्याता के प्रसंग में कहा गया है कि प्रकृत धर्मध्यान के ध्याता सब प्रमादों से रहित-अप्रमत्त गुणस्थानवर्ती-मुनि और क्षीणमोह (क्षपक निर्ग्रन्थ) एवं उपशान्तमोह (उपशमक निर्ग्रन्थ) होते है (63) / इस धर्मध्यान के ही प्रसंग में लाघव की अपेक्षा रखकर शुक्लध्यान के भी ध्याता का विचार करते हुए यह कहा गया है कि जो ये धर्मध्यान के ध्याता हैं वे ही अतिशय प्रशस्त संहनन से युक्त होते हुए पृथक्त्ववितर्क सविचार ओर एकत्ववितर्क अविचार इन दो शुक्लध्यानों के भी ध्याता होते हैं । विशेष इतना है कि चौदह पूर्वो के पारगामी होते है । शेष दो शुक्लध्यानों के-सूक्ष्म क्रियानिवति और व्युच्छिन्नक्रियाप्रतिपाति के-ध्याता क्रम से सयोगकेवली और अयोगकेवली होते हैं (64) / 2010_02 Page #88 -------------------------------------------------------------------------- ________________ 85 ग्रन्थ का विषय अनरररररररकरररकरररकरतदाकरररररररररररररकरन् 9 अनुप्रेक्षा-इसके प्रसंग में यह कहा गया है कि अन्तर्मुहूर्त प्रमाण ध्यानकाल को समाप्त हो जाने पर जब धर्मध्यान विनष्ट हो जाता है तब पूर्व में उस धर्मध्यान से जिसका चित्त सुसंस्कृत हो चुका है वह मुनि ध्यान के उपरत हो जाने पर भी सदा अनित्यादि भावनाओं के चिन्तन में तत्पर होता है (65) / 10 लेश्या-धर्मध्यानी के क्रम से उत्तरोत्तर विशुद्धि को प्राप्त होनेवाली पीत, पद्म और शुक्ल ये तीन प्रशस्त लेश्यायें हुआ करती हैं जो तीव्र, मन्द व मध्यम भेदों से युक्त होती हैं (66) / 11 लिंग-धर्मध्यानी का परिचय किन हेतुओं के द्वारा होता है, इसे स्पष्ट करते हुए कहा गया है कि आगम, उपदेश, आज्ञा और निसर्ग से जो जिनोपदिष्ट पदार्थों का श्रद्धान होता हैं उससे तथा जिनदेव, साधु और उनके गुणों के कीर्तन आदि से उक्त धर्मध्यानी का बोध हो जाता है (67-68) / 12 फल-धर्मध्यान के फल का निर्देश यहां न करके लाघव की दृष्टि से उसका निर्देश आगे शुक्लध्यान के प्रकरण (गा. 93) में किया गया है । इस प्रकार उपर्युक्त भावना आदि बारह अधिकारों के आश्रय से यहां (68) धर्मध्यान की प्ररूपणा समाप्त हो जाती है । 4 शुक्लध्यान__ जिन पूर्वोक्त भावना आदि बारह अधिकारों के द्वारा धर्मध्यान की प्ररूपणा की गई है उन बारह अधिकारों की अपेक्षा प्रस्तुत शुक्लध्यान की प्ररूपणा में भी रही है । उनमें से भावना, देश, काल और आसन विशेष इन चार अधिकारों में उसकी धर्मध्यान से कुछ विशेषता नहीं रही है । इसलिए उनकी प्ररूपणा न करके यहां शेष आवश्यक अधिकारों से ही शुक्लध्यान का निरूपण किया गया है । यथा 5 आलम्बन-क्षमा, मार्दव, आर्जव और मुक्ति ये यहां शुक्लध्यान के आलम्बन निर्दिष्ट किये गये है (69) / 6 क्रम-पृथक्त्ववितर्क सविचार, एकत्ववितर्क अविचार, सूक्ष्मक्रियानिवर्ति और व्युच्छिन्नक्रियाप्रतिपाति के भेद से शुक्लध्यान चार प्रकार का है । इनमें प्रथम दो शुक्लध्यानों के क्रम का निरूपण धर्मध्यान के प्रकरण (44) में किया जा चूका है । इसलिए उन्हें छोडकर अन्तिम दो शुक्लध्यानों के क्रम का विचार करते हुए यहां यह कहा गया है कि मन का विषय जो तीनों लोक है उसका छद्मस्थ ध्याता क्रम से संक्षेप (संकोच) करता हुआ उस मन को परमाणु में स्थापित करता है और अतिशय स्थिरतापूर्वक ध्यान करता है । तत्पश्चात् केवली जिन उसे परमाणु से भी हटाकर उस मन से सर्वथा रहित होते हुए अन्तिम दो शुक्लध्यानों के ध्याता हो जाते हैं । वह किस प्रकार से उस मन के विषय का संक्षेप कर उसे परमाणु में स्थापित करता है तथा उससे भी फिर उसे किस प्रकार से हटाता है, इसे आगे स्पष्ट करते हुए यह कहा गया है कि जिस प्रकार समस्त शरीर में व्याप्त विष को मंत्र के द्वारा डंक में रोक दिया जाता है और तत्पश्चात् उसे अतिशय प्रधान मंत्र के योग से उस डंक स्थान से भी हटा दिया जाता है उसी प्रकार तीनों लोकरूप शरीर में व्याप्त मनरूप विष को ध्यानरूप मंत्र के बल से युक्त ध्याता डंकस्थान के समान 2010_02 Page #89 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, ःअरररररररररररररररररेरनरसतरररकर्सन्क्रन्तरमरते परमाणु में रोक देता है और तत्पश्चात् जिनरूप वैद्य (मांत्रिक) उसे उस परमाणु से भी हटा हेता है । आगे इसी बात को अग्नि और जल के दृष्टान्तों द्वारा भी पुष्ट किया गया है । इस प्रकार मन का निरोध हो जाने पर फिर क्रम से वचनयोग और काययोग का भी निरोध करके वह शैल के समान स्थिर होता हुआ शैलेशी केवली हो जाता है (70-76) / 7-ध्यातव्य-शुक्लध्यान के ध्येय का विचार करते हुए यहां कहा गया है कि पृथक्त्ववितर्क सविचार नामक प्रथम शुक्लध्यान में ध्याता पूर्वगत श्रुत के अनुसार अनेक नयों के आश्रय से आत्मादि किसी एक वस्तुगत उत्पाद, स्थिति और भंग (व्यय) रूप पर्यायों का विचार करता है । इस ध्यान में चूंकि अर्थ से अर्थान्तर, व्यंजन (शब्द) से व्यंजनान्तर और विवक्षित योग से योगान्तर में संक्रमण होता है; इसलिए उसे सविचार कहा गया है । वह वीतराग को हुआ करता है (77-78) एकत्व वितर्क अविचार नामक द्वितीय शुक्लध्यान में ध्याता उपर्युक्त उत्पादादि पर्यायों में से किसी एक ही पर्याय का विचार करता है । इस ध्यान में चित्त वायु के संचार से रहित दीपक के समान स्थिर हो जाता है । इस ध्यान में चूंकि अर्थ से अर्थान्तर आदि का संक्रमण नहीं होता, इसलिए उसे अविचार कहा गया है । प्रथम शुक्लध्यान को समान इसमें भी श्रुत का आलम्बन रहता है (79-80) / ___ जो योगों का कुछ निरोध कर चुका है तथा जिसके उच्छ्वास-निःश्वास रूप सूक्ष्म काय की क्रिया ही शेष रही है ऐसे केवली को जब मुक्ति की प्राप्ति में अन्तर्मुहूर्त मात्र ही शेष रहता है तब उनके सूक्ष्मक्रियानिवर्ति नाम का तीसरा शुक्लध्यान होता है (81) शैल के समान अचल होकर शैलेशी अवस्था को प्राप्त हुए उन्ही केवली के व्युच्छिन्नक्रिया प्रतिपाति नाम का चौथा परम शुक्लध्यान होता है (82) ये चारों शुक्लध्यान योग की अपेक्षा किनके होते हैं, इसे स्पष्ट करते हुए आगे कहा गया है कि प्रथम शुक्लध्यान एक योग अथवा सब योगों में होता है, दूसरा शुक्लध्यान तीनों योगों में से किसी एक योग में होता है, तीसरा शुक्लध्यान काययोग में होता है; तथा चौथा शुक्लध्यान योगों से रहित हो जाने पर अयोगी जिन को होता है (83) / यहां यह आशंका हो सकती थी कि केवली को जब मन का अभाव हो चुका है तब उनके तीसरा और चौथा शुक्लध्यान कैसे सम्भव है, क्योंकि मनविशेष का नाम ही तो ध्यान है ? इस आशंका के समाधान स्वरूप आगे यह कहा गया है कि जिस प्रकार छद्मस्थ के अतिशय निश्चल मन को ध्यान कहा जाता है उसी प्रकार केवली के अतिशय निश्चल काय को ध्यान कहा जाता है, कारण यह कि योग की अपेक्षा उन दोनों में कोई भेद नहीं है । इस पर पुन: यह आशंका हो सकती थी कि अयोग केवली को तो वह (काययोग) भी नहीं रहा, फिर उनके व्युच्छिन्नक्रियाप्रतिपाति नाम का चौथा शुक्लध्यान कैसे माना जा सकता है ? इसके-परिहार स्वरूप आगे यह कहा गया है कि पूर्वप्रयोग, कर्मनिर्जरा का सद्भाव, 2010_02 Page #90 -------------------------------------------------------------------------- ________________ 87 ग्रन्थ का विषय णकरकर्सकस्रनतकरततततरनकरररररररररररकरकरकरते शब्दार्थबहुतता और जिनचन्द्रागम; इन हेतुओं के द्वारा सयोग और अयोग केवलियों के चित्त का अभाव हो जाने पर भी जीवोपयोग क सद्भाव बना रहने से क्रमशः सूक्ष्मक्रियानिवति और व्युच्छिन्नक्रियाप्रतिपाति ये दो शुक्लध्यान कहे जाते हैं (84-86) 8 ध्याता-शुक्लध्यान के ध्याताओं का कथन धर्मध्यान के प्रकरण (63-64) में किया जा चुका है । 9 अनुप्रेक्षा-शुक्लध्यानी ध्यान के समाप्त हो जाने पर भी आस्रवद्वारापाय, संसाराशुभानुभाव, अनन्तभवसन्तान और वस्तुविपरिणाम इन चार अनुप्रेक्षाओं का चिन्तन करता है (87-88) 10 लेश्या-प्रथम दो शुक्लध्यान शुक्ललेश्या में और तीसरा परम शुक्ललेश्या में होता है । चौथा शुक्लध्यान लेश्या से रहित है (86) / 11 लिंग-अवध, असम्मोह, विवेक और व्युत्सर्ग ये चार शुक्लध्यान के लिंग कहे गये हैं । परीषह और उपसर्ग के द्वारा न ध्यान से विचलित होना और न भयभीत होना, यह अवलिंग है । सूक्ष्म पदार्थों और देवनिर्मित माया में मूढता को प्राप्त न होना, यह असम्मोह का लक्षण है । आत्मा को शरीर से भिन्न समझना तथा सब संयोगों को देखना, इसका नाम विवेक है । निःसंग होकर शरीर और उपधिका परित्याग करना, इसे व्युत्सर्ग कहा जाता है (60-62) / 12 फल-शुक्लध्यान के फल का विचार करते हुए यहां कहा गया है कि शुभास्रव, संवर, निर्जरा और देवसुख ये जो शुभानुबन्धी धर्मध्यान के फल हैं विशेषरूप से वे ही शुभ आस्रव आदि और अनुपम देवसुख ये प्रथम दो शुक्लध्यानों के फल हैं । अन्तिम दो शुक्लध्यानों का फल निर्वाण की प्राप्ति है (93-94) / इस प्रकार शुक्लध्यान की प्ररूपणा को समाप्त करते हुए धर्म और शुक्लध्यान निर्वाण के कारण क्यों और किस प्रकार से हैं, इसे विविध दृष्टान्तों द्वारा सिद्ध किया गया है (95-102) / अन्त में ध्यान के द्वारा इस लोक सम्बन्धी भी शारीरिक और मानसिक दुःख दूर होते हैं, यह बतलाते हुए सब गुणों के आधारभूत और दृष्ट-अदृष्ट सुख के साधक ऐसे प्रशस्त ध्यान के श्रद्धान, ज्ञान और चिन्तन की प्रेरणा की गई है (103-5) / xxx 2010_02 Page #91 -------------------------------------------------------------------------- ________________ 88 ध्यानशतकम्, ध्यान के स्वामी ध्यानशतक में तत्त्वार्थसूत्र के समान ध्यान के आर्त, रौद्र, धर्म और शुक्ल ये चार भेद निर्दिष्ट किये गये हैं । इनमें से प्रत्येक के भी चार-चार भेद कहे गये हैं । आर्तध्यान उनमें चारों प्रकार का आर्तध्यान छठे गुणस्थान तक सम्भव है, यह अभिप्राय तत्वार्थसूत्र' और ध्यानशतक (18) दोनों में ही प्रगट किया गया है । __ A. पूज्यपाद विरचित तत्त्वार्थसूत्र की सर्वार्थसिद्धि नामक टीका में प्रकृत सूत्र की स्पष्ट करते हुए यह विशेषता प्रगट की गई है कि अविरतों-असंयतसम्यग्दृष्टि तक-और देशविरतों के वह चारों प्रकार का आर्तध्यान होता है, क्योंकि वे सब असंयम परिणाम से सहित होते हैं । परन्तु प्रमत्तसंयतों के प्रमाद के उदय की तीव्रता से कदाचित् निदान को छोडकर शेष तीन आर्तध्यान होते है । तत्त्वार्थवार्तिक में इस प्रसंग में इतना मात्र कहा गया है कि निदान को छोडकर शेष तीन आर्तध्यान प्रमाद के उदय की तीव्रता से प्रमत्तसंयतों के कदाचित् हुआ करते हैं । सूत्र की स्थिति को देखते हुए यह स्वयं प्रगट है कि प्रथम तीन आर्तध्यान प्रमत्तसंयतों तक कदाचित् होते हैं, परन्तु निदान प्रमत्तसंयतों के नहीं होता । मूलाचार, स्थानांग, समवायांग और औपपातिकसूत्र में किसी भी ध्यान के स्वामियों का उल्लेख नहीं किया गया है । हरिवंशपुराण में सामान्य से इतना मात्र निर्देश किया गया है कि वह आर्तध्यान छह गुणस्थान भूमिवाला है-छह गुणस्थानों में सम्भव है । ज्ञानार्णव में उसका हरिवंशपुराण के समान सामान्य से 'षड्गुणस्थानभूमिक' ऐसा निर्देश करके भी आगे यह स्पष्ट कर दिया गया है कि संयतासंयतों में तो वह चारों प्रकार का आर्तध्यान होता है, परन्तु प्रमत्तसंयतों के वह निदान से रहित शेष तीन प्रकार का होता है । 1. दुःखाद् बिभेषि नितरामभिवाच्छसि सुखमतोऽहमप्यात्मन् । दुःखापहारि सुखकरमनुशास्मि तवानुमतमेव । / आत्मानु. 2. 2. तदविरत-देशविरत-प्रमत्तसंयतानाम् । त. सू. (दि.) 9-34, श्वे. 9-35 / 3. तत्राविरत-देशविरतानां चतुर्विधमार्तं भवति, असंयमपरिणामोपेतत्वात् । प्रमत्तसंयतानां तु nidAnavaya'manyadArtatrayaM प्रमादोदयोद्रेकात् कदाचित् स्यात् । स. सि. 9-34 / / 4. कदाचित् प्राच्यमार्तध्यानत्रयं प्रमत्तानाम् । निदानं वर्जयित्वा अन्यदार्तत्रयं प्रमादोदयोद्रेकात् कदाचित् प्रमत्तसंयतानां भवति । त. वा. 9,34,1 / 5. अधिष्ठानं प्रमादोऽस्य तिर्यग्गतिफलस्य हि । परोक्षं मिश्रको भावः षड्गुणस्थानभूमिकम् । / 56-18 / / 6. अपथ्यमपि पर्यन्ते रम्यमप्यग्रिमक्षणे । विद्ध्यसद्ध्यानमेतद्धि षड्गुणस्थानभूमिकम् । / _ 2010_02 Page #92 -------------------------------------------------------------------------- ________________ ध्यान के स्वामी रौद्रध्यान रौद्रध्यान के स्वामियों का निर्देश करते हुए उसका अस्तित्व तत्वार्थसूत्र (9/35), सर्वार्थसिद्धि (9/ 35), तत्वार्थवार्तिक (9/35), ध्यानशतक (23), हरिवंशपुराण (56-26) और ज्ञानार्णव (36, पृ. 369) आदि प्रायः सभी ग्रन्थों मे प्रथम पांच गुणस्थानों में निर्दिष्ट किया गया है । धर्मध्यान धर्मध्यान के स्वामियों के विषय में परस्पर काफी मतभेद रहा है । यथा-तत्त्वार्थधिगमभाष्य सम्मत सूत्रपाठ के अनुसार तत्त्वार्थसूत्र में अप्रमत्तसंयत, उपशान्तकषाय और क्षीणकषाय के उसका सद्भाव प्रगट किया गया है । यहां सूत्र में उपयुक्त 'अप्रमत्तसंयतस्य' इस एकवचनान्त पद से ऐसा प्रतीत होता है कि उससे केवल सातवें गुणस्थान को ही ग्रहण किया गया है । आगे उल्लिखित उपशान्तकषाय और क्षीणकषाय शब्दों से ग्यारहवां और बारहवां ये दो गुणस्थान विवक्षित रहे दिखते हैं । ऐसी अवस्था में मध्य के अपूर्वकरण, अनिवृत्तिकरण और सूक्ष्मसम्पराय गुणस्थानों में कौन-सा ध्यान होता है, यह विचारणीय है । कारण yaha ki ise na to मूल सूत्र में स्पष्ट किया गया है और न उसके भाष्य में भी । ध्यानशतक (63) में भी लगभग यही कहा गया है । परन्तु वहां 'सव्वप्पमायरहिया मुणओ' ऐसा जो बहुवचनात्मक निर्देश किया गया है उससे ऐसा प्रतीत होता है कि ग्रन्थकार को समस्त प्रमादों से रहित-अप्रमत्तसंयत से लेकर सूक्ष्मसम्पराय पर्यन्त-सभी मुनि धर्मध्यान के स्वामी अभिप्रेत रहे हैं । आगे उपशान्तमोह और क्षीणमोह का पृथग्रूप में जो निर्देश किया गया है उससे सयोग और अयोग केवलियों की व्यावृत्ति हो जाती है । टीकाकार हरिभद्रसूरिने क्षीणमोह से क्षपक निर्ग्रन्थों और उपशान्तमोह से उपशमक निर्ग्रन्थों को ग्रहण किया है । इस प्रकार से भी पूवोक्त अपूर्वकरणादि उक्त तीन गुणस्थानों का ग्रहण हो जाता है । सर्वार्थसिद्धिसम्मत सूत्रपाठ के अनुसार तत्त्वार्थ सूत्र में धर्म्यध्यान के स्वामिविषयक कुछ उल्लेख नहीं किया गया, उसमें मात्र धर्म्यध्यान के भेदों का सूचक स्वरूप मात्र कहा गया है । वहां आर्त, रौद्र और शुक्ल इन तीन ध्यानों के स्वामियों का निर्देश करने पर भी धर्म्यध्यान के स्वामियों का निर्देश क्यों नहीं किया गया, यह विचारणीय है । हां, यह अवश्य है कि उस सूत्र के अभिप्राय को स्पष्ट करते हुए सर्वार्थसिद्धि में यह निर्देश किया गया है कि उक्त धर्म्यध्यान अविरत, देशविरत, प्रमत्तसंयत और अप्रमत्तसंयत इन चार के होता है । बृहद्र्व्यसंग्रह टीका में उसका अस्तित्व इन्हीं चार गुणस्थानों में स्वीकार किया गया है । इसी प्रकार अमितगतिश्रावकाचार (15-17) में भी उनका सद्भाव इन्हीं चार गुणस्थानों में बतलाया गया है । संयतासंयतेष्वेतच्चतुर्भेदं प्रजायते । प्रमत्तसंपतानां तु निदानरहितं त्रिधा । / 38-39, पृ. 260 / / 1. आज्ञापाय-विपाक-संस्थानविचयाय धर्ममप्रमत्तसंयतस्य । उपशान्त-क्षीणकषाययोश्च । त. सू. 9, 37-38 / / 2. आज्ञापाय-विपाक-संस्थानविचयाय धर्म्यम् । त. सू. 9-36 / 3. तदविरत-देशविरत-प्रमत्ताप्रमत्तसंयतानां भवति । स. सि. 9-36 / 4. अतः परम् आर्त-रौद्रपरित्यागलक्षणमाज्ञापाय-विपाक-संस्थानविचयसंज्ञं चतुर्भेदभिन्नं तारतम्यवृद्धिक्रमेणासंयतसम्यग्दृष्टि-देशविरत प्रमत्तसंयताप्रमत्ताभिधानचतर्गणस्थानवर्तिजीवसम्भवम् । बृहद् द्र.TI. 48, पृ. 175 2010_02 Page #93 -------------------------------------------------------------------------- ________________ 90 ध्यानशतकम्, तत्त्वार्थवार्तिक में धर्म्यध्यान के स्वामियों का पृथक् से स्पष्ट निर्देश तो उस प्रसंग में नहीं किया गया, जैसा कि सर्वार्थसिद्धि में किया गया है । परन्तु वहां शंका के रूप में यह कहा गया है कि उक्त धर्म्यध्यान अप्रमत्तसंयत के होता है । उसका समाधान करते हुए यह कहा गया है कि ऐसा सम्भव नहीं है, क्योंकि वैसा स्वीकार करने पर अप्रमत्त के पूर्ववर्ती असंयतसम्यग्दृष्टि आदि तीन गुणस्थानों में उसके अभाव का प्रसंग दुर्निवार होगा । पर सम्यक्त्व के प्रभाव से इन तीन गुणस्थानों में भी वह होता है । इसके बाद वहां यह दूसरी शंका उठायी गई है कि उक्त धर्म्यध्यान पूर्व गुणस्थानवर्तियों के ही नहीं, बल्कि उपशान्तकषाय और क्षीणकषाय के भी होता है । इस शंका के समाधान में कहा गया है कि यह भी ठीक नहीं है, क्योंकि वैसा स्वीकार करने पर इन दो गुणस्थानों में जो शुक्लध्यान का अस्तित्व स्वीकार किया गया है उसके वहां अभाव का प्रसंग प्राप्त होगा । इस पर यदि यह कहा जाय कि उनके धर्म्य और शुक्ल ये दोनों ही ध्यान हो सकते है, तो यह भी संगत नहीं है; क्योंकि पूर्व (धर्म्य) ध्यान उनके नहीं माना गया है । आर्ष में उसे उपशमक और क्षपक दोनों श्रेणियों में नहीं माना जाता, किन्तु उनके पूर्ववर्ती गुणस्थानों में माना जाता है । यहां अगले सूत्र (9-37) की उत्थानिका में यह सूचना अवश्य की गई है कि वह अविरत, देशविरत, प्रमत्तसंयत और अप्रमत्तसंयतों के होता है । धवला में जो प्रकृत धर्म्यध्यान के स्वामि विषयक उल्लेख किया गया है वह बहुत स्पष्ट है । वहां यह शंका उठायी गई है कि धर्म्यध्यान सकषाय जीवों में ही होता है, यह कैसे जाना जाता है ? इस शंका के समाधान में यह कहा गया है कि धर्म्यध्यान की प्रवृत्ति असंयतसम्यग्दृष्टि, संयतासंयत, प्रमत्तसंयत, अप्रमत्तसंयत, अपूर्वसंयत, अनिवृत्तिसंयत और सूक्ष्मसाम्परायिक क्षपकों व उपशमकों में होती है। इस जिनदेव के उपदेश से वह जाना जाता है । __ हरिवंशपुराण में उक्त धर्म्यध्यान के स्वामियों के प्रसंग में इतना मात्र कहा गया है कि प्रमाद के अभाव में उत्पन्न होनेवाला वह अप्रमत्तगुणस्थानभूमिक है-अप्रमत्तगुणस्थान तक होता है । यहां यह स्पष्ट नहीं किया गया है कि वह प्रथम से सातवें गुणस्थान तक होता है अथवा चौथे से सातवें गुणस्थान तक होता है, अथवा एक मात्र सातवें गुणस्थान में ही होता है । यहां पूर्व में आर्त्तध्यान के प्रसंग में भी 'षड्गुणस्थानभूमिक' (56-18) ऐसा निर्देश करके उसका अस्तित्व प्रथम से छठे गुणस्थान तक प्रगट किया गया है। आदिपुराण में उक्त धर्म्यध्यान की स्थिति को आगमपरम्परा के अनुसार सम्यग्दृष्टियों, संयतासंयतों और प्रमत्तसंयतों में स्वीकार करते हुए उसका परम प्रकर्ष अप्रमत्तों में माना गया है । 1. त. वा. 9, 36, 14-16 / 2. असंजदसम्मादिट्ठि-संजदासंजद-पमत्तसंजद-अप्पमत्तसंजद-अपव्वसंजद-अणियट्ठिसंजद-सुहमसांपराइय-खवगोवसामएस धम्मज्झाणस्स ___पवुत्ती होदि त्ति जिणोवएसादो । धव. पु. 13, पृ. 74 / / 3. अप्रमत्तगुणस्थानभूमिकं ह्यप्रमादजम् । पीत-पद्मलसल्लेश्याबलाधानमिहाखिलम् । / ह. पु. 56-51 / 4. A. पु. 21, 155-56 / भिधानचर्गुतुणस्थानवर्तिजीवसम्भवम् । बृहद्द. TI. 48, पृ. 175 / 2010_02 Page #94 -------------------------------------------------------------------------- ________________ ध्यान के स्वामी 91 तत्त्वानुशासन में धर्म्यध्यान के स्वामियों के प्रसंग में प्रथमतः यह निर्देश किया गया है कि तत्त्वार्थ में उसके स्वामी अप्रमत्त, प्रमत्त, देशसंयत और सम्यग्दृष्टि ये चार माने गये हैं । तदनन्तर वहां उक्त धर्म्यध्यान को मुख्य और उपचार के भेद से दो प्रकार का बतलाते हुए यह कहा गया है कि मुख्य धर्म्यध्यान अप्रमत्तों में और औपचारिक इतरो में-सम्यग्दृष्टि, देशसंयत और प्रमत्तसंयतों में होता है । आगे वहां यह भी कहा गया है कि जो मन से स्थिर है वह विकल श्रुत से भी उसका ध्याता होता है तथा प्रबुद्धधी-प्रकृष्ट ज्ञानी-दोनों श्रेणियों के नीचे उसका ध्याता माना गया है । यह आदिपुराण (21-102) का अनुग्रहण है । 'दोनों श्रेणियों के नीचे' इससे क्या अभिप्रेत है, यह स्पष्ट नहीं है । दोनों श्रेणियों से पूर्ववर्तियों के उक्त धर्म्यध्यान के अस्तित्व की सूचना वहां आगे फिर से भी की गई है । ___ अमितगतिश्रावकाचार में उक्त धर्म्यध्यान का सद्भाव सर्वार्थसिद्धि के समान असंयतसम्यग्दृष्टि आदि चार गुणस्थानों में ही निर्दिष्ट किया गया है । ___ ज्ञानार्णव में उसके स्वामियों के प्रसंग में यह कहा गया है कि उसके स्वामी मुख्य और उपचार के भेद से यथायोग्य अप्रमत्त और प्रमत्त ये दो मुनि माने गये है । आगे वहां आदिपुराण और तत्त्वानुशासन के समान यह अभिप्राय प्रकट किया गया है कि सूत्र (आगम) में उसका स्वामी विकल श्रुत से भी युक्त कहा गया है, अधःश्रेणि में प्रवृत्त हुआ जीव धर्म्यध्यान का स्वामी सुना गया है । आगे यहां यह भी निर्देश किया गया है कि कुछ आचार्य यथायोग्य हेतु से सम्यग्दृष्टि से लेकर अप्रमत्त गुणस्थान तक उक्त धर्म्यध्यान के चार स्वामियों को स्वीकार करते है । ध्यानस्तव में लगभग आदिपुराण और तत्त्वानुशासन के समान धर्म्यध्यान के स्वामियों का निर्देश करते हुए कहा गया है कि उपशमक और क्षपक श्रेणियों से पहिले अप्रमत्त गुणस्थान में मुख्य धर्म्यध्यान होता 1. 'तत्त्वार्थ' से क्या अभिप्रेत रहा है, यह वहां स्पष्ट नहीं है । स्व. श्री पं. जुगलकिशोर जी मुख्तार ने उसके भाष्य में 'तत्त्वार्थ' शब्द से 'तत्त्वार्थवार्तिक' को ग्रहण किया है । पृ. 49 / 2. अप्रमत्तः प्रमत्तश्च सदृष्टिदेशसंयतः । धर्म्यध्यानस्य चत्वारस्तत्वार्थे स्वामिनः स्मृताः । / 46 / / ___ मुख्योपचारभेदेन धर्म्यध्यानमिह-द्विधा । अप्रमत्तेषु तन्मुख्यमितरेष्वौपचारिकम् । / 47 / / 3. उक्त दोनों ग्रन्थों का वह श्लोक इस प्रकार है - श्रुतेन विकलेनापि स्याद् ध्याता मुनिसत्तमः । प्रबद्धधीरधःश्रेण्योधर्मध्यानस्य सुश्रुतः । / A. पु. 21-102 / / श्रुतेन विकलेनापि ध्याता स्यान्मनसा स्थिरः । प्रबुद्धधीरधःश्रेण्योर्धर्म्यध्यानस्य सुश्रुतः । / तत्त्वानु. 50 / / 4. अत्रेदानीं निषेधन्ति शुक्लध्यानं जिनोत्तमाः । धर्म्यध्यानं पुनः प्राहुः श्रेणिभ्यां प्राग्विवर्तिनाम् । / तत्त्वानु. 83 / / 5. अनपेतस्य धर्मस्य धर्मतो दशभेदतः । चतुर्थः पंचमः षष्ठः सप्तमश्च प्रवर्तकः । / 15-17 / / 6. मुख्योपचारभेदेन द्वौ मुनी स्वामिनौ मतौ । अप्रमत्त-प्रमत्ताख्यौ धर्मस्यैतो यथायथम् । / ज्ञाना. 25, पृ. 281 / / 7. श्रुतेन विकलेनापि स्वामी सूत्रे प्रकीर्तितः । अधःश्रेण्यां प्रवृत्तात्मा धर्म्यध्यानस्य सुश्रुतः । / ज्ञाना. 27, पृ. 281 / / 8. किं च कैश्चिच्च धर्मस्य चत्वारः स्वामिनः स्मृता । सदृष्ट्याप्रमत्तान्ता यथायोग्येन हेतुना । / ज्ञाना. 28, पृ. 282 / / 2010_02 Page #95 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, Panastaraanaanaantaraaaaaaaantaratarnatantanatantana है तथा असंयतसम्यग्दृष्टि, संयतासंयत और प्रमत्तसंयत इन तीन में वह गौण होता है । आगे यहां यह भी कहा गया है कि अतिशय विशुद्धि को प्राप्त वह धर्म्यध्यान ही शुक्लध्यान होता हुआ दोनों श्रेणियों में होता है (15-16) / तत्त्वानुशासन में जहां 'इतरेषु' पद के द्वारा असंयतसम्यग्दृष्टि आदि तीन का संकेत किया गया है वहां प्रकृत ध्यानस्तव में कुछ स्पष्टता के साथ 'प्रमत्तादित्रये' पद के द्वारा उन तीन प्रमत्तसंयत, संयतासंयत और असंयतसम्यग्दृष्टि-की सूचना की गई है । इस प्रकार धर्म्यध्यान के स्वामियों के विषय में पर्याप्त मतभेद रहा है । अधिकांश ग्रन्थकारों ने उसे स्पष्ट न करके उसके प्रसंग में प्रायः उन्हीं शब्दों का उपयोग किया है, जो पूर्व परम्परा में प्रचलित रहे हैं । शुक्लध्यान__ शुक्लध्यान के स्वामियों के प्रसंग में तत्त्वार्थ सूत्र में यह निर्देश किया गया है कि प्रथम दो शुक्लध्यान श्रुतकेवली के और अन्तिम दो शुक्लध्यान केवली के होते है । सूत्र में उपयुक्त 'च' शब्द के आश्रय से सर्वार्थसिद्धि और तत्त्वार्थवार्तिक में यह अभिप्राय व्यक्त किया गया है कि श्रुतकेवली के पूर्व के दो शुक्लध्यानों के साथ धर्म्यध्यान भी होता है । विशेष इतना है कि श्रेणि चढने के पहिले धर्म्यध्यान और दोनों श्रेणियों में वे दो शुक्लध्यान होते है । __तत्त्वार्थधिगमभाष्यसम्मत सूत्रपाठ के अनुसार उपशान्तकषाय और क्षीणकषाय के धर्म्यध्यान के साथ आदि के दो शुक्लध्यान भी होते है । यहां भाष्य में यह विशेष सूचना की गई है कि आदि के वे दो शुक्लध्यान पूर्ववेदी के-श्रुतकेवली के-होते है । सर्वार्थसिद्धिसम्मत सूत्रपाठ के अनुसार जहां 'पूर्ववित्' शब्द को मूल सूत्र में ही ग्रहण किया गया है वहां भाष्यसम्मत सूत्रपाठ के अनुसार उसे मूल सूत्र में नहीं ग्रहण किया गया है, पर उसकी सूचना भाष्यकार ने कर दी है । अन्तिम दो शुक्लध्यान यहां भी केवली के अभीष्ट है । ध्यानशतक में भी यही अभिप्राय प्रगट किया गया है कि पूर्व दो शुक्लध्यानों के ध्याता उपशान्तमोह और क्षीणमोह तथा अन्तिम दो शुक्लध्यानों के ध्याता सयोग केवली और अयोग केवली होते हैं (64) / धवला के अनुसार पृथक्त्ववितर्कवीचार नामक प्रथम शुक्लध्यान का ध्याता चौदह, दस अथवा नौ पूर्वो का धारक तीन प्रकार के प्रशस्त संहननवाला उपशान्तकषाय वीतराग छद्मस्थ होता है तथा द्वितीय 1. शुक्ले चाद्ये पूर्वविदः । परे केवलिनः । त. सू. 6, 37-38 / 2. च-शब्देन धर्म्यमपि समुच्चीयते । तत्र व्याख्यानतो विशेषप्रतिपत्तिरिति श्रेण्यारोहणात् प्राग्धर्म्यम, श्रेण्योः शुक्ले इति व्याख्यायते । स. सि. 9-37; 3. शुक्ले चाद्ये । त. सू. 9-39 / 4. आधे शुक्ले ध्याने पृथक्त्ववितकैकत्ववितकें पूर्वविदो भ्व्त्ः। त. भाष्य 9-36 / 5. परे केविनः । त. सू. 9-40 / 6. घव. पु. 13, पृ. 78 / 2010 02 Page #96 -------------------------------------------------------------------------- ________________ ध्यान के स्वामी रे एकत्ववितर्क- अविचार शुक्लध्यान का ध्याता चौदह, दस अथवा नौ पूर्वो का धारक वज्रर्षभ-वज्रनाराचसंहनन व अन्यतर संस्थानवाला क्षायिकसम्यग्दृष्टि क्षीणकषायकाल होता है । विशेष रूप से यहां उपशान्तकषाय गुणस्थान में एकत्ववितर्क- अवीचार और क्षीणकषायकाल में पृथक्त्ववितर्क- वीचार शुक्लध्यान की भी सम्भावना प्रगट की गई है । सूक्ष्मक्रियाप्रतिपाती नामक तीसरा शुक्लध्यान सूक्ष्म काययोग में वर्तमान केवली केर और चौथा समुच्छिन्नक्रियाप्रतिपाती शुक्लध्यान योगनिरोध हो जाने पर शैलेश्य अवस्था में*-अयोग केवली के कहा गया है । - हरिवंशपुराण में शुक्ल और परमशुक्ल के भेद से शुक्लध्यान दो प्रकार का कहा गया है । इसमें प्रत्येक दो-दो प्रकार का है - पृथक्त्ववितर्क सवीचार व एकत्ववितर्क अवीचार तथा सूक्ष्मक्रियाप्रतिपाती व समुच्छिन्नक्रियानिवर्तक । इनमें प्रथम शुक्लध्यान दोनों श्रेणियों के गुणस्थानों-उपशमश्रेणि के अपूर्वकरण, अनिवृत्तिकरण, सूक्ष्मसाम्पराय व उपशान्तमोह तथा क्षपकश्रेणि के अपूर्वकरण, अनिवृत्तिकरण, सूक्ष्मसाम्पराय व क्षीणमोह इन गुणस्थानों में होता है । द्वितीय शुक्लध्यान के स्वामी का कुछ स्पष्ट उल्लेख किया गया नहीं दिखा । सम्भवतः उसे सामान्य से पूर्ववेदी - क्षीणमोह के - अथवा योगनिरोध के पूर्व केवली के कहा गया है । केवली जब तीनों बादर योगों को छोडकर सूक्ष्मकाययोग का आलम्बन करते हैं तब वे शुक्ल सामान्य से तृतीय और विशेषरूप से परमशुक्ल की अपेक्षा - प्रथम सूक्ष्मक्रियापतिपाती शुक्लध्यान पर आरूढ होने के योग्य होते है । यह शुक्लध्यान समुद्घात क्रिया के पूर्ण होने तक होता है । तत्पश्चात् द्वितीय परमशुक्ल-समुच्छिन्नक्रियानिवर्ती शुक्लध्यान - आत्मप्रदेशपरिस्पन्दन, योग और प्राणादि कर्मों के विनष्ट हो जाने पर अयोग केवली के होता है । 93 आदिपुराण में भी हरिवंशपुराण के समान शुक्लध्यान के शुक्ल औप परमशुक्ल ये दो भेद निर्दिष्ट किये गये हैं । इनमें छद्मस्थों के उपशान्तमोह और क्षीणमोह के शुक्ल और केवलियों के परमशुक्ल होता है । 3. धव. पु. 13, पृ. 83-86 / 4. धव. पु. 13, पृ. 87 / 5. शुक्लं तत् प्रथमं शुक्लतर- लेश्याबलाश्रयम् । श्रेणीद्वयगुणस्थानं क्षयोपशमभावकम् । ह. पु. 54-63 / शशशश 1. धव. पु. 13, पृ. 79 / 2. उवसंतकसायम्मि एयत्तविदक्कावीचारे संते 'उवसंतो दु पुधत्तं' इच्चेपेण विरोहो होदि त्ति णासंकणिज्जं तत्थ पुधत्तमेवेत्ति णियमाभावादो । ण च खीणकसायद्धाए सव्वत्य एयत्तविदक्कावीचारज्झाणमेव, जोगपरावत्तीए एगसमयपरूवणण्णहाणुववत्तिले तदद्धादीए पुधत्तविदक्कवीचारस्स वि संभवसिद्धीदो । धव. पु. 13, पृ. 81 / 6. ह. पु. 56, 64-68 / 7. अन्तर्मुहूर्तशेषायुः स यदा भवतीश्वरः । तत्तुल्यस्थितिवेद्यादित्रितयश्च तदा पुनः । / समस्तं वाङ्मनोयोगं काययोगं च बादरम् । प्रहाप्यालम्ब्य सूक्ष्मं तु काययोगं स्वभावतः । / तृतीयं शुक्लं सामान्यात् प्रथमं तु विशेषतः । सूक्ष्मक्रियाप्रतीपाति ध्यानमस्कन्तुमर्हति । / ह. पु. 56, 69-71 / 8. ह. पु. 56, 72-77 / 9. शुक्लं परमशुक्लं चेत्याम्नाये तद् द्विधोदितम् । छद्मस्थस्वामिकं पूर्वं परं केवलिनां मतम् । / A. पु. 21-167 / 2010_02 Page #97 -------------------------------------------------------------------------- ________________ 94 ध्यानशतकम्, तत्त्वानुशासन में शुक्लघ्यान का स्वरूप मात्र निर्दिष्ट किया गया है, उसके भेदों व स्वामियों आदि की कुछ चर्चा नहीं की गई है (221-22) / ज्ञानार्णव में आदिपुराण के समान प्रथम दो शुक्लध्यान छद्मस्थ योगियों के और अन्तिम दो दोषों से निर्मुक्त केवलज्ञानियों के निर्दिष्ट किये गये हैं । ध्यानस्तव में अतिशय विशुद्धि को प्राप्त धर्म्यध्यान को ही शुक्लध्यान कहा गया है जो दोनों श्रेणियों में-उपशमश्रेणि के अपूर्वकरण, अनिवृत्तिकरण और सूक्ष्मसाम्पराय तथा क्षपकश्रेणि के भी इन्हीं तीन गुणस्थानों में होता है (16) / आगे शुक्लध्यान के चार भेदों का निर्देश करते हुए उनमें पृथक्त्ववितर्क सविचार और एकत्ववितर्क अविचार इन दो शुक्लध्यानों का अस्तित्व क्रम से तीन योगोंवाले ओर एक योगवाले पूर्ववेदी (श्रुतकेवली) के प्रगट किया गया है । तीसरा सूक्ष्मक्रियाप्रतिपाती शुक्लध्यान सूक्ष्म शरीर की क्रिया से युक्त सयोग केवली के और चौथा समुच्छिन्नक्रियानिवर्तक शुक्लध्यान समस्त आत्मप्रदेशों की स्थिरता से युक्त अयोग केवली के होता है (17-21) / उपसंहार तत्त्वार्थ सूत्र आदि अधिकांश ग्रन्थों में सामान्य से यह निर्देश किया गया है कि चारों प्रकार का आर्तध्यान छठे गुणस्थान तक हो सकता है । परन्तु सर्वार्थसिद्धि आदि कुछ ग्रन्थों में इतना विशेष कहा गया है कि निदान छठे गुणस्थान में नहीं होता । रौद्रध्यान की सम्भावना सर्वत्र पांचवें गुणस्थान तक बतलायी गई है । * धर्म्यध्यान-तत्त्वार्थसूत्र में भाष्यसम्मत सूत्रपाठ के अनुसार इसका सद्भाव अप्रमत्त, उपशान्तकषाय और क्षीणकषाय के बतलाया गया है । ध्यानशतक में भी लगभग यही अभिप्राय प्रगट किया गया है । टीकाकार हरिभद्रसूरि के स्पष्टीकरण से ऐसा प्रतीत होता है कि उन्हें उसका सद्भाव उपशमश्रेणि तथा क्षपकश्रेणि के अपूर्वकरण, अनिवृत्तिकरण और सूक्ष्मसाम्पराय गुणस्थानों में भी अभीष्ट है । सर्वार्थसिद्धि, तत्त्वार्थवार्तिक और अमितगतिश्रावकाचार में उसका सद्भाव अविरत, देशविरत, प्रमत्तसंयत और अप्रमत्तसंयत इन चार गुणस्थानों में स्वीकार किया गया है । धवलाकार उसे असंयतसम्यग्दृष्टि से लेकर सूक्ष्मसाम्पराय तक सात गुणस्थानों में स्वीकार करते हैं । हरिवंशपुराण में उसके स्वामी के सम्बन्ध में 'अप्रमत्तभूमिक' इतना मात्र संकेत किया गया है । उससे यदी अभिप्राय निकाला जा सकता है कि सम्भवतः हरिवंशपुराणकार को उसका अस्तित्व सर्वार्थसिद्धि आदि के समान असंयतसम्यग्दृष्टि से लेकर अप्रमत्तसंयत तक चार गुणस्थानों में अभिप्रेत है । आदिपुराण में उसे आगमपरम्परा के अनुसार सम्यग्दृष्टियों, संयतासंयतों और प्रमत्तसंयतों में स्वीकार कर उसका परम प्रकर्ष अप्रमत्तों में माना गया है । यही अभिप्राय तत्त्वानुशासनकार का भी रहा है । 1 छद्मस्थयोगिनामाद्ये द्वे तु शुक्ले प्रकीर्तिते । द्वे त्वन्त्ये क्षीणदोषाणां केवलज्ञानचक्षुषाम् । / ज्ञाना. 7, पृ. 431. * पंचवस्तु वगेरे ग्रंथोमा छट्ठा गुणस्थानकमां पण क्यारेक निरनुबंध स्वल्पकालीन रोद्रध्याननो स्वीकार करायो छे. जुओ गाथा - 23 टिप्पन 2010_02 Page #98 -------------------------------------------------------------------------- ________________ ध्यान के स्वामी रेवरेकर 24. ज्ञानार्णव में अप्रमत्त और ये दो मुनि उसके स्वामी माने गये हैं । मतान्तर से वहां उसका अस्तित्व सम्यग्दृष्टि आदि चार गुणस्थानों में प्रगट किया गया है । ध्यानस्तव में असंयतसम्यग्दृष्टि आदि चार गुणस्थानों में उसके अस्तित्व को सूचित करते हुए सम्भवतः यह अभिप्राय प्रगट किया गया है कि प्रकृत धर्म्यध्यान ही अतिशय विशुद्धि को प्राप्त होकर शुक्लध्यानरूपता को प्राप्त होता हुआ दोनों श्रेणियों में भी रहता है । इस प्रकार से ध्यानस्तवकार सम्भवतः प्रकृत धर्म्यध्यान हो असंयतसम्यग्दृष्टि से लेकर उपशान्तकषाय व क्षीणकषाय तक स्वीकार करते हैं, अथवा शुक्लध्यान को वे दोनों श्रेणियों के अपूर्वकरणादि गुणस्थानों में स्वीकार करते हैं । प्रसंग प्राप्त श्लोक 16 का जो पदविन्यास है उससे ग्रन्थकार का अभिप्राय सहसा विदित नहीं होता है । 95 शुक्लध्यान-सर्वार्थसिद्धिसम्मत सूत्रपाठ: अनुसार तत्त्वार्थसूत्र में पूर्व के दो शुक्लध्यान श्रुतकेवली के अन्तिम दो शुक्लध्यान केवली के स्वीकार किये गये हैं । सर्वार्थसिद्धि और तत्त्वार्थवार्तिक के स्पष्टीकरण के अनुसार उपशमक और क्षपक इन दोनों श्रेणियों में अपूर्वकरण, अनिवृत्तिकरण, सूक्ष्मसाम्पराय और उपशान्तमोह इन चार उपशामकों के तथा अपूर्वकरण, अनिवृत्तिकरण, सूक्ष्मसाम्यराय और क्षीणमोह इन चार क्षपकों के-क्रम से वे पूर्व के दो शुक्लध्यान होते हैं । तत्त्वार्थ भाष्यसम्मत सूत्रपाठ के अनुसार तत्त्वार्थसूत्र में पूर्व के दो शुक्लध्यान धर्मध्यान के साथ उपशान्तकषाय और क्षीणकषाय के तथा अन्तिम दो शुक्लध्यान केवली के निर्दिष्ट किये गये हैं । अभिप्राय ध्यानशतककार का भी रहा दिखता है । धवलाकार के अभिप्रायानुसार प्रथम शुक्लध्यान उपशान्तकषाय के, द्वितीय क्षीणकषाय के, तृतीय सूक्ष्म काययोग में वर्तमान संयोग केवली के और चतुर्थ शैलेश्य अवस्था में अयोग केवली के होता है । आदिपुराणकार और ज्ञानार्णव के कर्ता का भी यही अभिमत रहा है । हरिवंशपुराणकार के अभिमतानुसार प्रथम शुक्लध्यान दोनों श्रेणियों के गुणस्थानों में, द्वितीय सम्भवतः बादर योगों के निरोध होने तक सयोग केवली के, तृतीय सूक्ष्म उपयोग में वर्तमान सयोग केवली के और चतुर्थ अयोगी जिनके होता है । बृहद्रव्यसंग्रह टीका के अनुसार प्रथम शुक्लध्यान उपशमश्रेणि के अपूर्वकरण उपशमक, अनिवृत्ति उपशमक, सूक्ष्मसाम्पराय उपशमक और उपशान्तकषाय पर्यन्त चार गुणस्थानों में तथा क्षपक श्रेणिके अपूर्वकरण क्षपक, अनिवृत्तिकरण क्षपक और सूक्ष्मसाम्पराय क्षपक इन तीन गुणस्थानों में होता है । दूसरा शुक्लध्यान क्षीणकषाय गुणस्थान में, तीसरा उपचार के सयोगिकेवली जिनके और चोथा शुक्लध्यान उपचार से अयोगिकेवली जिनके होता है (गा. 48, पृ. 176-77) / ध्यानस्तवकार के मतानुसार अतिशय विशुद्ध धर्म्यध्यान रूप शुक्लध्यान दोनों श्रेणियों में रहता है । प्रथम शुक्लध्यान तीन योगोंवाले पूर्ववेदी के द्वितीय एक योगवाले पूर्व वेदी के तृतीय सूक्ष्म काययोग की क्रिया से युक्त सयोग केवली के और चतुर्थ अयोगी जिनके होता है । 2010_02 Page #99 -------------------------------------------------------------------------- ________________ 96 ध्यानशतकम्, शचचचशर ध्यानशतक का तुलनात्मक अध्ययन Xx X अब आगे हम प्रस्तुत ध्यानशतक पर पूर्ववर्ती कौन से जैन ग्रन्थों का कितना प्रभाव रहा है, इसका कुछ विचार करेंगे ध्यानशतक और मूलाचार आचार्य वट्टकेर (सम्भवतः प्र. - द्वि. शती) विरचित मूलाचार यह एक मुनि के आचार विषयक महत्त्वपूर्ण ग्रन्थ है । वह बारह अधिकारों में विभक्त है । उसके पंचाचार नामक पांचवें अधिकार में तप आचार की प्ररूपणा करते हुए अभ्यन्तर तप के जो छह भेद निर्दिष्ट किये गये हैं उनमें पांचवां ध्यान है । इस ध्यान की वहां संक्षेप में (गा. 197 - 208) प्ररूपणा की गई है । वहां सर्वप्रथम ध्यान के आर्त, रौद्र, धर्म और शुक्ल इन चार भेदों का निर्देश करते हुए उनमें आर्त और रौद्र इन दो को अप्रशस्त तथा धर्म और शुक्ल इन दो को प्रशस्त कहा गया है (197) / आगे उन चार ध्यानों के स्वरूप को यथाक्रम से प्रगट करते हुए यह कहा गया है कि अमनोज्ञ (अनिष्ट) के संयोग, इष्ट के वियोग, परीषह ( क्षुधादि की वेदना) और निदान के विषय में जो कषाय सहित ध्यान (चिन्तन) होता है उसे आर्तध्यान कहते हैं ( 198) / चोरी, असत्य, संरक्षण- विषयभोगादि के साधनभूत धनादि के संरक्षण - और छह प्रकार के आरम्भ के विषय में जो कषायपूर्ण चिन्तन होता है उसे रौद्रध्यान कहा जाता है (199) / उपर्युक्त आर्त और रौद्र ये दोनों ध्यान चूकि सुगति-देवगति व मुक्ति की प्राप्ति में बाधक है, अत एव यहां उन्हें छोडकर धर्म और शुक्ल ध्यान में उद्यत होकर मन की एकाग्रतापूर्वक उनके चिन्तन की प्रेरणा की गई है । ( 200-201) / आगे क्रम प्राप्त धर्मध्यान के आज्ञाविचय, अपायविचय, विपाकविचय और संस्थानविचय इन चार भेदों का निर्देश करते हुए पृथक् उनके स्वरूप को भी प्रगट किया गया है । अन्तिम संस्थानविचय के प्रसंग में यह भी कहा गया है कि धर्मध्यानी यहां अनुगत अनुप्रेक्षाओं का भी विचार करता है । तदनन्तर उन बारह अनुप्रेक्षाओं के नामों का निर्देश भी किया गया है ( 201-206) / तत्पश्चात् शुक्लध्यान के प्रसंग में यहां इतना मात्र कहा गया है कि उपशान्तकषाय पृथक्त्ववितर्कविचार ध्यान का, क्षीणकषाय एकत्व - वितर्क - अवीचार ध्यान का, सयोगी केवली तीसरे सूक्ष्मक्रिय शुक्लध्यान का और अयोगी केवली समुच्छिन्नक्रिय का चिन्तन करता है ( 207-208) / मूलाचार में जहां प्रसंग प्राप्त इस ध्यान की संक्षेप में प्ररूपणा की गई है वहां ध्यान विषयक एक स्वतंत्र ग्रन्थ होने से ध्यानशतक में उसकी विस्तार से प्ररूपणा की गई है । दोनों में जो कुछ समानता व असमानता है वह इस प्रकार है मूलाचार में सामान्य से चार ध्यानों के नामों का निर्देश करते हुए आर्त व रौद्र को अप्रशस्त और धर्म व शुक्ल को प्रशस्त कहा गया है ( 5- 197) / इसी प्रकार ध्यानशतक में भी उक्त चार ध्यानों के नाम का निर्देश करतो हुए उनमें अन्तिम दो ध्यानों को मुक्ति के साधनभूत तथा आर्त व रौद्र इन दो को संसार का कारणभूत कहा गया है (5) / यही उनकी अप्रशस्तता और प्रशस्तता है । 2010_02 Page #100 -------------------------------------------------------------------------- ________________ 97 ध्यानशतक और मूलाचार आकान्साराआआआआआआआआआआआन्तरकतस्ते मूलाचार में आर्तध्यान के चार भेदों का नामनिर्देश न करके सामान्य से उसका स्वरूप मात्र प्रगट किया गया है । उस स्वरूप को प्रगट करते हुए अमनोज्ञ के योग, इष्ट के वियोग, परीषह और निदान इस प्रकार से उसके चिन्तनीय विषय के भेद का जो दिग्दर्शन कराया गया है उससे उसके चार भेद स्पष्ट हो जाते हैं (5-198) / तत्त्वार्थ सूत्र (9-32) में जहां उसके तृतीय भेद को वेदना के नाम से निर्दिष्ट किया गया है वहां प्रकृत मूलाचार में उसका निर्देश परीषह के नाम से किया गया है । ___ ध्यानशतक में भी उसके चार भेदों का नामनिर्देश नहीं किया गया, फिर भी उसके चार भेदों का स्वरूप जो पृथक् पृथक् चार गाथाओं (6-9) के द्वारा निर्दिष्ट किया गया है उससे उसके चार भेद प्रकट है (1922) / यहां उनका कुछ क्रमव्यत्यय अवश्य है । जैसे प्रथम भेद में अमनोज्ञ के वियोग द्वितीय भेद में शूल रोगादि की वेदना के वियोग, तृतीय भेद में अभीष्ट विषयों की वेदना (अनुभवन) के अवियोग और चतुर्थ भेद में निदान के विषय में चिन्तन । इस प्रकार मूलाचार में जो द्वितीय है वह ध्यानशतक में तृतीय है तथा मूलाचार में जो तृतीय है वह ध्यानशतक में द्वितीय है । इसके अतिरिक्त दोनों में वियोग और अवियोग विषयक भी कुछ विशेषता रही है । जैसे-मूलाचार में अमनोज्ञ का योग (संयोग) होने पर जो उसके विषय में संक्लेशरूप परिणति होती है उसे प्रथम आर्तध्यान कहा गया है । पर ध्यानशतक में अमनोज्ञ विषयों के वियोग के लिए तथा उनका वियोग हो जाने पर भविष्य में पुनः उनका संयोग न होने के विषय में जो चिन्तन होता है उसे प्रथम आर्तध्यान कहा गया है । यह केवल उक्तिभेद है, अभिप्राय में कुछ भेद नहीं है । ___ मूलाचार में आर्तध्यान के समान रौद्रध्यान के भी स्वरूप का सामान्य से निर्देश किया गया है, उसके भेदों का नामनिर्देश नहीं किया गया (5-199) / फिर भी विषयक्रम के निर्देश से उसके चार भेद स्पष्ट दिखते हैं । यहां चतुर्थ भेद का विषय जो छह प्रकार का आरम्भ निर्दिष्ट किया गया है उसे हिंसा का ही द्योतक समझना चाहिए । ___ ध्यानशतक में भी यद्यपि रौद्रध्यान के उन चार भेदों का नामनिर्देश तो नहीं किया, फिर भी आगे वहां चार (19-22) गाथाओं द्वारा उनके लक्षणों का जो पृथक् पृथक् निर्देश किया गया है उससे उसके चार भेद स्पष्ट हो जाते हैं । आगे (23) उनकी चार संख्या का भी निर्देश कर दिया गया है । मूलाचार में धर्मध्यान के आज्ञाविचय, अपायविचय, विपाकविचय और संस्थानविचय इन चार भेदों का स्पष्टतया नामनिर्देश करते हुए उनके पृथक् पृथक् लक्षण भी कहे गये हैं (201-5) / ध्यानशतक में उसके उन चार भेदों का नामनिर्देश तो नहीं किया गया, किन्तु उसके प्ररूपक भावना आदि बारह द्वारों के अन्तर्गत ध्यातव्य द्वार की प्ररूपणा (45-62) में जो आज्ञा, अपाय, विपाक और द्रव्यों के लक्षण व संस्थान आदि के स्पष्टीकरणपूर्वक उनके चिन्तन की प्रेरणा की गई है उससे उसके वे नाम स्पष्ट हो जाते हैं । 1. तत्त्वार्थ सूत्र में (9-36) भी उसके इन चार भेदों की सूचना विषयभेद के अनुसार ही की गई है । 2010_02 Page #101 -------------------------------------------------------------------------- ________________ 98 ध्यानशतकम्, Pararararararanatakararakaraarakarakararakarakarakakakakakakakakakakakakakare विशेष इतना है कि मूलाचार में उसके द्वितीय भेद के लक्षण में जहां कल्याणप्रापक उपायों, जीवों के अपायों और उनके सुख-दुःख को चिन्तनीय कहा गया है (5. 203) वहां ध्यानशतक में रागद्वेषादि में वर्तमान जीवों के उभय लोकों से सम्बद्ध अपायों को चिन्तनीय निर्दिष्ट किया गया है (50) / इसके अतिरिक्त मूलाचार में धर्मध्यान के चतुर्थ भेद के लक्षण को प्रगट करते हुए उसमें ऊर्ध्वलोक, अधोलोक और तिर्यग्लोक के आकारादि के चिन्तन के साथ अनुप्रेक्षाओं के चिन्तन की भी आवश्यकता प्रगट की गई है तथा आगे उन अनित्यादि बारह अनुप्रेक्षाओं के नामों का निर्देश भी कर दिया गया है (5, 205-6) / परन्तु ध्यानशतक में व्यापक रूप में उनका व्याख्यान करते हुए यह कहा गया है कि धर्मध्यानी को उसमें द्रव्यों के लक्षण, संस्थान, आसन, विधान, मान (प्रमाण) और उनकी उत्पादादि पर्यायों के साथ ऊर्ध्वादि भेदों में विभक्त लोक के स्वरूप का भी चिन्तन करना चाहिए । इसके अतिरिक्त यहां यह भी कहा गया है कि जीव के स्वरूप, उसके संसार परिभ्रमण के कारण और उससे उद्धार होने के उपाय का भी विचार करना आवश्यक है (52-62) / यहां अनुप्रेक्षा द्वार एक पृथक् ही है जहां यह कहा गया है कि ध्यान के विनष्ट होने पर मुनि अनित्यादि भावनाओं के चिन्तन में उद्यत होता है (65) / यहां उन अनित्यादि भावनाओं की संख्या और नामों का कोई निर्देश नहीं किया गया । मूलाचार में शुक्लध्यान के प्रसंग में इतना मात्र कहा गया है कि उपशान्तकषाय पृथक्त्व-वितर्कवीचार ध्यान का, क्षीणकषाय एकत्व-वितर्क-अवीचार ध्यान का, सयोगी केवली तीसरे सूक्ष्मक्रिय ध्यान का और अयोगी केवली समुच्छिन्नक्रिय ध्यान का चिन्तन करता है (207-8) / परन्तु ध्यानशतक में उसके आलम्बन व क्रम (योगनिरोधक्रम) आदि की चर्चा करते हुए ध्यातव्य के प्रसंग में पृथक्त्व-वितर्क-सविचार आदि चार प्रकार के शुक्लध्यान के पृथक् पृथक् लक्षणों का भी निर्देश किया गया है (77-82) / उनके स्वामियों का निर्देश धर्मध्यान के प्रसंग (64) में किया गया है । मूलाचार में शुक्लध्यान को छोडकर अन्य आर्त आदि किसी भी ध्यान के स्वामियों का निर्देश नहीं किया गया, जब कि ध्यानशतक में पृथक् पृथक् उन चारों ही ध्यानों के स्वामियों का निर्देश यथास्थान किया गया है (18, 23, 63 व 64) / ___ इन दोनों ग्रन्थों में ध्यान के वर्णन में जहां कुछ समानता दृष्टिगोचर होती है वहां कुछ उसमें विशेषता भी उपलब्ध होती है । इसको देखते हुए भी एक ग्रन्थ का दूसरे की रचना में कुछ प्रभाव रहा है, ऐसी प्रतीत नहीं होता । ध्यानशतक व भगवती-आराधना भगवती-आराधना आचार्य शिवार्य (सम्भवतः 2-3री शती) के द्वारा रची गई है । आराधक को लक्ष्य करके उसमें सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक्चारित्र और तप इन चार आराधनाओं की प्ररूपणा की गई 1. टीकाकार हरिभद्र सूरि ने उसके स्पष्टीकरण में अनित्य, अशरण, एकत्व और संसार इन चार भावनाओं का निर्देश किया है (इसका आधार स्थानांग का ध्यान प्रकरण रहा है-सूत्र 247, पृ. 188) / इसी प्रसंग में आगे हरिभद्रसूरि ने प्रशमरतिप्रकरण से बारह भावनाओं के प्ररूपक पद्यों को भी उद्धृत किया है । 2010_02 Page #102 -------------------------------------------------------------------------- ________________ ध्यानशतक व भगवती-आराधना करनतकककककररररकरररर्स्रकररररररररकरकरररकरकररे है । उनमें भी समाधिमरण के प्रमुख होने के कारण क्षपक के आश्रय से मरण के 17 भेदों में पण्डितपण्डितमरण, पण्डित-मरण, बाल-पण्डितमरण, बालमरण और बाल-बालमरण इन पांच मरणभेदों का कथन किया गया है । वहां भक्तप्रत्याख्यान के भेदभूत सविचार भक्तप्रत्याख्यान के प्रसंग में यह कहा गया है कि जो संसार परिभ्रमण के दुःखों से डरता है वह संक्लेश के विनाशक चार प्रकार के धर्म और चार प्रकार के शुक्लध्यान का ही चिन्तन किया करता है । वह परीषहों से सन्तप्त होकर भी कभी आर्त और रौद्र इन दुर्व्यानों का चिन्तन नहीं करता (1669-70) / इसी प्रसंग में वहां दो गाथाओं द्वारा क्रम से चार प्रकार के आर्त और चार प्रकार के रौद्रध्यान की संक्षेप में सूचना की गई है और तत्पश्चात् यह कहा गया है कि इन दोनों को उत्तम गति का प्रतिबन्धक जानकर क्षपक उनसे दूर रहता हुआ निरन्तर धर्म और शुक्ल इन दोनों ध्यानों में अपनी बुद्धि को लगाता है (1702-4) / ___ पश्चात् शुभ ध्यान में प्रवृत्त रहने की उपयोगिता को प्रगट करते हुए संक्षेप में ध्यान के परिकर की सूचना की गई है । तदनन्तर धर्मध्यान के लक्षण व आलम्बन का निर्देश करते हुए उसके आज्ञाविचयादि चारों भेदों का पृथक् पृथक् लक्षण कहा गया है (1705-14) / __धर्मध्यान के चतुर्थ भेदभूत संस्थानविचय के स्वरूप को दिखलाते हुए यहां भी मूलाचार के समान इस संस्थानविचय में अनुगत अनुप्रेक्षाओं के चिन्तन की आवश्यकता प्रगट की गई है । प्रसंगवश यहां उन अध्रुवादि बारह अनुप्रेक्षाओं का नामनिर्देश करके उनमें किस प्रकार क्या चिन्तन करना चाहिए, इसकी विस्तार से प्ररूपणा की गई है (1714-1873) / ___ आगे यह कहा गया है कि उक्त बारह अनुप्रेक्षायें धर्मध्यान की आलम्बनभूत हैं । ध्यान के आलम्बनों के आश्रय से मुनि उस ध्यान से च्युत नहीं होता । वाचना, पृच्छना, परिवर्तना और अनुप्रेक्षा ये उक्त धर्मध्यान के आलम्बन हैं । लोक धर्मध्यान के आलम्बनों से भरा हुआ है, ध्यान का इच्छुक क्षपक मन से जिस ओर देखता है वही उस धर्मध्यान का आलम्बन हो जाता है (1874-76) / इस प्रकार से क्षपक जब धर्मध्यान का अतिक्रमण कर देता है तब वह अतिशय विशुद्ध लेश्या से युक्त होकर शुक्लध्यान को ध्याता है । आगे उस शुक्लध्यान से चार भेदों का निर्देश करके उनका पृथक् पृथक् स्वरूप भी प्रगट किया गया है (1877-89) / __ आगे कहा गया है कि इस प्रकार से क्षपक जब एकाग्रचित होता हुआ ध्यान का आश्रय लेता है तब वह गुणश्रेणि पर आरूढ होकर बहुत अधिक कर्म की निर्जरा करता है । अन्त में ध्यान के माहात्म्य को दिखलाते हुए इस प्रकरण को समाप्त किया गया है । __ भगवती-आराधना में आर्जव, लघुता (निःसंगता), मार्दव और उपदेश इनको धर्मध्यान का लक्षणपरिचारक लिंग-कहा गया है । ये धर्मध्यानी के स्वभावतः हुआ करते हैं । अथवा उसकी सूत्र मेंआगमविषयक उपदेश में-स्वभावतः रूचि हुआ करती है। 1. धम्मस्स लक्खणं से अज्जव-लहगत्त-मद्दवोवसमा । उवदेसणा य सुत्ते णिसग्गजाओ रुचीओ दे । भ. A. 1709 / 2010_02 Page #103 -------------------------------------------------------------------------- ________________ 100 ध्यानशतकम्, प्रस्तुत ध्यानशतक (67) में भी धर्मध्यान के परिचायक लिंग का निर्देश करते हुए यह कहा गया है कि आगम, उपदेश, आज्ञा और निसर्ग (स्वभाव) से जो धर्मध्यानी के जिनोपदिष्ट पदार्थों का श्रद्धान हुआ करता है, वह धर्मध्यान का लिंग (हेतु) है । दोनों ग्रन्थगत उन गाथाओं में शब्द व अर्थ से यद्यपि बहुत कुछ समानता दिखती है, फिर भी ध्यानशतक में उक्त अभिप्राय भगवती-आराधना से न लेकर सम्भवतः स्थानांग से लिया गया है । उसके साथ समानता भी अधिक है। इसी प्रकार भगवती-आराधना में धर्मध्यान के जिन आलम्बनों का निर्देश किया गया है उनका उल्लेख यद्यपि ध्यानशतक (42) में किया गया है, फिर भी वहां उनका उल्लेख भगवती-आराधना के आश्रय से न करके उक्त स्थानांग से ही किया गया दिखता है । भगवती-आराधनागत इस ध्यान प्रकरण की समानता पूर्वोक्त मूलाचार के उस प्रकरण के साथ अवश्य कुछ रही है । दोनों ग्रन्थों में विषय विवेचन की पद्धति ही समान नहीं दिखती, बल्कि कुछ गाथायें भी दोनों ग्रन्थों में समान रूप से उपलब्ध होती हैं । यथा-मूला. 5, 198-200 व भ. A. 1702-4 तथा मूला. 202-6 व भ. A. 1711-15 / / __ध्यानशतक और तत्त्वार्थसूत्र आचार्य उमास्वाति (वि.द्वि.-तृ. शती) विरचित तत्त्वार्थसूत्र 10 अध्यायों में विभक्त है । उसमें मुक्ति के प्रयोजनीभूत जीवादि सात तत्त्वों की संक्षेप में प्ररूपणा की गई है । उसके नौवें अध्याय में संवर और निर्जरा के कारणभूत तप का वर्णन करते हुए अभ्यन्तर तप के छठे भेदभूत ध्यान का संक्षेप में व्याख्यान किया गया है-उसका प्रभाव ध्यानशतक पर विशेषरूप में रहा दिखता है । यथा 1 तत्त्वार्थ सूत्र में सर्वप्रथम ध्यान के स्वरूप, उसके स्वामी और काल का निर्देश करते हुए यह कहा गया है कि एकाग्र चिन्तानिरोध का नाम ध्यान है । वह उत्तम संहननवाले जीव के अन्तर्मुहूर्त काल तक करता है । ध्यानशतक में उसके स्वरूप का निर्देश करते हुए जो यह कहा गया है कि स्थिर अध्यवसान को ध्यान कहते हैं, उसका अभिप्राय तत्त्वार्थसूत्र जैसा ही है । कारण यह कि स्थिर का अर्थ निश्चल और अध्यवसान का अर्थ एकाग्रता का आलम्बन लेनेवाला मन है । तदनुसार इसका भी यही अभिप्राय हुआ कि मन की स्थिरता या एक वस्तु में चिन्ता के निरोध को ध्यान कहते हैं । आगे उसे स्पष्ट करते हुए यही कहा गया 1. धम्मस्स णं झाणस्स चत्तारि लक्खणा paM0 taM0-आणारुई णिसग्गरुई सुत्तरुई ओगाढरुती । स्थानांग 247, पृ. 188 / 2. आलंबणं च वायण पुच्छण परियट्टणाणुपेहाओ । धम्मस्स तेण अविरुद्धाओ सव्वाणुपेहाओ । / भ. A. 1710 व. 1875 / 3. धम्मस्स णं झाणस्स चत्तारि आलंबणा paM0 taM0-वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा । स्थानांग 247, पृ. 188 / 4. त. सू. 9-27 / 2010_02 Page #104 -------------------------------------------------------------------------- ________________ ध्यानशतक और तत्त्वार्थसूत्र 101 है कि एक वस्तु में जो चित्त का अवस्थान-चिन्ता का निरोध है-उसे ध्यान कहा जाता है और वह अन्तर्मुहूर्त मात्र रहता है । तत्त्वार्थसूत्र में जहां उसके स्वामी का निर्देश करते हुए यह कहा गया है कि वह उत्तम संहनन वाले के होता है वहां ध्यानशतक में उसे और अधिक स्पष्ट करते हुए यह कहा गया है कि इस प्रकार का वह ध्यान छद्मस्थों के-केवली से भिन्न अल्पज्ञ जीवों के-हीं होता है । केवलियों का वह ध्यान स्थिर अध्यवसानरूप न होकर योगों के निरोध स्वरूप है । इसका कारण यह है कि उनके मन का अभाव हो जाने से चिन्ता निरोधरूप ध्यान सम्भव नहीं है । अब रह जाती है संहनन के निर्देश की बात, सो उसका निर्देश ध्यानशतक में आगे जाकर शुक्लध्यान के प्रसंग में किया गया है । 2 तत्त्वार्थसूत्र में जो अन्तिम दो ध्यानों को-धर्म और शुक्लध्यान को-मोक्ष का कारण निर्दिष्ट किया गया है उससे यह स्पष्ट सूचित होता है कि पूर्व के दो ध्यान-आर्त और रौद्र-मोक्ष के कारण नहीं हैं, किन्तु संसार के कारण है। यह सूचना ध्यानशतक में स्पष्टतया शब्दों द्वारा ही कर दी गई है । 3 तत्त्वार्थसूत्र में जहां अमनोज्ञ पदार्थ का संयोग होने पर उसके वियोग के लिए होनेवाले चिन्ताप्रबन्ध को प्रथम आर्तध्यान कहा गया है वहां ध्यानशतक में उसे कुछ और भी विकसित करते हुए यह कहा गया है कि अमनोज्ञ शब्दादि विषयों और उनकी आधारभूत वस्तुओं के वियोगविषयक तथा भविष्य में उनका पुनः संयोग न होने विषयक भी जो चिन्ता होती है, यह प्रथम आर्तध्यान का लक्षण है । इसी प्रकार से यहां शेष तीन आर्तध्यानों के भी लक्षणों को विकसित किया गया है । 4 तत्त्वार्थसूत्र में सर्वार्थसिद्धिसम्मत सूत्रपाठ के अनुसार मनोज्ञ पदार्थो का वियोग होने पर उनके संयोगविषयक चिन्तन को दूसरा और वेदनाविषयक चिन्तन को तीसरा आर्तध्यान सूचित किया गया है । इसके विपरीत ध्यानशतक में शूलरोगादि वेदनाविषयक आर्तध्यान को दूसरा और इष्ट विषयादिकों की वेदना (अनुभवन) विषयक चिन्तन को तीसरा आर्तध्यान कहा गया है । यह कथन तत्त्वार्थधिगमसम्मत सूत्रपाठ के अनुसार उसके विपरीत नहीं है । 5 अविरत, देशविरत और प्रमत्तसंयम इन गुणस्थानों में उक्त आर्तध्यान की सम्भावना जैसे तत्त्वार्थसूत्र 1. ध्या. श. 2-3 / 2. ध्या. श. 64 / 3. त.सू. 9-29 (परे मोक्षहेतू इति वचनात् पूर्वे आर्त-रौद्रे संसारहेतू इत्युक्तं भवति-स. सि. 9-29 / 4. ध्या. श. 5 / 5. त. सू. 9-30; ध्या. श. 6 / 6. त सू. 9, 31-33; ध्या. श. 7-9 / 7. विपरीतं मनोज्ञस्य । वेदनायाश्च । त. सू. 9, 31-32 / 8. ध्या. श. 7-9 / 9. वेदनायाश्च । विपरीतं मनोज्ञानाम् । त. सू. 9, 32-33 / 2010_02 Page #105 -------------------------------------------------------------------------- ________________ 102 ध्यानशतकम्, Parekarararerakarakarararatarrerakatereraturerakararararakaranatakarakalatara में प्रगट की गई है वैसे ही वह ध्यानशतक में भी इन्हीं गुणस्थानों में प्रगट की गई है। 6 तत्त्वार्थसूत्र की अपेक्षा ध्यानशतक में प्रकृत आर्तध्यान से सम्बन्धित कुछ अन्य बातों की भी चर्चा की गई है । जैसे-वह किस प्रकार के जीव के होता है, कौनसी गति का कारण है, वह संसार का बीज क्यों है, आर्तध्यानी के लेश्यायें कौनसी होती है, तथा उसकी पहिचान किन हेतुओं के द्वारा हो सकती है; इत्यादि । 7 तत्त्वार्थसूत्र में जहां एक ही सूत्र के द्वारा रौद्रध्यान के भेदों व स्वामियों का निर्देश करते हुए उसके प्रकरण को समाप्त कर दिया गया है वहां ध्यानशतक में तत्त्वार्थसूत्रोक्त उन चार भेदों के स्वरूप को स्पष्ट करते हुए उसके स्वामियों का भी निर्देश किया गया है । इसके अतिरिक्त वहां आर्तध्यान के समान रौद्रध्यान के भी फल व लेश्या आदि की चर्चा की गई है । 8 तत्त्वार्थसूत्र में एक सूत्र द्वारा धर्मध्यान के चार भेदों का निर्देश मात्र करके उसके प्रकरण को समाप्त कर दिया गया है । पर ध्यानशतक में उसकी प्ररूपणा भावना, देश, काल, आसनविशेष, आलम्बन, क्रम, ध्यातव्य, ध्याता, अनुप्रेक्षा, लेश्या, लिंग और फल इन बारह अधिकारों के आश्रय से विस्तारपूर्वक की गई है । तत्त्वार्थसूत्रोक्त उसके चार भेदों की सूचना यहां ध्यातव्य अधिकार में करके उनके पृथक् पृथक् स्वरूप को भी प्रगट किया गया हैं । 9 जैसा कि ऊपर कहा जा चूका है तत्त्वार्थसूत्र में सर्वार्थसिद्धिसम्मत सूत्रपाठ के अनुसार धर्मध्यान के चार भेदों का निर्देश मात्र किया गया है, उसके स्वामियों का निर्देश वहां नहीं किया गया है । पर उसकी टीका स्वार्थसिद्धि में उसके स्वामियों का निर्देश करते हुए यह कहा गया है कि वह अविरतसम्यग्दृष्टि, देशविरत, प्रमत्तसंयत और अप्रमत्तसंयत इनके होता है । उक्त तत्त्वार्थसूत्र के भाष्यभूत तत्त्वार्थवार्तिक में पृथक् से उसके स्वामियों का उल्लेख तो नहीं किया गया, किन्तु इस सम्बन्ध में जो वहां शंका-समाधान है उससे सिद्ध है कि वह, जैसा कि सर्वार्थसिद्धि में निर्देश किया गया है तदनुसार, असंयतसम्यग्दृष्टि, संयतासंयत, प्रमत्तसंयत और अप्रमत्तसंयत जीवों के होता है। 1. त. सू. 9-34; ध्या. श. 18 / 2. ध्या. श. 10-17 / 3. त. सू. 9-35 / 4. ध्या. श. 19-27 / 5. त. सू. 9-36 / 6. ध्या. श. 28-68 / 7. आज्ञाविचय 45-49, अपायविचय 50, विपाकविचय 51, संस्थानविचय 52-62 / 8. आज्ञापाय-विपाक-संस्थानविचयाय धर्म्यम् । त. सू. 9-36 / (यहां मूल सूत्रों में आर्तध्यान (9-34) रौद्रध्यान (9-35) और शुक्लध्यान (9, 37-38) के स्वामियों का निर्देश करके भी धर्मध्यान के स्वामियों का उल्लेख क्यों नहीं किया गया, यह विचारणीय है । ) 9. तदविरत-देशविरत-प्रमत्ताप्रमत्तसंयतानां भवति । स. सि. 9-36 / 10. त. वा. 9,36, 14-16 / 2010_02 Page #106 -------------------------------------------------------------------------- ________________ ध्यानशतक और स्थानांग पर उक्त तत्त्वार्थसूत्र में ही तत्त्वार्थधिगमसम्मत सूत्रपाठ के अनुसार उस धर्मध्यान के भी स्वामियों का उल्लेख किया गया है । वहां यह कहा गया है कि वह चार प्रकार का धर्मध्यान अप्रमत्तसंयत के साथ उपशान्तकषाय और क्षीणकषाय के भी होता है' / जैसा कि यहां उसके स्वामियों का निर्देश किया गया है, तदनुसार ही ध्यानशतक (63) में भी यह कहा गया है कि धर्मध्यान के ध्याता सब प्रमादों से रहित मुनि जन, उपशान्तमोह और क्षीणमोह निर्दिष्ट किए गए है। इसकी टीका में हरिभद्रसूरि ने उपशान्तमोह का अर्थ उपशामक निर्ग्रन्थ और क्षीणमोह का अर्थ क्षपक निर्ग्रन्थ प्रगट किया है । 103 10 तत्त्वार्थसूत्र में शुक्लध्यान की प्ररूपणा करते हुए उसके चार भेदों में प्रथम दो का सद्भाव श्रुतवली के और अन्तिम दो का सद्भाव केवली के बतलाया गया है । पश्चात् योग के आश्रय से उनके स्वामित्व को दिखलाते हुये यह कहा गया है कि प्रथम शुक्लध्यान तीन योग वाले के, दूसरा तीनों योगों में से किसी एक ही योगवाले के तीसरा काययोगी के और चौथा योग से रहित हुए अयोगी के होता है । आगे यह सूचित किया गया है कि श्रुतकेवली के जो पूर्व के दो शुक्लध्यान होते हैं उनमें प्रथम वितर्क व वीचार से सहित और द्वितीय वितर्क से सहित होता हुआ वीचार से रहित है । आगे प्रसंगप्राप्त वितर्क और वीचार का लक्षण भी प्रगट किया गया है । यह सभी शुक्लध्यान विषयक विवेचन ध्यानशतक में यथास्थान किया गया है । उससे सम्बन्धित तत्त्वार्थसूत्र के सूत्र और ध्यानशतक की गाथायें इस प्रकार है त. सू. -9, 37-38; 9-40 9, 41-44 / ध्या. श. - 64; 83; 77-80 / ध्यानशतक और स्थानांग आचारादि बारह अंगों में स्थानांग तीसरा है । वर्तमान में वह जिस रूप में उपलब्ध है उसका संकलन वलभी वाचना के समय देवर्द्धिगणि क्षमाश्रमण के तत्त्वावधान में वीरनिर्वाण के बाद 980 वर्ष के आसपास हुआ है । उसमें दस अध्ययन या प्रकरण हैं, जिनमें यथाक्रम से 1, 2, 3 आदि 10 पर्यन्त पदार्थों व क्रियाओं का निरूपण किया गया है । उदाहरण स्वरूप प्रथम स्थानक में एक आत्मा है, एक दण्ड है, एक क्रिया है, एक लोक है; इत्यादि । इसी प्रकार द्वितीय स्थानक में लोक में जो भी वस्तु विद्यमान है वह दो पदावतार युक्त है । जैसे- जीव- अजीव, त्रस - स्थावर, इत्यादि । इसी क्रम से अन्तिम दसम स्थान में 10-10 पदार्थों का संकलन किया गया है । 1. आज्ञापाय-विपाक-संस्थान विचयाय धर्ममप्रमत्त संयतस्य । उपशान्त कषाययोश्च । त. सू. 9, 37-38 / 2. गाथा 63 में उपयुक्त 'निधिट्ठा' पद से यह प्रगट है कि ग्रन्थकार के समक्ष उक्त प्रकार धर्मध्यान के स्वामियों का प्ररूपक तत्वार्थसूत्र जैसा कोई ग्रन्थ रहा है । 3. एगे आया । एगे दंडे । एगा किरिया । एगे लोए । स्थानक 1, सूत्र 1-4 / 4. जयत्थि णं लोगे तं सव्वं दुपओवआरं, तं जहा जीवच्चेव अजीवच्चेव । तसे चेव थावरे चेव । स्थानक 2, सूत्र 80 / 2010_02 Page #107 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, 982228 प्रकृत में चौथे अध्ययन या स्थानक में 4-4 पदार्थों का निरूपण किया गया है । वहां चार प्रकार का ध्यान भी प्रसंगप्राप्त हुआ है । उसका निरूपण करते हुए वहां सामान्य से ध्यान के आर्त, रौद्र, धर्म और शुक्ल इन चार भेदों का निर्देश किया गया है । तत्पश्चात् उनमें से प्रत्येक के भी चार-चार भेदों का निर्देश करते हुए यथासम्भव उनके चार-चार लक्षणों, चार-चार आलम्बनों और चार चार अनुप्रेक्षाओं का भी निर्देश किया गया है । 104 स्थानांग प्ररूपित यह सब विषय प्रकारान्तर से ध्यानशतक में आत्मसात् कर लिया गया है । साथ ही उसे स्पष्ट करते हुए यहां कुछ अधिक विस्तृत भी किया गया है । यथा 1 आर्तध्यान स्थानांग में चार प्रकार के आर्तध्यान में से प्रथम आर्तध्यान के स्वरूप को प्रगट करते हुए यह कहा गया है कि अमनोज्ञ विषयों के सम्बन्ध से सम्बद्ध हुआ प्राणी जो उनके वियोगविषयक चिन्ता को प्राप्त होता है, इसे आर्तध्यान ( प्रथम ) कहा जाता है । इसे कुछ अधिक स्पष्ट करते हुए ध्यानशतक में यह कहा गया है कि द्वेष के वश मलिनता को प्राप्त हुए प्राणी के जब अमनोज्ञ इन्द्रिय विषयों और उनकी आधारभूत वस्तुओं का संयोग होता है तब वह उनके वियोग के लिए जो अधिक चिन्तातुर होता है कि किस प्रकार से ये मुझसे पृथक् होंगे इसे, तथा उनका वियोग हो जाने पर भी भविष्य में उनका पुनः संयोग न होने के लिए भी जो चिन्ता होती है उसे, प्रथम आर्तध्यान कहते है । इसी प्रकार से स्थानांग में निर्दिष्ट द्वितीय और तृतीय आर्तध्यान के लक्षणों को भी यहां अधिक स्पष्ट किया गया है । विशेष इतना है कि स्थानांग में जिसे दूसरा आर्तध्यान कहा गया है वह ध्यानशतक में तीसरा है तथा जिसे स्थानांग में तीसरा आर्तध्यान कहा गया है वह ध्यानशतक में दूसरा है I स्थानांग में परिजुषित (अनुभूत) कामभोगों से संयुक्त होने पर प्राणी को जो उनके अवियोगविषयक चिन्ता होती है उसे चतुर्थ आर्तध्यान कहा गया है । परन्तु ध्यानशतक में इन्द्र व चक्रवर्ती आदि की गुणऋद्धियों की प्रार्थनारूप निदान को चौथा आर्तध्यान कहा गया है । इस परिवर्तन का कारण यह प्रतीत होता है कि स्थानांगगत उक्त चतुर्थ आर्तध्यान का लक्षण द्वितीय आर्तध्यान से भिन्न नहीं दिखता । स्थानांग के टीकाकार अभयदेव सूरि ने अपनी टीका में इसे स्पष्ट करते यह कहा है कि द्वितीय आर्तध्यान अभीष्ट धनादि से जहां सम्बद्ध है वहां चतुर्थ आर्तध्यान उस धनाद 1. अमणुन्नसंपओगसंपत्ते तस्स विप्पओगसतिसमण्णागते यावि भवति । स्थाना. 4-247, पृ. 187 / 2. ध्या. श. 6 | 3. मणुन्नसंपओगसंपत्ते तस्स अविप्पओगसतिसमण्णागते यावि भवति 2, आयंकसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागते यावि भवति 3 / स्थाना. पृ. 187-88; ध्या. श. 8 व 7 / 4. परिजुसितकामभोगसंपओगसंपत्ते तस्स अविप्पओगसतिसमण्णागते यावि भवै 4 / स्थाना. पृ. 188 / 5. ध्या. श. 9 / 2010_02 Page #108 -------------------------------------------------------------------------- ________________ ध्यानशतक और स्थानांग 105 watantaratatatatakaratastaraswatatasrstarakaratatatatatatatatakararate से प्राप्त होने वाले शब्दादि भोगों से सम्बद्ध है, इस प्रकार उन दोनों में यह अंतर समझना चाहिए । शास्त्रान्तर में द्वितीय और चतुर्थ के एक होने से-उनमें भेद न रहने से उन्हें तीसरा आर्तध्यान माना गया है तथा चतुर्थ आर्तध्यान निदान को स्वीकार किया गया है । यह कहते हुए उन्होंने आगे ध्यानशतक की आर्तध्यान से सम्बद्ध चारों गाथाओं को (6-9) को भी उद्धृत कर दिया है । इस प्रकार शास्त्रान्तर से उनका अभिप्राय तत्त्वार्थसूत्र और ध्यानशतक का ही रहा दिखता है । . स्थानांग में जो प्रकृत आर्तध्यान के चार लक्षण (लिंग) निर्दिष्ट किये गये है उनमें कन्दनता, शोचनता और परिदेवनता इन तीन को ध्यानशतक में प्रायः उसी रूप में ले लिया गया है, किन्तु 'तेपनता' के स्थान में वहां ताडन आदि को ग्रहण किया गया है । अभयदेवसूरि ने 'तिपि' धातु को क्षरणार्थक मानकर तेपनता का अर्थ अश्रुविमोचन किया है । रौद्रध्यान स्थानांग में रौद्रध्यान का निरूपण करते हुए उसके चार भेद गिनाये गये हैं-हिंसानुबन्धी, मृषानुबन्धी, स्तेयानुबन्धी और विषयसंरक्षणानुबन्धी । ध्यानशतक में उनका इस प्रकार से नामोल्लेख तो नहीं किया गया, किन्तु वहां जो उनका स्वरूप कहा गया है उससे इन नामों का बोध हो जाता है । __ स्थानांग में रौद्रध्यान के ये चार लक्षण निर्दिष्ट किये गये हैं-ओसन्नदोष, बहुदोष, अज्ञानदोष, और आमरणान्तदोष । ध्यानशतक में वे इस प्रकार उपलब्ध होते हैं-उस्सण्ण (उत्सन्न) दोष, बहुलदोष, नानाविधदोष और आमरणदोष' / इनमें ओसण्ण और उस्सण्ण, बहु और बहुल तथा आमरणान्त और आमरण इनमें अर्थतः कोई भेद नहीं है । केवल अण्णा और णाणाविह (नानाविध) में कुछ भेद हो गया दिखता है । फिर भी दोनों ग्रन्थों के टीकाकार क्रम से अभयदेव सूरि और हरिभद्र सूरि ने उनका जो अभिप्राय व्यक्त किया है वह प्रायः समान ही है । 1. द्वितीयं वल्लभधनादिविषयम्, चतुर्थं तत्संपाद्यशब्दादिभोगविषयमिति भेदोऽनयोर्भावनीयः । शास्त्रान्तरे तु द्वितीय-चतुर्थयोरेकत्वेन तृतीयत्वम्, चतुर्थं तु तत्र निदानमुक्तम् । उक्तं च-(ध्या. श. 6-9) / स्थाना. टीका 247, पृ. 189 / 2. निदानं च । त. सू. 9-33 / 3. अट्टस्सणं झाणस्स चत्तारि लक्खणा paM0 (पण्णत्ता) taM0 (तं जहा)- कंदणता सोचणता तिप्पणता परिदेवणता । स्थाना. पृ. 189 / 4. ध्या. श. 15 / 5. तेपनता-तिपेः क्षरणार्थत्वादविमोचनम् । स्थाना. टीका । 6. रोद्दे झाणे चउव्विहे paM0 taM0-हिंसाणुबन्धि मोसाणुबंधि तेणाणुबंधि सारक्खणाणुबंधि । स्थाना. पृ. 188 / 7. ध्यानशतक 19-22 / 8. रुद्दस्स णं झाणस्स चत्तारि लक्खणा paM0 taM0-ओसण्णदोसे बहुदोसे अन्नाणदोसे आमरणदोसे । स्थाना. पृ. 188 / 9. ध्या. श. 26 / 10. अज्ञानात्-कुशास्त्रसंस्कारात हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेष धर्मबद्धयाऽभ्युदयार्थं वा प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः । स्थाना. TI. पृ. 190; नानाविधेषु त्वकृत्वक्षण-नयनोत्खननादिषु हिंसाधुपायेष्वसकृदप्येवं प्रवर्तते इति नानाविधदोषः । ध्या. श. टीका 26 / 2010_02 Page #109 -------------------------------------------------------------------------- ________________ 106 ध्यानशतकम्, kakakakaratundatabaradstirantaratarawasakaranatakaararakaraastaadaras 3 धर्मध्यान स्थानांग में धर्मध्यान के ये चार भेद निर्दिष्ट किए गए हैं-आज्ञाविचय, अपायविचय, विपाकविचय और स्ण्स्थान्विच्र्य्। ध्यानशतक में उसके इन नामों का निर्देश नहीं किया गया है । किन्तु वहां उसके भावनादि बारह अधिकारों में से ध्यातव्य अधिकार के प्रसंग में आज्ञा एवं अपाय आदि का जो स्वरूप निर्दिष्ट किया गया है उससे उसके वे चार भेद स्पष्ट हो जाते हैं । स्थानांग में धर्मध्यान के ये चार लक्षण कहे गए हैं-आज्ञारुचि, निसर्गरूचि, सूत्ररुचि और अवगाढरुचि । ध्यानशतक में प्रकारान्तर से उनका निर्देश इस प्रकार किया गया है-आगम, उपदेश, आज्ञा और निसर्ग से जिनप्ररूपित तत्त्वों का श्रद्धान । इनमें श्रद्धान शब्द 'रुचि' का समानार्थक है । आज्ञा और निसर्ग ये दोनों ग्रन्थों में शब्दशः समान ही हैं । सूत्र के पर्यायवाची आगम शब्द का यहां उपयोग किया गया है । स्थानांग में चौथा लक्षण जो अवगाढरूचि कहा गया है उसमें अवगाढ का अर्थ द्वादशांग का अवगाहन है, उससे होने वाली रुचि या श्रद्धा का नाम अवगाढरूचि है । इसके स्थान में ध्यानशतक में जो 'उपदेश' पद का उपयोग किया गया है उसका भी अभिप्राय वही है । कारण यह कि आगम के अनुसार तत्त्व के व्याख्यान का नाम ही तो उपदेश है । इस प्रकार अवगाढरूचि और उपदेश श्रद्धा में कुछ भेद नहीं है । स्थानांग में धर्मध्यान के ये चार आलम्बन कहे गए हैं-वाचना, प्रतिप्रच्छना, परिवर्तना और अनुप्रेक्षा । इनमें से वाचना, प्रच्छना और परिवर्तना ये तीन ध्यानशतक में शब्दशः समान ही हैं । स्थानांग में चौथा आलम्बन जो अनुप्रेक्षा कहा गया है उसके स्थान में ध्यानशतक में अनुचिन्ता को ग्रहण किया गया है । वह अनुप्रेक्षा का ही समानार्थक है । दोनों का ही अर्थ सूत्रार्थ का अनुस्मरण है । स्थानांग में धर्मध्यान की ये चार अनुप्रेक्षायें कही गई हैं-एकानुप्रेक्षा, अनित्यानुप्रेक्षा, अशरणानुप्रेक्षा और संसारानुप्रेक्षा । ध्यानशतक में धर्मध्यान से सम्बद्ध एक अनुप्रेक्षा नाम का पृथक् प्रकरण है । उसके सम्बन्ध में वहां इतना मात्र कहा गया है कि धर्मध्यान के समाप्त हो जाने पर मुनि सर्वदा अनित्यादि भावनाओं के चिन्तन में तत्पर होता है । वहां अनित्यादि भावनाओं की संख्या का कोई निर्देश नहीं किया गया । टीकाकार 1. धम्मे झाणे चउव्विहे चउप्पडोयारे paM0 taM0-आणाविजते अवायविजते विवागविजते संठाणविजते । स्थानां. पृ. 188 / 2. ध्या. श.-आज्ञा 45-49, अपाय 50, विपाक 51, संस्थान 52-62 / 3. धम्मस्स णं झाणस्स चत्तारि लक्खणा paM0 taM0-आणारुई णिसग्गरुई सुत्तरुई ओगाढरुती । स्थानां. पृ. 188 / 4. ध्या. श. 67 / 5. धम्मस्स णं झाणस्स चत्तारि आलंबणा paM0 taM0-वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा । स्थानां. पृ. 188 / 6. ध्या. श. 42 / 7. धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ paM0 20-एगाणुप्पेहा अणिच्चाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा । स्थानां. पृ. 188 / 8. ध्या. श. 65 / 2010_02 Page #110 -------------------------------------------------------------------------- ________________ ध्यानशतक और स्थानांग 107 aakarasataraswatantastaraastakakakakakakakakakakakakakakakakakarstars हरिभद्रसूरि ने उसको स्पष्ट करते हुए यह कहा है कि 'अनित्यादि' में जो आदि शब्द है उससे अशरण, एकत्व और संसार भावनाओं को ग्रहण किया गया है । साथ ही आगे उन्होंने यह भी निर्देश किया है कि मुनि को 'इष्टजनसम्प्रयोगद्धिविषयसुखसम्पदः' इत्यादि ग्रन्थ के आश्रय से बारह अनुप्रेक्षाओं का चिन्तन करना चाहिए। ___ स्थानांग में चतुर्थ स्थान का प्रकरण होने से सम्भवतः वहां चार ही अनुप्रेक्षाओं की विवक्षा रही है; पर ध्यानशतक में ऐसा कुछ नहीं रहा । इससे वहां उनकी संख्या का निर्देश न करने पर भी 'अनित्यादि' पद से तत्त्वार्थसूत्र एवं प्रशमरति प्रकरण आदि में निर्दिष्ट बारहों अनुप्रेक्षाओं के चिन्तन का अभिप्राय रहा दिखता है । सम्भवतः यही कारण है जो ध्यानशतककार ने 'अणिच्चाईभावणापरमो' ऐसा कहा है । यहि उन्हें पूर्वोक्त चार अनुप्रेक्षाओं का ही ग्रहण अभीष्ट होता तो वे 'अनित्यादि' के साथ 'चार' संख्या का भी निर्देश कर सकते थे । पर वैसा यहां नहीं किया गया । इसके अतिरिक्त तत्त्वार्थसूत्र (9-7) और प्रशमरतिप्रकरण आदि ग्रन्थों में सर्वप्रथम अनित्यानुप्रेक्षा उपलब्ध होती है । पर स्थानांग में निर्दिष्ट उन चार अनुप्रेक्षाओं में प्रथमतः एकानुप्रेक्षा का निर्देश किया गया है । अतः तदनुसार यहां अनित्यादि के स्थान में 'एकात्वादि' ऐसा निर्देश करना कहीं उचित था । 4 शुक्लध्यान स्थानांग में शुक्लध्यान के ये चार भेद निर्दिष्ट किए गये हैं-पृथक्त्ववितर्क सविचार, एकत्ववितर्क अविचार, सूक्ष्मक्रिय-अनिवर्ती और समुछिन्नक्रिय-अप्रतिपाती । ध्यानशतक में शुक्लध्यान के इन चार भेदों की सूचना उनके विषय का निरूपण करते हुए ध्यातव्य प्रकरण में की गई है। स्थानांग में शुक्लध्यान के जिन चार लक्षणों का निर्देश किया गया है उनको ध्यानशतककारने उसी रूप में ग्रहण कर लिया है । विशेषता यह है कि यहां दो गाथाओं के द्वारा उनके स्वरूप को भी स्पष्ट 1. हरिभद्र सरि ने इस प्रारम्भिक वाक्य के द्वारा प्रशमरतिप्रकरण नामक ग्रन्थ की और संकेत किया है। वहां 'इष्टजनसम्प्रयोगद्धिगुणसम्पदः' इत्यादि 12 श्लोकों में बारह अनुप्रेक्षाओं का वर्णन किया गया है । उन सब श्लोकों को यहां प्रकृत वाक्यांश के आगे प्रशमतिप्रकरण से चौकोण [ ] कोष्ठक में ले लिया है । 2. जैसे कि शुक्लध्यान के प्रसंग में 'णिययमणुप्पेहाओ चत्तारि चरित्तसंपण्णो' वाक्य के द्वारा चार संख्या का निर्देश किया गया है । ध्या. श.87 / 3. सुक्के झाणे चउव्विहे चउप्पडोआरे paM0 20-पुहुत्तवितक्के सवियारी 1, एकत्तवितक्के अवियारी 2, सुहुमकिरिते अणियट्टी 3, समुच्छिन्नकिरिये अप्पडिवाती 4 / स्थानां. पृ. 188 / 4. पृथक्त्ववितर्क-सविचारी 77-78, एकत्ववितर्क-अविचारी 79-80, सूक्ष्मकिय-अनिवर्ती 81, व्युच्छिन्नक्रिय-अप्रतिपाती 82 / 5. सुक्कस्स णं झाणस्स चत्तारि लक्खणा paM0 taM0-अव्वहे असम्मोहे विवेगे विउस्सग्गे । स्थानां. पृ. 188 / 6. ध्या. श. 90, ____ 2010_02 Page #111 -------------------------------------------------------------------------- ________________ 108 ध्यानशतकम्, कर दिया गया है। स्थानांग में शुक्लध्यान के जिन चार आलम्बनों का निर्देश किया गया है उन्हीं का संग्रह ध्यानशतक में भी कर लिया गया है । स्थानांग में शुक्लध्यान की ये चार अनुप्रेक्षायें निर्दिष्ट की गई है-अनन्तवृत्तितानुप्रेक्षा, विपरिणामानुप्रेक्षा, अशुभानुप्रेक्षा और अपायानुप्रेक्षा । इन्हीं चारों का संकलन कुछ स्पष्टीकरण के साथ ध्यानशतक में भी किया गया है । भेद केवल उनके क्रम में रहा है। उपर्युक्त तुलनात्मक विवेचन को देखते हुए इसमें सन्देह नहीं रहता के स्थानांग के अन्तर्गत ध्यानविषयक उस सभी सन्दर्भ को ध्यानशतक में यथास्थान गर्भित कर लिया गया है । प्रकृत स्थानांग में ध्यान के भेद-प्रभेदों का निर्देश करते हुए उनमें से चार प्रकार के आर्त और चार प्रकार के रौद्रध्यान के स्वरूप को दिखला कर उनके लक्षणों (लिंगों) का भी निर्देश किया गया है तथा धर्म और शुक्लध्यान के चार चार भेदों के स्वरूप को प्रगट करते हुए उनके चार चार लक्षणों, आलम्बनों और अनुप्रेक्षाओं की भी प्ररूपणा की गई है । पर वहां न तो ध्यानसामान्य का लक्षण कहा गया है और न उसके काल का भी निर्देश किया गया हैं । इसके अतिरिक्त उक्त चार ध्यान किस गुणस्थान से किस गुणस्थान तक सम्भव हैं, जीव किस ध्यान के आश्रय से कौन सी गति को प्राप्त होता है, तथा प्रत्येक के आश्रित कौनसी लेश्या आदि होती है; इत्यादि का विचार भी वहां नहीं किया गया । किन्तु ध्यानशतक में उन सबका भी विचार किया गया है । इससे यह समझना चाहिए कि ध्यानशतक की रचना का प्रमुख आधार स्थानांग तो रहा है, पर साथ ही उसकी रचना में तत्त्वार्थसूत्र आदि ग्रन्थ ग्रन्थों का भी आश्रय लिया गया है । ध्यानशतक और भगवतीसूत्र व औपपातिकसूत्र पूर्वोक्त ध्यानविषयक जो सन्दर्भ स्थानांग में पाया जाता है वह सब प्रायः शब्दशः उसी रूप में भगवतीसूत्र और औपपातिकसूत्र में भी उपलब्ध होता है । अतः पुनरुक्त होने से उनके आश्रय से यहां कुछ विचार नहीं किया गया । उनमें जो साधारण शब्दभेद व क्रमभेद है वह इस प्रकार hai___ स्थानांग और भगवतीसूत्र में आर्तध्यान के लक्षणों में जहां चौथा 'परिदेवनता' है वहां औपपातिकसूत्र 1. ध्या. श. 91-92 / 2. सुक्कस्स णं झाणस्स चत्तारि आलंबणा paM0 taM0-खंती मुत्ती मद्दवे अज्जवे । स्थानां पृ. 188 / 3. ध्या. श. 69 / 4. सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ paM0 taM0-अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुप्पेहा अवायाणुप्पेहा । स्थानां. पृ. 188 5. ध्या. श. 87-88 / 6. भगवतीसूत्र (अहमदाबाद) 25, 7, पृ. 281-82; औपपातिक 20, पृ. 43 / 2010_02 Page #112 -------------------------------------------------------------------------- ________________ ध्यानशतक और धवला का ध्यानप्रकरण 109 में वह 'विलपनता' है । इन दोनों के अभिप्राय में कुछ भेद नहीं है । स्थानांग और भगवतीसूत्र में जहां धर्मध्यान के चार लक्षणों में तीसरा सूत्ररुचि और चौथा अवगाढरुचि है वहां औपपातिकसूत्र में तीसरा उपदेशरुचि और चौथा सूत्ररुचि है । ध्यानशतक में भी दूसरा लक्षण उपदेशश्रद्धान कहा गया है । परन्तु जैसा कि ऊपर स्पष्टीकरण किया जा चुका है, तदनुसार उन दोनों में अभिप्रायभेद कुछ नहीं रहा । स्थानांग और भगवतीसूत्र के अन्तर्गत धर्मध्यान की चार अनुप्रेक्षाओं में जहां प्रथमतः एकत्वानुप्रेक्षा है वहां औतपातिक में प्रथमतः अनित्यानुप्रेक्षा का निर्देश किया गया है, एकत्वानुप्रेक्षा का स्थान यहां तीसरा है । ध्यानशतक में भी 'अनित्यादिभावना' के रूप में निर्देश किया गया है, संख्या की कुछ सूचना वहां नहीं की गई है । __ स्थानांग और भगवतीसूत्र में निर्दिष्ट शुक्लध्यान के चार भेदों में तीसरा सूक्ष्मक्रियानिवर्ती और चौथा समुच्छिन्नक्रियाप्रतिपाती है । पर औपपातिकसूत्र में अनिवर्ती और अप्रतिपाती में क्रमव्यत्यय होकर वे सूक्ष्मक्रियाप्रतिपाती और समुच्छिन्नक्रियानिवर्ती के रूप में निर्दिष्ट हुए हैं । इसी प्रकार औपपातिकसूत्र में शुक्लध्यान के लक्षणों, आलम्बनों और अनुप्रेक्षाओं में भी कुछ थोडासा शब्दभेद व क्रमभेद हुआ है । ध्यानशतक और धवला का ध्यानप्रकरण आचार्य भूतबलि-पुष्पदन्त (प्रायः प्रथम शताब्दी) विरचित षट्खण्डागम पर A. वीरसेन स्वामी (9वीं शताब्दी) द्वारा एक धवला नामक विस्तृत टीका रची गई है । षट्खण्डागम के वर्गणा नामक पांचवें खण्ड में एक कर्म अनुयोगद्वार है । उसमें 10 कर्मभेदों के अन्तर्गत 8वें तपःकर्म का निर्देश करते हुए उसे छह अभ्यन्तर और छह बाह्य तप के भेद से बारह प्रकार का कहा गया है । उसकी व्याख्या करते हुए A. वीरसेन ने अपनी उस टीका में अभ्यन्तर तप के पांचवें भेदभूत ध्यान की प्ररूपणा इन चार अधिकारों के द्वारा की है-ध्याता, ध्येय, ध्यान और ध्यानफल । तदनुसार वहां प्रथमतः ध्याता का विचार करते हुए उसमें कौन कौनसी विशेषतायें होनी चाहिए, इसे स्पष्ट करने के लिए अनेक महत्त्वपूर्ण विशेषणों का उपयोग किया गया है । इस प्रसंग में उन्होंने 'एत्थ गाहा' या 'गाहाओ' कहकर ध्यानशतक की इन गाथाओं को उद्धृत किया है -2, 39-40, 37, 35-36, 38, 41-43 और 30-34 / कुछ गाथायें यहां भगवती आराधना से भी उद्धृत की गई हैं । आगे धवला में क्रमप्राप्त ध्येय की प्ररूपणा में अनेक विशेषणों से विशिष्ट अरहन्त, सिद्ध और जिनप्ररूपित नौ पदार्थों आदि को ध्येय-ध्यान के योग्य-कहा गया है । 1. ष. खं. 5, 4, 25-26-पु. 13, पृ. 54 / 2. धवला में इनकी क्रमिकसंख्या इस प्रकार है-12, 14-15,16,17-18, 19, 20-22 और 23-27 / (पु. 13, पृ. 64-68) / 3. धवला पु. 13, पृ. 69-70 / 2010_02 Page #113 -------------------------------------------------------------------------- ________________ 110 ध्यानशतकम्, saraswaraamaanarastarashatansaansaanndattrakarasatara तत्पश्चात् ध्यान का निरूपण करते हुए उसके धर्म और शुक्ल इन दो भेदों का ही वहा~ निर्देश किया गया है, तप: कर्म का प्रकरण होने से वहां सम्भवतः आर्त और रौद्र इन दो ध्यानों को ग्रहण नहीं किया गया । वह धर्मध्यान ध्येय के भेद से चार प्रकार का कहा गया है-आज्ञाविचय, अपायविचय, विपाकविचय और संस्थानविचय । आज्ञा, आगम, सिद्धान्त और जिनवचन ये समानार्थक शब्द है । इस आज्ञा के अनुसार प्रत्यक्ष व अनुमानादि प्रमाणों के विषयभूत पदार्थो का जो चिन्तन किया जाता है उसका नाम आज्ञाविचय है । इस प्रसंग में यहां 'एत्थ गाहाओ' कहकर ध्यानशतक की 45-49 गाथायें उद्धृत की गई हैं । इसके आगे एक गाथा (38) और उद्धृत की गई है जो मूलाचार (5-202) में उपलब्ध होती है । / मिथ्यात्व, असंयम, कषाय और योग से उत्पन्न होनेवाले जन्म, जरा और मरण की पीडा का अनुभव करते हुए उनसे होनेवाले अपाय का विचार करना, इसे अपायविचय धर्मध्यान कहते हैं । इस प्रसंग में यहां ध्यानशतक की 50वीं गाथा उद्धृत की गई है । इसके साथ वहां कुछ पाठभेद को लिए हुए एक गाथा मूलाचार की भी उद्धृत की गई है, जिसका अभिप्राय यह है कि अपायविचय में ध्याता, कल्याणप्रापक उपायों-तीर्थकरादि पद की प्राप्ति की कारणभूत दर्शनविशुद्धि आदि भावनाओं का चिन्तन करता है, अथवा जीवों के जो शुभ-अशुभ कर्म हैं उनके अपाय (विनाश) का चिन्तन करता है । ___ विपाकविचय धर्मध्यान के स्वरूप को बतलाते हुए यहां यह कहा गया है कि प्रकृति, स्थिति, अनुभाग और प्रदेश के भेद से चार प्रकार से शुभ-अशुभ कर्मों के विपाक का स्मरण करना, इसका नाम विपाकविचय है । इस प्रसंग में यहां ध्यानशतक की 51वीं गाथा उद्धृत की गई है । इसके साथ ही वहां मूलाचार को भी एक गाथा उद्धृत की गई है। धवला में संस्थानविचय धर्मध्यान के स्वरूप का निर्देश करते हुए कहा गया है कि तीनों लोकों के आकार, प्रमाण एवं उनमें वर्तमान जीवों की आयु आदि का विचार करना; यह संस्थानविचय धर्मध्यान कहलाता है । इस प्रसंग में वहां ध्यानशतक की 5 (52-56) गाथायें उद्धृत की गई हैं । इसके आगे 1. हेमचन्द्रसरि विरचित योगशास्त्र में भी इन दो दानों को ध्यान में सम्मिलित नहीं किया गया है (4-115) / 2. धवला में इनकी क्रमिकसंख्या 33-37 है (पृ. 71) / 3. धवला में उसकी क्रमिकसंख्या 39 है (पृ. 72) / 4. मुलाचार 5-203 / (यह गाथा भगवती आराधना (1711) में भी उपलब्ध होती है); धवला में उसकी क्रमिक संख्या 40 _ (पृ. 72) / 5. धवला में उसकी क्रमिकसंख्या 41 है (पृ. 72) / 6. मूलाचार 5-204; यह गाथा भगवती आराधना (1713) में भी पायी जाती है । 7. धवला में इनकी क्रमिकसंख्या 43-47 (पृ. 73) है । _ 2010_02 Page #114 -------------------------------------------------------------------------- ________________ ध्यानशतक और धवला का ध्यानप्रकरण ततततततससएअएअएअएअशश् Pazara वहां एक गाथा ऐसी है जो क्रम से ध्यानशतक की 58वीं और 57वीं गाथाओं के उत्तराधों के योग से निष्पन्न हुई है' / तदनन्तर इसी प्रसंग में वहां ध्यानशतक की 62, 65, 3- 4, 66-68, 93 और 102 ये गाथायें क्रम से उद्धृत की गई है । अन्त में धवला में जो शुक्लध्यान की प्ररूपणा की गई है वह प्रायः तत्त्वार्थसूत्र और ध्यानशतक के ही समान है । इस प्रसंग में यहां ध्यानशतक की 69, 101, 100, 90 92, 103, 104 (पू.) 75 और 71-72 ये गाथायें क्रम से उद्धृत की गई है । साथ ही वहां भगवती आराधना की भी 1880-88 गाथायें उद्घृत की गई है' / दोनों में कुछ पाठभेद इस प्रकार घवला (पुस्तक 13 ) में जो ध्यानशतक की लगभग 46-47 गाथायें उद्धृत की गई हैं उनमें ऐसे कुछ पाठभेद भी हैं, जिनके कारण वहां कुछ गाथाओं का अनुवाद भी असंगत हो गया है । यहां हम 'होइ - होज्ज, भूदोव-भूओव, ट्ठियो- ठिओ, लाहं - लाभं' ऐसे कुछ पाठभेदों को छोडकर अन्य जो महत्त्वपूर्ण पाठभेद उक्त दोनों ग्रन्थों में रहे हैं, और जिनके कारण अर्थभेद होना भी सम्भव है, उनकी एक तालिका दे रहे हैं । सम्भव है उससे पाठकों को कुछ लाभ हो सके । इसके अतिरिक्त भविष्य में यदि धवला पु. 13 के द्वितीय संस्करण की आश्यकता हुई तो उसमें तदनुसार कुछ संशोधन भी किया जा सकता है । 1. धवला में उसकी क्रमिकसंख्या 48 (पृ. 73 ) है । 2. धवला में उनकी क्रमिकसंख्या 49, 50, 51-52, 53-55, 56, 57, (पृ. 76-77) है । 3. धवला पु. 13, पृ. 77-88 / 4. धवला में उनकी क्रमिकसंख्या इस प्रकार है-64, 65, 66, 67-69, 70, 71, 74, 75-76 / 111 5. धवला में उनकी क्रमिकसंख्या इस प्रकार है -58-63, 72-74 / 6. जैसे- पृ. 67, गा. 21 व 22; पृ. 68, गा. 24 व 27, पृ. 71 गा. 35-37 / पृ. 73, गा. 48 का पाठभेद सम्भवतः प्रतिलेखक की असावधानी से हुआ है-ध्यानशतक की गा. 58 और 57 के क्रमशः उत्तराध के मेल से यह गाथा बनी है । इस अवस्था में वह प्रकरण से सर्वथा असम्बद्ध हो गई है । ध्यानशतक के अन्तर्गत गा. 56-57 में संसार - समुद्र का स्वरूप दिखलाया गया है तथा आगे वहां गा. 58-59 में उक्त संसार-समुद्र से पार करा देनेवाली नौका का स्वरूप प्रगट किया गया है । वहां गा. 58 के उत्तरार्ध में उपयुक्त 'णाणमयकण्णधारं (ज्ञानरूप कर्णधार से संचालित)', यह विशेषण वहां चारित्ररूप महती नौका का रहा है, वह धवला में हुए इस पाठभेद के कारण संसार-समुद्र का विशेषण बन गया है। यह एक वहां सोचनीय असंगति हो गई है । 2010_02 Page #115 -------------------------------------------------------------------------- ________________ 112 ध्यानशतकम्, RAAT. PANMakaantaraaaaaaaaaaa024630& धव. पु. 13, पृ. गाथांक पाठ ध्या. श. गा. पाठ 15 18 म्म् चलंतयं जया ण ज्झाणावरोहिणी खविय तो जत्थ झाणेसु णिच्चल तहा पयइयव्वं णाणुपेहाओ सव्वमावासयाई इ दव्वालंबणो वेरग्गजणियाओ मणोवारणं ज्झायै णिच्चल संकाइसल्लरहियो पसमत्येयादिगुणगणोवईयो पोराणदि णिज्जरा णिब्भवो -णमणग्धं ज्झाएज्जो तत्थ मैदुब्बलेण य तविज्जाइरियविरहदो णाणावरणादिएणं य सरि-सुठुज्जाणबुज्झेज्जो -मवितत्थं तहाविहं अणुवगय -मोहा ण अण्णहा चलं तयं जिया ण झाणोवरोहिणी समिय जो [तो] जत्थ झाणे सुणिच्चल तहा [प] यइयव्वं णाणुचिंताओ सद्धम्मावस्सयाई इ दढदव्वालंवणो वेरग्गनियताओ मणोधारणं झाइ सुनिच्चल संकाइदोसरहिओ पसमत्थेज्जादिगुणगणोवेओ पोराणविणिज्जरं णिब्भओ -णमह [णग्धं झाइज्जा तत्थ य मैदोब्बलेणं तब्विहायरियविरहओ णाणावरणोदएणं य सइ सुठु जं न बुज्झेज्जा -मवितहं तहावि तं अणुवकय -मोहा य णण्णहा 25 47 36 48 0 0 37 0 1. ध्या. श. में यहां 'जो' पद के असम्बद्ध होने से कोष्ठक में उसके स्थान में 'तो' पद की सम्भावना प्रगट की गई है । पर घवला __ के निर्देशानुसार वह मूल में ही पाठ रहा है । 2. यहां कोष्ठक में जो [प] पाठ की सम्भावना प्रगट की गई है वह भी घवला के उक्त पाठ से सिद्ध है । 3. गा. 30 की टीका में 'जनितः' यह पाठान्तर भी प्रगट किया गया है । 4. यहां अर्थ की संगति बैठाने के लिए जो 'ह' के स्थान में 'ण' की कल्पना की गई है वह धवला के इस पाठ से सुसंगत है। _ 2010_02 Page #116 -------------------------------------------------------------------------- ________________ ध्यानशतक और धवला का ध्यानप्रकरण 113 aasasarsatarnatantaraastaarataarakarararaswatantanatarankara 39 -लोगावाए ज्झाएज्जो -लोयावाओ झाइज्जा लोगभागादिं लोयभेयाई णयर णरय 72 45 46 भोई भोयं 47 48 48 50 mm mm 999999999 m m Www uF 54 सयसावमीणं णाणमयकण्णहारं वरचारित्तमयमहापोयं । विचिंतेज्जो किं बहुसो -मणिच्चादिचिंतणापरमो धम्मज्झाणे जिह व पुव्वं चिंतावत्थाण चिंता-ज्झाणंतरं तल्लिगं संपण्णा संजमरदा -मुणेयव्वा संवर-णिज्जरा ज्झाणप्पवणोवहया आलंबणेहि पवणुग्गदो धुवं अभयासंमोहविवेगविसग्गा वीहेइ देहविचित्तं - - - सव्वदो सयसावयमणं अण्णाण-मारुएरियसंजोगविजोगवीइसंताणं । विचिंतेज्जा किं बहुणा -मणिच्चाइभावणापरमो धम्मज्झाणेव जो पुब्दि चित्तावत्थाण चिंता झाणंतरं तं लिंगं संपण्णो संजमरओ-- मुणेयव्वो संवर-विणिज्जरा झाण-पवणावहूया आलंबणाई पवणसहिओ दुयं अवहाऽसंमोह-विवेग-विउस्सग्गा बीभेइ देहविवित्तं - - - सव्वहा 33 65 67 70 74 सीयायवादिएहि मि सारीरेहि बहुप्पयारेहिं । कमेण तहा जोगजलं ज्झाणजलणेण । / पहाणज्झरमंत तह बादरतणुविसयं जोगविसं ज्झाणमंतबलजुत्तो । अणुभावम्मि णिरुंभदि सीयाऽऽयवाइएहिं य सारीरेहिं सुबहुप्पगारेहिं । कमेण जहा तह जोगिमणोजलं जाण । / पहाणयरमंत तह तिहुयण-तणुविसयं मणोविसं जोग-मंतबलजुत्तो । परमाणुमि णिरुंभइ 87 75 2010_02 Page #117 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, 114 Pakarakaraarakararararatstakestantarawasannadatarashatararararate ध्यानशतक व आदिपुराण का ध्यानप्रकरण आचार्य जिनसेन (9वीं शती) द्वारा विरचित महापुराण एक पौराणिक ग्रन्थ है । वह आदिपुराण और उत्तरपुराण इन दो भागों में विभक्त है । राजा श्रेणिक के प्रश्न पर गौतम गणधर ने जो उसके लिए ध्यान का व्याख्यान किया था उसकी चर्चा करते हुए आदिपुराण के 21वें पर्व में जो विस्तार से ध्यान का निरूपण किया गया है वह ध्यानशतक से काफी प्रभावित दिखता है । इन दोनों की विवेचनपद्धति में बहुत कुछ समानता दृष्टिगोचर होती है । इतना ही नहीं, आदिपुराण में वहां ऐसे कितने ही श्लोक भी उपलब्ध होते हैं जो ध्यानशतक की गाथाओं के छायानुवाद जैसे है । इसका स्पष्टीकरण आगे यथाप्रसंग किया जाने वाला है । यथा ध्यानशतक में मंगल के पश्चात् सर्वप्रथम ध्यान का स्वरूप दिखलाते हुए यह कहा गया है कि जो स्थिर अध्यवसान या एकाग्रता युक्त मन है उसका नाम ध्यान है । इसके विपरीत जो अनवस्थित (अस्थिर) चित्त है वह भावना, अनुप्रेक्षा और चिन्ता के भेद से तीन प्रकार का है । एक वस्तु में चित्त के अवस्थानरूप वह ध्यान अन्तर्मुहूर्त काल तक होता है और वह छद्मस्थों के ही होता है । जिनों का-सयोग केवली और अयोगी केवली का-ध्यान स्थिर अध्यवसानरूप न होकर योगों के निरोध स्वरूप है । अन्तर्मुहूर्त प्रमाण ध्यानकाल के समाप्त हो जाने पर चिन्ता अथवा ध्यानान्तर-अनुप्रेक्षा या भावनारूप चिन्तन-होता है । इस प्रकर से बहुत वस्तुओं में संक्रमण के होने पर ध्यान का प्रवाह चलता रहता है। ___ यही बात आदिपुराण में भी इस प्रकार से कही गई है -एक वस्तु में जो एकाग्रतारूप से चिन्ता का निरोध होता है वह ध्यान कहलाता है और वह जिसके वज्रर्षभनाराचसंहनन होता है उसके अन्तर्मुहूर्त काल तक ही होता है । जो स्थिर अध्यवसान है उसका नाम ध्यान है और इसके विपरीत जो चलाचल चित्त है-चित्त की अस्थिरता है-उसका नाम अनुप्रेक्षा, चिन्ता अथवा भावना है । पूर्वोक्त लक्षणरूप वह ध्यान छद्मस्थों के होता है तथा विश्वदृश्वा-सर्वज्ञ जिनों के जो योगास्रव का निरोध होता है उसे उपचार से ध्यान माना गया है । समानता के लिए दोनों के इन पद्यों को देखिये जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं होज्ज भावणा वा अणुपेहा वा अहव चिंता । / ध्या. श. 2 स्थिरमध्यवसानं यत् तद् ध्यानं यच्चलाचलम् । सानुप्रेक्षाथवा चिन्ता भावना चित्तमेव वा । / A. पु. 21-6 ध्यान के भेद आगे ध्यानशतक में आर्त, रौद्र, धर्म और शुक्ल इन ध्यान के चार भेदों का निर्देश करते हुए उनमें अन्तिम दो ध्यानों को निर्वाण का साधक तथा आर्त व रौद्र इन दो को संसार का कारण कहा गया है । 1. ध्या. श. 2-4 / 2. A. पु. 21, 8-10, 3. ध्या. श. 5, 2010_02 Page #118 -------------------------------------------------------------------------- ________________ ध्यानशतक व आदिपुराण का ध्यानप्रकरण 115 prakhe 2002 2 prasare re re re re ? __ Adi पुराण में आगे सामान्य ध्यान से सम्बद्ध कुछ अन्य प्रासंगिक चर्चा करते हुए यह कहा गया है कि प्रशस्त और अप्रशस्त के भेद से ध्यान दो प्रकार का है । इस भेद का कारण शुभ व अशुभ अभिप्राय (चिन्तन) है । उक्त प्रशस्त और अप्रशस्त ध्यानों में से प्रत्येक दो दो प्रकार का है । इस प्रकार से ध्यान चार प्रकार का कहा गया है-आर्त व रौद्र ये दो अप्रशस्त तथा धर्म और शुक्ल ये दो प्रशस्त । इनमें प्रथम दो संसारवर्धक होने से हेय और अन्तिम दो योगी जनों के लिए उपादेय है। 1 आर्तध्यान आगे ध्यानशतक में चार प्रकार के आर्तध्यान का स्वरूप दिखलाते हुए उसके फल, लेश्या, लिंग (अनुमापक हेतु) और स्वामियों का निर्देश किया गया है । इसी प्रकार आदिपुराण में भी उक्त चार प्रकार के आर्तध्यान के स्वरूप को प्रगट करते हुए उसके स्वामी, लेश्या, काल, आलम्बन, भाव, फल और परिचायक हेतुओं का निर्देश किया गया है। 2 रौद्रध्यान आर्तध्यान के पश्चात् ध्यानशतक में पृथक् पृथक् चार प्रकार के रौद्रध्यान के स्वरूप को दिखलाते हुए उसके स्वामियों, फल, उसमें सम्भव लेश्याओं और परिचायक लिगों का विवेचन किया गया है । आदिपुराण में भी इस प्रसंग में प्रथमतः 'प्राणिनां रोदनाद् रुद्रः, तत्र भवं रौद्रम्' इस निरुक्ति के साथ उसके हिंसानन्द आदि चार भेदों का नामनिर्देश करते हुए यह कहा गया है कि वह प्रकृष्टतर तीन दुर्लेश्याओं के प्रभाव से वृद्धिगत होकर छठे गुणस्थान से पूर्व पांच गुणस्थानों में सम्भव है । काल उसका अन्तर्मुहूर्त है । तदनन्तर उसके उपर्युक्त चार भेदों का पृथक् पृथक् स्वरूप बतलाकर उसके परिचायक लिंगों और फल का निर्देश किया गया है । हिंसानन्द के प्रसंग में वहां सिक्थ्य मत्स्य और अरविन्द नामक विद्याधर का उदाहरण दिया गया है । आदिपुराण में कुछ विशेष कथन पश्चात् इस प्रसंग में यहां यह कहा गया है कि अनादि वासना के निमित्त से ये दोनों अप्रशस्त ध्यान बिना किसी प्रयत्नविशेष के होते हैं । मुनि जन इन दोनों दुआनों को छोडकर अन्तिम दो ध्यानों का अभ्यास करते हैं । उत्तम ध्यान की सिद्धि के लिये यहां ध्यानसामान्य की अपेक्षा उसके कुछ परिकर्म-देश, काल व आसन आदिरूप सामग्रीविशेष-को अभीष्ट बतलाया है । 1. A. पु. 21, 11-29, 2. ध्या. श. 6-18, 3. A. पु. 21, 31-41, 4. ध्या. श. 19-27, 5. A. पु. 21, 42-53, 6. ध्यान के परिकर्म का विचार त. वा. (9-44) और भ. A. (1706-7) में भी किया गया है । 7. A. पु. 21, 54-84 / 2010_02 Page #119 -------------------------------------------------------------------------- ________________ 116 ध्यानशतकम्, तन्दर्मेर्स्तर्स्तरमतरेकरररेकरकरितेरतुरेरकर्स्करतुरेर्स्तरसतरम् परिकर्म का यह विवेचन यद्यपि सामान्य ध्यान को लक्ष्य में रखकर किया गया है, फिर भी इस प्रसंग में कुछ ऐसा भी कथन किया गया है जो यथास्थान ध्यानशतकगत धर्मध्यान के प्रकरण में उपलब्ध होता है और जिससे वह विशेष प्रभावित भी है । उदाहरणार्थ उक्त दोनों ग्रन्थों के इन पद्यों का मिलान किया जा सकता है । निच्चं चिय जुवै-पसू-नपुंसग-कुसीलवज्जियं जइणो । ठाणं वियणं भणियं विसेसओ झाणकालंमि । / ध्या. श. 35 स्त्री-पशु-क्लीब-संसक्तरहितं विजनं मुनेः । सर्वदैवोचितं स्थानं ध्यानकाले विशेषतः । / A. पु. 21-77 जच्चिय देहावत्था जिया ण झाणोवरोहिणी होइ । झाइज्जा तदवत्थो ठिओ निसण्णो निवण्णो वा । / ध्या. श. 39 देहावस्था पुनर्यैव न स्याद् ध्यानोप्रोधिनी। तदवस्थो मुनिआयेत् स्थित्वाऽऽसित्वाऽधिशय्य वा । / A. पु. 21-75 xx x सव्वासु वट्टमाणा मुणओ जं देस-काल-चेट्ठासु । वरकेवलाइलाभं पत्ता बहसो स्मिय्पावा॥ ध्या. श. 40 यद्देस-काल-चेष्टासु सर्वास्वेव समाहिताः । सिद्धाः सिद्धयन्ति सेत्स्यन्ति नात्र तन्नियमोऽस्त्यतः । / A. पु. 21-82 आदि पुराणगत उक्त तीनों श्लोकों में ध्यानशतक की गाथाओं का भाव तो पूर्णतया निहित है ही, साथ ही उनके प्राकृत शब्दों के संस्कृत रूपान्तर भी ज्यों के त्यों लिए गए हैं । इस प्रकार परिकर्म की प्ररूपणा करके तत्पश्चात् वहां ध्याता, ध्येय, ध्यान और उसके फल के कहने की प्रतिज्ञा की गई है और तदनुसार आगे उनकी क्रमशः प्ररूपणा भी की गई है । ___ ध्येय की प्ररूपणा के बाद वहां क्रम प्राप्त ध्यान का कथन करते हुए यह कहा गया है कि एक वस्तु विषयक प्रशस्त प्रणिधान का नाम ध्यान है । वह धर्म्य और शुक्ल के भेद से दो प्रकार का है । यह प्रशस्त प्रणिधान रूप ध्यान मुक्ति का कारण है । यह कथन यद्यपि आदिपुराण में सामान्य ध्यान के आश्रय से किया गया है, फिर भी जैसा कि पाठक ऊपर देख चुके हैं; उसमें जो देश, काल एवं आसन आदि की प्ररूपणा की गई है वह ध्यानशतक के अन्तर्गत धर्मध्यान के प्रकरण से काफी प्रभावित है । 1. ध्याता 21, 85-103; ध्येय 104-31, ध्यान 132, फल धर्मध्यान 162-63 और शुक्लध्यान 186. 2. A. पु. 21-132, 2010_02 Page #120 -------------------------------------------------------------------------- ________________ ध्यानशतक व आदिपुराण का ध्यानप्रकरण 117 Paramataramaraksaradasatararararararamaratarraastaarararsatarararararan पूर्वोक्त ध्याता की प्ररूपणा में वहां यह कहा गया है कि जिन ज्ञान-वैराग्य भावनाओं का पूर्व में कभी . चिन्तन नहीं किया गया है उनका चिन्तन करनेवाला मुनि ध्यान में स्थिर रहता है । वे भावनायें ये हैं-ज्ञानभावना, दर्शनभावना, चारित्रभावना और वैराग्य भावना । इन चारों भावनाओं के स्वरूप का भी वहां पृथक् पृथक् निर्देश किया गया है । __इस कथन का आधार भी ध्यानशतक रहा है । वहां धर्मध्यान के बारह अधिकारों में प्रथम अधिकार भावना ही है । इस प्रसंग में निम्न गाथा और श्लोक की समानता देखिये पुवकयन्भासो भावणाहि झाणस्स जोग्गयमुवेइ । ताओ य णाण-दंसण-चरित्त-वेरग्गजणियाओ । / ध्या. श. 30 भावनाभिरसंमूढो मुनिआनस्थिरीभवेत् । ज्ञान-दर्शन-चारित्र-वैराग्योपगताश्च ताः । / A. पु. 21-95 ___ इस प्रसंग में आदिपुराणकार ने वाचना, पृच्छना, अनुप्रेक्षण, परिवर्तन और सद्धर्मदेशन इनको ज्ञानभावना कहा है । ध्यानशतककार ने इन्हें धर्मध्यान के आलम्बनरूप से ग्रहण किया है । ज्ञानभावना का स्वरूप दिखलाते हुए ध्यानशतक में यह कहा गया है कि ज्ञान के विषय में किया जानेवाला नित्य अभ्यास मन के धारण-अशुभ व्यापार को रोककर उसके अवस्थान-को तथा सूत्र व अर्थ की विशुद्धि को भी करता है । जिसने ज्ञान के आश्रय से जीव-अजीवादि सम्बन्धी गुणों की यथार्थता को जान लिया है वह अतिशय स्थिरबुद्धि होकर ध्यान करता है । 3 धर्मध्यान ___ ध्यानशतक में धर्मध्यान की प्ररूपणा करते हुए उस पर आरूढ होने के पूर्व मुनि को किन किन बातों का जान लेना आवश्यक है, इसका निर्देश करते हुए प्रथमतः भावना आदि बारह अधिकारों की सूचना की गई है। उनमें से आदिपुराण में ध्यानसामान्य से सम्बद्ध परिकर्म के प्रसंग में, जेसा कि ऊपर कहा जा चुका है; देश, काल, आसनविशेष और आलम्बन की जो प्ररूपणा की गई है वह ध्यानशतक से बहुत कुछ प्रभावित है । ध्यानशतक में ध्यातव्य का निरूपण करते हुए ध्यान के विषयभूत (ध्येय स्वरूप) आज्ञा, अपाय, विपाक और द्रव्यों के लक्षण-संस्थानादि इन चार की प्ररूपणा की गई हैं । 1. A. पु. 21, 94-99. 2. A. पु. 21-96, 3. ध्या. श. 42 / 4. ध्या. श. 31, 5. A. पु. 21, 57-58 व 76-80, 6. A. पु. 21, 81-83, 7. A. पु. 21, 59-75, 8. A. पु. 21-87, 9. ध्या. श. आज्ञा 45-49, अपाय 50, विपाक 51, संस्थान 52-60, 2010_02 Page #121 -------------------------------------------------------------------------- ________________ 118 ध्यानशतकम्, asaaraaaaaaaantarandaratataaraksharararakarararakaraararararara __ ध्यातव्य या ध्येय के भेद से जो धर्मध्यान के आज्ञाविचय, अपायविचय, विपाकविचय और संस्थानविचय ये चार भेद निष्पन्न होते हैं उनकी प्ररूपणा आदिपुराण में भी यथाक्रम से की गई है । ध्यानशतक में आज्ञा की विशेषता को प्रगट करते हुए उसके लिए जो अनेक विशेषण दिए गये हैं उनमें अनादिनिधना, भूतहिता, अमिता, अजिता (अजय्या) और महानुभावा इन विशेषणों का उपयोग आदिपुराण में किया गया है। ___ ध्यातव्य के चतुर्थ भेद (संस्थान) की प्ररूपणा करते हुए ध्यानशतक में द्रव्यों के लक्षण व संस्थान आदि तथा उनकी उत्पादादि पर्यायों के साथ पंचास्तिकायस्वरूप लोक, तद्गत पृथिवियों, वातवलयों और द्वीपसमुद्रादिकों को चिन्तनीन (ध्येय) बतलाया है । साथ ही उपयोगादिस्वरूप जीव व उसके कर्मोदयजनित संसार-समुद्र के भयावह स्वरूप को दिखलाते हुए उससे पार होने के उपायविषयक विचार करने की भी प्रेरणा की गई है। इसी प्रकार आदिपुराण में भी संस्थानविचय धर्मध्यान की प्ररूपणा करते हुए लोक के आकार जीवादि तत्त्वों, द्वीप-समुद्रों एवं वातवलयादि को चिन्तनीय कहा गया है । साथ ही वहां यह भी कहा गया है कि जीवभेदों व उनके गुणों का विचार करते हुए उनका जो अपने ही पूर्वकृत कर्म के प्रभाव से संसार-समुद्र में परिभ्रमण हो रहा है उसका तथा उससे पार होने के उपाय का भी विचार करना चाहिए । तुलना के रूप में इस प्रसंग की निम्न दो गाथायें और श्लोक द्रष्टव्य है खी-वलय दीव-सागर-नरय-विमाण-भवणाइसंठाणं । वोमाइपइट्ठाणं निययं लोगट्टीविहाणं । / ध्या. श. 54 द्वीपाब्धि-वलयानद्रीन् सरितश्च सरांसि च । विमान-भवन-व्यन्तरावास-नरकक्षितिः । / A. पु. 21-149 किं बहुणा सव्वं चिय जीवाइपयत्थवित्थरोवेयं । सव्वनयसमूहमयं झाएज्जा समयसब्भावं । / ध्या. श. 62 किमत्र बहुनोक्तेन सर्वोऽप्यागमविस्तरः । नय भङ्गशताकीर्णो ध्येयोऽध्यात्मविशुद्धये । / A. पु. 21-54 आगे आदिपुराण में उक्त धर्मध्यान के काल व स्वामी का निर्देश करते हुए कहा गया है कि वह अन्तर्मुहूर्त काल तक रहता है तथा अप्रमत्त दशा का आलम्बन लेकर अप्रमत्तों में परम प्रकर्ष को प्राप्त होता है । इसके अतिरिक्त उसका अवस्थान आगम परम्परा के अनुसार सम्यग्दृष्टियों और शेष 1. A. पु. आज्ञा 21, 135-41, अपाय 141-42, विपाक 143-47, संस्थान 148-54, 2. ध्या. श. 45; A. पु. 21, 137-38. 3. ध्या. श. 52-60, 4. A. पु. 21, 148-54, 2010_02 Page #122 -------------------------------------------------------------------------- ________________ ध्यानशतक व आदिपुराण का ध्यानप्रकरण 119 Parakatarekararararararararararararararakararakataranakaratakararakararararaks संयतासंयतों व प्रमत्तसंयतों में भी जानना चाहिए । आगे लेश्या का निर्देश करते हुए यह कहा गया है कि वह प्रकृष्ट शुद्धि को प्राप्त तीन लेश्याओं से वृद्धिंगत होता है। __तपश्चात् वहां धर्मध्यान में सम्भव क्षायोपशमिक भाव का निर्देश करते हुए उसके अभ्यन्तर व बाह्य चिन्हों (लिंगों) की सूचना की गई है । उसका फल पाप कर्मों की निर्जरा और पुण्योदय से प्राप्त होनेवाला देवसुख बतलाया है । साथ ही वहां यह भी कहा गया है कि उसका साक्षात् फल स्वर्ग की प्राप्ति और पारम्परित मोक्ष की प्राप्ति है । इस ध्यान से च्युत होने पर मुनि को अनुप्रेक्षाओं के साथ भावनाओं का चिन्तन करना चाहिए, जिससे संसार का अभाव किया जा सके । ध्यानशतक में जिन भावनादि 12 अधिकारों के आश्रय से धर्मध्यान की प्ररूपणा की गई है उनमें उसके स्वामी, लेश्या और फल आदि का भी क्रमानुसार विवेचन किया गया है । स्वामी के विषय में प्रकृत दोनों ग्रन्थों में कुछ मतभेद रहा है । यथा ध्यानशतक में प्रकृत धर्मध्यान के ध्याता का उल्लेख करते हुए यह कहा गया है कि सब प्रमादों से रहित मुनि तथा उपशान्तमोह और क्षीणमोह उसके ध्याता होते है । उपशान्तमोह और क्षीणमोह का अर्थ हरिभद्रसूरि ने उसकी टीका में क्रमशः उपशामक निर्ग्रन्थ और क्षपक निर्ग्रन्थ किया है । अभिप्राय उसका यह प्रतीत होता है कि उक्त धर्मध्यान सातवें गुणस्थान से लेकर बारहवें क्षीणमोह गुणस्थान तक होता परन्तु आदिपुराण में, जैसा कि ऊपर कहा जा चुका है, उक्त धर्मध्यान के स्वामित्व का विचार करते हुए उसका सद्भाव असंयतसम्यग्दृष्टि गुणस्थान से सातवें अप्रमत्त गुणस्थान तक ही बतलाया गया है । यह अवश्य विचारणीय है कि वहां वह अप्रमत्त दशा का आलम्बन लेकर अप्रमत्तों में परम प्रकर्ष को प्राप्त होता है' यह जो कहा गया है उसका अभिप्राय क्या सातवें अप्रमत्तसंयत गुणस्थान से ही रहा है या आगे के कुछ अन्य अप्रमत्तों से भी । आगे वहां यह भी कहा गया है कि आगम परम्परा के अनुसार वह सम्यग्दृष्टियों, संयतासंयतों और प्रमत्तसंयतों में भी होता है । यह मान्यता सर्वार्थसिद्धिकार और तत्त्वार्थवार्तिककार की रही है । शुक्लध्यान__ शुक्लध्यान का निरूपण करते हुए आदिपुराण में आम्नाय के अनुसार उसके शुक्ल और परमशुक्ल ये दो भेद निर्दिष्ट किये गये हैं । उनमें छद्मस्थों के शुक्ल और केवलियों के परमशुक्ल कहा गया है । इन भेदों का संकेत ध्यानशतक में भी उपलब्ध होता है, पर वहां परमशुक्ल से समुच्छिन्नक्रियाप्रतिपाती 1. A. पु. 21, 155-56 / 3. ध्या. श. 63, 5. A. पु. 21, 155-56, 2. A. पु. 21, 157-64, 4. क्षीणमोहाः क्षपकनिर्ग्रन्था;, उपशान्तमोहा; उपशामकनिर्ग्रन्थाः । 6. स. सि. 9-36; त. वा. 9, 36, 13-15, 2010_02 Page #123 -------------------------------------------------------------------------- ________________ 120 ध्यानशतकम्, नामक चतुर्थ शुक्लध्यान अभीष्ट रहा है । आगे दोनों ग्रन्थों में जो शुक्लध्यान के पृथक्त्ववितर्क सविचार आदि चार भेदों का निरूपण किया गया है वह बहुत कुछ समान है । ध्यानशतक में शुक्लध्यानविषयक क्रम का निरूपण करते हुए एक उदाहरण यह दिया गया है कि जिस प्रकार सब शरीर में व्याप्त विष को मंत्र के द्वारा क्रम से हीन करते हुए डंकस्थान में रोक दिया जाता है और तत्पश्चात् उसे प्रधानतर मंत्र के द्वारा उस डंकस्थान से भी हटा दिया जाता है उसी प्रकार तीनों लोकों के विषय करनेवाले मन को ध्यान के बल से क्रमशः हीन करते हुए परमाणु में रोका जाता है और तत्पश्चात् जिनरूपी वैद्य उसे उस परमाणु से भी हटाकर उस मन से सर्वथा रहित हो जाते है । यही उदाहरण प्रकारान्तर से आदिपुराण में भी दिया गया है । यथा-वहां कहा गया है कि जिस प्रकार सब शरीर में व्याप्त विष को मंत्र के सामर्थ्य से खींचा जाता है उसी प्रकार समस्त कर्मरूपी विष को ध्यान के सामर्थ्य से पृथक् किया जाता है । उक्त दोनों ग्रन्थों में एक अन्य उदाहरण मेघों का भी दिया गया है । यथाजह वा घणसंघाया खणेण पवणाहया विलिज्जंति । झाण-पवणावहूया तह कम्म-घणा विलिज्जति । / ध्या. श. 102 तद्वद् वाताहताः सद्यो विलीयन्ते घनाघनाः । तद्वत् कर्म-घना यान्ति लयं ध्यानानिलाहताः । / A. पु. 21-213 इस प्रकार दोनों ग्रन्थों की वर्णनशैली तथा शब्द, अर्थ और भाव की समानता को देखते हुए इसमें सन्देह नहीं रहता कि आदिपुराण के अन्तर्गत वह ध्यान का वर्णन ध्यानशतक से अत्यधिक प्रभावित है । यहां इस शंका के लिए कोई स्थान नहीं है कि सम्भव है आदिपुराण का ही प्रभाव ध्यानशतक पर रहा हो, कारण इसका यह है कि ध्यानशतक पर हरिभद्र सूरि के द्वारा एक टीका लिखी गई है, अतः ध्यानशतक की रचना निश्चित ही हरिभद्र के पूर्व में हो चुकी है और हरिभद्र सूरि निश्चित ही A. जिनसेन के पूर्ववर्ती हैं । इससे यही समझना चाहिए कि आदिपुराण के रचयिता जिनसेन स्वामी के समक्ष प्रकृत ध्यानशतक रहा है और उन्होंने उसका उपयोग उसमें किये गये ध्यान के वर्णन में किया है । ध्यानशतक व ज्ञानार्णव आचार्य शुभचन्द्र (सम्भवतः वि. की 11वीं शती) विरचित ज्ञानार्णव यह एक ध्यानविषयक महत्त्वपूर्ण ग्रन्थ है । इसमें मुद्रित प्रति (परम श्रुतप्रभावक मण्डल, बम्बई) के अनुसार 42 प्रकरण हैं । पद्यसंख्या लगभग 2230 है । संस्कृत भाषामत ये पद्य अनुष्टुभ्, आर्या, इन्द्रवज्रा, इन्द्रवंशा, उपजाति, उपेन्द्रवज्रा, पृथ्वी, मन्दाक्रान्ता, मालिनी, वसन्ततिलका, वंशस्थ, शार्दूलविक्रीडित, शालिनी, शिखरिणी और स्रग्धरा 1. A. यु. 21-167, 2. ध्या. श. 89, 3. ध्या. श. 71-72, 4. A. पु. 21-214 / _ 2010_02 Page #124 -------------------------------------------------------------------------- ________________ ध्यानशतक व ज्ञानार्णव साम शरश जैसे छन्दों में रचे गये हैं । ग्रन्थ की भाषा, कविता और पदलालित्य आदि को देखते हुए ग्रन्थकार की प्रतिभाशालिता का पता सहज में लग जाता है । सिद्धान्त के मर्मज्ञ होने के साथ वे एक प्रतिभा सम्पन्न उत्कृष्ट कवि भी हैं । ग्रन्थ में उक्त 42 प्रकरण स्वयं ग्रन्थकार के द्वारा विभक्त किये गये हैं, ऐसा प्रतीत नहीं होता । मूल ग्रन्थ में कहीं किसी भी प्रकरण का प्रायः निर्देश नहीं किया गया है । विषय विवेचन भी प्रकरण के अनुसार क्रमबद्ध नहीं है, किसी एक विषय की चर्चा करते हुए वहां बीच बीच में अन्य विषय भी चर्चित हुए हैं । अन्य ग्रन्थों के भी बहुत से पद्य उसमें 'उक्तं च' आदि के संकेत के साथ और बिना किसी संकेत के भी समाविष्ट हुए हैं, भले ही उनका समावेश वहां चाहे स्वयं ग्रन्थकार के द्वारा किया गया हो अथवा पीछे अन्य अध्येताओं के द्वारा । ग्रन्थ में प्रमुखता से ध्यान की प्ररूपणा तो की ही गई है, पर साथ में उस ध्यान की सिद्धि में निमित्तभूत अनित्यादि भावनाओं, अहिंसादि महाव्रतों और प्राणायामादि अन्य भी अनेक विषय चर्चित हुए हैं । इसीलिए उसके 'ज्ञानार्णव' और 'ध्यानशास्त्र' ये दो सार्थक नाम ग्रन्थकार को अभीष्ट रहे है ' / ग्रन्थ का कुछ भाग सुभाषित जैसा रहा है । प्रस्तुत ध्यानशतक में ध्यान व उससे सम्बद्ध जिन विषयों का वर्णन किया गया है उन सबका कथन इस ज्ञानार्णव में भी प्रायः यथाप्रसंग किया गया है । पर दोनों की वर्णनशैली भिन्न रही है । ध्यानशतक का विषयविवेचन पूर्णतया क्रमबद्ध व व्यवस्थित है, किन्तु जैसा कि ऊपर संकेत किया गया है, ज्ञानार्णव में वह विषय विवेचन का क्रम प्रायः व्यवस्थितरूप में नहीं रह सका है । इन दोनों ग्रन्थों में कहीं कहीं शब्द व अर्थ की जो समानता दिखती है वह इस प्रकार है जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं होज्ज भावणा वा अणुपेहा वा अहव चिंता । / ध्या. श. 2 एकाग्रचिन्तानिरोधो यस्तद् ध्यानं भावना परा । अनुप्रेक्षार्थचिन्ता वा तज्ज्ञैरभ्युपगम्यते । / ज्ञाना. 16, पृ. 256 X X X निच्चं चिय जुवै - पसू-नपुंसक - कुसीलवज्जियं जइणो । ठाणं विजणं भणियं विसेसओ झाणकालंमि । / ध्या. श. 35 यत्र रागादयो दोषा अजस्त्रं यान्ति लाघवम् । तत्रैव वसतिः साध्वी ध्यानकाले विशेषतः । / ज्ञाना. पृ. 8, 278 X X X 2010_02 121 1. श्लोक 11, पृ. 7; श्लोक 88, पृ. 447; व श्लो 87, पृ. 446 / (प्रत्येक प्रकरण के अन्तिम पुष्पिकावाक्य में उसके 'योगप्रदीपाधिकार' इस नाम का भि निर्देश किया गया है । ) Page #125 -------------------------------------------------------------------------- ________________ 122 ध्यानशतकम्, Partstakarakakakakakarsatararakaratatataaratatatamatatakaraarsatarastate थिरकयजोगाणं पुण मुणीण झाणे सुनिच्चलमणाणं । गामंमि जणाइण्णे सुण्णे रणे व ण विसेसो । / ध्या. श. 36 विजने जनसंकीर्णे सुस्थिते दुःस्थितेऽपि वा । यदि धत्ते स्थिरं चित्तं न तदास्ति निषेधनम् । / ज्ञाना. 22, पृ. 280 सव्वासु वट्टमाणा मुणओ जं देस-काल चेट्ठासु । वरकेवलाइलाभं पत्ता बहुसो समियपावा । / 40 तो देस-काल-चेट्ठानियमो झाणस्स नत्थि समयंमि । जोगाण समाहाणं जह होइ तहा पयइयव्वं । / ध्या. श. 41 वज्रकाया महासत्त्वा निःकम्पाः सुस्थिरासनाः । सर्वावस्थास्वलं ध्यात्वा गताः प्राग्योगिनः शिवम् । / 13, पृ. 279 संविग्नः संवृतो धीरः स्थिरात्मा निर्मलाशयः । सर्वावस्थासु सर्वत्र सर्वदा ध्यातुमर्हति । / 21, पृ. 280 इस प्रकार की समानता को देखते हुए भी ज्ञानार्णव पर ध्यानशतक का कुछ प्रभाव रहा है, यह सम्भावना नहीं की जा सकती है । इसका कारण यह है कि A. जिनसेन के द्वारा आदिपुराण के 21वें पर्व में जो ध्यान का वर्णन किया गया है उसका प्रभाव ज्ञानार्णव पर अत्यधिक रहा है । अतः यही सम्भव है कि ज्ञानार्णवकार ने ध्यानशतक की आधार न बनाकर आदिपुराण के आश्रय से ही ध्यानविषयक प्ररूपणा की है । ग्रन्थकार A. शुभचन्द्र ने स्वयं ही ग्रन्थ के प्रारम्भ में A. जिनसेन के वचनों के महत्त्व को प्रगट करते हुए उनका स्मरण किया है । पूर्वोल्लिखित ज्ञानार्णव के श्लोक 16, 8, 22 तथा 13 और 21 क्रमशः आदिपुराण पर्व 21 के 9, 77, 83 और 73 श्लोकों से प्रभावित हैं । आदिपुराण का वह ध्यान का प्रकरण ध्यानशतक से विशेष प्रभावित है, यह पहिले प्रगट किया ही जा चुका है । ध्यानशतक व योगशास्त्र जैसा कि ग्रन्थ के नाम से ही प्रगट है, प्रस्तुत योगशास्त्र यह योगविषयक एक महत्त्वपूर्ण ग्रन्थ है । उसके रचयिता सुप्रसिद्ध हेमचन्द्र सूरि (वि. की 12वीं शती) हैं । वह 12 प्रकाशों में विभक्त है । उनमें से प्रथम तीन प्रकाशों में सम्यग्दर्शन-ज्ञान-चारित्र स्वरूप रत्नत्रय; तथा चतुर्थ प्रकाश में कषायों, इन्द्रियों एवं राग-द्वेषादि की विजय के साथ समताभाव की प्राप्ति को अनिवार्य बतलाते हुए अनित्यादि बारह और मैत्री आदि चार भावनाओं की भी प्ररूपणा की गई है । यहीं पर ध्यान के योग्य अनेक आसनों का स्वरूप 1. जयन्ति जिनसेनस्य वाचस्त्रविद्यवन्दिताः । योगिभिर्यत् समासाद्य स्खलितं नात्मनिश्चये । / ज्ञाना. 16, पृ.8 2010_02 Page #126 -------------------------------------------------------------------------- ________________ ध्यानशतक व योगशास्त्र शससशशशदशचशि 200 भी दिखलाया गया है। पांचवें प्रकाश में विस्तार से प्राणायाम का निरूपण करते हुए छठे प्रकाश में उससे होनेवाली हानि का दिग्दर्शन कराया गया है तथा धर्मध्यान की सिद्धि में निमित्तभूत मनकी स्थिरता की आवश्यकता प्रगट की गई है। सातवें प्रकाश में ध्यान के इच्छुक योगी को पूर्व में ध्याता, ध्येय और फल के जान लेने की प्रेरणा करते हुए ध्येय के प्रसंग में उसके पिण्डस्थ, पदस्थ, रूपस्थ और रूपातीत इन चार भेदों का निर्देश किया गया है व उनमें से प्रथम पिण्डस्थ ध्येय की प्ररूपणा की गई है । आठवें प्रकाश में पदस्थ और नौवें प्रकाश में रूपस्थ ध्येय का निरूपण किया गया है । दशम प्रकाश में रूपातीत ध्येय का दिग्दर्शन कराते हुए विकल्परूप में उस ध्येय के चार भेद भी निर्दिष्ट किये गये हैं- आज्ञा, अपाय, विपाक और संस्थान । आगे यथाक्रम से उनके आश्रय से भी धर्मध्यान की प्ररूपणा की गई है । ग्यारहवें प्रकाश में शुक्लध्यान का निरूपण करके बारहवें प्रकाश में अनुभवसिद्ध तत्त्व को प्रकाशित किया गया है । ध्यानशतक का प्रभाव तुलनात्मक दृष्टि से देखने पर इस योगशास्त्र के ऊपर ध्यानशतक का प्रभाव स्पष्ट दिखता है । यथा 1 जिस प्रकार ध्यानशतक को प्रारम्भ करते हुए ग्रन्थकार ने मंगल स्वरूप योगीश्वर वीर को नमस्कार करके ध्यानशतक के कहने की प्रतिज्ञा की है (1) उसी प्रकार A. हेमचन्द्र ने योगीश्वर महावीर जिन को नमस्कार करते हुए योगशास्त्र के रचने की प्रतिज्ञा की है (1, 1-4) / 123 2 जिस प्रकार ध्यानशतक में स्थिर अध्यवसान को मन की स्थिरता को ध्यान का लक्षण बतलाकर उसकी स्थिति अन्तर्मुहूर्त मात्र कही गई है तथा साथ में यह भी निर्देश किया गया है कि ऐसा ध्यान छद्मस्थों के होता है, केवलियों का ध्यान योगों के निरोध स्वरूप है ( 2-3 ); उसी प्रकार से यही भाव योगशास्त्र में भी प्रगट किया गया है (4-115) / आगे ध्यानशतक में यह भी कहा है कि अन्तर्मुहूर्त मात्र ध्यानकाल पश्चात् चिन्ता अथवा ध्यानान्तर होता है, इस प्रकार बहुत वस्तुओं में संक्रमण के होने पर ध्यान की सन्तान दीर्घकाल तक चल सकती है । ठीक यही अभिप्राय योगशास्त्र में भी व्यक्त किया गया है। दोनों में शब्दों व अर्थ की समानता द्रष्टव्य है अंतोमुहुत्तपरओ चिंता झाणंतरं व होज्जाहि । सुचिरं पि होज्ज बहुवत्थुसंकमे झाणसंताणो । / ध्या. श. 4 मुहूर्त्तात् परतश्चिन्ता यद्वा ध्यानान्तरं भवेत् । बह्वर्थसंक्रमे तु स्याद् दीर्घापि ध्यानसन्ततिः । / यो. शा. 4 - 116 2010_02 इसी प्रकार शुक्लध्यान के प्रसंग में उपयुक्त ध्यानशतक की कुछ गाथाओं का योगशास्त्र में छायानुवाद किया गया जैसा दिखता है । यथा Page #127 -------------------------------------------------------------------------- ________________ 124 निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरिया' नियट्टिं तैयं झाणं तणुकायकिरियस्स । / 81 तस्सेव य सेलीसीगयस्स सेलोव्व निप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाइज्झाणं परमसुक्कं । / ध्या. श. 82 निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य । सूक्ष्मक्रियाप्रतिपाति तृतीयं कीर्तितं शुक्लम् । / केवलिनः शैलेशीगतस्य शैलवदकम्पनीयस्य । उत्सन्नक्रियमप्रतिपाति तुरीयं परमशुक्लम् । / यो. शा. 11, 8-9 इसी प्रकार आगे गा. 83-84 का मिलान योगशास्त्र के 11, 10-11 श्लोकों से तथा गा. 85, 86 का मिलान योगशास्त्र के 11-12वें श्लोकों से किया जा सकता है । कुछ विशेषता यहां यह विशेष स्मरणीय है कि A. हेमचन्द्र ने ग्रन्थ के प्रारम्भ (1-4) में तथा अन्त में (12- 1 व 12-55) में भी यह सूचना की है कि मैंने श्रुत के आश्रय से और गुरुमुख से जो योगविषयक ज्ञान प्राप्त किया है तदनुसार उसका वर्णन करता हुआ मैं कुछ अपने अनुभव के आधार से भी कथन करूंगा । इससे सिद्ध है कि उन्होंने प्रस्तुत ग्रन्थ में आगम परम्परा के अनुसार to yoga kA वर्णन किया ही है, साथ ही उन्होंने अपने अनुभव के आधार से उसमें कुछ विशेषता भी प्रगट की है, जो इस प्रकार है 1 आगमपरम्परा में ध्यान के आर्त, रौद्र, धर्म और शुक्ल ये चार भेद कहे गये हैं । पर A. हेमचन्द्र ने उसके भेदों में आर्त और रौद्र इन दो दुर्ध्यानों को सम्मिलित न करके उस ध्यान को धर्म और शुक्ल के भेद से दो प्रकार का ही बतलाया है । त्म् ध्यानशतकम्, 2 ध्यानशतक में धर्मध्यान की प्ररूपणा यथाक्रम से भावना आदि (28-29) बारह द्वारों के आश्रय की गई है, परन्तु A. हेमचन्द्र ने उसकी उपेक्षा करके ध्याता, ध्येय और फल के अनुसार यहां ध्यान का कथन किया है (7-1) / 3 आगमपरम्परा में व ध्यानशतक में भी पिण्डस्थ, पदस्थ, रूपस्थ और रूपवर्जित इन चार ध्ययेभेदों 1. जैसे - स्थानांग 247, पृ. 187; मूलाचार 5-197 और तत्त्वार्थसूत्र 9 - 28 / 2. मुहूर्त्तान्तर्मनः स्थैर्यम् ध्यानं छद्मस्थयोगिनाम् । धर्म्यं शुक्लं च तद् द्वेधा, योगरोधास्त्वयोगिनाम् । / 4-115 षट्खण्डागम की A. वीरसेन विरचित धवला टीका (पु. 13, पृ. 70) में भी आर्त-रौद्र को सम्मिलित न करके ध्यान के ये ही दो भेद निर्दिष्ट किये गये हैं । 2010_02 Page #128 -------------------------------------------------------------------------- ________________ ध्यानशतक व योगशास्त्र 125 के अनुसार चार प्रकार के ध्यान की कहीं कुछ प्ररूपणा नहीं की गई है, पर A. हेमचन्द्र ने अपने इस योगशास्त्र में ध्यान के इन चार भेदों की विस्तार से प्ररूपणा की है। 4 ध्यानशतक में ध्यातव्य (ध्येय) के प्रसंग में आज्ञाविचय, अपायविचय, विपाकविचय और संस्थानविचय इन धर्मध्यान के चार भेदों की ही प्ररूपणा की गई है । वहां पिण्डस्थ-पदस्य आदि चार ध्यानों के विषय में कुछ भी निर्देश नहीं किया गया है । परन्तु योगशास्त्र में इनको प्रमुख स्थान दिया गया है तथा उपर्युक्त आज्ञाविचयादि चार धर्मध्यान के भेदों का विवेचन विकल्परूप में किया गया है। 5 ध्यानशतक में ध्याता का विचार करते हुए समस्त प्रमादों से रहित मुनि, उपशान्तमोह और क्षीणमोह इनको धर्मध्यान का ध्याता कहा गया है (63) / परन्तु योगशास्त्र में ध्याता की विशेषता को प्रगट करके भी (7, 27) धर्मध्यान के स्वामियों का कहीं कोई निर्देश नहीं किया गया । जैसा कि ऊपर कहा जा चुका है, धर्मध्यान के स्वामियों के विषय में कुछ मतभेद रहा है । सम्भव है हेमचन्द्रसूरि ने इसी कारण से उसकी उपेक्षा की है। 6 ध्यानशतक में धर्मध्यान से सम्बन्धित लेश्याओं का निर्देश करके भी उसमें सम्भव क्षायोपशमिक भाव का कोई उल्लेख नहीं किया गया है (66) / परन्तु योगशास्त्र में धर्मध्यान में सम्भव उन लेश्याओं के निर्देश के पूर्व ही उसमें क्षायोपशमिक आदि भाव का सद्भाव दिखलाया गया है । 7 स्थानांग, व्याख्या प्रज्ञप्ति, मूलाचार, तत्त्वार्थसूत्र एवं ध्यानशतक आदि प्राचीन ग्रन्थों में प्राणायाम को ग्रहण नहीं किया गया है । परन्तु योगशास्त्र में उस प्राणायाम का वर्णन करते हुए विविध प्रकार के 1. यहां क्रम से 7वें प्रकाश में पिण्डस्थ (8-28),8वें प्रकाश में पदस्थ (1-81), 9वें प्रकाश में रूपस्थ (1-16) और 10वें प्रकाश में रूपातीत (1-6) ध्यान का वर्णन किया गया है । 2. एवं चतुर्विधध्यानामृतमग्नं मुनेर्मनः । साक्षात्कृतजगत्तत्त्वं विधत्ते शुद्धिमात्मनः । / आज्ञापायविपाकानां संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन धर्मध्यानं चतुर्विधम् । / यो. शा. 10, 6-7 पिण्डस्थ-पदस्थ आदि उक्त चार प्रकार के ध्यान की प्ररूपणा A. शुभचन्द्र विरचित ज्ञानार्णव में संस्थानविचय धर्मध्यान के प्रसंग में (पृ, 381-423) और A. अमितगति विरचित श्रावकाचार (15, 30-56) में विस्तार से की गई है । 3. तत्त्वार्थाधिगमभाष्यसम्मत सुत्रपाठ के अनुसार तत्त्वार्थसूत्र में धर्मध्यान के स्वामियों का निर्देश इस प्रकार किया गया है आज्ञापाय-विपाक-संस्थानविचयाय धर्ममप्रमत्तसंयतस्य । उपशान्त-क्षीणकषाययोश्च । 9,37-38 / 4. धर्मध्याने भवेद् भावः क्षायोपशमिकादिकः । लेश्याः क्रमविशुद्धाः स्युः पीत-पद्म-सिताः पुनः । / 10-16 / (क्षयोपशमिक भाव की सूचना आदिपुराण (21-157) व ज्ञानार्णव (श्ज्ञोक 39, पृ. 270) में की गई है) ___ 2010_02 Page #129 -------------------------------------------------------------------------- ________________ 126 ध्यानशतकम्, अरतमरारररररकरररररररमतरररररररररररररररते वायुसंचार से सूचित शुभाशुभ की विस्तार से चर्चा की गई है । साथ ही वहां परकायप्रवेश आदि का भी कथन किया गया है । हां, यह अवश्य है कि A. हेमचन्द्र ने वहां महर्षि पतञ्जलि विरचित योगशास्त्र में निर्दिष्ट उस प्राणायाम का विस्तार से वर्णन करते हुए भी उसे अनावश्यक और अहितकर बतलाया है (6, 1-5) / 8 ध्यानशतक में धर्मध्यान के ध्याताओं का उल्लेख करने के अनन्तर यह कहा गया है कि ये ही धर्मध्यान के ध्याता अतिशय प्रशस्त संहनन से युक्त व पूर्वश्रुत के धारण होते हुए पूर्व के दो शुक्लध्यानों के भी ध्याता होते हैं (63-64) / योगशास्त्र में इसे कुछ स्पष्ट करते हुए यह कहा गया है कि प्रथम संहनन से युक्त पूर्वश्रुत के ज्ञाता शुक्लध्यान के करने में समर्थ होते हैं । कारण यह कि हीन बलवालों का इन विषयों के वशीभूत होने से चूं कि स्थिरता को प्राप्त नहीं होता, इसीलिए वे शुक्लध्यान के अधिकारी नहीं है (11, 2-3) लगभग यही अभिप्राय तत्त्वानुशासन (35-36) और ज्ञानार्णव में भी प्रगट किया गया है । इस प्रसंग से सम्बन्धित ज्ञानार्णव और योगशास्त्र के श्लोकों की समानता देखने योग्य है चलत्यैवाल्पसत्त्वानां क्रियमाणमपि स्थिरम् । चेतः शरीरिणां शश्वद् विषयैर्व्याकुलीकृतम् । / ज्ञाना. 5, पृ. 425, न स्वामित्वमतः शुक्ले विद्यतेऽत्यल्पचेतसाम् । आद्यसंहननस्यैव तत् प्रणीतं पुरातनैः । / ज्ञाना. 6, पृ. 425 इदमादि (म) संहनता एवालं पूर्ववेदिनः कर्तुम् । स्थिरतां न याति चित्तं कथमपि यत् स्वल्पसत्त्वानाम् । / धत्ते न खलु स्वास्थ्यं व्याकुलितं तनुमतां मनोविषयैः । शुक्लथ्याने तस्मानास्त्यधिकारोऽल्पसाराणाम् । / यो. शा. 11, 2-3 यहां ज्ञानार्णव में उपयुक्त अत्यल्पचेतसाम्' के समकक्ष जो योगशास्त्र में 'स्वल्पसत्त्वानाम्' पद प्रयुक्त हुआ है वह भाव को अधिक स्पष्ट कर देता है । इस प्रकार ध्यानशतक के साथ योगशास्त्र की समानता व असमानता को देखकर यह निश्चित प्रतीत होता है कि A. हेमचन्द्र ने उस ध्यानशतक को हृदयंगम करके उससे यथेच्छ विषय को ग्रहण किया है और उसका उपयोग अपनी रूचि के अनुसार योगशास्त्र की रचना में किया है । पर विषयविवेचन की शैली उनकी ध्यानशतककार से भिन्न रही है । - x 1. ज्ञानार्णव में भी उस प्राणायाम का विस्तार से वर्णन करते हुए (श्लोक 1-102, पृ. 284-303) भी उसे अनिष्टकर सूचित किया गया है (श्लोक 100, पृ. 302 व व श्लोक 4-6, पृ. 305 / 2010_02 Page #130 -------------------------------------------------------------------------- ________________ ध्यानस्तुति-अधिकारः 127 महामहोपाध्यायश्रीमद्-यशोविजयगणिवरविरचित-अध्यात्मसारे ध्यानस्तुतिनामकः सप्तदशोऽधिकारः । यत्र गच्छति परं परिपाकं, पाकशासनपदं तृणकल्पम् । स्वप्रकाशसुखबोधमयं तत्, ध्यानमेव भवनाशि भजध्वम् । / 1 / / हे मुनि ! ज्यारे ध्यानयोग पोतानी प्रकृष्ट दशाने पामे छे त्यारे ईन्द्रनुं साम्राज्य पण तणखला जेवुं लागे छे. जे ध्यान स्वप्रकाश स्वरूप छे, सुख स्वरूप छे, ज्ञान स्वरूप छे अने संसारनो नाश करनार छे. माटे ते ध्यानने ज तुं सेव. (1) आतुरैरपि जडैरपि साक्षात्, सुत्यजा हि विषया न तु रागः । dhyAnavA~stu परमद्युतिदर्शी, तृप्तिमाप्य न तमृच्छति भूयः । / 2 / / खरेखर, रोगी जीवो के मूर्ख जीवो वडे कदाच विषयोनो त्याग कराशे पण तेओ विषयोना रागने छोडी नहि शके. ज्यारे परमात्म प्रकाशने जोनारा ध्यानयुक्त महात्माओ अलौकिक तृप्तिने पामीने फरी क्यारेय पण विषयो तरफ प्रवृत्ति करतां नथी. (2) या निशा सकलभूतगणानां, ध्यानिनो दिनमहोत्सव एषः । यत्र जाग्रति च तेऽभिनिविष्टा, ध्यानिनो भवति तत्र सुषुप्तिः । / 3 / / सघळाये जीवो माटे जे आध्यात्मिक दृष्टि रात्री समान छे ते आध्यात्मिक दृष्टि तत्त्वदष्टि ध्यानी एवा साधको माटे दिवसरूप महोत्सव समान छे अने जे मिथ्यादृष्टिमां अभिनिवेशवाळा संसारी जीवो जागतां रहे छे ते मिथ्याष्टिमां ध्यानी साधकोनी सुषुप्ति होय छे अर्थात् ध्यानी साधको तेनाथी पराक्षुख होय छे. (3) सम्प्लुतोदकमिवान्धुजलानां, सर्वतः सकलकर्मफलानाम् । सिद्धिरस्ति खलु यत्र तदुचैः ध्यानमेव भवनाशि भजध्वम् । / 4 / / जेम कूवाना पाणीनी प्राप्तिनुं कारण धरतीमां वहेतां पाणीना झरणां ज छे. तेम सघळाय कर्मना फळोनी सिद्धिमां संसारनो नाश करनार ध्यान ज छे माटे ते ध्यानने भजो. (4) बाध्यते न हि कषायसमुत्थैः, मानसैर्न ततभूपनमद्भिः । अत्यनिष्टविषयैरपि दुःखे-आनवात्रिभृतमात्मनि लीनः । / 5 / / आत्मस्वरूप रमणतामां लीन एवा ध्यानी महात्माओ कषायोथी उत्पन्न थयेला मानस दुःखो वडे दुःखी थतां नथी, मोटा राजाओ वडे कराता वंदनमां अभिमान पामतां नथी, के अत्यंत अनिष्ट एवा विषयो वडे दु:खी पण थतां नथी. (5) स्पष्टदृष्टसुखसम्भृतमिष्टं, ध्यानमस्तु शिवशर्मगरिष्ठम् । नास्तिकस्तु निहतो यदि न स्यादेवमादिनयवाङ्मयदण्डात् । / 6 / / आत्माने स्पष्ट जोवाथी उत्पन्न थयेला सुखथी भरपूर, ईष्ट तथा मोक्षसुखथी विशिष्ट एवुं ध्यान 2010_02 Page #131 -------------------------------------------------------------------------- ________________ 128 ध्यानशतकम्, छे. आवा प्रकारना नयवचनरूपी दंडथी पण जो नास्तिक, आत्माने न माने तो ते उपेक्षा करवा योग्य छे. 6) ___ यत्र नार्कविधुतारकदीप-ज्योतिषां प्रसरतां नावकाशः । ध्यानभिन्नतमसां मुदितात्मज्योतिषां तदपि भाति रहस्यम् । / 7 / / ज्यां सूर्य-चंद्र-तारा के दीपकोनी ज्योति पहोंची शकती नथी त्यां पण ध्यानथी अज्ञानरूपी अंधकारने भेदी आत्मज्योतिने पामनार महात्माओ रहस्यने पामे छे. (7) योजयत्यमितकालवियुक्तां, प्रेयसीं शमरतिं त्वरितं यत् । ध्यानमित्रमिदमेव मतं नः, किं परै जगति कृत्रिममित्रः । / 8 / / जगतने विशे नकली एवा मित्रो वडे शुं ? अमारे तो आ जगतमां ध्यान ज एक मित्र समान छे के, जे ध्यान अनंतकाळथी वियोग पामेली प्रशमरति नामनी पत्नीने जल्दीथी मेळवी आपे छे. (8) वारितस्मरबलातपचारे, शीलशीतलसुगन्धिनिवेशे । उच्छ्रिते प्रशमतल्पनिविष्टो, ध्यानधाग्नि लभते सुखमात्मा । / 9 / / कामना बळरूपी तापना प्रवेशने अटकावनार, शीलनी शीतल सुगंध ज्यां प्रवेशेली छे तथा विशाळ ध्यानरूपी महेलमां प्रशमरूपी पलंग उपर आत्मा सुखने पामे छे. (9) zIlaviSTaradamodakapAdyaprAtibhAya'samatAmadhuparke: / ध्यानधानि भवति स्फुटमात्माहूतपूतपरमाऽतिथिपूजा । / 10 / / शीलरूपी सिंहासन, ईन्द्रियना दमन रूपी पग धोवा माटे पाणी, प्राभिज्ञान रूपी अर्थ अने समता रूपी मधुपर्क वडे ध्यानरूपी महेलमां प्रत्यक्ष रीते आत्मानी श्रेष्ठ अतिथिपूजा थाय छे. (10) आत्मनो हि परमाऽऽत्मनि योऽभूद्, भेदबुद्धिकृत एव भेदः । ध्यानसन्धिकृदमुं व्यपनीय, द्रागभेदमनयोर्वितनोति । / 11 / / आत्मानो परमात्मा विशे जे भेदबुद्धिथी करायेलो विवाद उत्पन्न थयो छे, आ ध्यान नामना दूते ते विवादने दूर करीने जल्दीथी आत्मा अने परमात्मा वच्चे अभेद कर्यो छे अर्थात् ध्यानथी आत्मा ए ज परमात्मा स्वरूप छे तेवुं जणाय छे. (11) क्वाऽमृतं विषभृते फणिलोके, क्व क्षयिण्यपि विधौ त्रिदिवे वा । क्वाऽप्सरोरतिमतां त्रिदशानाम्, ध्यान एव तदिदं बुधपेयम् । / 12 / / विषथी भरपूर एवा नागलोकमां अमृत क्यांथी होय ? क्रमशः नाश पामतां एवा चंद्रमां अमृत क्यांथी होय? अप्सराओमां रागी एवा देवोने देवलोकमां अमृत क्यांथी होय ? खरेखर, पंडितजनो वडे पीवा योग्य अमृत ध्यानमां ज छे. (12) गोस्तनीषु न सितासु सुधायां नाऽपि वनिताधरबिम्बे । तं रसं कमपि वेत्ति मनस्वी, ध्यानसम्भवधृतौ प्रथते यः । / 13 / / 2010_02 Page #132 -------------------------------------------------------------------------- ________________ ध्यानस्तुति-अधिकारः 129 ध्यानथी उत्पन्न थती निश्चलतामां जे अपूर्वरस विस्तार पामे छे ते रसने ज्ञानीओ ज पामी शके छे. पण तेवो मधुरो रस द्राक्षमां, साकरमां, अमृतमां के प्रियाना आश्लेषमां पण नथी. (13) इत्यवेत्य मनसा परिपक्वध्यानसम्भवफले गरिमाणम् । तत्र यस्य रतिरेनमुपैति, प्रौढधामभृतमाशु यशःश्रीः । / 14 / / आ रीते परिपकव-श्रेष्ठ ध्यानथी उत्पन्न थतां फळमां रहेली महत्ता मन वडे जाणीने तेमां जेने रति उत्पन्न थाय छे. ते प्रोढ तेजस्वी महात्माने यशरूपी लक्ष्मी शीध्र प्राप्त थाय छे. (14) / / आज्ञाविचयधर्मध्यानम् । / नयभङ्गप्रमाणाढ्यां, हेतूदाहरणान्विताम् । आज्ञां ध्यायेज्जिनेन्द्राणामप्रामाण्याकलङ्किताम् । / / / अपायविचयधर्मध्यानम् । / राग-द्वेष-कषायादिपीडितानां जनुष्मताम् । ऐहिकामुष्मिकांस्तांस्तानानाऽपायान् विचिन्तयेद् । / ॥ विपाकविचयधर्मध्यानम् । / ध्यायेत्कर्मविपाकं च, तं तं योगानुभावजम् । प्रकृत्यादिचतुर्भेदं, शुभाशुभविभागतः । / प्रतिक्षणसमुद्भूतो, यत्र कर्मफलोदयः । / चिन्त्यते चित्ररूपः स विपाकविचयो मतः । / / / संस्थानविचयधर्मध्यानम् । / उत्पाद-स्थिति-भङ्गादिपर्यायैर्लक्षणैः पृथक् । भेदैर्नामादिभिर्लोकसंस्थानं चिन्तयेद् भृशम् । / अनाद्यनन्तस्य लोकस्य, स्थित्युत्पत्तिव्ययात्मनः । आकृतिं चिन्तयेद् यत्र, संस्थानविचयः sa tu । / 2010_02 Page #133 -------------------------------------------------------------------------- ________________ 2010_02 Page #134 -------------------------------------------------------------------------- ________________ याकिनीमहत्तराधर्मसूनु-समर्थशास्त्रकारशिरोमणि-श्रीमद्धरिभद्रसूरिविरचितवृत्त्या समन्वितं भगवच्छ्रीमद् जिनभद्रगणिक्षमाश्रमणविरचितं ध्यानशतकम् । *ध्यानशतकस्य च महार्थत्वाद्वस्तुतः शास्त्रान्तरत्वात् प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलार्थमिष्टदेवतानमस्कारमाह - वीरं सुक्कज्झाणग्गिदड्डकम्मिंधणं पणमिऊणं । / जोईसरं सरण्णं झाणज्झयणं पवक्खामि । / 1 / / वीरं0 गाहा । / वीरं शुक्लध्यानाग्निदग्धकर्मेन्धनं प्रणम्य ध्यानाध्ययनं प्रवक्ष्यामीति योग्ः। तत्र 'ईर गति-प्रेरणयोः' इत्यस्य विपूर्वस्याजन्तस्य विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरस्तं वीरम् । / प्रतिक्रमामि चतुभिर्ध्यानः कारणभूतैरश्रद्धेयादिना प्रकारेण योऽतिचारः कृतः, तद्यथा- आर्तध्यानेन 4,तत्रध्यातिर्ध्यानमिति भावसाधनः, तत्पुन: कालतोऽन्तर्मुहूर्तमात्रम्, भेदतस्तुचतुष्प्रकारमादिभेदेन, ध्येयप्रकारास्त्वमनोज्ञविषयसम्प्रयोगादयः, तत्र शोकाक्रन्दनविलपनादिलक्षणमार्तं तेन, उत्सन्नवधादिलक्षणं रौद्रं तेन, जिनप्रणीतभावश्रद्धानादि लक्षणं धर्म्यं तेन, अवधासम्मोहादिलक्षणं शुक्लं तेन । फलं पुनस्तेषां हि तिर्यग्नरकदेवगत्यादिमोक्षाख्यमिति क्रमेण, अयं ध्यान्स्मासार्थ्ः। व्यासार्थस्तु ध्यानशतकादवसेयः, तञ्चेदम्- ध्यानशतकस्य च महार्थत्वाद्वस्तुत: xxxii -आव. नि. हा. / / PA विशेषेण ईरयति क्षिपति कर्माणीति वीरः, 'विदारयति यत् कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद् वीर इति स्मृतः । / ' इति लक्षणानिरूक्ताद्वा वीरः । xxx. -योगशास्त्र, प्र. 1 वृत्तौ । / B 'शूर वीर विक्रान्ती' कषायादिमहाशत्रुसैन्यजयाद् महाविक्रान्तो महावीरः, -यदि वा 'ईर गतौ' कियत्क्षपितकर्मसाध्वपेक्षया विशेषत ईरयति-क्षपति-तिरस्करोत्यशेषाण्यपि कर्माणीति वीरः, -अथवा विशेषत ईरयति-शिवपदं प्रति भव्यजन्तून् गमयतीति वीरः, -यदि वा विशेषत: शिवपदं स्वयमियति-गच्छतीति वीरः, -अथवा 'दृ-विदारणे' विदारयति कर्मरिपुसंघट्टमिति वीरः, -अनन्यानुभूतमहातपःश्रिया वा विराजत इति वीरः, -अन्तरङ्गमोहमहाबलनिर्दलनार्थमनन्तं तपोवीर्यं व्यापारयतीति वा वीरः, उक्तं च- "विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद वीर इति स्मृतः । / " xxx । / 1057 / / -विशेषा. हेम त्ता । 2010_02 Page #135 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, गाथा-1 aakarshakakakakakaki किंविशिष्टमिति ? अत आह - शुचं लमयतीति शुक्लम् शोकं ग्नुपयतीत्यर्थः, ध्यायते-चिन्त्यतेऽनेन तत्त्वमिति ध्यानम् एकाग्रचित्तनिरोध इत्यर्थः, शुक्लं च तद् ध्यानं च तदेव कर्मेन्धनदहनादग्निः शुक्लध्यानाग्निः, तथा मिथ्यादर्शना-'विरति-प्रमाद-कषाय-योगैः क्रियते इति कर्म ज्ञानावरणीयादि, तदेवातितीव्रदुःखानलनिबन्धनत्वादिन्धनं कर्मेन्धनम्, ततश्च शुक्लध्यानाग्निना दग्धं स्वस्वभावापनयनेन भस्मीकृतं कर्मेन्धनं येन स त्थाविध्स्त्म्। प्रणम्य प्रकर्षेण मनोवाक्काययोगैर्नत्वेत्यर्थः, किम् ? समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानात्, ध्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्राधीयत इत्यध्ययनम्, 'कर्मणि ल्युट' पठ्यत इत्यर्थः, ध्यानप्रतिपादकमध्ययनं ध्यानाध्ययनम्, तद् याथात्म्यमङ्गीकृत्य प्रकर्षेण वक्ष्ये-अभिर्धास्ये । 2] मू. मिथ्यादर्शनाऽविरतिप्रमादकषाययोगा बन्धहेतवः । / 8-1 / / भा. मिथ्यादर्शनमविरतिः प्रमादः कषाया योगा इत्येते पञ्च बन्धहेतवो भवन्ति । तत्र सम्यग्दर्शनाद् विपरीतं mithyaadrshnm। तद् द्विविधम्- अभिगृहीतमनभिगृहीतं च । तत्राभ्युपेत्यासम्यग्दर्शनपरिग्रहः अभिगृहीतमज्ञानिकादीनां त्रयाणां त्रिषष्ठीनां कुवादिशतानाम्, शेषमनभिगृहीतम् । यथोक्ताया [हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो virtivrtm॥ 7-1 / / ] विर्तेविप्रीताऽविर्तिः। प्रमादः - स्मृत्यनवस्थानम्, कुशलेष्वनादरो योगदुष्पणिधानं चेत्येष प्रमादः । कषाया मोहनीये [a. 8, sU. 10] vkssynte| योगस्त्रिविधः पूर्वोक्तः [कायवाङ्मनःकर्म योग: / / 6-1 / / ] - तत्त्वार्थसूत्रे । / 3] आ कम्मं च चित्तपोग्गलरूवं jIvassa'NAisaMbaddhaM / मिच्छत्तादिनिमित्तं णाएणमतीयकालसमं । / 54 / / -योगशतके । / B सिरिवीरजिणं वंदिय, कम्मविवागं समासओ वुच्छं । कीरै जिएण हेऊहिं जेण तो भण्णए कम्मं । / 1 / / वृ. x x x तत्र कर्मशब्दं व्युत्पादयन्नाह क्रियते विधीयतेऽञ्जनचूर्णपूर्णसमुद्गकवनिरन्तरपुद्गलनिचिते लोके क्षीरनीरन्यायेन वह्नययःपिण्डवद्वा कर्मवर्गणाद्रव्यमात्मसम्बद्धं येन कारणेन ततस्तस्मात् कारणात् कर्म भण्यत इति सम्बन्धः । x x x कैः कृत्वा जीवेन क्रियते ? इत्याह-हेतुभिर्मिथ्यात्वाविरतिकषाययोगलक्षणैश्चतुर्भिः सामान्यरूपैः, "पडिणीयत्तण निन्हव, उवघाय पओस अंतराएण । अञ्चासायणयाए, आवरणदुर्ग जिओ जयै । / " इत्यादिभिर्विशेषप्रकारैरिहैव [गा. 53] वक्ष्यमाणैः । तदयमत्र तात्पर्यार्थ:-क्रियते जीवेन हेतुभिर्येन कारणेन ततः कर्म भण्यत इति । xxx । / 1 / / -प्रथमकर्मग्रन्थे । / 2010_02 Page #136 -------------------------------------------------------------------------- ________________ मङ्गलाचरणम् किंविशिष्टं वीरं प्रणम्येत्यत आह-योगेश्वरं योगीश्वरं वा तत्र युज्यन्ते इति योगाः मनोवाक्कायव्यापारलक्षणास्तैरीश्वरः प्रधानस्तम्, तथाहि-अनुत्तरा एव भगवतो मनोवाक्कायव्यापारा इति, यथोक्तम् - मू. कायवाङ्मनःकर्म योगः । / 6-1 / / bhA0 कायिकं कर्म, वाचिकं कर्म, मानसं कर्म इत्येष त्रिविधो योगो भवति । कायात्मप्रदेशपरिणामो गमनादिक्रियाहेतुः काययोगः । भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः । मनोयोग्यपुद्गलात्म-प्रदेशपरिणामो मनोयोगः । / -तत्वार्थसूत्रे । / सव्वसुरा जै रूवं अंगुट्ठपमाणयं विउब्वेज्जा । / जिणपायंगुटुं पइ ण सोहए तं जहिंगालो । / 569 / / गणहर आहार अणुत्तरा(य) जाव वण चक्कि वासु बला । मण्डलिया ता हीणा छट्ठाणगया भवे सेसा । / 570 / / संघयण रूव संठाण वण्ण गइ सत्त सार उस्सासा । एमाइणुत्तराई हवंति नामोदए तस्स । / 571 / / पगडीणं अण्णासु वि पसत्थ उदया अणुत्तरा होति । खयौवसमेऽवि य तहा खयम्मि अविगप्पमाहंसु । / 572 / / अस्सायमाइयाओ जावि य असुहा हवंति पगडीओ । णिंबरसलवोव्व पए ण होंति ता असुहया तस्स । / 573 / / धम्मोदएण रूवं करेंति रूवस्सिणोऽवि जै धम्मं । गिज्झवओ य सुरूवो पसंसिमो तेणं रूवं तु । / 574 / / कालेण असंखेणवि संखातीताण संसईणं तु । मा संसयवोच्छित्ती न होज कमवागरणदोसा । / 575 / / सव्वत्थ अविसमत्तं रिद्धिविसेसो अकालहरणं च । सवण्णुपञ्चओऽवि य अचिंतगुणभूतिओ जुगवं । / 576 / / वासोदयस्स व जहा वण्णादी होंति भायणविसेसा । सव्वेसिपि सभासा जिणभासा परिणमे एवं । / 577 / / साहारणासवत्ते तदुवओगो उ गाहगगिराए । न य निबिजइ सोया किढिवाणियदासिआहरण । / 578 / / सव्वाउअंपि सोया खवेज जै हु सययं जिणो कहए । सीउण्हखुप्पिवासापरिस्समभए अविगणेतो । / 579 / / - आवश्यकनियुक्तौ । / 2010_02 Page #137 -------------------------------------------------------------------------- ________________ 4 " दव्वमणोजोएणं मणणाणीणं अणुत्तराणं च । संसयवोच्छित्तिं केवलेण नाउण सइ कुणै । / 1 / / रिभियपयक्खरसरला मिच्छितरतिरिच्छसगिरपरिणामा । मणणिव्वाणी वाणी जोयणनिहारिणी जं च । / 2 / / एक्का च अगेसिं संसयवोच्छेयणे अपडिहदा । न य णिव्विज्जइ सोया तिप्पइ सव्वाउएणंपि । / 3 / / / सव्वसुरेहिंतोवि हु अहिगो कंतो य कायजोगो से तहवि य पसंतरूवे कुणै सया पाणिसंघाए । / 4 / / " [ ] इत्यादि, युज्यते वाऽनेन केवलज्ञानादिना आत्मेति योगः -धर्मशुक्लध्यानलक्षर्णः, स येषां विद्यत इति योगिनः-साधवस्तैरीश्वरः, तदुपदेशेन तेषां प्रवृत्तेस्तत्सम्बन्धादिति, तेषां वा ईश्वरो योगीश्वरः, ईश्वरः प्रभुः स्वामीत्यनर्थान्तरम्, तं योगीश्वरम्, अथवा योगिस्मर्यं - योगिचिन्त्यं ध्येयमित्यर्थः । 6 आ युजेः समाधिवचनस्य योगः समाधिः, ध्यानमित्यनर्थान्तरम् । / B योगो ध्यानं समाधिश्च धीरोधः स्वान्तनिग्रहः । 7 पुनरपि स एव विशिष्यते - शरण्यम् तत्र शरणे साधुः शरण्यस्तम्, रागादिपरिभूताश्रितसत्त्ववत्सलं रक्षकमित्यर्थः, ध्यानाध्ययनं प्रवक्ष्यामीत्येतद् व्याख्यातमेव । अन्तः संलीनता चेति, तत्पर्यायाः स्मृता बुधैः । / C प्रत्याहृत्य यदा चिन्तां नानालम्बनवर्तिनीम् । एकालम्बन एवैनां निरूणद्धि विशुद्धधीः । / 60 / / तदास्य योगिनो योग-श्चिन्तैकाग्रनिरोधनम् । प्रसंख्यानं समाधिः स्याद्, ध्यानं स्वेष्टफलप्रदम् । / 61 / / ध्यानशतकम्, गाथा - 1 2010_02 शशशशशशश = - तत्त्वानुशासने । / चउसरणगमण दुक्कडगरहा x x x ॥ 50 ॥ vR0 चतुःशरणगमनम् अर्हत्-सिद्ध-साधु-केवलिप्रज्ञप्तधर्मशरणगमनम्, आचार्योपाध्याययोः साधुष्वेवान्तर्भावात्, केवलिप्रज्ञप्तधर्मस्य चानादित्वेन पृथगुपादानात् । न ह्यतश्चतुष्टयादन्यच्छरण्यमस्ति गुणाधिकस्य शरण्यत्वात्, गुणाधिकत्वेनैव ततो रक्षोपपत्तेः, रक्षा चेह तत्तत्स्वभावतया एवाभिध्यानतः क्लिष्टकर्मविगमेन शान्तिरिति । xxx ॥ 50 ॥ - योगशतके ॥ - तत्वार्थवार्त्तिके 6,1,12 / / - आदिपुराणे, 21-12 / / Page #138 -------------------------------------------------------------------------- ________________ ध्यानाध्यानलक्षणम् antaraaaaranatantaratatataaraantaraaratatatatakarsaraswana अत्राऽऽह-यः शुक्लध्यानाग्निदग्धकर्मेन्धनः स योगेश्वर एव, यश्च योगेश्वरः स शरण्य एवेति गतार्थे विशेषणे, न, अभिप्रायापरिज्ञानात्, इह च शुक्लध्यानाग्निदग्धकर्मेन्धनः सामान्यकेवल्यपि भवति, न त्वसौ योगेश्वरो वाक्कायातिशयाभावात्, स एव च तत्त्वतः शरण्य इति ज्ञापनार्थमेवादुष्टमेतदपि । तथा चोभयपदव्यभिचारे एकपदव्यभिचारेऽज्ञातज्ञापनार्थं च शास्त्रे विशेषणाभिधानमनुज्ञातमेव 'पूर्वमुनिभिरित्यलं विस्तरेणेति गाथार्थः । / 1 / / साम्प्रतं ध्यानाध्यानलक्षणप्रतिपादनायाऽऽह - जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं होज्ज भावणा वा अणुपेहा वा अहव चिंता । / 2 / / जं थिरं0 गाहा । / यद् इत्युद्देशः स्थिरम् निश्चलम्, अध्यवसानम् मन एकाग्रालम्बनमित्यर्थः, तद् इति निर्देशः, ध्यानम् praagniruupitshbdaarthm| ततश्चैतदुक्तं भवति-यत् स्थिरमध्यवसानं तद् ध्यान्म्भिधीय्ते। यच्चलम् इति यत् पुनरनवस्थितं [1] आ स्थिरमध्यवसानं यत्, तद् ध्यानं चित्तमस्थिरम् । भावना चाप्यनुप्रेक्षा, चिन्ता वा तत् त्रिधा मतम् । / 1 / / -अध्यात्मसारे, a. 16 / / ___B एकचिन्तानिरोधो य-स्तद्ध्यानं भावनाः पराः । अनुप्रेक्षार्थचिन्ता वा, ध्यानसन्तानमुच्यते । / 66 / / -ध्यान्दीपिकायाम्॥ 2 / आ अव. x x x ध्यानं पुनर्निश्चल एवाशुभ: शुभो वा आत्मनः परिणामः । तथा चाह झाणेण होइ लेसा, झाणंतरओ व होइ अनयरी । अज्झवसाओ उ दढो, झाणं असुभो सुभो वा वि । / 1640 / / वृ. लेश्या द्विविधो-द्रव्यतो भावतश्च । तत्र द्रव्यलेश्यामुपरिष्टाद् वक्ष्यति । भावलेश्या त्वनन्तरोक्त एव शुभाशुभरूपो जीवपरिणामः । सा चैवंविधा शुभाशुभपरिणामरूपा कृष्णादीनामन्यतमा 'lesa'tti भावलेश्या ध्यानेन वा भवति ध्यानान्तरतो वा । ध्यानान्तरं नाम-अदृढाध्यवसायरूपा चिन्ता, यद्वा ध्यानस्य ध्यानस्य चान्तरिका ध्यानान्तरमुच्यते । ध्यानं पुनः दृढो निश्चलोऽध्यवसायोऽशुभो वा शुभो वा मन्तव्यम् । स च निश्चलोऽध्यवसायो मानसो वाचिक: कायिकश्चेति त्रिधा द्रष्टव्यः । दृढश्चाध्यवसायोऽन्तर्मुहूर्त्तमात्रमेव कालं यावद् द्रष्टव्यः, परतो निरन्तरं दृढाध्यवसायस्य krtumshkytvaat। यश्चादृढोऽध्यवसाय: स सर्वोऽपि चिन्तेत्यभिधीयते । / 1640 / / अव. आह - यद्येवं तर्हि चिन्ता-ध्यानयोरन्यत्वमापन्नम्? उच्यते- नायमेकान्तः, किन्तु स्यादेकत्वं स्याद्न्य्त्व्म्। कथं पुनः? इति उच्यते . 2010_02 Page #139 -------------------------------------------------------------------------- ________________ va0 ध्यानशतकम्, गाथा-2 antaratatakstarakarsawakarasaradarsaasaradasataratatataaraaa झाणं नियमा चिंता, चिंता भैया उ तीसु ठाणेसु । झाणे तदंतरम्मि u, तबिवरीया व जा काइ । / 1641 / / यन्मनःस्थैर्यरूपं ध्यानं तद् नियमात् चिन्ता । चिन्ता तु भक्ता विकल्पिता त्रिषु स्थानेस्सु। तथाहि- कदाचिद् ध्याने ध्यानविषया चिन्ता भवति यदा दृढाध्यवसायेन चिन्तयति । 'तदंतरम्मि u' त्ति तस्य ध्यानस्यान्तरं तदन्तरं तस्मिन् वा चिन्ता भवेत्, ध्यानान्तरिकायामित्यर्थः । तद्विपरीता वा या काचिद् ध्याने ध्यानान्तरिकायां वा नावतरति किन्तु विप्रकीर्णा चित्तचेष्टा साऽपि चिन्ता प्र्तिप्त्त्व्या। अतो यदा दृढाध्यवसायेन चिन्तयति तदा चिन्ताध्यानयोरेकत्वम्, अन्यदा पुनरन्यत्वम् । / 1641 / / भा. लेश्या द्विविधा-द्रव्यतो भावतश्च । तत्र द्रव्यलेश्यामुपरिष्टाद् वक्ष्यति । भावलेश्या त्वनन्तरोक्त एवात्मनो मानसिकः परिणामः, स च मानसध्यानादनन्य इतिकृत्वाऽभिधीयते । ध्यानेन आर्त्तादिना करणभूतेन लेश्या कृष्णादिका भवति, यदा यादृशं प्रशस्तमप्रशस्तं वा ध्यानं भवति तदा तादृगेव प्रशस्ता अप्रशस्ता वा लेश्याऽपीति भावः । 'झाणंतरओ व' त्ति ध्यानान्तरम्-अदृढाध्यवसायरूपं चित्तं यद्वा ध्यानस्य ध्यानस्य चान्तरिका ध्यानान्तरमुच्यते, तत्र वा वर्तमानस्य षण्णां लेश्यानामन्यतरा लेश्या भवति । अथ ध्यानमिति कोऽर्थः? इत्याह- अध्यवसायो दृढो निश्चलोऽशुभो वा शुभो वा ध्यानमिति मन्तव्यम् । दृढश्चाध्यवसायोऽन्तर्मुहूर्त्तमात्रमेव कालं यावद् द्रष्टव्यः, परतो निरन्तरं दृढाध्यवसायस्य krtumshkytvaat। यश्चादृढोऽध्यवसायः स सर्वोऽपि चिन्तेत्यभिधीयते न तु ध्यानम् । / 1640 / / आह-यद्येवं तर्हि चिन्ता ध्यानयोरन्यत्वमुपपन्नम् ? उच्यते- नायमेकान्तः, किन्तु स्यादेकत्वं स्याद्न्य्त्व्म्। कथं पुनः? इति उच्यते । xxx ॥ 1641 / / / -बृहत्कल्पसूत्रे ॥ B अव. इत्थं सामान्येन भेदपरिमाणे दर्शिते सत्याह चोदकः, ननु कार्योत्सर्गकरणे कः पुनर्गुण इत्याहाचार्य: देहमैजड्डसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा । झायै य सुहं झाणं एयग्गो काउसग्गंमि । / 1462 / / 'देहमतिजहुसुद्धी ति देहजाड्यशुद्धिः-श्लेष्मादिप्रहाणतः, मतिजाड्यशुद्धिस्तथावस्थितस्योपयोगविशेषतः, 'suhadukkhatitikkhaya'tti सुखदुःखतितिक्षा सुखदुःखातिसहनमित्यर्थः, 'अणुप्पेहा' अनित्यत्वाद्यनुप्रेक्षा च तथाऽवस्थितस्य भवति, तथा 'झायै य सुहं झाणं' ध्यायति च शुभं ध्यानं धर्मशुक्ललक्षणम्, एकाग्रः एकचित्तः शेषव्यापाराभावात् कायोत्सर्ग इति। इहानुप्रेक्षा ध्यानादौ ध्यानोपरमे भवतीतिकृत्वा भेदेनोपन्यस्तेति गाथार्थः । / 1462 / / अव. इह ध्यायति च शुभं ध्यानमित्युक्तम्, तत्र किमिदं ध्यानमित्यत आह अंतोमुत्तकालं चित्तस्सेगग्गया हवै झाणं । तं पुण अट्ट रुदं धम्मं सुक्कं च नायव्वं । / 1463 / / वृ. 'अंतोमुत्तकालं' द्विघटिको मुहूर्त्तः, भिन्नो मुहूत्तोऽन्तमुहूर्त इत्युच्यते, अन्तर्मुहूर्त्तकालं चित्तस्यैकाग्रता भवति ध्यानं 'एकाग्रचित्तनिरोधो ध्यान मितिकृत्वा [तत्त्वार्थे, a09, सूत्र 27] / तत् पुनरात रौद्रं धर्म शुक्लं च ज्ञातव्यमित्येषां च स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थ्ः॥1463॥ तत्थ य दो आइल्ला झाणा संसारवडणा भणिया । दुनि य विमुक्खहेऊ tesi'higAro न इयरेसिं । / 1464 / / 2010_02 Page #140 -------------------------------------------------------------------------- ________________ त्रिविधध्यानसिद्धिः तकलतकरकरकररररररकर्सन्करतरकररकरकतरनकसारते संवरियासवदारा अव्वाबाहे अकंटए देसे । काऊण थिरं ठाणं ठिओ निसनो निवत्रो वा । / 1465 / / चेयणमचेयणं वा वत्थु अवलंबिउं घणं मणसा । झायै सुअमत्थं वा दवियं तप्पजए वावि । / 1466 / / 'तत्थ य दो आइल्ला' गाथा निगदसिद्धा । साम्प्रतं यथाभूतो यत्र यथावस्थितो यञ्च ध्यायति तदेतदभिधित्सुराह- 'saMvariyAsavadAra'tti संवृतानि-स्थगितानि आश्रवद्वाराणि-प्राणातिपातादीनि येन स तथाविधः, क्व ध्यायति? 'अव्याबाधे अकंटए देसेऽत्ति अव्याबाधे-गान्धर्वादिलक्षणभावव्याबाधाविकले अकण्टके-पाषाणकण्टकादिद्रव्यकण्टकविकले देशे भूभागे, कथं व्यवस्थितो ध्यायति?- 'काऊण थिरं ठाणं ठिओ निसण्णो निवन्नो वा' कृत्वा स्थिरं-निष्कम्पं (अव)स्थानम्-अवस्थितिविशेषलक्षणं स्थितो निषण्णो निवण्णो वेति प्रकटार्थम्, चेतनं-पुरुषादि अचेतनं-प्रतिमादि वस्तु अवलम्ब्य-विषयीकृत्य घनं-दृढं मनसा-अन्तःकरणेन यद् ध्यायति, किम् ? तदाह-'झायति सुयमत्थं वा' ध्यायतीति सम्बध्यते, सूत्र-गणधरादिभिर्बद्धम् अर्थं वा-तद्गोचरम्, किंभूतमर्थमत आह-'दवियं तप्पजवे वावि' द्रव्यं तत्पर्यायान् वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधर्मेरालोचयति, न त्वर्थम्, यदा त्वर्थं न तदा सूत्रमिति गाथार्थः । / 1464-1466 / / अव. अधुना प्रागुक्तचोद्यपरिहारायाह तत्थ उ भणिज कोई झाणं जो माणसो परीणामो । तं न हवै जिणदिटुं झाणं तिविहेवि जोगंमि । / 1467 / / vR0 तत्र भणेद्-ब्रूयात् कश्चित्, किं ब्रूयादित्याह-'झाणं जो माणसो परीणामो' ध्यानं यो मानसः परीणामः, 'ध्यै चिन्ताया मित्यस्य चिन्तार्थत्वात्, इत्थमाशङ्योत्तरमाह-'तं न भवति जिणदिटुं झाणं तिविहेवि जोगंमि' तदेतन्न भवति यत् परेणाभ्यधायि, कुतः? यस्माज्जिनैदृष्टं ध्यानं त्रिविधेऽपि योगे मनोवाक्कायव्यापारलक्षण इति गाथार्थः । / 1467 / / अव. किं तु? कस्यचित् कदाचित् प्राधान्यमाश्रित्य भेदेन व्यपदेशः प्रवर्त्तते, तथा चामुमेव न्यायं प्रदर्शयन्नाह वायाईधाऊणं जो जाहे होइ उक्कडो धाऊ । कुविओत्ति सो पवुइ न य इअरे तत्थ दो नत्थि । / 1468 / / वृ. 'वायाईधाऊणं' वातादिधातूनाम् आदिशब्दात् पित्तश्लेष्मणोर्यो यदा भवत्युत्कटः प्रचुरो धातुः कुपित इति स प्रोच्यते उत्कटत्वेन प्राधान्यात्, 'न य इतरे तत्थ दो नत्थि त्ति' न चेतरौ तत्र द्वौ न स्त इति गाथार्थ: / / 1468 / / एमेव य जोगाणं तिण्हवि जो जाहि उक्कडो जोगो । तस्स तहिं निद्देसो इअरे तत्थिक्क दो व नवा । / 1469 / / 'एमेव य जोगाणं' एवमेव च योगाना-मनोवाक्कायानां त्रयाणामपि यो यदा उत्कटो योगस्तस्य योगस्य तदा तस्मिन् काले निर्देशः, 'इयरे तत्थेक्क दो व णवा' इतरस्तत्रैको भवति द्वौ वा भवतः, न वा भवत्येव, इयमत्र भावना-केवलिनो: वाचि उत्कटायां कायोप्यस्ति, अस्मदादीनां तु मनः कायो न वेति, केवलिनः शैलेश्यवस्थायां काययोगनिरोधकाले स एव केवल इति, अनेन च शुभयोगोत्कटत्वं 2010_02 Page #141 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, गाथा-2 Ranatarawadastakalakatataakaashakakakakakakakawtsaratasawal तथा निरोधश्च द्वयमिति[मपि] ध्यानमित्यावेदितव्यमिति गाथार्थः । / 1469 / / अव. इत्थं य उत्कटो योगस्तस्यैवेतरसद्भावेऽपि प्राधान्यात सामान्येन ध्यानत्वमभिधायाधना विशेषेण त्रिप्रकारमप्युपदर्शयन्नाहकाएवि य अज्झप्पं वायाइ मणस्स चेव जह होइ । कायवयमणोजुत्तं तिविहं अज्झप्पमाहंसु । / 1470 / / वृ. 'काएवि य' कायेऽपि च अध्यात्मम् अधि आत्मनि वर्त्तत इति अध्यात्म ध्यानमित्यर्थः, एकाग्रतया एजनादिनिरोधात्, 'वायाएऽत्ति तथा वाचि अध्यात्म एकाग्रतयैवायतभाषानिरोधात्, 'मणस्स चेव जह होईत्ति मनसश्चैव यथा भवत्यध्यात्मम् एवं कायेऽपि वाचि चेत्यर्थः, एवं भेदेनाभिधायाधुनैकादावपि दर्शयन्नाह-कायवाड्मनोयुक्तं त्रिविधमध्यात्ममाख्यातवन्तस्तीर्थंकरा गणधराश्च, वक्ष्यते च- "भंगिअसुतं गुणतो वट्टति तिविहेवि jhANaMmi"tti गाथार्थः । / 1470 / / अव. पराभ्युपगतध्यानसाम्यप्रदर्शनेनानभ्युपगतयोरपि ध्यानतां प्रदर्शयन्नाह जै एगग्गं चित्तं धारयओ वा निरंभओ वावि । झाणं होइ नणु तहा इअरेसुवि दोसु एमेव । / 1471 / / vR0 जै एगग्गं गाहा, हे आयुष्मन् ! यदप्येकाग्रं चित्तं क्वचिद् वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवद् डङ्क इति 'निरंभओ vAvi'tti निरुन्धानस्य वा तदपि योगनिरोध इव केवलिनः किमित्याह-ध्यानं भवति मानसं यथा ननु तथा इतरयोरपि द्वयोर्वाक्काययोः, एवमेव - एकाग्रधारणादिनैव प्रकारेण तल्लक्षणयोगाद् ध्यानं भवतीति गाथार्थः । / 1471 / / अव. इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतरसद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्त्तते, तथा चाहदेसियदंसियमग्गो वचंतो नरवई लहै सदं । / रायत्ति एस वञ्चै सेसा अणुगामिणो तस्स ॥ 1472 / / इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतरसद्भावेऽपि प्राधान्याद् व्यपदेश इति, लोकलोकोत्तरानुगतश्चायं न्यायो वर्त्तते, तथा चाह-देसिय लभते शब्द- प्राप्नोति शब्दम्, kiMbhUtamityAha'rAyatti एस वञ्चति' राजा एष व्रजतीति, न चासौ केवलः, प्रभूतलोकानुगतत्वात्, न च तदन्यव्पपदेशः, तेषामप्राधान्यात्, तथा चाह- 'सेसा अणुगामिणो tassa'tti शेषाः-अमात्यादयः अनुगामिनः अनुयातारस्तस्य राज्ञ इत्यतः प्राधान्याद्राजेति व्यपदेश इति गाथार्थः । / 1472 / / अव. अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगत: पढमिल्लुअस्स उदए कोहस्सिअरे वि तिन्नि तत्थस्थि । न य ते ण संति तहियं न य पाहनं तेहयंमि । / 1473 / / वृ. 'पढमिल्ल' प्रथम एव प्रथमिल्लुकः, प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिल्लुकस्य उदये, कस्य?, क्रोधस्य अनन्तानुबन्धिन इत्यर्थः, 'इतरे वि तिण्णि तत्थत्थि' शेषा अपि त्रयः- अप्रत्याख्यानप्रत्याख्यानावरणसज्वलनादयस्तत्र- जीवद्रव्ये सन्ति, न चातीताद्यपेक्षया तत्सद्भावः प्रतिपाद्यते, यत आह - 'न य ते ण संति तहियं' न च तेअप्रत्याख्यानप्रत्याख्यानावरणादयो न सन्ति, किन्तु सन्त्येव, न च प्राधान्यं तेषामतो न 2010_02 Page #142 -------------------------------------------------------------------------- ________________ त्रिविधचित्तस्वरूपम् अत्तरकककककककरतततलरमततततरकरकरनररररररतारते तच्चित्तम्, तञ्चौघतस्त्रिधा भवतीति दर्शयति- तद्भवेद्भावना वा इति तञ्चित्तं भवेद्, का? व्यपदेशः, आद्यस्यैव व्यपदेशः, 'तहेयंपि' तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः । / 1473 / / अव. अधुना स्वरूपतः कायिकं मानसं च ध्यानमावेदयन्नाह मा मे एजौ काउत्ति अचलओ काइअं हवै झाणं । एमेव य माणसियं निरुद्वमणसो हवै झाणं । / 1474 / / वृ. 'मा मे एजौ काउत्ति' एजतु-कम्पतां कायो' देह इति, एवम् अचलत एकाग्रतया स्थितस्येति भावना, किम् ? कायेन निर्वृत्तं कायिकं भवति ध्यानम्, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः । / 1474 / / अव. इत्थं प्रतिपादिते सत्याह चोदकः जह कायमणनिरोहे झाणं वायाइ जुज्जइ न एवं । तम्हा वई उ झाणं न होइ को वा विसेसुत्थ ? / / 1475 / / वृ. 'जह कायमणनिरोहे' ननु यथा कायमनसोनिरोधे ध्यानं प्रतिपादितं भवता 'वायाइ जुजै न एवं ति वाचि युज्यते नैवेति, कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि- न कायमनसी यथा सदा प्रवृत्ते तथा वागिति 'तम्हा वती उ झाणं न होइ' तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाञ्च, 'को वा viseso'ttha'tti को वा विशेषोऽत्र? येनेत्थमपि व्यवस्थिते सति वाग् ध्यानं भवतीति गाथार्थः । / 1475 / / अव. इत्थं चोदकेनोक्ते सत्याह गुरुः मा मे चलउत्ति तणू जह तं झाणं निरेइणो होइ । अजयाभासविवज्जस्स वाइअं झाणमेव तु । / 1476 / / vR0 मा मे चलौ त्ति' मा मे चलतु-कम्पतामितिशब्दस्य व्यवहितः प्रयोगस्तं च दर्शयिष्यामः, तनुः शरीरमिति-एवं चलनक्रियानिरोधेन यथा तद ध्यानं कायिकं 'निरेइणो' निरेजिनो-निष्प्रकम्पस्य भवति 'अजताभासविवज्जिस्स वाइयं झाणमेव तु' अयताभाषाविवर्जिनो-दुष्टवाक्परिहर्तुरित्यर्थः, वाचिकं ध्यानमेव यथा कायिकम्, तुशब्दोऽवधारणार्थ इति गाथार्थः । / 1476 / / ava0 साम्प्रतं स्वरूपत एव वाचिकध्यानमुपदर्शयन्नाह एवंविहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा । इय वेयालियवक्कस्स भासओ वाइयं झाणं । / 1477 / / वृ. 'एवंविहा गिरा' एवंविधेति निरवद्या गी:-वागुच्यते ऽमेऽत्ति मया वक्तव्या 'erisa'tti ईदृशी सावद्या न वक्तव्या, एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं ध्यानमिति गाथार्थः । / 1477 / / अव. एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितम्, अधुनैकदैव एकत्रैव त्रिविधमपि दर्श्यते मणसा वावारंतो कायं वायं च तप्परीणामो । भंगिअसुअं गुणंतो वट्टै तिविहेवि झाणंमि । / 1478 / / वृ. 'मणसा वावारंतो' मनसा-अन्तःकरणेनोपयुक्तः सन् व्यापारयन् कायं-देहं वाचं भारती च 'तप्परीणामो' तत्परिणामो विवक्षितश्रुतपरीणामः, अथवा तत्परिणामो-योगत्रयपरिणामः स तथाविधः शान्तो 2010_02 Page #143 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, गाथा-2 योगत्रयपरिणामो यस्यासौ तत्परिणामः, भङ्गिकश्रुतं दृष्टिवादान्तर्गतमन्यद् वा तथाविधं 'गुणंतोऽत्ति गुणयन् वर्त्तते त्रिविधेऽपि ध्याने मनोवाक्कायव्यापारलक्षणे इति गाथार्थः । / 1478 / / -आव. नि. हा. / / C जीवस्स एगग्गे जोगाभिनिवेसो झाणं, अंतोमुहुत्तं तीव्रजोगपरिणामस्यावस्थानमित्यर्थः, तस्य सत्त भंगा-मानसं 1, अहवा वाइयं 2, अहवा कायिगं 3, अहवा माणसं वाइयं च 4, अहवा वाइगं कायिगं च 5, अहवा माणसं कायिगं च 6, अहवा मणवयणकायिगं ति 7 / एत्थ पढमो भंगो छउमत्थाणं सम्मद्दिट्ठिमिच्छादिट्ठीणं सरागवीतरागाणं भवति, बितितो तेसिं चेव छदुमत्थाणं सजोगिकेवलीणं च धम्मं कथेन्ताणं, काइगं तेसिं चेव छदुमत्थाणं सजोगिकेवलीणं च चरमसमयसजोगित्ति ताव भवति, चउत्थो पंचमो य जथा पढमो, छट्ठो जथा सजोगिकेवलीणं, सत्तमो जथा पढमो । -आवश्यकचूर्णी । / D एकालम्बनसंस्थस्य, सदृशप्रत्ययस्य च । प्रत्ययान्तरनिर्मुक्तः, प्रवाहो ध्यानमुच्यते । / -षोडशक, 12/14 वृत्तौ । / शुभकालम्बनं चित्तं, ध्यानमाहर्मनीषिणः । स्थिरप्रदीपसदृशं, सूक्ष्माभोगसमन्वितम् । / 362 / / / वृ. शुभकालम्बनं प्रशस्तैकार्थविषयं चित्तं ध्यानं धर्मध्यानादि । आहुर्मनीषिणः स्थिरप्रदीपसदृशं निर्वातगृहोदरज्वलत्प्रदीपप्रतिमम् । सूक्ष्माभोगसमन्वितमुत्पादादिविषयसूक्ष्मोपयोगयुतम् । / 362 / / अविद्याकल्पितेषूछ-रिष्टानिष्टेषु वस्तुषु । संज्ञानात्तद्व्युदासेन, समता समतोच्यते । / 364 / / वृ. अविद्याकल्पितेष्वानादिवितथवासनावशोत्पन्न विकल्पकल्पितशरीरेषु । उरतीव । इष्टानिष्टेष्विन्द्रियमन:प्रमोदप्रदायिषु तदितरेषु च वस्तुषु शब्दादिषु संज्ञानात् । "तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽनिष्टं वा न विद्यते किञ्चिदिष्टं वा । / " [प्रश. 52] इत्यादिभावनारूपाद्विवेकात् तद्व्युदासेनेष्टानिष्टवस्तुपरिहारेण या समता तुल्यरूपता मनसः, सा समता प्रागुपन्यस्तोच्यते । / 364 / / अन्यसंयोगवृत्तीनां, यो निरोधस्तथा तथा । अपुनर्भावरूपेण, स तु तत्संक्षयो मतः । / 366 / / वृ. इह स्वभावत एव निस्तरङ्गमहोदधिकल्पस्यात्मनो विकल्परूपाः परिस्पन्दरूपाश्च वृत्तयः सर्वा अन्यसंयोगनिमित्ता एव । तत्र विकल्परूपास्तथाविधमनोद्रव्यसंयोगात्, परिस्पन्दरूपाश्च शरीरादिति । ततोऽन्यसंयोगेन या वृत्तयस्तासां यो निरोध्ः। तथा तथा केवलज्ञानलाभकालेऽयोगिकेवलिकाले च अपुनर्भावरूपेण पुनर्भवनपरिहाररूपेण । स तु स पुनः तत्संक्षयो वृत्तिसंक्षयो मत इति । / 366 / / -योगबिन्दौ ॥ उपयोगे विजातीय-प्रत्ययाऽव्यवधानभाक् । शुभैकप्रत्ययो ध्यानं, सूक्ष्माऽऽभोगसमन्वितम् । / 11 / / 2010_02 Page #144 -------------------------------------------------------------------------- ________________ H भावनादिस्वरूपम् तररेरलरकरनतकररररकरकतरररररकररररमतरदरतदरते भाव्यत इति भावना ध्यानाभ्यासक्रियेत्यर्थः, वा विभाषायाम् अनुप्रेक्षा वा इति अनुपश्चाद्भावे प्रेक्षणं प्रेक्षा सा च स्मृतिर्ध्यानाद् भ्रष्टस्य चित्तचेष्टेत्यर्थः, वा पूर्ववद् अथवा चिन्ता इति अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः चिन्तेति या खलूक्तप्रकारद्वयरहिता चित्रा मनश्चेष्टा सा चिन्तेति गाथार्थः । / 2 / / वृ. उपयोग इति । उपयोगे स्थिरप्रदीपसदृशे धारालग्ने ज्ञाने विजातीयप्रत्ययेन तद्विच्छेदकारिणा विषयान्तरसञ्चारेणालक्ष्यकालेनाऽपि अव्यवधानभाग् अनन्तरितः शुभैकप्रत्यय: प्रशस्तैकार्थबोधो ध्यानमुच्यते । सूक्ष्माभोगेन उत्पातादिविषयसूक्ष्माऽऽलोचनेन समन्वितं सहितम् । / 11 / / -द्वात्रिंशद्वात्रिंशिकायां, 18 / / G x x x | ध्यानं चैकाग्र्यसंवित्तिः, समापत्तिस्तदेकता । / 2 / / -ज्ञानसारे, 30 / / ध्यानं, परमध्यानम्, शून्यं x x x । / वृ. तत्र ध्यान- चिन्ता-भावनापूर्वक: स्थिरोऽध्यवसायः । द्रव्यतश्चात-रौद्रे, भावतस्तु आज्ञाऽपायविपाकसंस्थानविचयमिदं धर्मध्यानम् । / 1 / / परमध्यानं-शुक्लस्य प्रथमो भेदः पृथक्त्ववितर्कसविचारम् । / 2 / / -ध्यानविचारे । अभ्यासोऽस्यैव विज्ञेयः, प्रत्यहं वृद्धिसङ्गतः । मन:समाधिसंयुक्तः, पौन:पुन्येन भावना । / 360 / / वृ. अभ्यासोऽनुवर्तनम् । अस्यैवाध्यात्मस्य विज्ञेयः । प्रत्यहं प्रतिदिवसम् वृद्धिसङ्गतः स्मुत्क्र्स्स्म्नुभ्व्न्। मनःसमाधिसंयुक्तश्चित्तनिरोधयुक्तः, कथमित्याह-पौनःपुन्येन भूयो भूय इत्यर्थः, भावना द्वितीयो योगभेद इति । / 360 / / -योग्बिन्दौ॥ अनप्रेक्षा ध्यानादवतीर्णस्य, सा च द्वादशधाऽनित्यादिभेदात 'पढमं अणिञ्चभावं0' इत्यादि॥ -ध्यान्विचारे॥ 5] आ [घटतेऽयं शुभध्यानापेक्षया] औचित्याद् वृत्तयुक्तस्य वचनात्तत्वचिन्तनम् । मैत्र्यादिसारमत्यन्त-मध्यात्म तद्विदो विदुः॥ 358 / / वृ. औचित्यादुचितप्रवृत्तिरूपाद् वृत्तयुक्तस्याणुव्रतमहाव्रतसमन्वितस्य वचनाजिनप्रणीतात् । तत्वचिन्तनं जीवादिप्दार्थ्सार्थ्प्र्यालोच्न्म्। मैत्र्यादिसारं मैत्रीप्रमोदकरूणामाध्यस्थ्यप्रधानं सत्त्वादिषु विषयेषु । अत्यन्तमतीव । किमित्याह- अध्यात्मं योगविशेषम्, तद्विदः अध्यात्मज्ञातारो विदुर्जानते । / 358 / / -योग्बिन्दौ॥ B तत्र चिन्ता भावनाऽनुप्रेक्षाव्यतिरिक्तं चलं चित्तम् । सा च सप्तधा प्रथमा तत्त्वचिन्ता-परमतत्त्वचिन्तारूपा । तत्राद्या जीवाऽजीवादीनाम 9 / द्वितीया ध्यानादीनामेव 24 भेदानाम् । / 1 / / द्वितीया मिथ्यात्व-सास्वादन-मिश्रदृष्टिगृहस्थरूपा । अत्रैतेषां स्वरूपं विपर्यस्तादिरूपं चिन्त्यम् । / 2 / / तृतीया चतुर्विधानाम्-क्रिया(180)-अक्रिया(84)-अज्ञान(67)-विनय(32)-वादिनां(363) पाखण्डिनां स्वरूपचिन्ता । / 3 / / 2010_02 Page #145 -------------------------------------------------------------------------- ________________ 12 ध्यानशतकम्, गाथा-3 Patantarataranaarastarakarakaratmarataruarakaraantaratarnatantara इत्थं ध्यानाध्यानलक्षणमोघतोऽभिधायाधुना ध्यानमेव काल-स्वामिभ्यां निरूपयन्नाह अंतोमुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥ 3 ॥ अंतो0 गाहा । / इह मुहूर्तः सप्तसप्ततिलवप्रमाणः कालविशेषो भण्यते, उक्तं च "कालो परमनिरुद्धो अविभज्जो तं तु जाण समयं तु । समया य असंखेज्जा भवंति ऊसास-नीसासा । / 1 / / हट्ठस्स अणवगल्लस्स णिरुवकिट्ठस्स जंतुणो । एगे ऊसास-नीसासे एस पाणुत्ति वुच्चै । / 2 / / सत्त पाणूणि से थोवे सत्त थोवाणि से लवो । लवाणं सत्तहत्तरीए एस मुहुत्ते वियाहिए । / 3 / / " [ अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्तमात्रं कालमिति गम्यते, मात्रशब्दस्तदधिक कालव्यवच्छेदार्थः, ततश्च भिन्नमुहूर्तमेव कालम् । किम् ? चित्तावस्थानम् इति चित्तस्य मनसः अवस्थानं चित्तावस्थानम्, अवस्थितिः-अवस्थानम् निष्पकम्पतया वृत्तिरित्यर्थः । क्व ? एकवस्तुनि एकम् अद्वितीयम्, वसन्त्यस्मिन् गुण-पर्याया इति वस्तु चेतनादि, एकं च तद्वस्तु च एकवस्तु, तस्मिन् 2, छद्मस्थानां ध्यानम् इति तत्र छादयतीति छद्म पिधानम्, तच्च ज्ञानादीनां गुणानामावारकत्वाज्ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छद्मस्था पार्श्वस्थादिस्वयूथ्यस्वरूपचिन्ता । / 4 / / नारक-तिर्यङ्-नरा-'मराणामविरतसम्यग्दृष्टीनां स्वरूपचिन्ता । / 5 / / मनष्याणां देशविरतसम्यग्दृष्टीनां स्वरूपचिन्ता । / 6 / / प्रमत्तादि-अयोगिपर्यन्तानां नवानां सर्वविरतानां सिद्धानां 15 चानन्तरपरम्परगतभेदानां स्वरूपचिन्तनम् । / 7 / / -ध्यानविचारे । ava0 सम्प्रति ध्यानकालप्रमाणनिरूपणायाहमू. आ मुहूर्तात् । / 9-28 / / bhA0 तद्ध्यानमामुहूर्ताद्भवति परतो न भवति दुर्ध्यानत्वात् । / 28 / / वृ. आ मुहूर्तादिति । घटिकाद्वयं मुहूर्तः । अभिविधावाङ् । अन्तर्मुहूर्तपरिमाणं न परतो मुहूर्तादित्यर्थः । त्द्ध्यान्मित्यादि। तदेतत् सामान्यलक्षणोक्तं ध्यानं चतुर्विधमप्यामुहूर्ताद्भवति, परतो न bhvtyshktrev। यस्मान्मोहनीयकर्मानुभावात् संक्लेशाद् वा विशोध्य वान्तर्मुहूर्तात् परावर्तते । उक्तं च 2010_02 Page #146 -------------------------------------------------------------------------- ________________ 13 ध्यानस्य कालस्वामिनी Preranatakarakaranatakakakakakakaraaaaantwadarsatara अकेवलिन इत्यर्थस्तेषां छद्मस्थानाम, ध्यानं प्राग्व्त्। ततश्चायं समुदायार्थः- अन्तर्मुहूर्तकालं यच्चित्तावस्थानमेकस्मिन् वस्तुनि तच्छद्मस्थानां ध्यान्मिति। "नान्तर्मुहूर्तकालं, व्यतीत्य शक्यं हि जगति सङ्क्लेष्टुम् । नापि विशोढुं शक्यं, प्रत्यक्षो ह्यात्मनः सोऽर्थः । / " किं पुन: कारणं परतो न ध्यान्म्स्तीत्याः-दुर्ध्यान्त्वात्। दुरितिशब्दो वैकृते वर्तते । विकृतो वर्णो दुर्वर्ण इति यथा, एवं विकृतं ध्यानं विकारान्तरमापन्नं दुर्ध्यानमिति । अथवा व्युद्धौ दुःशब्दः, ऋद्धिवियुक्ता यवना दुर्यवनं दुष्कं (ष्टं?) बीजमिति, एवं ध्यानलक्षणविनिर्मुक्तं दुर्ध्यानम् । अनीप्सायां वा दुःशब्दः, अनीप्सितोऽस्या भग इति दुर्भगा कन्या, एवमनीप्सितं दुर्ध्यानमिति तद्भावो दुर्ध्यानत्वं तस्माद् दुर्ध्यानत्वान परतो ध्यानमस्ति । / 28 / / / -तत्त्वार्थ. सिद्ध. वृत्तौ । B चतारि झाणा paM0 x x x ॥sU. 247 // vR0 x x x सुगमं चैतन्नवरं-ध्यातयो ध्यानानि, अन्तर्मुहूर्तमानं कालं चित्तस्थिरतालक्षणानि.... / / / __ - स्थानाङ्गसूत्रवृत्तौ । / 2]A mU0 उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् । / 9-27 / / bhA0 उत्तमसंहननं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचं च तद्युक्तस्यैकाग्रचिन्तानिरोधश्च , ध्यानम् । / 27 / / vR0 उत्तम- प्रकृष्टं संहननम्-अस्थ्नां बन्धविशेषः । उत्तमं संहननमस्येत्युत्तमसंहननम्, तदुत्तमसंहननं चतुर्विधं-वज्रर्षभनाराचम्, वज्रनाराचम्, नाराचम्, अर्धनाराचम् । वज्रं-कीलिका, ऋषभ:पट्टः, नाराचो-म्र्क्त्त्ब्न्ध्ः। प्रथमं त्रितययुक्तम् । द्वितीयसंहनने पट्टो नास्ति । तृतीये वज्रर्षभो न स्तः । ततो वज्रर्षभम् अर्धवज्रर्षभं नाराचं चेत्यनेन चत्वारो भेदा: प्रतिपाद्या उत्त्म्स्ण्ह्न्न्वाच्याः। उत्तमसंहननग्रहणं निरोधे कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थम् । तस्योत्तमसंहननस्य एकाग्रचिन्तानुरोधो ध्यान्म्। अग्रम्-आलम्बनम्, एकं च तदग्रं चेत्येकाग्रम्,, एकालम्बनमित्यर्थः । एकस्मिन्नालम्बने चिन्तानिरोधः । चलं चित्तमेव चिन्ता, तन्निरोधस्तस्यैकत्रावस्थापनमन्यत्राप्रचारो निरोध्ः। अतो निश्चलं स्थिरमध्यवसानमेकालम्बनं छद्मस्थविषयं ध्यान्म्। केवलिनां पुनर्वाक्काययोगनिरोध एव ध्यानम्, अभावान्म्न्स्ः। न ह्यवाप्तकेवलस्य मनोव्यापारः समस्ति, स्क्ल्क्र्न्न्ग्राम्निर्पेक्स्स्त्वादिति। तधुक्तस्येति तेन प्रतिविशिष्टेन संहननत्रयेणाद्येन caturvidhena vA yuktsy-smpnnsy| एकाग्रचिन्तानिरोधः । चशब्दाद् वाक्-कायनिरोधश्च ध्यानम् । अत्र च ध्याता संसार्यात्मा ध्यान्स्व्रूप्मेकाग्र्चिन्तानिरोध्ः। ध्यातिर्ध्यानमिति भाव्साध्न्ः। कालतो मुहूर्तमानं च्तुःप्र्कार्मादिभेदेन्। ध्येय्प्र्कारास्त्व्म्नोज्ञ्य्विस्स्य्स्ण्प्र्योगाद्य्ः। शोकाक्रन्दनविलपनादिलक्षणमार्तम्, उत्सन्नबद्धादिलक्षणं रौद्रम्, जिनप्रणीतभावश्रद्धानादिलिङ्गं धर्म्यम्, अबाधाऽसम्मोहादिलक्षणं shuklm। फलं पुनस्तिर्यङ्-नरकदेवगत्यादि-मोक्षाख्यमिति क्रमेण उत्तमसंहननपदार्थलभ्यो ध्याता अभिहित्ः। ध्यानस्वरूपं भावसाधनता च विज्ञेया । / 27 / / -तत्त्वार्थ. सिद्ध. वृत्तौ । / B एकाग्रचिन्तारोधो यः, परिस्पन्देन व्र्जित्ः। तद्ध्यानं निर्जराहेतुः, संवरस्य च कारणम् । / 56 / / एकं प्रधानमित्याहु-रग्रमालम्बनं मुखम् । चिन्तां स्मृतिं निरोधं तु, तस्यास्तत्रैव वर्त्तनम् । / 57 / / 2010_02 Page #147 -------------------------------------------------------------------------- ________________ 14 3 योगनिरोधो जिनानां तु इति तत्र योगाः तत्त्वत औदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव, यथोक्तम् - औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्य - परिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोग इति, अमीषां निरोधो योगनिरोधः, निरोधनं निरोधः, प्रलयकरणमित्यर्थः, केषाम् ? जिनानां केवलिनाम्, तुशब्द एवकारार्थः, स चावधारणे, योगनिरोध एव न तु चित्तावस्थानम्, चित्तस्यैवाभावाद्, अथवा योगनिरोधो जिनानामेव ध्यानं नान्येषाम्, अशक्यत्वादित्यलं विस्तरेण । यथा चायं योगनिरोधो जिनानां ध्यानं यावन्तं च कालमेतद्भवत्येतदुपरिष्टाद्वक्ष्याम इति गाथार्थः । / 3 / / साम्प्रतं छद्मस्थानामन्तर्मुहूर्तात् परतो यद्भवति तदुपदर्शयन्नाह - 4 ध्यानशतकम्, गाथा-4 अंतोमुहुत्तपरओ चिंता झाणंतरं व होज्जाहि । सुचिरंपि होज्ज बहुवत्थुसंकमे झाणसंताणो ॥4 ॥ ध्यानमाहुरथैकाग्रचिन्तारोधो जिनोत्तमाः । / 64 / / छद्मस्थानां तु यद्ध्यानं भवेदान्तर्मुहूर्तिकम् । योगरोधो जिनेन्द्राणां ध्यानं कर्मोघघातकम् । / 65 / / अहवा तणुजोगाहि अवैदव्वसमूहजीववावारो । सो वैजोगो भण्णइ वाचा निसिरिज्जए तेणं । / 363 / / तह तणुवावाराहि अमणदव्वसमूहजीववावारो । सो मणजोगो भण्णइ भण्णइ नेयं जओ तेणं । / 364 / / ava0 इदानीं ध्यानस्य स्वरूपं व्याख्यायते शशदशशदश द्रव्य - पर्याययोर्मध्ये, प्राधान्येन यदर्पितम् । तत्र चिन्तानिरोधो यस्तद्ध्यानं बभणुर्जिनाः । / 58 / / एकाग्रग्रहणं चात्र, वै व्यग्रविनिवृत्तये । व्यग्रं ह्यज्ञानमेव स्याद्ध्यानमेकाग्रमुच्यते । / 59 / / प्रत्याहृत्य यदा चिन्तां नानालम्बनवर्त्तिनीम् । एकालम्बन एवैनां निरुणद्धि विशुद्धधीः । / 60 / / तदास्य योगिनो योगश्चिन्तैकाग्रनिरोधनम् । प्रसंख्यानं समाधिः स्याद्वयानं स्वेष्टफलप्रदम् । / 61 / / अथवाङ्गति ज्ञानाती - त्यग्रमात्मा निरुक्तितः । तत्त्वेषु चाग्रगण्यत्वा - दसावग्रमिति स्मृतः । / 62 / / द्रव्यार्थिकनयादेकः केवलो वा तथोदितः । अन्तःकरणवृत्तिस्तु, चिन्तारोधो नियन्त्रणा । / 63 / अभावो वा निरोधः स्यात् स च चिन्तातरव्ययः । एकचिन्तात्मको यद्वा, स्वसंविचिन्तयोज्झितः । / 64 / / तत्रात्मन्यसहाये य- चिन्ताया: स्यान्निरोधनम् । तद्ध्यानं तदभावो वा, स्वसंवित्तिमयश्च सः । / 65 / / C दृढसंहननस्यापि मुनेरान्तर्मुहूर्तिकम् । 2010_02 - तत्त्वानुशासने ॥ - ध्यानदीपिकायाम् । / - विशेषावश्यके ॥ Page #148 -------------------------------------------------------------------------- ________________ 15 ध्यानान्तरस्वरूपम् तमतर्नतकररररररररररमतरमतरमततन्तरमतरमर्सासर अंतो0 गाहा । / अन्तर्मुहूर्तात् परतः इति भिन्नमुहूर्तादूर्ध्वम्, चिन्ता प्रागुक्तस्वरूपा तथा ध्यानान्तरं वा भवेत् तत्रेह न ध्यानादन्यद् ध्यानं ध्यानान्तरं प्रिगृह्य्ते। किं तर्हि? भावनानुप्रेक्षात्मकं चेत इति, इदं च ध्यानान्तरं तदुत्तरकालभाविनि ध्याने सति मुहूर्तान्तर्मन:स्थैर्य, ध्यानं छद्मस्थयोगिनाम् । धर्म्य शुक्लं च तद् द्वेधा, योगरोधस्त्वयोगिनाम् । / 115 / / वृ. इह द्वये ध्यातारः सयोगा अयोगिनश्च । सयोगा अपि द्विविधाः- छद्मस्थाः केवलिनश्च । तत्र छद्मस्थयोगिनां ध्यानस्य लक्षणमेतद् यदुतान्तर्मुहूर्त कालमेकस्मिन्नालम्बने चेतसः स्थितिः, यदाह- "उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम्, आमुहूर्तात्" [तत्त्वा. 9/27-28] तञ्च छद्मस्थयोगिनां ध्यानं द्वेधा-धर्म्य शुक्लं c। तत्र धर्माद् दशविधानपेतं धर्मेण प्राप्यं वा ध्र्म्य्म्। शुक्लं शुचि निर्मलं सकलकर्ममलक्षयहेतुत्वात् । यद्वा शुग दुःखं तत्कारणं वाऽष्टविधं कर्म, शुचं क्लमयतीति शुक्लम् । अयोगिनां तु अयोगिकेवलिनां ध्यानं योगनिरोधः, योगानां मनोवाक्कायानां निरोधो निग्रहः । सयोगिकेवलिनां तु योगनिरोधकाल एव ध्यानसम्भव इति पृथग् नोक्तम्, ते हि देशोनपूर्वकोटी यावन्मनोवाक्कायव्यापारयुक्ता एव विहरन्ति । अपवर्गकाले तु योगनिरोधं कुर्वन्तीति । / 115 / / -योगशास्त्रे, प्र. 4 / / [1] आ अव. ननु छद्मस्थयोगिनां यदि मुहूर्तकालं ध्यानं तर्हि ततः परं किं स्यादित्याह मुहूर्तात् परतश्चिन्ता, यद्वा ध्यानान्तरं भ्वेत्। बह्वर्थसङ्क्रमे तु स्या-दीर्घाऽपि ध्यानसन्ततिः । / 116 / / vR0 मुहूर्तात् परतो मुहूर्वोत्तरणकालं चिन्ता भवेत्, यद्वा ध्यानान्तरम् आलम्बनभेदेन भिन्नं ध्यानं भवेत्, न पुनरेकमेव ध्यानं मुहूर्तात् परतो भवति तत्स्वाभाव्यादिति । एवं चैकस्मादर्थाद् द्वितीयमर्थमालम्बमानस्य पुनस्तृतीयं चतुर्थं च दीर्घाऽपि दीर्घकालाऽपि ध्यानसन्ततिर्भवेत्, मुहूर्तान्तरं च प्रथमे ध्याने समाप्तप्राःये आलम्बनान्तरे तद्विवृद्ध्यर्थं ध्यानभावना: कुर्वीत्॥116 / / ava0 तदेवाह मैत्री-प्रमोद-कारूण्य-माध्यस्थ्यानि नियोजयेत् । धर्म्यध्यानमुपस्कर्तुं तद्धि तस्य रसायनम् । / 117 / / वृ. xxx तानि आत्मनि नियोजयेत् । किमर्थम् ? धर्म्यध्यानमुपस्कर्तुं त्रुट्यतो ध्यानस्य पुनानान्तरेण सन्धानं कर्तुम् । कुतः ? इत्याह- तद्धि तस्य रसायनम्, तन्मैत्र्यादिनियोजनं हिर्यस्मात्तस्य ध्यानस्य जराजर्जरस्येव शरीरस्य त्रुट्यतो रसायनमिव रसायनम् । / 117 / / x x x अव. अथ यदुक्तं 'धर्मध्यानमुपस्कर्तुम्' (4/117) इति तद्विवेचयति आत्मानं भावयन्नाभि-र्भावनाभिर्महामतिः । त्रुटितामपि संधत्ते, विशुद्धध्यानसन्ततिम् । / 122 / / -योगशास्त्रे, प्र. 4 / / मुहूर्ताऽन्तर्भवेद् ध्यान-मेकार्थे मनसः स्थितिः । बह्वर्थसङ्क्रमे दीर्घा-'प्यच्छिना ध्यानसन्ततिः । / 2 / / -अध्यात्मसारे, a. 16 / / 2] किं तर्हि ? - भावनानुप्रेक्षात्मकं चेत इति । एतदुक्तं भवति-यदा धर्मध्यानादवतरति तदा B 2010_02 Page #149 -------------------------------------------------------------------------- ________________ 16 ध्यानशतकम्, गाथा-5 भवति, तत्राप्ययमेव न्याय इतिकृत्वा ध्यानसन्तानप्राप्तिर्यतः अतस्तमेव कालमानं वस्तुसङ्क्रमद्वारेण निरूपयन्नाह - सुचिरमपि प्रभूतमपि, कालमिति गम्यते, भवेद् बहुवस्तुसङ्क्रमे सति ध्यानसन्तानो ध्यानप्रवाह इति, तत्र बहूनि च तानि वस्तूनि बहुवस्तुनि आत्मगतपरगतानि गृह्यन्ते, तत्रात्मगतानि मनःप्रभृतीनि परगतानि द्रव्यादीनीति, तेषु सङ्क्रमः सञ्चरणमिति गाथार्थः । / 4 / / ___इत्थं तावत् सप्रसङ्गं ध्यानस्य सामान्येन लक्षणमुक्तम्, अधुना विशेषलक्षणाभिधित्सया ध्यानोद्देशं विशिष्टफलहेतुत्वं च संक्षेपतः प्रदर्शयन्नाह - __ अटुं रुदं धम्मं सुक्कं झाणाइ तत्थ अंताई । निव्वाणसाहणाई भवकारणमट्ट-रुद्दाइं । / 5 / / एकोऽहमशरणश्चेत्याद्या इहैव वक्ष्यमाणा अनुप्रेक्षा विभावयति, पुनरपि च धर्मध्यानादिध्यानमारुरुक्षुर्भावनाः- ज्ञानदर्शनाद्या वक्ष्यमाणस्वरूपा: परिभावयति, एतद्ध्यानान्तरमुच्यते, न पुनरेकस्माद् ध्यानादवतीर्यानन्तर-मेवान्यद् ध्यानं प्रतिपद्यते अनुप्रेक्षाभावनान्तरितं तु प्रतिपद्यते ततोऽप्युत्तीर्णस्यायमेव क्रम इत्येवं ध्यानसन्तानो भवत्यपीति । -आवश्यकटिप्पनके । / 3] ava0 स्याद् बुद्धिः केयं पुनानान्तरिका ? इति उच्यते anatarajhANa'tIto, बीयं झाणं तु सो असंपत्तो । झाणंतरम्मि वट्टै, बिपहे व विकुंचियमईओ । / 1643 / / vR0 अन्यतरस्माद् द्रव्याद्यन्यतरवस्तुविषयाद् ध्यानादतीत: अतिक्रान्तो यः कश्चिदद्यापि द्वितीयं ध्यानं न सम्प्राप्नोति स द्वितीयं ध्यानमसम्प्राप्तः सन् यद् ध्यानान्तरे वर्त्तते सा ध्यानान्तरिका भवतीति shessH। इयमत्र भावना- द्रव्यादीनामन्यतमं ध्यातवतो यदा चित्तमत्पद्यते ऽसम्प्रति शेषाणां ध्यातव्यानां कतरद् ध्यायामि ?' इत्येवंविधो विमर्शो ध्यानान्तरिकेत्युच्यते । दृष्टान्तोऽत्र 'बिपहे व विकुंचियमतीउ' त्ति द्विपथं-मार्गद्वयस्थानम्, ततो यथा कश्चिदेकेन पथा गच्छन् पुरस्ताद् द्विपथे' मार्गद्वये दृष्टे सति 'विकुञ्चितमतिकः' 'अनयोर्मार्गयोः कतरेण व्रजामि?' इति विमर्शाकुलबुद्धिं सन्नपान्तराले वर्त्तते, एवमेषोऽपि ध्यानान्तरे इति । / 1643 / / -बृहत्कल्पसूत्रे । / 1]A आर्त रौद्रं च धर्मं च, शुक्लं चेति चतुर्विधम् । तत् स्याद् भेदाविह द्वौ, कारणं भवमोक्षयोः । / 3 / / -अध्यात्मसारे, a.16॥ B आतं रौद्रं च दुर्ध्यानं, प्रत्येकं तञ्चतुर्विधम् । अर्ते भवमथार्त स्याद्, रौद्रं प्राणातिपातजम् । / 69 / / ध्यानं चतुर्विधं ज्ञेयं, धर्मं शुक्लं च नामतः । प्रत्येकं तच्छ्रयेत् योगी, विरक्तः पापयोगतः । / 105 / / -ध्यानदीपिकायाम् । / 2010_02 Page #150 -------------------------------------------------------------------------- ________________ ध्यानभेदाः स अट्ट0 गाहा । ओर्तं रौद्रं धर्म्यं शुक्लम्, तत्र ऋतं दुःखम् तन्निमित्तो दृढाध्य 2A से किं तं झाणे ? ज्ञाणे चउव्विहे पन्नत्ते, तंजहा अट्टे झाणे, रोद्दे झाणे, धम्मे झाणे, सुक्के झाणे x x x । / भग. सू. 803, औप.सू.20, स्था. सू. 247 / / mU0 bhA0 vR0 - B ava0 सामान्येन ध्यानलक्षणमभिधाय सम्प्रति भेदकथनायाह आर्त- रौद्र-धर्म्य - शुक्लानि । / 9-29 / / चतुर्विधं भवति । तद्यथा आर्तम्, रौद्रम्, धर्म्यम्, शुक्लमिति । / 29 / / कृतद्वन्द्वान्यार्तादीनि नपुंसकबहुवचनेन निर्दिष्टानि - तञ्चतुर्विधं भवतीत्यादि । तद्ध्यानं सामान्येन लक्षितं चतुर्विधं भवति - चतुर्धा भिद्यते चतस्रो विधा यस्य तचतुर्विधम् । विधाप्रदर्शायाह तद्यथेति । आर्तम्, रौद्रम्, धर्म्यम्, शुक्लमिति । तत्रार्तस्य शब्दनिर्भेदाभिधानम् । ऋतशब्दो दुःखपर्याय -वाच्या श्रीयते । अर्तेर्गमिक्रियापरिस्पन्दिनो निष्ठाप्रत्ययान्तः । तस्मादागतार्थे तद्धितप्रत्ययो णित् । आर्तं दुःखभवं दुःखानुबन्धि चेति । तथा चामनोज्ञविषयप्रयोगो दुःखम् । वेदना च नेत्रशिरोदशनादिका दुःखमेव । तथा मनोज्ञविषयविप्रयोगोऽशमैव । निदानमपि चित्तदुःखासिकयैव क्रियत इत्युपपन्नः प्रत्ययार्थः । तथा रोदयत्यपरानिति रुद्रो दुःखस्य हेतु:, तेन कृतं तत्कर्म वा रौद्रं प्राणिवधबन्धपरिणत आत्मैव रुद्र इत्यर्थः । धर्मः क्षमादिदशलक्षणकस्तस्मादनपेतं धर्म्यम् । शुक्लं शुचि निर्मलं सकलकर्मक्षयहेतुत्वादिति । शुग्वा दुःखमष्टप्रकारं कर्म तां च शुचं क्लमयति- ग्लपयति निरस्यति शुक्लम् इत्येतावदेव ध्यानं चतुर्विधमिति । / 29 / / 17 -- तत्त्वार्थ सिद्ध वृत्तौ LI C चत्तारि झाणा paM0 तं. अट्टज्झाणे रूद्दज्झाणे धम्मज्झाणे सुक्कज्झाणे x x x । / सू. 4 / / xxx अन्तर्मुहूर्तं यावच्चित्तस्यैकाग्रता योगनिरोधश्च ध्यानम्, तत्रार्त्तं मनोज्ञामनोज्ञेषु वस्तुषु वियोगसंयोगादिनिबन्धनचित्तविक्लवलक्षणम्, vR0 रौद्रं हिंसानृतचौर्यधनसंरक्षणाभिसन्धानलक्षणम्, धर्म्यमाज्ञादिपदार्थस्वरूपपर्यालोचनैकाग्रता, शुक्लं पूर्वगतश्रुतावलम्बनेन मनसोऽत्यन्तस्थिरता योगनिरोधश्चेति xxx । / 4 / / - समवायाङ्गसूत्रे । / D तं झाणं चतुव्विधं- अहं रुदं धम्मं सुक्कं च । आर्तभावं गतो आर्त्तः आर्तस्य ध्यानम् आर्तध्यानम्, रौद्रभावं गतो रौद्रः, धर्मभावं गतो धर्मः, शुक्लभावं गतः शुक्लः । उक्तं च 2010_02 "हिंसाणुरंजितं रौद्रं, अट्टं कामाणुरंजितं । धम्माणुरंजितं धम्मं, शुक्लं झाणं निरंजणं । / 1 / / " एगेगस्स असंखेज्जाइं ठाणाई, एतेसु ठाणेसु जीवो अरहट्टघटीविय आएति य जाति य । - आवश्यकचूर्णो । / E सम्प्रति ध्यानमाह - ऋतं-दु-खम्, उक्तं हि "ऋतशब्दो दुःखपर्यायवाच्या श्रीयते," ऋते भवमार्तम्, तथ Page #151 -------------------------------------------------------------------------- ________________ 18 ध्यानशतकम्, गाथा-5 PaataaraaaaaaaaaaaaaaaaaaaaaaNNNNN रोदयत्यपरानिति रुद्र:- प्राणिवधादिपरिणत आत्मैव तस्येदं कर्म रौद्रम्, आर्तं च रौद्रं च आर्त्तरौद्रे, प्राकृतत्वाञ्च बहुवचननिर्देशः, वर्जयित्वा-हित्वा ध्यायेत्सुसमाहितः प्राग्वत्, किमित्याह- धर्म:-क्षमादिदशलक्षणस्तस्मादनपेतं धर्म्यम्, शुक्लं-शुचि-निर्मलं सकलमिथ्यात्वादिमलविलयनाद् यद्वा शुगिति-दुःखमष्टप्रकारं वा कर्म ततः शुचं क्लमयति- निरस्यतीति शुक्लमनयोर्द्वन्द्वस्ततो धर्म्यशुक्लध्याने स्थिराध्यवसानरूपे, उक्तं हि [ध्यानशतके-2]."जं थिरमज्झवसाणं तं झाणं जं चलं तयं cittaM"ti, ध्यान-ध्यानाख्यं तपस्तत् तुशब्दस्यैवकारार्थत्वात्तदेव बुधाः 'वयंति' वदन्ति 5 / / -उत्तराध्ययने a. 30, पाइअटीकायाम् । / F दो चेव रागदोसे दुनि य झाणाइ अट्टरोद्दाई । परिवजंतो गुत्तो रक्खामि महब्बए पंच ॥ 3 ॥ xxx तथा द्वे च द्विसंख्ये च ध्यायते-चिन्त्यते वस्त्वाभ्यामिति ध्याने, ध्यातिर्वा ध्याने, अन्तर्मुहूर्त्तमात्रकालमेकाग्रचित्ताध्यवसाने, यदाह- [ध्यानशतके "अंतोमुहुत्तमित्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं ज्झाणं जोगनिरोहो जिणाणं तु । / 3 / / " ते एव नामग्राहमाह- आर्तं च रौद्रं चातरौद्रे, तत्र ऋतं दुःखं तस्य निमित्तम्, तत्र वा भवम्, ऋते वा पीडिते प्राणिनि भवमातम्,, तञ्चामनोज्ञानां शब्दरूपरसगन्धस्पर्शलक्षणानां विषयाणां तदाश्रयभूतवायसादिवस्तूनां वा समुपनतानां विप्रयोगप्रणिधानम्, भाविनां वाऽसम्प्रयोगचिन्तनम् (1), एवं शूलशिरोरोगादिवेदनाया अपि विप्रयोगप्रार्थनम् (2), इष्टशब्दादिविषयाणां सातवेदनायाश्चावियोगसम्प्रयोगप्रार्थनम् (3), देवेन्द्रचक्रवर्त्यादिसम्बन्ध्यद्धिप्रार्थनं च (4) / शोकाक्रन्दनस्वदेहताडनविलपनादिलक्षणलक्ष्यं तिर्यगतिगमनकारणं विज्ञेयम् । तथा रोदयतीति रुद्र आत्मैव तस्य कर्म रौद्रम्, तदपि सत्त्वेषु वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानम् (1), पैशुन्यासभ्यासद्भूतभूतघातादिवचनचिन्तनम् (2), तीव्रकोपलोभाकुलं भूतोपघातपरायणं परलोकापायनिरपेक्षं परद्रव्यहरणप्रणिधानम् (3), सर्वाभिशङ्कनपरं परोपघातपरायणं शब्दादिविषयसाधकद्रव्यसंरक्षणप्रणिधानम् (4) / उत्सनवधादिगम्यं नरकगतिगमनकारणं समवसेयम् । एते च किमित्याह-परिवर्जयन् गुप्तः सन् रक्षामि महाव्रतानि पञ्चेति । तथादुविहं चरित्तधम्मं दुनि य ज्झाणाइ धम्मसुक्काई । उवसंपनो जुत्तो रक्खामि महब्बए पंच । / 4 / / वृ. xxx द्वे च ध्याने प्रणिधाने धर्म्य शुक्लं च धर्म्यशुक्ले । तत्र श्रुतचरणधर्मादनपेतं धर्म्यं तच्च सर्वज्ञाज्ञानुचिन्तनम् (1), रागद्वेषकषायेन्द्रियवशजन्त्वपायविचिन्तनम् (2), ज्ञानावरणा 2010_02 Page #152 -------------------------------------------------------------------------- ________________ आर्तादिनां स्वरूपम् शशशशशद G vR0 दिशुभाशुभकर्म्मविपाकसंस्मरणम् (3), क्षिति-वलय-द्वीप- समुद्रप्रभृति-वस्तुसंस्थानादिधर्म्मालोचनात्मकम् (4) / जिनप्रणीतभाव श्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं ज्ञातव्यम् । तथा शोधयत्यष्टप्रकारं कर्म्ममलं शुचं वा शोकं क्लमयत्यपनयतीति निरुक्तविधिना शुक्लम् । एतदपि पूर्वगतश्रुतानुसारि नानानयमतैकद्रव्योत्पत्ति-स्थिति-भङ्गादिपर्यायानुस्मरणादिस्वरूपम् । अवधासम्मोहादिलिङ्गगम्यं मोक्षादिफलप्रसाधकं विज्ञेयम् । शेषं प्राग्वत् ज्ञेयमिति ॥ 4 ॥ - पाक्षिकसूत्रे । / पायच्छित्तं विणओ वेयावचं तहेव सज्झाओ । झाणं उस्सग्गोऽवि च अब्भितरओ तवो होइ । / 279 ॥ 19 xxx 'झाण' मिति ध्यायते - चिन्त्यते वस्त्वनेनेति ध्यातिर्वा ध्यानम्-अन्तर्मुहूर्तमात्रकालमेकाग्रचित्ताध्यवसानम्, यदाहु:- [ ध्यानशतके] " अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्युंमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु । / 3 / / " तच्चतुर्धा-आर्त्तरौद्रधर्म्यशुक्लभेदात्, तत्र ऋतं दुःखं तस्य निमित्तं तत्र वा भवं ऋते वा पीडिते प्राणिनि भवमार्त्तम्, तञ्चामनोज्ञानां शब्दरूपरसस्पर्शगन्धलक्षणानां विषयाणां तदाश्रयभूतवायसादिवस्तूनां वा समुपनतानां विप्रयोगप्रणिधानं भाविनां वाऽसम्प्रयोगचिन्तनम् 1, एवं शूलशिरोरोगादिवेदनाया अप विप्रयोगासंप्रयोग प्रार्थनम् 2, इष्टशब्दादिविषयाणां सातवेदनायाश्चाविप्रयोगसम्प्रयोगप्रार्थनम् 3, देवेन्द्रचक्रवर्तित्वादिप्रार्थनं च 4 / शोकाक्रन्दनस्वदेहताडनविलपनादिलक्षणलक्ष्यं तिर्यग्गतिगमनकारणं विज्ञेयम् 1 | तथा रोदयत्यपरानिति रुद्रम्:- प्राणिवधादिपरिणत-आत्मैव तस्येदं कर्म रौद्रम्, तदपि सत्त्वेषु वधवेधबन्धनदहना-ङ्कनमारणादिप्रणिधानम् 1, पैशून्यासभ्यासद्भूतभूतघातादिवचनचिन्तनम् 2, तीव्रकोपलो - भाकुलं भूतोपघातपरायणं परलोकापायनिरपेक्षं परद्रव्यहरणप्रणिधानम् 3, सर्वाभिशङ्कनपरंपरोपघातपरायणशब्दादिविषयसाधकद्रव्यसंरक्षणप्रणिधानं च 4 / उत्सन्नवधादिलिङ्गगम्यं नरकगतिगमनकारणमवसेयम् 2 / तथा धर्म:- क्षमादिदशलक्षणस्तस्मादनपेतं धर्म्यम्, तच सर्वज्ञाऽऽज्ञानुचिन्तनम् 1, रागद्वेषकषायेन्द्रियवशजन्तूनामपायविचिन्तनम् 2, ज्ञानावरणादिशुभाशुभकर्मविपाकसंस्मरणम् 3, क्षितिवलयद्वीपसमुद्रप्रभृतिवस्तुसंस्थानादिधर्मालोचनात्मकम् 4 / जिनप्रणीतभाव - श्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं ज्ञातव्यम् 3 / तथा शोधयत्यष्टप्रकारं कर्ममलं शुचं वा शोकं क्लमयति- अपनयतीति निरुक्तविधिना शुक्लम्, एतदपि पूर्वगतश्रुतानुसारिनानानयमतैकद्रव्योत्पत्तिस्थिति-भङ्गादिपर्यायानुस्मरणादिस्वरूपम् 4 अवधासम्मोहादिलिङ्गगम्यं मोक्षादिफलप्रसाधकं विज्ञेयम् 4 / अत्र च धर्मशुक्ले एव तपसी निर्जरार्थत्वात्, नार्तरौद्रे बन्धहेतुत्वादिति 11 / - प्रवचनसारोद्धारवृत्तौ ॥ 2010_02 Page #153 -------------------------------------------------------------------------- ________________ 20 ध्यानशतकम्, गाथा-5 Parakararararararakararakaranatakarsatarasatararadarshakakaraaratatataka C vR0 उक्त सप्तम वसायः, ऋते भवमार्तं क्लिष्टमित्यर्थः, हिंसाद्यतिक्रौर्यानुगतं रौद्रम्, श्रुतचरणधर्मानुगतं धर्म्यम्, शोधयत्यष्टप्रकारं कर्ममलं शुचं वा लमयतीति शुक्लम्, अमूनि ध्यानानि vrtnte। अधुना फलहेतुत्वमुपदर्शयति - तत्र ध्यानचतुष्टये अन्त्ये चरमे सूत्रक्रमप्रामाण्याद्धर्मशुक्ले इत्यर्थः, किम् ? निर्वाणसाधने इह निर्वृतिनिर्वाणं सामान्येन सुखमभिधीयते, तस्य साधने कारणे इत्यर्थः, ततश्च3] आ xxx राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ध्यानं तदातमिति तत्प्रवदन्ति तज्ज्ञाः । / 1 / / -दशवकालिक a.1, हा.वृत्तौ । / B आर्त रौद्रमपध्यानं पापकर्मोपदेशिता । xxx ॥ 73 / / वृ. अपकृष्टं ध्यानमपध्यानम्, तदनर्थदण्डस्य प्रथमो भेदः । तञ्च द्वेधा - आर्त रौद्रं च, तत्र ऋतं दुःखम्, तत्र भवमातम्, यदि वा अतिः पीडा याचनं च तत्र भवमार्त्तम् । xxx -योगशास्त्रे, प्र. 3 / / उक्तं सप्तमं व्रतमथानर्थदण्डपरिहाराख्यमष्टमम् xxx स चापध्यान 1, पापोपदेश 2, हिंस्रप्रदान 3, प्रमादाचरित 4 भेदाच्चतुर्द्धा, तत्रापध्यानम्- आर्तरौद्रभेदाद्द्विधा- तत्राप्या चतुर्द्धा-अनिष्टशब्दादीनां कालत्रयेऽप्यत्यन्तविप्रयोगचिन्ता 1, एवं रोगादिवेदनाया विप्रयोगचिन्ता 2, इष्टशब्दादीनां कालत्रयेऽप्यत्यर्थं संयोगाध्यवसाय: 3, दिव्यभोगर्द्धिराज्यादिनिदानाध्यवसायश्चेति 4 / / रौद्रमपि चतु - हिंसानुबन्धि 1, मृषानुबन्धि 2, स्तेयानुबन्धि 3, विषयसंरक्षणानुबन्धि च 4 / तत्राद्यमतिक्रोधादिना द्वेष्यं प्रति वध-बन्धना-'ङ्कन-हिंसन-पुरदेशभङ्गादिचिन्ता 1, द्वितीयं पिशुनासभ्यासद्भूतघातकादिवाक्प्रणिधानम् 2, तृतीयं परस्वहरणचिन्ता 3, तुर्यं शब्दादिविषयसाधनधनरक्षार्थं सर्वेषामविश्वसनेनोपघात एव श्रेयानिति दुर्ध्यानम् 4 / / -श्राद्धप्रति. सूत्र, अर्थदीपिकाटीकायाम्, गा. 24 / / 4] आ संछेदनैर्दहनभञ्जनमारणैश्च, बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमुपयाति च नानुकम्पां ध्यानन्तु रौद्रमिति तत्प्रवदन्ति तज्झाः । / 2 / / -दशवैकालिक, a. 1. हा. वृत्तौ ॥ B रोदयत्यपरानिति रुद्रो दुःखहेतुः, तेन कृतं तस्य वा कर्म रौद्र्म्|.... / / 73 / / -योगशास्त्रे, प्र. 3 / / सूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमोक्षगमनागमहेतुचिन्ता । पञ्चेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति तत्प्रवदन्ति तज्ज्ञाः । / 3 / / - दशवै. a.1, हा. वृत्तौ । / यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, सङ्कल्पकल्पनविकल्पविकारदोषैः । / योगैः सदा त्रिभिरहो निभृतान्तरात्मा, ध्यानोत्तमं प्रवरशुक्लमिदं वदन्ति । / 4 / / ... / / / -दशवैकालिक a. 1, हा. वृत्तौ । / अव. तेषामित्यनेन सूत्रं सम्बध्नाति 2010_02 Page #154 -------------------------------------------------------------------------- ________________ सामान्येन ध्यानफलम् saraswatanarararararararsataranakaraararsatarsranamaskarate अट्टेण तिरिक्खगई रुद्दज्झाणेण गम्मती न्र्य्ण्। . धम्मेण देवलोयं सिद्धिगई सुक्कझाणेणं । / 1 / / [द.वै. चूर्णि, a. 1/1] इति यदुक्तं तदपि न विरुध्यते, देवगति-सिद्धिगत्योः सामान्येन सुखसिद्धेरिति, अथापि निर्वाणं मोक्षस्तथापि पारम्पर्येण धर्मध्यानस्यापि तत्साधनत्वादविरोध इति। तथा भवकारणमार्त-रौद्रे इति तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः संसार एव, तथाऽप्यत्र व्याख्यानतो विशेषप्रतिपत्तेस्तिर्यग्नरकभवग्रह इति गाथार्थः । / 5 / / का mU0 परे मोक्षहेतू । / 9-30 / / bhA0 तेषा चतुर्णां ध्यानानां परे धर्म्य-शुक्ले मोक्षहेतू भवतः । पूर्वे त्वार्तरौद्रे संसारहेतू इति ॥ 30 / / vR0 तेषां चतुर्णामित्यादि । णनि प्रस्तुतानि ध्यानानि तेषामार्त-रौद्र-धर्म-शुक्लानां चतुर्णां ध्यानानां सूत्रसन्निवेशमाश्रित्य परे धर्म्य-शुक्ले मोक्षहेतू मुक्तेः कारणतां प्रतिपद्यते । तत्रापि साक्षान्मुक्तेः कारणीभवत: पाश्चात्यौ शुक्लध्यानभेदी सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियां वा निवर्ति, धर्म्यध्यानं पुनराद्याभ्यां सह शुक्लभेदाभ्यां पारंपर्येण मोक्षस्य कारणं भवति, न साक्षादिति । ततश्चैतद्धर्म्यध्यानादि देवगतेर्मुक्तेश्च कारणम्, न मुक्तेरेव । अर्थादिदमगम्यमानमाह- पूर्वे त्वार्तरौद्रे संसारहेतू इति । आर्त-रौद्रयोः संसारहेतुतैव, न जातुचिन्मुक्तिहेतुता। संसारश्च नारकादिभेदश्चतुर्गतिक इति । परमार्थतस्तु रागद्वेषमोहाः स्ण्सार्हेत्व्ः। तदनुगतं चार्तरौद्ररूपमपि प्रकृष्टतमरागद्वेषमोहभाजः, अत: संसारपरिभ्रमणहेतुता तयोरिति । / 30 / / -तत्त्वार्थ. सिद्ध. वृत्तौ । / अवाथ ध्यानस्यैव भेदानाह - कायादि तिहिक्किक्कं, चित्तं तिव्व मौयं च मज्झं च । / जह सीहस्स गतीओ, मंदा य पुता दुया चेव । / 1642 / / vR0 तत् पुनदृढाध्यवसायात्मकं चित्तं त्रिधा - कायिकं वाचिकं मानसिकं च । कायिकं नाम यत् कायव्यापारेण व्याक्षेपान्तरं परिहरनुपयुक्तो भङ्गकचारणिकां करोति, कूर्मवद्वा सलीनाङ्गोपाङ्गस्तिष्ठति । वाचिकं तु 'मयेदृशी निरवद्या भाषा भाषितव्या, नेदृशी सावद्या' इति विमर्शपुरस्सरं यद्भाषते, यद्वा विकथादिव्युदासेन श्रुतपरावर्तनादिकमुपयुक्त: करोति तद् वाचिकम् । मानसं त्वेकस्मिन् वस्तुनि चित्तस्यैकाग्रता । पुनरेकैकं त्रिविधम् - तीव्र मृदुकं च मध्यं च । तत्र तीव्रम् - उत्कटम्, मृदुकं च - मन्दम्, मध्यं च- नातितीव्र नातिमृदुकमित्यर्थः । यथा सिंहस्य गतयस्तिस्रो भवन्ति । तद्यथा - मन्दा च प्लता च द्रुता चैव । तत्र मन्दा-विलम्बिता, प्लुता-नातिमन्दा नातित्वरिता, द्रुता च - अतिशीघ्रवेगा । / 1462 / / -बृहत्कल्पसूत्रे । / 2010_02 Page #155 -------------------------------------------------------------------------- ________________ 22 ध्यानशतकम, गाथा-6 Paaaaaaaaaaaaaaaaaaaaaaaaaaaaa.. [अथ आर्तध्यानम् साम्प्रतं यथोद्देशस्तथा निर्देश इति न्यायादार्तध्यानस्य स्वरूपाभिधानावसरः, तच्च स्वविषय-लक्षणभेदतश्चतुर्द्धा । उक्तं च भगवता वाचकमुख्येन-"आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः । / वेदनायाश्च । / विपरीतं मनोज्ञादीनाम् [मनोज्ञानाम् । / निदानं च । / " [तत्त्वार्थ, 9/ 31-34] इत्यादि । तत्राऽऽद्यभेदप्रतिपादनायाह अमणुण्णाणं सद्दाइविसयवत्थूण दोसमैलस्स । धणियं विओगचिंतणमसंपओगाणुसरणं च । / 6 / / अमणु0 गाहा । / अमनोज्ञानाम् इति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थः, न मनोज्ञानि अमनोज्ञानि तेषाम् । केषामिति अत आह-शब्दादिविषयवस्तूनाम् शब्दादयश्च ते विषयाश्च शब्दादिविषयाः, आदिग्रहणाद्वर्णादिपरिग्रहो विषीदन्ति एतेषु सक्ताः प्राणिन इति विषया इन्द्रियगोचरा, वस्तूनि तु तदाधारभूतानि रासभादीनि, ततश्च शब्दादिविषयाश्च वस्तूनि चेति विग्रहस्तेषाम्, किम् ? सम्प्राप्तानां सतां 'धणियं' अत्यर्थं वियोगचिन्तनं विप्रयोगचिन्तेति योगः, कथं नु नाम ममैभिर्वियोगः स्यादिति भावः, अनेन वर्तमानकालग्रहः । [2] आ अव. bhA0 - अत्राह- किमेषां लक्षणमिति ? / अत्रोच्यते - vR0 सम्प्रति ध्येयप्रकारा विषयविषयिविकल्पनिमित्तभेदेनोच्यन्ते-अत्राहेत्यादि । सम्बन्धो लक्ष्येन येन तल्लक्षणं vilaapshokaadi। अमनोज्ञविषयसम्बन्धे क्रन्दति शोचतीति लक्ष्यते आर्तध्यायी । / मू. आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः । / 9-31 / / भा. अमनोज्ञानां विषयाणां सम्प्रयोगे तेषां विप्रयोगार्थं य: स्मृतिसमन्वाहारो भवति तदार्तध्यानमित्याचक्षते । / 31 / / किञ्चान्यत्वृ. आर्तममनोज्ञानामित्यादि । आर्तशब्दः पूर्ववद् व्याख्येयः । अयं चापरप्रकारः । अतिर्धातुर्दु:खार्थः । तस्यातिरिति रूप्म्। अतिश्च-दुःखं शारीरं मानसं चानेकप्रकारम्, तस्यां भवमार्तं ध्यानम् । अमनोज्ञा अनिष्टाः शब्दादयः तेषां सम्बन्धे इन्द्रियेण सह सम्पर्के सति चतुर्णां शब्द-स्पर्श-रस-गन्धानामेकस्य च योग्यदेशावस्थितस्य द्रव्यादेस्तेन विषयिणा ग्राह्यग्राहकलक्षणे सम्प्रयोगे सति तद्विप्रयोगोयेति । त्दित्य्म्नोज्ञ्य्विस्स्याभिस्म्ब्न्ध्ः। तेषाममनोज्ञानां शब्दादिनां विप्रयोगोऽपगमस्तदर्थं विप्रयोगायानिष्टशब्दादिविषयपरिहाराय यः स्मृतिसमन्वाहारस्तदार्तम् । स्मृतिसमन्वाहारो नाम तद्विप्रयोगादेवानुग्रह प्रतिपत्तीच्छया य आत्मनः प्रणिधानविशेषः स समन्वाहारः स्मृतेः कथमहमस्मादमनोज्ञविषयसम्प्रयोगाद् विमुच्येयेति । स्मर्यतेऽनेनेति स्मृतिर्म्नोऽभिधीय्ते। 2010_02 Page #156 -------------------------------------------------------------------------- ________________ आर्तस्य प्रथमद्वितीयो भेदो 23 wataranatakalakaranatakaranatakarakaratmakarakarsanararararadaradarakara तथा सति च वियोगेऽसम्प्रयोगानुस्मरणम् कथमेभिः सदैव सम्प्रयोगाभाव इति, अनेन चानागतकालग्रहः, चशब्दात् पूर्वमपि वियुक्तासंयुक्तयोर्बहुमतत्वेनातीतकालग्रहः । किंविशिष्टस्य सत इदं वियोगचिन्तनाद्यत आह-द्वेषमलिनस्य जन्तोरिति गम्यते, तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्तस्य तदाक्रान्तमूर्तेरिति गाथार्थः । / 6 / / उक्तः प्रथमभेदः, अधुना द्वितीयमभिधित्सुराह तह सूल-सीसरोगाइवेयणाए विजोगपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स । / 7 / / स्मृतिहेतुत्वाद् वा स्मृतिर्मन: / तस्याः स्मृतेः प्रणिधानरूपायाः समन्वाहरणं समन्वाहारः । अमनोज्ञविषयविप्रयोगोपाये व्यवस्थापनं मनसो निश्चलमार्तध्यानं केनोपायेन वियोगः स्यादित्येकतानमनोनिवेशनमार्तध्यानमित्यर्थः । / 31 / / -तत्त्वार्थ. सिद्ध. वृत्तौ । / B ज्वलन-वन-विषास्त्रव्यालशार्दूलदैत्यैः, स्थलजलबिलसत्त्वैर्दुर्जनारातिभूपैः । स्वजनधनशरीरध्वंसिभिस्तैरनिष्टै-र्भवति यदिह योगादाद्यमार्तं तदेतत् । / 25 / / तथा चरस्थिरैर्भाव-रनेकैः समुपस्थितैः । अनिष्टैर्यन्मनः क्लिष्टं, स्यादात~ तत्प्रकीर्तितम् । / 26 / / श्रुतैर्दृष्टैः स्मृतैर्शातैः, प्रत्यासत्तिं च संसृतैः । योऽनिष्टार्थैर्मनःक्लेशः, पूर्वमा तदिष्यते । / 27 / / अशेषानिष्टसंयोगे, तद्वियोगानुचिन्तनम् । यत्स्यात्तदपि तत्त्वज्ञैः, पूर्वमा प्रकीर्तितम् । / 28 / / -ज्ञानार्णवे, सर्ग-25 / / विषदहनवनभुजङ्गमहरिशस्त्रारातिमुख्यदुर्जीवैः । स्वजनतनुघातकृद्भिः सह योगेनार्त्तमाद्यं च । / 71 / / श्रुतैर्दृष्टेः स्मृतेतिः, प्रत्यासत्तिसमागतैः । अनिष्टार्थेर्मन:क्लेशे, पूर्वमार्तं भवेत्तदा । / 72 / / -ध्यानदीपिकायाम् । / पूर्वमपि वियुक्तासंयुक्तयोर्बहुमतत्वेनेत्यादि । यदतीतकाले ममामुकः संयुज्य वियुक्तः आदित एव वा न संयुक्तस्तत्सुन्दरमभूद् इत्यतीतमनुमोदमानस्यातीतकालविषयमप्यार्तं भवतीति । - आवश्यकटिप्पनके । / 2010_02 Page #157 -------------------------------------------------------------------------- ________________ 24 ध्यानशतकम्, गाथा-8 तरमतततततरमरतरुरतततर्नततततरररतरततततरमनरस् तह0 गाहा । / तथा इति धणियम्-अत्यर्थमेव, शूल-शिरोरोगवेदनाया इत्यत्र शूल-शिरोरोगौ प्रसिद्धौ, आदिशब्दाच्छेषरोगातङ्कपरिग्रहः, ततश्च शूल-शिरोरोगादिभ्यो वेदना शूल-शिरोरोगादिवेदना, वेद्यत इति वेदना तस्याः, किम् ? वियोगप्रणिधानं वियोगे दृढाध्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः । / ___ अनागतमधिकृत्याह-तदसम्प्रयोगचिन्ता इति तस्याः-वेदनायाः कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता-कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यात् ? इति, चिन्ता चात्र ध्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहेणातीतकालग्रहोऽपि कृत एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतैव्। किंविशिष्टस्य सत इदं वियोगप्रणिधानाद्यत आह-तत्प्रतिकारे वेदनाप्रतिकारे चिकित्सायामाकुलं व्यग्रं मनः अन्तःकरणं यस्य स तथाविधस्तस्य, वियोगप्रणिधानाधार्तध्यानमिति गाथार्थः । / 7 / / उक्तो द्वितीयो भेदः, अंधुना तृतीयमुपदर्शयन्नाह इट्ठाणं विसयाईण वेयणाए य रागरत्तस्स । aviyoga'jjhavasANaM तह संजोगाभिलासो य । / 8 / / आ ava0 प्रकारान्तरमन्यदस्यार्तस्यास्तीत्याह मू. वेदनायाश्च । / 9-32 / / वृ. वेदनं-वेदनाया अनुभवः । अनन्तरसूत्रमनुवर्तते तदभिसम्बध्नन् भाष्यकृदाहभा. वेदनायाश्चामनोज्ञायाः सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहार आर्तमिति । / 32 / / किञ्चान्यत् - वृ. वेदनाया अमनोज्ञाया इत्यादि । सुखा दुःखा चोभयी वेदना । तत्रामनोज्ञायाः सम्प्रयोगे वेदनायाः प्रकुपितपवनपित्तश्लेष्मसन्निपातनिमित्तैरुपजातायाः शूलशिरःकम्पज्वराक्षिश्रवणदशनादिकायास्तद्विप्रयोगाय स्मृतिसमन्वाहारो ध्यानमार्तमेष द्वितीयो विकल्पः । -तत्त्वार्थ. सिद्ध. वृत्तौ ॥ B कासश्वासभगन्दरोदरजराकुष्ठातिसारज्वरैः, पित्तश्लेष्ममरूत्प्रकोपजनित रोगैः शरीरान्तकैः । स्यात्सत्त्वप्रबलैः प्रतिक्षणभवैर्यद् व्याकुलत्वं नृन्नाम्। तद्रोगार्त्तमनिन्दितैः प्रकटितं दुर्वारदुःखाकरम् । / 32 / / स्वल्पानामपि रोगाणां, माभूत्स्वप्नेऽपि सम्भवः । ममेति या नृणां चिन्ता, स्यादात~ तत्तृतीयकम् । / 33 / / -ज्ञानार्णव सर्ग-25 / / C अल्पानामपि रोगाणां, मा भूत्स्वप्नेऽपि सङ्गमः । ममेति या नृणां चिन्ता, स्यादात~ तत्तृतीयकम् । / 76 / / - ध्यानदीपिकायाम् । / 2010_02 Page #158 -------------------------------------------------------------------------- ________________ आर्त्तस्य तृतीयभेदम् 25 ___ इट्टाणं0 गाहा । / इष्टानां मनोज्ञानां विषयादीनामिति विषयाः पूर्वोक्ताः, आदिशब्दाद् वस्तुपरिग्रहः, तथा वेदनायाश्च इष्टाया इति वर्तते, किम्? अवियोगाध्यवसानमिति योगः, अएण्विप्रयोगदृढाध्यवसाय इति भावः, अनेन व्र्त्मान्काल्ग्र्ह्ः। __तथा संयोगाभिलाषश्चेति तत्र तथेति धणियमित्यनेनात्यर्थप्रकारोपदर्शनार्थः, संयोगाभिलाषः-कथं ममैभिर्विषयादिभिरायत्यां सम्बन्ध इतीच्छा, अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते, चशब्दात् पूर्ववदतीतकालग्रह इति । ___ किंविशिष्टस्य सत इदमवियोगाध्यवसानाद्यत आह - रागरक्तस्य, जन्तोरिति गम्यते, तत्राभिष्वङ्गलक्षणो रागस्तेन रक्तस्य तद्भावितमूर्तेरिति गाथार्थः । / 8 / / [1]A ava0 किञ्चान्यदित्यार्तप्रकारान्तरं दर्शयति मू. विपरीतं मनोज्ञानाम् । / 9-33 / / bhA0 मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहार आर्तम् ॥ 33 / / किञ्चान्यत्वृ. मनोज्ञा अभिरुचिता इष्टां प्रीतिहेतवस्तेषां विपरीतं संयोजनं कार्यम् । मनोज्ञानामित्यादि । मनोज्ञानां विषयाणां वेदनायाश्च मनोज्ञाया विपरीतप्रधानार्थाभिसम्बन्धो विपरीतशब्देन क्रियत इत्याह- विप्रयोगे तत्सम्प्रयोगायेत्यादि । तत्सम्प्रयोगार्थस्तत्सम्प्रयोगाय सम्प्रयोगप्रयोजनः स्मृतेः समन्वाहारः । कथं नु नाम भूयोऽपि तैः सह मनोज्ञविषयैः सम्प्रयोग: स्यान्ममेति । एवं प्रणिधत्ते दृढं मनस्तदप्यामिति । / 33 / / -तत्त्वार्थ. सिद्ध. वृत्तौ । / B इष्टविषयोपनीतं ध्यानमेव सर्वकार्यकरमित्युक्तं निराकर्तुमाह इठ्ठविसयाणुगाण य, झाणं कलुसाहमं विणिद्दिटुं । / सूअगडे मंसट्ठिअ-जीवाणं मच्छझाणं व । / 61 / / वृ. 'iTThavisaya'tti / इष्टविषयानुगानां च मनोज्ञभोजनादिविषयासक्तानां च ध्यानं कलुषाधमम् आर्त्तरौद्ररूपतया मलिनं चाधमं तद् विनिर्दिष्टं प्रतिपादितं सूत्रकृते द्वितीयाङ्गे मांसार्थिनां जीवानां मत्स्यध्यानमिव, विषयस्वाभाव्यादेव हीष्टविषयप्राप्तिर्धर्मध्यानं प्रतिबन्धात्यधर्मं चाधत्ते, विषयद्वेषजनितं वैराग्यं विनाऽर्थप्राप्त्यापीच्छानिवृत्त्यसिद्धेरध्यात्ममतपरीक्षायां व्यवस्थापितत्वात् । तथा च मनोज्ञभोजनादि सेविनामनभ्यस्तचरणानां ध्यानमप्यशुभमेवेति भावः, तथा च sUtrakRtagranthaH"tameva अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धामु त्ति य मण्णंता, अंतए ते समाहिए । / 1 / / ते य बीओदगं चेव, तमुद्दिस्स जयं कडं । भुच्चा झाणं झियायंति, अखेअण्णाऽसमाहिआ । / 2 / / जहा ढंका य कंका य, कुलला मणुका सिही । मच्छेसणं झियायंति, झाणं ते कलुसाहमं । / 3 / / एवं तु समणा वेगे, मिच्छद्दिठ्ठी अणारिआ । विसएसणं झियायंति, कंका वा कलुसाहमा । / 4 / / " इति । / 1 / / 2010_02 Page #159 -------------------------------------------------------------------------- ________________ 26 रश उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थमभिधित्सुराह एतदेव भावयति vR0 vR0 घरखित्तनयरगौलदासाईणं परिग्गहो जेसिं । गारवतियरसिआणं सुद्धं झाणं कओ तेसिं । / 62 / / 'घर' त्ति । गृहक्षेत्रनगरगोकुलदासादीनां येषां शाक्यादीनां परिग्रहस्तेषां गारवत्रिकरसिकानाम् ऋद्धिरससातगौरवासक्तमनसां सङ्घभक्तादिक्रियया मनोज्ञं भोजनमवाप्य तदवाप्तिकृते आर्त्तध्यानं ध्यायतां कुतः शुद्धं धर्म्यं ध्यानं स्यात्, तदुक्तम् "ग्रामक्षेत्रगृहादीनां गवां प्रेष्यजनस्य च । यस्मिन् परिग्रहो दृष्टो, ध्यानं तत्र कुतः शुभम् । / 1 / / " इति । / 62 / / गिहिदिसबंधरयाणं, असुद्ध आहारवसैसेवीणं । पासत्थाणं झाणं, नियमेणं दुग्गइनियाणं । / 63 / / vR0 'गिहि' त्ति । गृहिणां यो दिग्बन्धः स्वायत्तकरणं यद्बलात्तेषां तत्पुत्रादीनां च संविग्नानां समीपे धर्मोपदेशश्रवणप्रव्रज्यादानादिकं निषिध्यते तत्र प्रवचनप्रतिषिद्धेऽपि रतानाम् आसक्तानाम् अशुद्धाहारवसतिसेविनां पार्श्वस्थानां ध्यानं नियमेन दुर्गतिनिदानम्, आर्त्तरौद्ररूपत्वादिति । / 63 / / इष्टविषयानुगानां नास्त्येव शुभध्यानमित्युक्तम्, अतस्तद्विरक्तानामेव तत्सम्भवतीत्याह विसयविरत्तमईणं, तम्हा सव्वासवा णियत्ताणं । झाणं अकिंचणाणं, णिसग्गओ होइ णायव्वं । / 64 / / ध्यानशतकम्, गाथा-8 C राज्यैश्वर्यकलत्रपुत्रविभवक्षेत्रस्वभोगात्यये, चित्तप्रीतिकरप्रशस्तविषयप्रध्वंसभावेऽथवा । सत्रासभ्रमशोकमोहविवशैर्यं चिन्त्यतेऽहर्निशम्, शशशशशाशा 'विसय' त्ति । तस्माद् उक्तहेतोर्विषयविरक्तमतीनां सर्वाश्रवानिवृत्तानाम् अकिञ्चनानाम् परद्रव्यप्रतिबन्धत्यागेनात्मस्वभावाचरणप्रतिबद्धानां निसर्गतः स्वभावतः ध्यानं धर्मशुक्ललक्षणं ज्ञातव्यं भवति, गगनेऽभ्रनिवृत्तौ विधोस्तेज इव विषयनिवृत्तावात्मनो ध्यानस्य स्वतः प्रसरणशीलत्वादिति । / 64 / / - गुरुतत्वविनिश्चये, उल्लास - 4 / / तत्स्यादिष्टवियोगजं तनुमतां ध्यानं मनोदुःखदम् । / 73 / / दृष्टश्रुतानुभूतैस्तैः, पदार्थैश्चित्तरञ्जकैः । वियोगे यन्मनः क्लेशः, स्यादार्त्तं चेष्टहानिजम् । / 74 / / 2010_02 मनोज्ञवस्तु विध्वंसे, पुनस्तत्सङ्गमार्थिभिः । क्लिश्यन्ते यत् तदेतत्स्याद्, द्वितीयार्त्तस्य लक्षणम् । / 75 / / - ज्ञानार्णवे ध्यानदीपिकायां च । / D ममत्वपरिणामलक्षणा मूर्च्छा, ममत्वपरिणामश्च नाज्ञानलक्षणः, तस्य ज्ञानादेव नाशात्, किन्तु प्राप्तेष्ट - वस्त्ववियोगाध्यवसानाऽप्राप्ततदभिलाषलक्षणार्त्तध्यानस्वरूपः । / - अध्यात्ममतपरीक्षायाम्, गा. 6 / / Page #160 -------------------------------------------------------------------------- ________________ आर्तस्य चतुर्थभेदम् 27 देविंद-चक्कवट्टित्तणाइगुण-रिद्धिपत्थणामईयं । अहमं नियाणचिंतणमण्णाणाणुगयमच्चंतं । / 9 / / देविंद0 गाहा । / दीव्यन्तीति देवाः-भवनवास्यादयस्तेषामिन्द्राः-प्रभवो देवेन्द्राः चमरादयस्तथा चक्रं-प्रहरणं तेन विजयाधिपत्ये वर्तितुं शीलमेषामिति चक्रवर्तिनो भरतादयः, आदिशब्दाद् बलदेवादिपरिग्रहः, अमीषां गुणऋद्धी देवेन्द्रचक्रवर्त्यादिगुणी, तत्र गुणाः सुरूपादयः, ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तद्याञ्चामयमित्यर्थः, RI आ अव. किञ्चान्यदिति तुरीयमार्तप्रकारं दर्शयति मू. निदानं च । / 9-34 ॥ vR0 निपूर्वाद् दातेर्लवनार्थस्य ल्युटि रूपम् । निदायते-लूयते लुप्यते येनात्महितमैकान्तिकात्यन्तिकानाबाध सुखलक्षणं त्न्निदान्मिति। चशब्दः समुच्चये । एष चार्तप्रकार इत्यर्थः । bhA0 कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवति । / 34 / / कामोपहतचित्तानामित्यादि । काम इच्छाविशेष: शब्दाधुपयोगविषयः । अथवा मदन: कामश्चिरमुग्रतपोनिष्ठाय कर्मक्षपणक्षमदीर्घदर्शितया खल्वस्य विनश्वरस्यावितृप्तिकारिणः सुरमनुजसुखैश्वर्यसौभाग्यादेः कृते तत्रैव कृतदृढप्रणिधाना बह्वविनश्वरं सतततृप्ति-कारणमुक्तिसुखमनुपममवमन्य, प्रवर्तमानाः कामोपहतचेतसः पुनर्भवविषयगृद्धा विदधति यत्रिदानं तदार्तध्यानं निदानरूपम् । एष एवार्थो विभक्त्यन्तरेण प्र्तिपादित्ः। कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भ्व्तीति। तस्य एतस्य xxx -तत्त्वार्थ, सिद्ध. वृत्तौ । / B भोगा भोगीन्द्रसेव्यास्त्रिभुवनजयिनी रुपसाम्राज्यलक्ष्मी, राज्यं क्षीणारिचक्रं विजितसुखधूलास्य-लीलायुवत्यः । अन्यशानन्दभूतं कथमिह भवतीत्यादि चिन्तासुभाजाम्। यत्तद्भोगार्त्तमुक्तं परमगुणधरैर्जन्मसन्तानमूलम् । / 34 / / पुण्यानुष्ठानजातैरभिलषति पदं यज्जिनेन्द्रामरणाम्, यद्वा तैरेव वाञ्छत्यहितकलकजच्छेदमत्यन्तकोपात । पूजा-सत्कार-लाभप्रभृतिकमथवा याचते यद्विकल्पैः; स्यादात~ तनिदानप्रभवमिह नृणां दुःखदावोग्रधाम । / 35 / / इष्टभोगादिसिद्ध्यर्थं, रिपुघातार्थमेव वा । यनिदानं मनुष्याणाम्, स्यादात~ तत्तुरीयकम् । / 36 / / -ज्ञानार्णवे, सर्ग. 25 / / C राज्यं सुरेन्द्रता भोगाः, खगेन्द्रत्वं जयश्रियः । कदा मेऽमी भविष्यन्ति, भोगार्तं चेति सङ्गतम् । / 77 / / पुण्यानुष्ठानजातैरभिलषति पदं यज्जिनेन्द्रामराणाम्, यद्वा तैरेव वाञ्छत्यहितजनकुलच्छेदमत्यन्तकोपात् । 2010_02 Page #161 -------------------------------------------------------------------------- ________________ 28 ध्यानशतकम्, गाथा-10 Pawantwantsarsatarawasnasataramarstaraantaraasarararara किं तत् ? अधर्म जघन्यं निदानचिन्तनं निदानाध्यवसायः, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपः, आह - किमितीदमधमम् ? उच्यते - यस्मादज्ञानानुगतमत्यन्तम्, तथा च नाज्ञानिनो विहाय सांसारिकेषु सुखेष्वन्येषामभिलाष उपजायते, उक्तं ca"ajJAnAndhAzcaTulavanitApAGgavikSepitAste, कामे सक्ति दधति विभवाभोगतुङ्गार्जने वा। विद्वच्चित्तं भवति हि~ महन्मोक्षका?कतानम्, नाल्पस्कन्धे विटपिनि कषत्यंसभित्तिं गजेन्द्रः । / 1 / / " [ ] इति गाथार्थः । / 9 / / उक्तश्चतुर्थभेदः, साम्प्रतमिदं यथाभूतस्य भवति यद्वर्द्धनं चेदमिति तदेतदभिधातुकाम आह एयं चउव्विहं राग-दोस-मोहंकियस्स जीवस्स । अट्टज्झाणं संसारवद्धणं तिरियगइमूलं । / 10 / / एयं0 गाहा । / एतद् अनन्तरोदितं चतुर्विधं चतुष्प्रकारं राग-द्वेष-मोहाङ्कितस्य रागादिलाञ्छितस्येत्यर्थः, कस्य ? जीवस्य आत्मन आर्तध्यानमिति, गाथाचतुष्टयस्यापि क्रिया, किंविशिष्टमिदमिति ? अत आह-संसारवर्द्धनमोघतस्तिर्यग्गतिमूलं विशेषत इति गाथार्थः' / / 10 / / पूजा-सत्कार-लाभादिकसुखमथवा याचते यद्विकल्पैः, स्यादात तत्रिदानभवमिह नृणां दुःखदं ध्यानमार्त्तम् ॥ 78 / / -ध्यानदीपिकायाम् । / मू. जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि । / 7-32 / / वृ. x x x निदानकरणमिति । निदानम् अवखण्डनं तपसश्चारित्रस्य वा, यदि अस्य तपसो ममास्ति फलं ततो जन्मान्तरे चक्रवर्ती स्यामर्धभरताधिपतिर्महामण्डलिकः सुभगो रूपवानित्यादि । एतञ्चात्यन्ताधममनन्तसंसारानुबन्धित्वात् परित्याज्यम् । -तत्त्वार्थ. सिद्ध. वृत्तौ । / [1] आ चत्तारि झाणा पं x x x अट्टे झाणे चउन्विहे पं. तं. अमणुनसंपओगपौत्ते तस्स विप्पओगसतिस मण्णागते यावि भवति 1, मणुन्नसंपओगसंपउत्ते तस्स अविप्पओगसतिसमण्णागते यावि भवति 2, आयंकसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागते यावि भवति 3, परिजुसितकामभोगसंपओगसंपउत्ते तस्स अविप्पओगसतिसमण्णागते यावि भवति 4 xxx ॥ - स्था. सू. 247, भग. सू. 803, औप. सू. 20 / / सुगम चैतन्नवरं-ध्यातयो ध्यानानि, xxx तत्र ऋतं दुःखं तस्य निमित्तं तत्र वा भवम् ऋते वा पीडिते भवमार्तं ध्यानं-दृढोऽध्यवसायः, हिंसाद्यतिक्रौर्यानुगतं रौद्रम्, श्रुतचरणधर्मादनपेतं धर्म्यम्, शोधयत्यष्टप्रकारं कर्ममलं शुचं वा क्लमयतीति शुक्लम्, चउबिहे त्ति चतस्रो विधा-भेदा यस्य तत्तथा, अमनोज्ञस्य अनिष्टस्य, असमणुनस्स त्ति पाठान्तरे अस्वमनोज्ञस्य-अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो वा सम्प्रयोगः सम्बन्धस्तेन सम्प्रयुक्तः सम्बद्धः अमनोज्ञसम्प्रयोगसम्प्रयुक्तोऽस्व 2010_02 Page #162 -------------------------------------------------------------------------- ________________ आर्त्तस्य चतुर्णां भेदानां स्वरूपम् 29 मनोज्ञसम्प्रयोगसम्प्रयुक्तो वा य इति गम्यते तस्येति अमनोज्ञशब्दादेविप्रयोगाय विप्रयोगार्थं स्मृतिश्चिन्ता तां समन्वागत: समनुप्राप्तो भवति यः प्राणी सोऽभेदोपचारादातमिति, चापीतिशब्द उत्तरविकल्पापेक्षया समुच्चयार्थः , अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्तो यः प्राणी तस्य प्राणिनो विप्रयोगे प्रक्रमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृतिश्चिन्तनं तस्यां समन्वागतं समागमनं समन्वाहारो विप्रयोगस्मृतिसमन्वागतम्, चापीति तथैव, भवति आर्तध्यानमिति प्रक्रमः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्ते प्राणिनि तस्येति अमनोज्ञशब्दादेविप्रयोगस्मृतिसमन्वागतमार्त्तध्यानमिति, उक्तं च-"आर्त्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः" [तत्त्वार्थ0 9/31] इति प्रथममेवमुत्तरत्रापि, नवरं मनोज्ञं वल्लभं धनधान्यादि अविप्रयोग: अवियोग इति द्वितीयमार्त्तमिति, तथा आतङ्को-रोग इति तृतीयम्, तथा 'परिजुसियत्ति निषेविता: ये कामाः कमनीयाः भोगा: शब्दादयोऽथवा कामी शब्दरूपे भोगा: गन्धरसस्पर्शाः कामभोगाः कामानां वा-शब्दादीनां यो भोगस्तैस्तेन वा सम्प्रयुक्तः, पाठान्तरे तु तेषां तस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तो यः स तथा, अथवा 'parijhusiya'tti परिक्षीणो जरादिना स चासौ कामभोगसम्प्रयुक्तश्च यस्तस्य तेषामेवाविप्रयोगस्मृतेः समन्वागतः समन्वाहारः, तदपि भवत्यार्त्तध्यानमिति चतुर्थम्, द्वितीयं वल्लभधनादिविषयं चतुर्थं तत्सम्पाद्यशब्दादिभोगविषयमिति भेदोऽनयोर्भावनीयः, शास्त्रान्तरे तु द्वितीयचतुर्थयोरेकत्वेन तृतीयत्वम्, चतुर्थं तु तत्र निदानमुक्तम्, उक्तं च- [ध्यानशतके] "अमणुनाणं सद्दाइविसयवत्थूण दोसमैलस्स । धणियं वियोगचिंतणमसंपओगाणुसरणं च । / 6 / / (वस्तूनि-शब्दादिसाधनानि दोसोत्ति द्वेषः) तह सूलसीसरोगाइवेयणाए विओगपणिहाणं । तयसंपओगचिंता तप्पडियाराउलमणस्स । / 7 / / इट्टाणं विसयाईण वेयणाए य रागरत्तस्स । अविओगज्झवसाणं तह संजोगाभिलासो य । / 8 / / देविंदचक्कवट्टित्तणाइगुणरिद्धिपत्थणामइअं । अहमं नियाणचिंतणमन्नाणाणुगयमञ्चंतं । / 9 / / इति... / / __ -स्थानाङ्गसूत्रवृत्तौ । / B तत्थ संखेवतो अटुं चउब्विहं अमणुण्णाणं संजोगाणं वियोगं चिंतेति-काए वेलाए विमुञ्चेन्जामि ?, अणागतेऽवि असंप्रयोगाणुसरणं, अतीतेऽवि वियोगं बहु मण्णति (1) एवं बीयं मणुण्णाणं वियोगं नेच्छति (2) एवं ततियं आयंकस्स केण उवाएण सचित्तादिणा दव्वजातेण तिगिच्छं करेमित्ति चिंतेति (3) चउत्थं परिहीणो वित्तेण तं पत्थेतो वित्तं झायति, दुब्बलो थेरो असमत्थो वा भोत्तुं आहारं इत्थं वा कदा भुंजेज्जामित्ति य चिंतेति (4) / गाहाओअमणुण्णसंपयोगे मणुण्णवग्गस्स विप्पओगे वा । वियणाए अभिभूतो परइड्डीओ य दट्टणं । / 1 / / सद्दा रूवा गंधा रसा य फासा य जे तु अमणुण्णा । बंधववियोगकाले अट्टज्झाणं झियायंति । / 2 / / एवं मणुण्णविसए इड्डीओ चक्कवट्टिमाणदीणं । गहिते विम्हितमनसे पत्थेमाणे झियाएज्जा । / 3 / / मित्तयनातिवियोगे वित्तविण्णासे तह य गोमहिसे । अट्ट झाणं झायति परितप्पंते सिदंते य । / 4 / / किण्हा नीला काऊ अट्टज्झाणस्स तिण्णि लेसाओ । उव्वजति तिरिएसुं भावेण य तारिसेणं तु । / 5 / / अट्टं झाणं झियायंतो, किण्हलेसाए वट्टती । उक्किट्ठगंमि ठाणंमि, अचरित्ती असंजतो । / 6 / / अट्टं झाणं झियायंतो, नीललेसाए वट्टती । मज्झिल्लगंमि ठाणंमि, अचरित्ती असंजतो । / 7 / / अट्ट झाणं झियायंतो, काऊलेसाए वट्टती । कणिट्ठगंमि ठाणंमि, अचरित्ती असंजतो । / 8 / / 2010_02 Page #163 -------------------------------------------------------------------------- ________________ 30 ध्यानशतकम्, गाथा-10 Paraaaaaaaaaaaaaaaaaaaaaaaaaaaaakarakararakarate तिव्वकोधोदयाविट्ठो, किण्हलेसाणुरंजितो । अढें झाणं झियायंतो तिरिक्खत्तं निगच्छती । / 9 / / एवं चत्तारिवि कसाया भाणितव्वा । मज्झिमकोधोदयाविट्ठो, नीललेसाणुरंजितो । अर्द्ध झाणं झियायंतो, तिरिक्खत्तं निगच्छति । / 10 / / एवं चतारिवि कसाया । / मंदकोधोदयाविट्ठो, काउलेसाणुरंजितो । अट्टज्झाणं झियायंतो, तिरिक्खत्तं निगच्छति । / 11 / / एवं चत्तारिवि कसाया । -aavshykcuurnnaa|| C वृ. xxx अप्रशस्तश्च आत्मपरिणामो द्विविधः आर्त-रौद्रभेदात् । आमुहूर्तस्थायी आक्रन्दन-विलपन-परिदेवन शोचन-परविभवविस्मय-विषयसङ्गादिकश्च स्वसंवेद्य आत्मनः अनुमेयश्च परेषाम्, क्लिष्टः परिणामविशेष आर्तध्यानशब्दवाच्यो बाह्यः आभ्यन्तरश्च, अमनोज्ञसंप्रयोगानुत्पत्त्यध्यवसानम् उत्पन्नस्य च विनाशाध्यवसाय: मनोज्ञसंप्रयोगस्य उत्पत्तिकल्पनाध्यवसाय: उत्पन्नस्य अविनाश-संकल्पाध्यवसानम् इत्येतत् चतुर्विधमार्तध्यानम् । अमनोज्ञसंप्रयोगश्च बाह्याध्यात्मजत्वेन द्विधा । शीता-'ऽतप-व्यालादिजनितो बाह्यः । वात-पित्त-श्लेष्मादिप्रादुर्भूतोऽभ्यन्तरः शारीरः, भय-विषादा-'रति-शोक-जुगुप्सा-दौर्मनस्यादिप्रभवो मानसः । अयममनोज्ञसंप्रयोगः कथं नाम मे न संपद्यत इति सङ्कल्पप्रबन्धः । आर्तध्यानं कृष्ण-नीलकापोतलेश्याबलाधायकं प्रमादाधिष्ठानम् आप्रमत्तगुणस्थानात् तिर्यग्-मनुष्यगतिनिर्वर्तकम् उत्कर्षाऽपकर्षभेदात् क्षायोपशमिकभावरूपं परोक्षज्ञानरूपत्वात् । xxx ॥63 / / -सम्मतिवृत्तौ, का. 3 / / परिचत्ताट्टरूद्दे मणमि समभावभाविए सम्मं । वरधम्मसुक्कझाणाण संकमो रुकमो होइ मणगुत्ती । / 484 / / वृ. xxxparityaktAtaraudre |त्वार्त्ण् चतुर्द्धा-अमनोज्ञानांशब्दादिविषयवस्तूनांसम्प्रयोगेतद्विप्रयोगाय स्मृतिस्म्न्वाहार्ः। कथं नु नाम ममैभिर्वियोगः स्यादिति चिन्तनं प्रथमो भेदः । तथा द्यूते शीर्षादिवेदनाधाता विप्रयोगप्रणिधानम्, कथं पुनर्ममानया आयत्यां सम्प्रयोगो नस्यादित्यनागताध्यवसायात्प्रतीकाराकुलत्वं च द्वितीयः । तथा इष्टानां शब्दादिविषयाणां सम्प्रयोगे तदविप्रयोगचिन्तनम्, कथं ममैभिर्मनोज्ञविषयादिभिरायत्यां सम्बन्धः स्यादिति yogaabhilaassshctRtiiyH|त्था देवेन्द्रचक्रवादीनां स्वरूपादिगुणावभूतिप्रार्थनात्मकम्, अहमनेनतपस्त्यागादिना देवेन्द्रश्चक्रवर्ती वा स्यामित्यधर्म निदानचिन्तनं चतुर्थः । xxx ॥484 / / -हितोपदेशवृतौ ॥ रागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृष्ट्या । पञ्चाश्रवमलबहुला-रौद्रतीव्राभिसन्धानः । / 20 / / वृ. x x x आर्तं चतुर्धा । अमनोज्ञविषयसंप्रयोगे सति तद्वियोगैकतानः, तथा सद्वेदनायाः, तथा मनोज्ञविषयसंप्रयोगे तदविप्रयोगैकतानश्चित्तनिरोधस्तृतीयमार्तम्, चक्रवर्त्यादीनामृद्धिदर्शनान्ममाप्यमुष्य तपसः फलमेवंविधमेव स्यादन्यजन्मनीति चित्तनिरोधश्चतुर्थमार्तं निदानकरणमात्रमिति । ऋतमिति दुःखं संक्लेशस्तत्र भवमार्तमिति xxx । / 20 / / -प्रशमरतिवृत्तौ । / F शब्दादीनामनिष्टानाम्, वियोगासम्प्रयोगयोः । चिन्तनं वेदनायाश्च, व्याकुलत्वमुपेयुषः । / 4 / / इष्टानां प्रणिधानं च, सम्प्रयोगावियोगयोः । निदानचिन्तनं पाप-मार्त्तमित्थं चतुर्विधम् । / 5 / / -अध्यात्मसारे, a. 16 / / G प्रिययोगा-'प्रियायोग-पीडा-लक्ष्मीविचिन्तनम् । आर्त चतुर्विधं ज्ञेयं तिर्यग्गतिनिबन्धनम् । / 11 / / -अमि. श्रावकाचारे, परि. 15 / / 2010_02 Page #164 -------------------------------------------------------------------------- ________________ साधुगतार्तध्यानम् आन्तरारतर्नतरवसरतरमतर्नतररररररर्तरसतरमतर आह-साधोरपि शूलवेदनाभिभूतस्यासमाधानात् तत्प्रतिकारकरणे च तद्विप्रयोगप्रणिधानापत्तेस्तथा तपःसंयमासेवने च नियमतः सांसारिकदुःखवियोगप्रणिधानादार्तध्यानप्राप्तिरिति ? अत्रोच्यते - रागादिवशवर्तिनो भवत्येव, न पुनरन्यस्येति, आह च ग्रन्थकार: मज्झत्थस्स उ मुणिणो सकम्मपरिणामजणियमेयंति । vatthussahA~vaciMtaNaparassa "सम्मं सहतस्स । / 11 / / मज्झत्थस्स0 गाहा । / मध्ये तिष्ठतीति मध्यस्थः, राग-द्वेषयोरिति गम्यते, तस्य मध्यस्थस्य, तुशब्द एवकारार्थः, स चावधारणे, मध्यस्थस्यैव नेतरस्य, मन्यते "जगतस्त्रिकालावस्थामिति मुनिस्तस्य मुनेः साधोरित्यर्थः, स्वकर्मपरिणामजनितमेतत् 'शूलादि, यच्च प्राक्कर्मविपरिणामिदैवादशुभमापतति न तत्र परितापाय भवन्ति स्न्त्ः। उक्तं च परमगुरुभिः "'पुट्विं च खलु भो ! कडाणं कम्माणं दुच्चिण्णाणं दुष्पडिक्कंताणं वेयैत्ता मोक्खो, नत्थि अवेदैत्ता, तवसा वा jhosaitte"tyAdi [दशवैकालिक, प्रथमचूलिकायाम्] "इत्येवं वस्तुस्वभावचिन्तनपरस्य सम्यक् 'शोभनेनाध्यवसानेन सहमानस्य सतः कुतोऽसमाधानम् ? अपि तु धर्म्यमनिदानमिति वक्ष्यतीति गाथार्थः । / 11 / / परिहत आशङ्कागतः प्रथमपक्षः, द्वितीय-tRtIyAvadhikRtyAhaRI ava0 एवं चाहारसंज्ञैव प्रकर्षप्राप्ता तृष्णेति व्यवस्थितम् । अथास्या एवार्त्तध्यानहेतुत्वमुद्धोषयति आहारचिंतणुब्भवमेयं आहारसण्णमासज । वड्डइ अट्टज्झाणं इट्ठालाभेण मूढाणं । / 85 / / vR0 निरन्तराहारचिन्तनसूतया खल्वाहारसंज्ञचेष्टाभिलाषरूपमार्त्तध्यानं वर्द्धते, तदप्राप्तौ च दुःखवेगमसहमानाना मरतिमहोदयपारवश्यावेदनावियोगप्रणिधानरूपं तत्प्रवर्धत इति । इदं च रागादिवशवर्तिन एव, न तु मध्यस्थस्य, यदागमः- [ध्यानशतके "मज्झत्थस्स उ मुणिणो कम्मपरिणामजणियमेयंति । वत्थुस्सहावचिंतणपरस्स सम्मं सहतस्स । / 11 / / कुणओ व पसत्थालंबणस्स पडिआरमप्पसावजं । तवसंजमपडियारं च सेवओ धम्ममणियाणं । / 12 / / " एवमपि ज्ञायते प्रशस्तचेतोवृत्त्या भोजनादौ प्रवर्तमानानामप्यार्त्तध्यानाभावान्नाहारसंज्ञेति सत्ता तु तस्या आर्तध्यानस्येव रागादिपारवश्यदशायां यतीनामुपयुज्यत इति । / 85 / / -अध्यात्ममतपरीक्षावृत्तौ । / 2010_02 Page #165 -------------------------------------------------------------------------- ________________ 32 re कुणओ व पसत्थालंबणस्स पडियारमप्पसावज्जं । तव - संजमपडियारं च सेवओ धम्ममणियाणं । / 12 / / कुण va0 गाहा । / कुर्वतो वा, कस्य ? प्रशस्तं ज्ञानाद्युपकारकम्, आलम्ब्यत इत्यालम्बनं प्रवृत्तिनिमित्तं शुभमध्यवसानमित्यर्थः । उक्तं ध्यानशतकम्, गाथा - 12 शरशदशशश - "काहं "अछित्तिं अदुवा अहीहं, तवोवहाणेसु व उज्जमिस्सं । गणं च णीती अणुसारवेस्सं, सालंबसेवी समुवेइ मोक्खं । / 1 / / [ व्य. भा. 1 / 83 ]" इत्यादि, यस्यासौ प्रशस्तालम्बनस्तस्य । किं कुर्वतः ? इत्यत आह प्रतीकारं चिकित्सालक्षणम् । किंविशिष्टम् ? अल्पसावद्यम् अवद्यं - पापम् 'सहावद्येन सावद्यम्, अल्पशब्दोऽभाववैचनः स्तोकवचनो वा, अल्पं सावद्यं यस्मिन्नसावल्पसावद्यस्तम्, धर्म्यमनिदानमेवेति योगः । कुतः ? निर्दोषत्वात्, निर्दोषत्वं च वचनप्रामाण्यात् । उक्तं च - " गीयत्थो जयणाए कडजोगी कारणंमि निद्दोसो त्ति", [ बृहत्कल्पभाष्ये, 4946 ] इत्याद्यागमस्योत्सर्गापवादरूपत्वात्, अन्यथा परलोकस्य साधयितुमशक्यत्वात्, साधु चैतदिति । तथा तपःसंयमप्रतीकारं च सेवमानस् इति तपः संयमावेव प्रतीकारस्तपः संयमप्रतीकारः, सांसारिकदुःखानामिति गम्यते, तं च सेवमानस्य, चशब्दात्पूर्वोक्तप्रतिकारं च । किम् ? धर्म्यं धर्मध्यानमेव भवति । कथं सेवमानस्य ? अनिदानम् इति क्रियाविशेषणम्, देवेन्द्रादिनिदानरहितमित्यर्थः । आह-कृत्स्नकर्मक्षयान्मोक्षो भवत्वितीदमपि निदानमेव ? उच्यते - सत्यमेतदपि हि निश्चयतः प्रतिषिद्धमेव । कथम् ? मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः । प्रकृत्याऽभ्यासयोगेन, यत उक्तो जिनागमे । / 1 / / इति । तथापि तु भावनायामपरिणतं सत्त्वमङ्गीकृत्य व्यवहारत इदमदुष्टमेव, अनेनैव प्रकारेण तस्य चित्तशुद्धेः क्रियाप्रवृत्तियोगाच्चेत्यत्र बहुवक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तारभयादिति गाथार्थः । / 12 / / 2010_02 अन्ये पुनरिदं गाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते, न च तदत्यन्तसुन्दरम् प्रथम- तृतीयपक्षद्वये सम्यगाशङ्काया एवानुपपत्तेरिति । आह-उक्तं Page #166 -------------------------------------------------------------------------- ________________ आर्त्तध्यायिनो लेश्याः 33 शशशशशदश शरश भवताऽऽर्तध्यानं संसारवर्द्धनमिति, तत्कथम् ? उच्यते - बीजत्वात् । बीजत्वमेव दर्शयन्नाह - रागो दोसो मोहो य जेण संसारहेयवो भणिया । अट्टमि य ते तिणि वि तो तं संसारतरुबीयं । / 13 / / रागो0 गाहा । / रागो द्वेषो मोहश्च येन कारणेन संसारहेतवः संसारकारणानि भणिता उक्ताः परममुनिभिरिति गम्यते, आर्ते च आर्तध्याने च ते त्रयोऽपि रागादयः सम्भवन्ति, यत एवं ततस्तत् संसारतरुबीजं भववृक्षकारणमित्यर्थः । आह - यद्येवमोघत एव संसारतरुबीजम्, ततश्च तिर्यग्गतिमूलमिति किमर्थमभिधीयते ? उच्यते तिर्यग्गतिगमननिबन्धनत्वेनैव संसारतरुबीजमिति । अन्ये तु व्याचक्षते तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् *स्थितिबहुत्वाच्च संसारोपचार इति गाथार्थः । / 13 / / इदानीमार्त्तध्यायिनो लेश्याः प्रतिपाद्यन्ते - कीवोय-नील- कालालेस्साओ णाइसकिलिट्ठाओ । अट्टज्झाणोवगयस्स कम्मपरिणामजणिआओ । / 14 / / कावोय. गाहा । / कापोत- नील- कृष्णलेश्याः, किम्भूताः ? नातिसङ्क्लिष्टा रौद्रध्यानलेश्यापेक्षया नातीवाशुभानुभावा भवन्तीति क्रिया, कस्येत्यत आह- आर्तध्यानोपगतस्य, जन्तोरिति गम्यते, किंनिबन्धना एताः ? इत्यत आह- कर्मपरिणामजनिताः, तत्र "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते । / 1 / / " एताश्च कर्मोदयात्ता इति गाथार्थः । / 14 / / आह कथं पुनरोघत एवाऽऽर्त्तध्यायी ज्ञायत इति ? उच्यते लिङ्गेभ्यः, तान्येवोपदर्शयन्नाह - - 2010_02 - * स्थिति बहुत्वादिति निगोदादीनामिति दृश्यम् । - ध्यानशतकवृत्तिविषमपदपर्याये । / 1 लेश्यात्रयं च कृष्णादि, नातिसंक्लिष्टकं भवेत् । आर्त्तध्यानगतस्याथ, लिङ्गान्येतानि चिन्तयेत् । / 79 / / - ध्यानदीपिकायाम् । / Page #167 -------------------------------------------------------------------------- ________________ 34 7278 tassa'kkaMdaNa - सोयण- परिदेवण-ताडणाई लिंगाई । सुग्विओगाऽविओग-वियणानिमित्ताई । / 15 / / निंदै य नियकयाई पसंसइ सविम्हओ विभूईओ । पत्थेइ तासु रज्जइ तयज्जणपरायणो होइ । / 16 / / ध्यानशतकम्, गाथा - 15, 16, 17 सद्दाइविसयगिद्धो सद्धम्मपरम्मुहो पमायपरो । जिणमयमणवेक्खंतो वट्टै अमि झाणंमि । / 17 / / तस्स0 गाहा । / तस्य आर्तध्यायिन आक्रन्दनादीनि लिङ्गानि, तत्राऽऽक्रन्दनं महता शब्देन विरवणम्, शोचनं त्वश्रुपरिपूर्णनयनस्य दैन्यम्, परिदेवनं पुनः पुनः क्लिष्टभाषणम्, ताडनम् उरः शिरः कुट्टन - केशलुञ्चनादि, एतानि लिङ्गानि चिह्नानि । अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमित्तानि, तत्रेष्टवियोगनिमित्तानि तथाऽनिष्टावियोगनिमित्तानि तथा वेदनानिमित्तानि चेति गाथार्थः । / 15 / / किञ्चान्यत् निंद0 गाहा । / निन्दति च कुत्सति च निजकृतानि आत्मकृतानि अल्पफलविफलानि कर्म-शिल्प-कला- वाणिज्यादीन्येतद् गम्यते, तथा प्रशंसति स्तौति- बहुमन्यते सविस्मयः साश्चर्यो विभूतीः परसम्पद इत्यर्थः, तथा प्रार्थयते अभिलषति परविभूतीरिति, vR0 1 आ अट्टस्स णं झाणस्स चत्तारि लक्खणा paM0 taM0- कंदणता-सोतणता-तिप्पाणता-परिदेवणता । - स्था. सू. 247, भग. सू. 803, औप. सू. 20 / / xxx आर्त्तध्यानलक्षणान्याह - लक्ष्यते-निर्णीयते परोक्षमपि चित्तवृत्तिरूपत्वादार्त्तध्यानमेभिरिति लक्षणानि, तत्र क्रन्दनता महता शब्देन विरवणं शोचनता दीनता तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं परिदेवनता पुनः पुनः क्लिष्टभाषणमिति, एतानि चेष्टवियोगानिष्टसंयोगरोगवेदनाजनितशोकरूपस्यैवार्त्तस्य लक्षणानि, यत आह - [ ध्यानशतके ] "तस्सक्कंदणसोयणपरिदेवणताडणाई लिंगाई । इट्ठाणिट्ठवियोगावियोगवियणानिमित्तानं । / 15 / / " इति निदानस्यान्येषां च लक्षणान्तरमस्ति, आह च "निंदै नियकयाई पसंसइ सविम्हओ विभूईओ । पत्थेइ तासु रज्जइ तयज्जणपरायणो होइ । / " 16 / / xxx || स्थानाङ्गसूत्रवृत्तौ । / 2010_02 Page #168 -------------------------------------------------------------------------- ________________ आर्तध्यायिनो लिङ्गानि करनम्रतरनसन्नतन्तरतर्नतन्तरान्तराततततमरते तासु रज्यते तास्विति प्राप्तासु विभूतिषु रागं करोति, तथा तदर्जनपरायणो भवति तासां विभूतीनामर्जने-उपादाने परायणः-उद्युक्तस्तदर्जनपरायण इति, ततश्चैवम्भूतो भवति, असावप्यार्तध्यायीति गाथार्थः । / 16 / / किञ्च - सद्दाइ. गाहा । / शब्दादयश्च ते "विषयाश्च शब्दादिविषयास्तेषु गृद्धो मूर्छितः कांक्षावानित्यर्थः, तथा सद्धर्मपराङ्मुखः प्रमादपरः, तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, sa~zcAsau धर्मश्च सद्धर्म:- क्षान्त्यादिकश्चरणधर्मो गृह्यते, तत्पराङ्मुखः, प्रमादपरो मद्यादिप्रमादासक्तो, जिनमतमनपेक्षमाणो वर्त्तते आर्तध्याने इति तत्र जिनाः-तीर्थंकराः, तेषां मतम् आगमरूपं प्रवचनमित्यर्थः, तदनपेक्षमाणस्तन्निरपेक्ष इत्यर्थः । किम् ? वर्तते आर्तध्याने इति गाथार्थः । / 17 / / B अट्टस्स लक्खणाणि-कंदणता, सोयणता, तिप्पणता, प्रिदेव्न्न्ता। तत्थ कंदणता- हा मात! हा पितेत्यादि, सोयणता- करतलपल्हत्थमुहो दीणदिट्ठी झायति, तिप्पणता-तिहिं जोगेहिं तप्पति, परिदेवणताएरिसा मम माता वा 2 लोगस्स साहति, अहवा वेमाए वायं जोएति वा, अहवा परि 2 तप्पति, सरित्ता मातुगुणे सयणवत्थाणि वा घरं वा दमं 2 तप्पतींदियगारवसंण्णा उस्सेय रती भयं च सोगं च । एते तु समाहारा भवंति अट्टस्स झाणस्स । / 1 / / -आवश्यकचूर्णी । / c मू. निदानं च ॥ 9-34 / / vR0 xxx तस्यैतस्यार्तध्यानस्य चतुःप्रकारस्यापि शोकादीनि लक्षणानि भवन्ति । यैरार्तध्यायी लक्ष्यते करतलपर्याप्तप्रम्लानवदनः शोचति क्रन्दति विलपति हा हा अहो धिक् कष्टं हुं मानस्योरस्ताडं परिदेवते दीर्घं निश्वसिति कवोष्णं शून्यव्याक्षिप्तचित्त इवोपलक्ष्यते । तथा कलहमायामात्सर्यासूयास्तथा अरतिः स्त्रीभोजनकथासुहृत्स्वजनानुरागाश्च तस्य लक्षणानि भवन्ति परिस्फुटानीति । / 34 / / - -तत्त्वार्थ. सिद्ध. वृत्तौ । / D मूर्छा-कौशील्य-कैनाश्य-कौसीद्या-न्यतिगृध्नुता । भयोद्वेगानुशोकाश्च, लिङ्गान्यार्ते स्मृतानि वै । / 40 / / -आदिपुराणे, पर्व-21 / / E क्रन्दनं रुदनं प्रोचैः, शोचनं परिदेवनम् । ताडनं लुञ्चनं चेति, लिङ्गान्यस्य विदुर्बुधाः । / 7 / / मोघं निन्दन् निजं कृत्यम्, प्रशंसन् परसम्पदः । विस्मितः प्रार्थयत्रेताः, प्रसक्तश्चैतदर्जने । / 8 / / प्रमत्तश्चेन्द्रयार्थेषु, गृद्धो धर्मपराङ्मुखः । जिनोक्तमपुरस्कुर्व-नार्तध्याने प्रवर्त्तते । / 9 / / -अध्यात्मसारे, a. 16 / / F शोकाक्रन्दौ मूर्छा, मस्तकहृदयादिताडनं चिन्ता । आर्तगतस्य नरस्य हि, लिङ्गान्येतानि बाह्यानि । / 80 / / -ध्यानदीपिकायाम् । / 2010_02 Page #169 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, गाथा-18 साम्प्रतमिदमार्तध्यानं सम्भवमधिकृत्य यदनुगतं यदन/ वर्तते तदेतदभिधित्सुराह - तंदविरय-देसविरया -पमायपरसंजयाणुगं' झाणं । सव्वप्पमायमूलं वज्जेयव्वं जैजणेणं । / 18 / / तद0 गाहा । / तद् आर्तध्यानमिति योगः, अविरत-देशविरत-प्रमादपरसंयतानुगम् इति तत्राविरता मिथ्यादृष्टयः सम्यग्दृष्टयश्च, देशविरता एक [1]A अव. इत्थमार्तध्यानं सभेदकमभिधायाऽधुनास्यैव ध्यातारः स्वामिनो निरूप्यन्ते इति तदर्थमाह मू. तदविरतदेशविरतप्रमत्तसंयतानाम् । / 9-35 / / भा. तदेतदार्तध्यानमविरतदेशविरतप्रमत्तसंयतानामेव भवतीति । / 35 / / vR0 तदित्यार्तमभिसम्बध्यते । तदार्तध्यानमविरतसम्यग्दृष्ट्यादीनां त्रयाणां स्वामिनां सम्भवति । एतस्य त्रयः स्वामिनश्चतुर्थ-पञ्चम-षष्ठगुणस्थानवर्तिनः क्रमेणाविरत-देशविरत-प्रमत्तसंयताः । अविरतश्चासौ सम्यग्दृष्टिश्चेति अविरतसम्यग्दृष्टिः प्रत्याख्यानावरणोदये सति विरतिलक्षणस्य संयमस्याभावादविरतसम्य ग्दृष्टिः । आह ca"AvRNvanti प्रत्याख्यानं स्वल्पमपि येन जीवस्य । तेनाप्रत्याख्याना-वरणास्ते नञ् हिंसोऽल्पार्थः । / 1 / / प्रत्याख्यानावरणसदृक्त्वाद् वा तत् तथा भवति सिद्धम् । न त्वब्राह्मणवचने, तत्सदृशः पुरुष एवेष्टः । / 2 / / " औपशमिक-क्षायोपशमिक-क्षायिकभेदाच्च त्रिविधं सम्यग्दर्शनम्, तद्योगात् सम्यदृष्टिः देशविरतः संयतासंयतः हिंसादिभ्यो देशतो विरतत्वात् संयतः, अन्यतः सावद्ययोगादनिवृत्त इति स एवासंयतः, सोऽविरतसम्यग्दृष्टिस्थानादसंख्येयानि विशोधिस्थानानि गत्वा अप्रत्याख्यानावरणकषायेषु क्षयोपशमं नीतेषु प्रत्याख्यानावरणकषायोदयात् कृत्स्नप्रत्याख्यानाभावाद् देशविरतः । आह ca"tasmAdaviratasamyag-दृष्टिस्थानाद् विशोधिमुपगम्य । स्थानान्तराण्यनेका-न्यारोहति पूर्वविधिनैव । / 1 / / क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान् । सततोदयेन भवेत् त-स्य विरमणे बुद्धिरल्पेऽल्पा । / 2 / / तस्य तथैव विशोधि-स्थानान्यारोहतोऽतिसङ्ख्यानि । गच्छन्ति सर्वथाऽपि, प्रकर्षतस्ते क्षयोपशमम् । / 3 / / श्रावकधर्मो द्वादश-भेदः सञ्जायते ततस्तस्य । पञ्चत्रिचतुःसङ्ख्य-व्रतगुणशिक्षामयः शुद्धः । / 4 / / सर्वं प्रत्याख्यानम्, येनावृण्वन्ति तदभिलषतोऽपि । तेन प्रत्याख्याना-वरणास्ते निर्विशेषोक्ताः । / 5 / / " इदानीं प्रमत्तसंयतः । तस्मादसङ्ख्येयानि विशोधिस्थानान्यारोहतस्तृतीयकषायेषु प्रकर्षात् क्षयोपशमं गतेषु सर्वसावधयोगप्रत्याख्यानविरतिर्भवति । उक्तं ca"dezavirato'pi ततः; स्थानात् स विशोधिमुत्तमां प्राप्य । स्थानान्तराणि पूर्व-विधिनैव संयात्यनेकानि । / 1 / / क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान् । सततोदयेन भवेत्, तस्य विरमणे सर्वतोऽपि मतिः । / 2 / / 2010_02 Page #170 -------------------------------------------------------------------------- ________________ आर्त्तध्यान-स्वामी शशशशशशश द्व्याद्यणुव्रतधरादिभेदाः : श्रावकाः, प्रमादपराः प्रमादनिष्ठाश्च ते संयताश्च प्रमादपरसंयतास्ताननुगच्छतीति विग्रहः, नैवाप्रमत्तसंयतानिति भावः । इदं च स्वरूपतः सर्वप्रमादमूलं वर्तते, यतश्चैवमतो वर्जयितव्यम् परित्यजनीयम्, केन ? यतिजनेन साधुलोकेन, उपलक्षणत्वात् श्रावकजनेन च परित्यागार्हत्वादेवास्येति गाथार्थः । / 18 / / B D छेदोपस्थाप्यं चा-वृत्तं सामायिकं चरित्रं वा । स ततो लभते प्रत्याख्यानावरणक्षयोपशमात् । / 3 / / " तस्येदानीं महाव्रतगुप्तिसमितियुक्तस्य कषायनिग्रहाद् इन्द्रियदमाच्च निरुद्धाश्रवस्य निर्वेदादिवैराग्यभावनाभिः स्थिरीकृतसंवेगस्य यथोक्तद्वादशप्रकारतपोयोगात् सञ्चितानि कर्माणि निर्जरयतः सूत्रानुसाराद् यतमानस्यापि मोहनीयकर्मानुभावात् सलेशाद् वा विशोध्या वाऽन्तमुहूर्त्तात् परावर्तते । ततः सञ्ज्वलनकषायोदयाद्, इन्द्रियविकथाप्रमादाद्, योगदुष्प्रणिधानाद्, कुशलेष्वनादराच्च प्रमत्तसंयतो भवति, तस्माद् सङ्क्लेशाद्धायां वर्तमानः प्रमत्तसंयतः । एते त्रयोऽप्यार्तध्यायिनो भवन्ति, आर्तध्यानस्वामिन इत्यर्थः । एतदार्तध्यानमविरतादीनामेव भवति, नाप्रमत्तसंयतादीनामित्यर्थः । तदेतदार्तं नातिसंक्लिष्टकापोत- नील- कृष्णलेश्यानुयायि द्रष्टव्यमिति । / 35 / / - तत्त्वार्थ सिद्ध. वृत्तौ ॥ vR0 C vR0 37 अर तदविरतदेशविरतप्रमत्तसंयतानाम् । / 9 / 34 11 xxx तत्राविरतदेशविरतानां चतुर्विधमप्यार्तं भवति, असंयमपरिणामोपेतत्वात् । प्रमत्तसंयतानां तु निदानवर्ण्यमन्यदार्तत्रयं प्रमादोद्रेकात्कदाचित्स्यात् । - तत्वार्थ. सर्वार्थ. वृत्तौ । / xxx कदाचित् प्राच्यमार्त्तध्यानत्रयं प्रमत्तानाम्, निदानं वर्जयित्वा अन्यदार्त्तत्रयं प्रमादोदयोद्रेकात् कदाचित्प्रमत्तसंयतानां भवति । - तत्वार्थवार्त्तिके, 9 / 34 / / छ कप्पस्स पलिमंथू पं. तं. कोकुतिते संजमस्स पलिमंथू 1 x x x भिज्जाणिताणकरणे मोक्खमग्गस्स पलिमंथू 6, सव्वत्थ भगवता अणिताणता पसत्था । (सू. 529) vR0 कल्पाधिकारे सूत्रद्वयम् छ कप्पेत्यादि, षट् कल्पस्य कल्पोक्तसाध्वाचारस्य परिमन्थन्तीति परिमन्थवः, उणादित्वात्, पाठान्तरेण परिमन्था वाच्या घातका इत्यर्थः x x x भिज्जत्ति लोभस्तेन यत्रिदानकरणं चक्रवर्त्तीन्द्रादिऋद्धिप्रार्थनं तन्मोक्षमार्गस्य सम्यग्दर्शनादिरूपस्य परिमन्धु आर्तध्यानरूपत्वात्, भिध्याग्रहणाद् यत्पुनरलोभस्य भवनिर्वेदमार्गानुसारितादिप्रार्थनं तन्त्र मोक्षमार्गस्य परिमन्थुरिति दर्शितमिति । ननु तीर्थकरत्वादिप्रार्थनं न राज्यादि प्रार्थनवद्दुष्टमतस्तद्विषयं निदानं मोक्षस्यापरिमन्थुरिति, नैवम्, यत आह- सव्वत्थेत्यादि सर्वत्र तीर्थकरत्वचरमदेहत्वादिविषयेऽपि आस्तां राज्यादौ भगवता जिनेन अनिदानता अप्रार्थनमेव पसत्थत्ति प्रशंसिता श्लाघितेति, तथा च- " इहलोगनिमित्तं अवि तित्थगरत्तचरमदेहत्तं । सव्वत्थेसु भगवया अणियाणत्तं पसत्यं तु । / " एवमेव हि सामायिकशुद्धिः स्यादिति, उक्तं च 2010_02 Page #171 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, गाथा-18 "पडिसिद्धेसु अ दोसे विहिएसु य ईसि रागभावे वि । सामाइयं असुद्धं सुद्धं समवाए दोण्हं पि । / " त्ति । अयं cAntimaparimanthayorvizeSaH"AhArovahidehesu, इच्छालोभो उ सज्जई । नियाणकारी संगं तु, कुरूते उद्धदेहिकम् । / " - स्थानाङ्गसूत्रवृत्तौ । / E एवं खलु समणाउसो निग्गंथे निदाणं किया तस्स ट्ठाणस्स aNAloiya'paDikvaMte कालमासे कालं किया अण्णतरेसु देवलोगेसु देवताए उववत्तारो भवंति x x x तं एवं खलु समणाउसो तस्स णिदाणस्स इमेतारूवे फलविवागे जं णो संचाएति केवलिपन्नत्तं धम्म पडिसुणित्तए । / 1 / / -दशाश्रुतस्कन्थे, a. 10 / / F अन्ये पुनरिदं गाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते, न च तदत्यन्तसुन्दरम्, प्रथमतृतीयपक्षद्वये सम्यगाशङ्काया एवानुपपत्तेरिति । xxx -ध्यानशतक, गा. 13 वृत्तौ । / G अव. अथ देशविरतौ ध्यानसम्भवमाह आर्त रोद्रं भवेदत्र, मन्दं धयं तु मध्यमम् । षट्कर्मप्रतिमाश्राद्ध-व्रतपालनसम्भवम् । / 25 / / वृ. अत्र देशविरतिगुणस्थानके अनिष्टयोगातम्, इष्टवियोगातम्, रोगातम्, निदानातमिति चतुष्पादमार्त्तध्यानम्, रौद्रध्यानं च हिंसानन्दरौद्रम्, मृषावादानन्दरौद्रम्, चौर्यानन्दरौद्रम्, संरक्षणानन्दरौद्रं चेति चतुष्पादं रौद्रध्यानं च मन्दं भवति, कोऽर्थः? यथा यथा देशविरतिरधिकाऽधिकतरा च भवति, तथा तथाऽऽतरौद्रध्याने मन्दे मन्दतरे च स्याताम् xxx । / -गुणस्थानकक्रमारोहे । / H अव. अथ प्रमत्तसंयतगुणस्थाने ध्यानसम्भवमाह अस्तित्वानोकषायाणामत्रातस्यैव मुख्यता । आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता । / 28 / / वृ. अत्र प्रमत्तगुणस्थानके मुख्यता मुख्यत्वम् आर्त्तस्य ध्यानस्यैवोपलक्षणत्वाद्रौद्रस्यापि कस्मात् ? नोकषायाणां हास्यषट्कादीनाम् अस्तित्वाद् विद्यमानत्वात्, xxx । / -गुणस्थानकक्रमारोहे । / / प्रमत्तान्तगुणस्थाना-नुगतं तन्महात्मना । सर्वप्रमादमूलत्वा-त्याज्यं तिर्यग्गतिप्रदम् । / 10 / / -अध्यात्मसारे, a. 16 / / 2010_02 Page #172 -------------------------------------------------------------------------- ________________ आर्त्तध्यानस्वामिविचारणा तात्पर्यार्थः आर्तध्यानस्वामिविचारणा दर्शितं चतुर्भेदमप्यार्त्तध्यानं षष्ठगुणस्थानकपर्यन्तं विशिष्टविवक्षारहितं तत्वार्थसिद्धसेनीयवृत्तिहारिभद्रियवृत्ति-अध्यात्मसारादिषु । वर्णितं तद् पञ्चमगुणस्थानके मन्द-मन्दतरतया बृहत्कल्पसूत्रवर्णितध्यानभेदाश्रिततया गुणस्थानकक्रमारोहे । सज्वलनकषायमति प्रमत्तगुणस्थानके तु नोकषायस्य सत्त्वेन मन्दतमस्यापि तस्यैव मुख्यता, न तु धर्मध्यानस्य । ज्ञापितमनिदानमार्त्तत्रयं प्रमतसंयतानां कदाचित् प्रमादोदयोद्रेकाद् दिगम्बराम्नायानुसारिणोः तत्वार्थसर्वार्थसिद्धिवृत्ति-वार्तिकयोः । स्थानाङ्गाद्यागमग्रन्थेषु तु लोभमूलकनिदानस्यार्त्तध्यानरूपत्वेन सम्यग्दर्शनादिमोक्षमार्गस्य घातकतया निरूपितम्, तन्न षष्ठगुणसम्भवि । किन्तु निर्लोभमूलकं भवनिर्वेदमार्गानुसारिविषयकम् निदानं न मोक्षमार्गस्य घातकम्, तद् षष्ठगुणस्थानकेऽपि भ्व्ति। अर्थात् प्रमत्तगुणस्थानके निश्चयेन निदाने सत्यपि व्यवहारनयेन न इति आपतितम् । ध्यानशतक गा-11 अवतरणिकानुसारेण रागादिवशवर्तिनः साधोराश्रित्य रोगचिन्ता-निदानरूपे आर्तध्याने दर्शिते । गा. 12 वृत्यनन्तरेण "अन्ये... एवानुपपत्तेरिति" कथितेन चतुष्प्रकारमप्यार्त्तध्यानं साधुसम्भवित्वेन कथितम् । विशेषस्तु सांसारिकदुःखप्रतिकाररूपेण तपःसंयमासेवनस्य निश्चयेन निदानत्वे सत्यपि भावनायां तथाप्रकारसत्त्वाभावत्वेन व्यवहारनयेन न निदानमिति प्रकटितम । तस्मात् प्रमत्तगुणस्थानके यदि साधु रागादिवशवर्ती तर्हि भविष्यति चतुर्विधमपि आर्त्तध्यानम्, यदि स रागादिवशवर्ती न तर्हि आर्त्तध्यानमपि न । तत्र च निश्चयनयेन मोक्षेच्छारूपे निदाने भवत्यपि व्यवहारनयेन न, भावनायां तथाप्रकारसत्त्वाभावत्वात् । विशेषस्तु, रागादिवशवर्ती साधु यदा निदानं करिष्यति तदा तस्य षष्ठगुणस्थानपरिणामात् पतनं भविष्यति, स्थानाङ्गाद्यागमेषु लोभमूलकनिदानस्यार्त्तध्यानत्वेन सम्यग्दर्शनादिमोक्षमार्गस्य घातकतया निरूपितत्वात् । यत्तु तत्त्वार्थसर्वार्थसिद्धिवृत्ति-वार्तिकयोः प्रमत्तानां निदानरूपातस्याभावो दर्शितः स कथं घटते तद्विचारणीयः । -सम्पा0 / / 2010_02 Page #173 -------------------------------------------------------------------------- ________________ 40 ध्यानशतकम्, गाथा-19 Parakarsakasarakaretakestakakakakakakakakaaaaaaaaaaaaaaa [अथ रौद्रध्यानम् उक्तमार्तध्यानम्, साम्प्रतं रौद्रध्यानावसरः, तदपि चतुर्विधमेव, तद्यथा-हिंसानुबन्धि मृषानुबन्धि स्तेयानुबन्धि विषयसंरक्षणानुबन्धि च । उक्तं degca bhagavatomAsvAtivAcakena"hiMsA-'नृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रम्" इत्यादि [त. सू. 9-36] / तत्राऽऽद्यभेदप्रतिपादनायाह सत्तवह-वेह-बंधण- DahaNaM'kaNa-मारणाइपणिहाणं । ऐकोहग्गहघत्थं निग्घिणमणसोऽधमविवागं ॥ 19 ॥ सत्त0 गाहा ॥ सत्त्वा एकेन्द्रियादयस्तेषां वध-वेध-बन्धन-दहना-'ङ्कनमारणादिप्रणिधानम्, तत्र वधः ताडनं कर-कशलतादिभिः, वेधस्तु नासिकादिवेधनं कोलकादिभिः, बन्धनं संयमनं रज्जु-निगडादिभिः, दहनं प्रतीतमुल्मुकादिभिः, अङ्कनं लाञ्छनं श्व-शृगालचरणादिभिः, मारणं प्राणवियोजनमसि-शक्ति-कुन्तादिभिः, आदिशब्दादागाढपरितापन-पाटनादिपरिग्रहः, तेषु प्रणिधानम् अकुर्वतोऽपि करणं प्रति दृढाध्यवसानमित्यर्थः, प्रकरणाद् रौद्रध्यानमिति गम्यते । किंविशिष्टं प्रणिधानम् ? अतिक्रोधग्रहग्रस्तम् अतीवोत्कटो यः क्रोधः- रोषः, स एवापायहेतुत्वाद् ग्रह इव ग्रहस्तेन ग्रस्तम्-अभिभूतम्, क्रोधग्रहणाच्च मानादयोऽपि गृह्यन्ते । किंविशिष्टस्य सत इदमिति ? अत आह - निघृणमनसो निघृणं-निर्गतदयं मनः-चित्तमन्तःकरणं यस्य स निघृणमनास्तस्य, तदेव विशिष्यते - अधमविपाकम् इति अधमः जघन्यो नरकादिप्राप्तिलक्षणो विपाकः-परिणामो यस्य तत्तथाविधमिति गाथार्थः । / 19 / / * रौद्रध्यानमिति भवतीति योगः । -ध्यानशतकवृत्ति-विषमपदपर्याये । 2]A हते निष्पीडिते ध्वस्ते, जन्तुजाते कदर्थिते । स्वेन चान्येन यो हर्ष-स्तद्धिंसारौद्रमुच्यते ॥ 4 ॥ अनारतं निष्करूणस्वभावः, स्वभावत: क्रोधकषायदीप्तः । मदोद्धतः पापमतिः कुशीलः, स्यानास्तिको यः स हि रौद्रधामा । / 5 / / 2010_02 Page #174 -------------------------------------------------------------------------- ________________ रौद्रध्याने प्रथमभेदम् 41 narswatantaratarnatakarsanawrsantarawatsanstaramaraate हिंसाकर्मणि कौशलं निपुणता पापोपदेशे भृशं, दाक्ष्यं नास्तिकशासने प्रतिदिनं प्राणातिपाते रतिः । संवासः सह निर्दयविरतं नैसर्गिकी क्रूरता; यत्स्याद्देहभृतां तदत्र गदितं रौद्रं प्रशान्ताशयः । / 6 / / केनोपायेन घातो भवति तनुमतां कः प्रवीणोऽत्र हन्ता, हन्तुं कस्यानुरागः कतिभिरिह दिनैर्हन्यते जन्तुजातम् । हत्वा पूजां करिष्ये द्विजगुरुमरुतां kiirtishaantyrthmitthm| यत्स्याद्धिंसाभिनन्दो जगति तनुभृतां तद्धि रौद्रं प्रणीतम् । / 7 / / गगनवनधरित्रीचारिणां देहभाजां, दलनदहनबन्धच्छेदघातेषु यत्नम् । दृति नख-कर-नेत्रोत्पाटने कौतुकं यत्: तदिह गदितमुच्चैश्चेतसां रौद्रमित्थम् । / 8 / / अस्य घातो जयोऽन्यस्य, समरे जायतामिति । स्मरत्यङ्गी तदप्याहू, रौद्रमध्यात्मवेदिनः । / 9 / / श्रुते दृष्टे स्मृते जन्तु-वधायुरूपराभवे । यो हर्षस्तद्धि विज्ञेयम्, रौद्रं दुःखानलेन्धनम् । / 10 / / अहं कदा करिष्यामि, पूर्ववैरस्य निष्क्रयम् । अस्य चित्रर्वधेश्चेति, चिन्ता रौद्राय कल्पिता । / 11 / / किं कुर्मः शक्तिवैकल्या-ज्जीवन्त्यद्यापि विद्विषः । तमुमुत्र हनिष्यामः, प्राप्य कालं तथा बलम् । / 12 / / अभिलषति नितान्तं यत्परस्यापकारं, व्यसनविशिखभिन्नं वीक्ष्य यत्तोषमेति । यदिह गुणगरिष्ठं द्वेष्टि दृष्ट्वान्यभूति, भवति हृदि सशल्यस्तद्धि रौद्रस्य लिङ्गम् । / 13 / / हिंसानन्दोद्भवं रौद्रं वक्तुं कस्यास्ति कौशलम् । जगज्जन्तुसमुद्भूतविकल्पशतसम्भवम् । / 14 / / -ज्ञानार्णवे, सर्ग - 26 / / B वधबन्धाभिसन्धान-भङ्गच्छेदोपतापने । दण्डपारुष्यमित्यादि,हिंसानन्दः स्मृतो बुधैः । / 45 / / हिंसानन्दं समाधाय, हिंस्रः प्राणिषु निघृणः । हिनस्त्यात्मानमेव प्राक्, पश्चाद् हन्यान वा परान् । / 46 / / सिक्यमत्स्यः किलैकोऽसौ, स्वयम्भूरमणाम्बुधौ । महामत्स्यसमान्दोषा-नवाप स्मृतिदोषतः । / 47 / / पुरा किलारविन्दाख्यः, प्रख्यातः खचराधिपः । रुधिरस्नानरौद्राभि-सन्धिः श्वाभ्रीं विवेश सः । / 48 / / -आदिपुराणे, पर्व-21 / / निर्दयं वधबन्धादि-चिन्तनं निबिडक्रुधा । xxx ॥11 / / -अध्यात्मसारे, a. 16 / / पीडिते च तथा ध्वस्ते जीवौघेऽथ कदर्थिते । स्वेन वान्येन यो हर्षस्तद् हिंसारौद्रमुच्यते । / 83 / / निरन्तरं निर्दयतास्वभावः, स्वभावतः स्र्व्क्स्साय्दीप्त्ः। मदोद्धत्तः पापमतिः कुशीलः, स्यानास्तिको यः स हि रौद्रगेहम् । / 84 / / जीवानां मारणोपायान्, चिन्तयेत् पूजनं तथा । गोत्रदेवीद्विजादीनां, मेषादिप्राणघातनैः । / 85 / / जलस्थलखगादीनां, गलनेत्रादिकर्त्तनम् । जीवानां प्राणघातादि, कुर्वन् रौद्रं गतो भवेत् । / 86 / / -ध्यानदीपिकायाम् । / 2010_02 Page #175 -------------------------------------------------------------------------- ________________ 42 ध्यानशतकम्, गाथा-20 अ उक्तः प्रथमभेदः, साम्प्रतं द्वितीयमभिधातुकाम आह - पिसुणासब्भासब्भूय-भूयघायाइवयणपणिहाणं । मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स । / 20 / / पिसुण0 गाहा । / पिशुना-'सभ्या-'सद्भूत-भूतघातादिवचनप्रणिधानम् इत्यत्रानिष्टस्य सूचकं पिशुनं 'पिशुनमनिष्टसूचकं विदुः' इति वचनात् । सभायां साधु सभ्यं न सभ्यमसभ्यं ज्कार्-म्कारादि। ने सद्भूतमसद्भूतमनृतमित्यर्थः, तच्च व्यवहारनयदर्शनेनोपाधिभेदतस्त्रिधा, तद्यथाअभूतोद्भावनं भूतनिह्नवोऽर्थान्तराभिधानं चेति । तत्राभूतोद्भावनं यथा [1] आ असत्यकल्पनाजाल-कश्मलीकृतमानसः । चेष्टते यज्जनस्तद्धि, मृषारौद्रं, प्रकीर्तितम् । / 16 / / विधाय वञ्चकं शास्त्रं मार्गमुद्दिश्य निर्दयम् । प्रपात्य व्यसने लोकं, भोक्ष्येऽहं वाञ्छितं सुखम् । / 17 / / असत्यचातुर्यबलेन लोकाद्वित्तं ग्रहीष्यामि बहुप्रकारम् । / तथाश्वमातङ्गपुराकराणि कन्यादिरत्नानि च बन्धुराणि । / 18 / / असत्यवाग्वञ्चनया नितान्तं प्रवर्त्तयत्यत्र जनं वराकम् । सद्धर्ममार्गादतिवर्त्तनेन मदोद्धतो यः स हि रौद्रधामा । / 19 / / असत्यसामर्थ्यवशादरातीन् नृपेण वान्येन च घातयामि । अदोषिणां दोषचयं विधाय चिन्तेति रौद्राय मता मुनीन्द्रैः । / 20 / / पातयामि जनं मूढं, व्यसनेऽनर्थसंकटे । वाक्कौशल्यप्रयोगेण, वाञ्छितार्थप्रसिद्धये । / 21 / / इमान् जडान् बोधविचारविच्युतान् प्रतारयाम्यद्य वचोभिरून्त्रतैः । अमी pravaya'nti मदीयकौशलादकार्यवर्येष्विति नात्र संशयः । / 22 / / अनेकासत्यसंकल्प-र्यः प्रमोदः प्रजायते । मृषानन्दात्मकं रौद्रं तत्प्रणीतं पुरातनैः । / 23 / / -ज्ञानार्णवे, सर्ग - 26 / / B xxx । पिशुनाऽसभ्यमिथ्यावाक्, प्रणिधानं च मायया । / 11 / / - अध्यात्मसारे, a. 16 / / C विधाय वञ्चकं शास्त्रं मार्गमुद्दिश्य हिंसकम् । प्रपात्य व्यसने लोकं, भोक्ष्येऽहं वाञ्छितं सुखम् । / 87 / / असत्यकल्पनाकोटि-कश्मलीकृतमानसः । चेष्टते यजनस्तद्धि-मृषानन्दं हि रौद्रकम् । / 88 / / -ध्यानदीपिकायाम् । / bhA0 अत्राह-अथानृतं किमिति ? अत्रोच्यते - vR0 अत्राहेत्यादिना सम्बन्धं व्याचिख्यासते-अथानृतं किमिति । अथेति हिंसानन्तरमनृतं निर्दिष्टं प्राक्, तत् किंलक्षणमित्यजानानः प्रश्नयति । आचार्यस्तु तल्लक्षणं वक्तुकाम आह-अत्रोच्यत इति । अत्र 2010_02 Page #176 -------------------------------------------------------------------------- ________________ रौद्रध्याने द्वितीयभेदम् 43 सर्वगतोऽयमात्मेत्यादि, भूतनिह्नवस्तु नास्त्येवात्मेत्यादि, गामश्वमित्यादि ब्रुवतोऽर्थान्तराभिधानमिति । भूतानां सत्वानामुपघातो यस्मिन् तद् भूतोपघातम् छिन्द्धि भिन्द्धि व्यापादय प्रश्श्रेऽभिधीयत इति । एतदुक्तं भवति- अभिहितहिंसालक्षणानन्तरोद्दिष्टमनृतं किंलक्षणमित्यत्रोच्यते नानाप्रकारं परपीडापादनसमर्थम्मू0 - असदभिधानमनृतम् । / 7-9 / / xxx प्रमत्तयोगादित्यनुवर्तते अतो वाक्यार्थ:- प्रमत्तयोगादसदभिधानमनृतमिति । प्रमत्तो यः कायवाङ्मनोयोगैरसदभिधानं प्रयुष्टे यत् तदनृतम् । भावसाधनः करणसाधनो वाऽभिधानशब्दः । अव्ययम् । ऋतमिति सत्यार्थे । न ऋतमनृतम् । मिथ्याऽनृतमिति सूत्रविन्यासो युक्तो लघुत्वादिति चेत् तन्न । सत्याभासस्य परपीडाकारिणो वचसः पापादानहेतुकस्य प्रतिषेधाय कौशिकादिवाक्यस्येवासदभिधानग्रहणम् । एवंविधे च सूत्रविन्यासे पर्यायमात्रमित्युक्तं स्यात्, न तु लक्षणं मृषावादस्येत्यसद्ग्रहणे तु सर्वमुपपद्यते । अभिधानंवाग्योगविषयः भावसाधनपक्षे प्रमत्तस्याभिनिविष्टचेतस आत्मनः कर्तुर्विवक्षितार्थप्रतिपादने साधकतममिति । कायेन हस्त-लेचनौष्ठपादाद्यवयवक्रियाभिरलीकाभिः परं वञ्चयति, वाचाऽप्यसद् ब्रवीति, मनसाऽप्यालोच्यतिएवं परः प्रतारणीय इति । सच्छब्दः प्रशंसाओं लोके प्रतीतः सत्पुरुषः सज्जन इत्यादिषु प्रयोगेषु । न सद् असद् अप्रशस्तमाप्तप्रणीतागमनिन्दितं निषिद्धं वा । तञ्च त्रिविधमसदित्यादिना भाष्यकारो दर्शयतिभा0 असदिति सद्भावप्रतिषेधोऽर्थान्तरं गर्हा च । तत्र सद्भावप्रतिषेधो नाम भूतनिद्ववः अभूतोद्भावनं च । तद्यथा- नास्त्यात्मा नास्ति परलोक इत्यादि भूतनिह्नवः । कृ. असदित्यस्य शब्दस्यायमर्थः- सतो भावः सद्भावः । सञ्च उत्पादव्ययध्रौव्यमुक्तं [a05, sU029] तस्य भावस्तदेव न तथा भवतीत्यनेकेन पर्यायरूपेणास्य प्रतिषेधो निराकरणं यदेतदुत्पद्यतेऽवतिष्ठते व्येति च तदेकमेवंविधं नास्तीत्यपढवते । तत्र सद्भावप्रतिषेधव्याचिख्यासयेदमाह-तत्र सद्भावप्रतिषेधो नामेति। नामशब्दो वाक्यालङ्कारार्थः । सद्भावप्रतिषेधो द्विविधः- भूतनिह्ववः अभूतोद्भावनं च । भूतस्य-विद्यमानस्य निवः- अपलापः । तद्यथा-नास्त्यात्मा नास्ति परलोक इति विद्यमानस्यात्मनः कर्तुः शुभाशुभानां कर्मणामनुभवस्मरणादिक्रियाधारस्य नास्तित्वं केचिन्मोहात् प्रतिजानते । आत्माभावे च परलोकिनोऽभावात परलोकाभाव इति सज्ञानम । आदिग्रहणाच्छभाशुभकर्मतदपभोगदानफलाभावपरिग्रहः । सद्भावप्रतिषेधभेद एवाभूतोद्भाव्न्म्। चशब्दः समुच्चयार्थः । यथाऽवस्थितात्मसद्भावमसंख्येयप्रदेशपरिमाणमाश्रयवशात् सङ्कोचविकासधर्मकमरूपरसगन्धस्पर्शमनेकप्रकारक्रियमवधूयाज्ञान बलेनात्मानमभूतमेवात्मतत्त्वं समुद्भावयन्ति स्वरूच्या । bhA0 श्यामाकतन्दुलमात्रोऽयमात्मा, अङ्गुष्ठपर्वमात्रोऽयमात्मा, आदित्यवर्णः, निष्क्रिय इत्येवमाद्यभूतोद्भावनम् । / कृ. श्यामाकतन्दुलमात्रोऽयमित्यादि । श्यामाक:-कुधान्यविशेषः तस्य तन्दुलस्तत्प्रमाणः श्यामाकतन्दुलमात्रः । 2010_02 Page #177 -------------------------------------------------------------------------- ________________ 44 ध्यानशतकम्, गाथा-20 Parsanatantanstarawasakasestarakaranatakarsatarakaratataararare इत्यादि, आदिशब्दः प्रतिभेदं स्वगतानेकभेदप्रदर्शनार्थः, यथा पिशुनमनेकधाअनिष्टसूचकमित्यादि, तत्र पिशुनादिवचनेष्वप्रवर्तमानस्यापि प्रवृत्तिं प्रति प्रणिधानं दृढाध्यवसानलक्षणम्, रौद्रध्यानमिति प्रकरणाद्गम्यते । अयमित्यनुभवगम्यः स्वप्रत्यक्ष आत्मा निर्दिश्यते । तथा अङ्गुष्ठपर्वमात्र इति । अङ्गुष्ठः- पाणेरवयवस्तस्य रेखाकच्छिन्न उपरितनो भागः पर्व, तत् प्रमाणमस्येति अङ्गुष्ठपर्वमात्र आत्मा । इत्थं चाभ्युपगमे तस्यात्मनः शरीरैकदेशावस्थाने सति शेषदेशानां चेतनाऽभावप्रसङ्गः । ततप्टा दंशमशकमक्षिकादितोदने शस्त्रच्छेदने च तेषु देशेषु न दुःखवेदना स्यात् । चन्दनादिविलेपने च न सुखानुभवः । स्वानुभवसिद्धाष्टा सुखदुःखवेदना इत्यतः प्रमाणविरुद्ध एष पन्था प्रहातव्यः । आदित्यवर्ण इति भास्वररूपस्तस्य चारूपादित्वादमूर्तत्वात् कुतो भास्वरता?| कर्मात्मप्रदेशानामन्योऽन्यानुगतिलक्षणपरिणामाभ्युपगमे समस्ति रुपादिमत्ता चेत् तदसत्, ज्ञानावरणादिपुद्गलानामभासुरत्वात् । तस्मादयमपि हेयः पक्षः । निष्क्रिय इति । आत्मा सर्वगतस्तस्य च गमनागमनवीक्षणभोजनादिका क्रिया कायवाङ्मनःकरणजनिता, तदभावान्निष्क्रिय इति व्याचक्षते, तदप्यसद् दर्शनम्, आत्मनः सर्वगतत्चे प्रमाणाभावात् । उपेत्य वाऽभिधीयते, सर्वगतात्मनः सर्वत्र सर्वोपलब्धिप्रसङ्गः । अथ यत्रैवोपभोगोपलब्ध्यधिष्ठानं शरीरमस्ति तत्रैवोपलब्धिस्तदभावान्नान्यत्र चेत् तदयुक्तम्, अन्यत्रापि शरीरकाणां सम्भवात् । निजधर्माधर्मोत्पादितं यच्छरीरकं तत्रेति चेत् तदसत्, निष्क्रियत्वाद् आत्मनस्तावेव धर्माधर्मों कथं निजाविति निष्क्रियस्य संसारमुक्तिप्रहाणप्राप्त्युपायानुष्ठानाभावादसमीचीन एव निस्स्क्रिय्त्व्प्क्स्स्ः। आदि ग्रहणात् क्षणविनश्वरविज्ञानमात्रतोद्भावनं स्कन्धमात्रतोद्भावनमवक्तव्यतोद्भावनं वा सर्वमनृतमिति । असत एव द्वितीयभेदव्याख्यानायाहभा0 अर्थान्तरं यो गां ब्रवीत्यश्वम् अश्वं च गौरिति । गर्हति हिंसापारुष्यपैशुन्यादियुक्तं वचः सत्यमपि गर्हितमेव भवतीति । / 9 / / vR0 अर्थान्तरमित्यादि । अर्थादन्योऽर्थः अर्थान्तरम् । तद् दर्शयति- यो गां ब्रवीत्यश्वमिति अश्वं च गौरिति । य इति प्रमत्तस्य कर्तुर्निर्देशः । गोशब्दः सङ्केतवशात् सानादिमति पिण्डे लोकेन व्यवहारार्थं प्रयुज्यत इति रूढम् । अश्वशब्दोऽप्येकशफाद्यवयवसन्निवेशविशेष प्रसिद्धः । वक्ता तु वैपरीत्येन मौढ्यात् प्रयोगं करोत्यश्वशब्द गवि प्रयुष्टे शाठ्याद् वा, गोशब्दं चाश्व इति, एवम्, अचौरं चौर इत्यादि । / असत एव तृतीयभेदो गर्दा । तद्विवरणायाह-गर्हेति हिंसेत्यादि । गर्हणं गर्दा कुत्सा शास्त्रप्रतिषिद्धवागनुष्ठानं गर्हितं कुत्सितमिति यावत् । युक्तशब्द: प्रत्येकमभिसम्बध्यते । हिंसायुक्तं वचः सद्भूतार्थप्रतिपत्तिकमप्यलीकमेव । यतो hiMsAnivRttema'SAvAdAdinivRttiH परिकरः । हिंसानिवृत्तिपरिक्षणार्थमेव हि मृषावादादिवृत्तय उपदिष्टाः । तत्र हिंसा-अभिहितलक्षणा येन वचसोच्यमानेन प्राणिनां परितापावद्रावणे भवतस्तद्धिंसायुक्तं वचः सत्यमप्यागमे कुत्सितत्वादनृतमेव भवति । यतः प्राणिपीडापरिरक्षणार्थं मृषावादादिनिवृत्तिरिति । तथा पारुष्ययुक्तं परुषो-निष्ठुरस्तद्भावः पारुष्यंनिष्ठुरवचनाभिव्यङ्ग्यमन्तर्गताशुभभावपिशुनं तदपि परपीडोत्पादहेतुत्वात् सत्यमपि गर्हितम् । तथा 2010_02 Page #178 -------------------------------------------------------------------------- ________________ 45 रौद्रध्याने द्वितीयभेदम् Pasanatanasannatarawasatssataraanadaansaansaanks किंविशिष्टस्य सत इति ? अत आह - माया निकृतिः, साऽस्यास्तीति मायावी तस्य मायाविनो वणिजादेः, तथा अतिसन्धानपरस्य परवञ्चनाप्रवृत्तस्याऽनेनाशेषेष्वपि प्रवृत्तिमप्याह, तथा प्रच्छन्नपापस्य कूटप्रयोगकारिणस्तस्यैव, अथवा धिग्जातिककुतीथिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथाहि-गुणरहितमप्यात्मानं यो गुणवन्तं ख्यापयति न तस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थः । / 20 / / पैशुन्ययुक्तम् । मर्मसु तुदन् परान् पिशुन उच्यते, तद्भावः पैशुन्यम् । येन येन वचसोञ्चार्यमाणेन परस्य प्रीतिर्विहन्यते तत् सर्वं पैशुन्ययुक्तमिति । आदिशब्दाच्छलशठदम्भकल्कविकारोल्लप्तिकाकटुकसन्दिग्धाहितामिताप्रशस्तविकथाश्रितप्रवचनविरुद्धसावद्यग्रहणमिति । AgamaSTA"jA य सञ्चा अवत्तव्वा, सञ्चामोसा य जा मुसा । जा य बुद्धेहिं णाइण्णा, ण तं भासिज्ज पण्णवं । / 1 / / " [दशवैकालिके, a07, gA0 2] vAcakenApyuktam"yad रागदोषवद् वाक्यम्, तत्त्वादन्यत्र वर्तते । सावधं वाऽपि यत् सत्यम्, तत् सर्वमनृतं विदुः । / 1 / / " तथा pareNApyuktam"anRtamasadvacanaM स्या-ञ्चतुर्विधमसञ्च जिनवरैर्दृष्टम् । सद्भूतप्रतिषेधो-'सद्भूतोद्भावनं च तथा । / 1 / / " नास्ति घटः, शशशृङ्गमस्तीति, गर्हितवचनं ह्यसत् सतोऽपि वा वचनमन्यथा यत् स्यात्, गर्हितमुपघातादि, इतरच्च गौरश्व इति वचनम्, तस्मात् प्रमत्तयोगादसदभिधानमनृतमिति व्य्व्स्थित्म्। तच्च संक्षेपतष्टातुःस्थानसगृहीतं सर्वद्रव्यविषयमन्यूनम् । द्रव्याणि च लेकालेकावच्छिन्नानि, काले रात्रिंदिवलक्षणः, भावतो रागद्वेषमोहपरिणत आत्मा । अनेनैतदपि pratikSiptamavaseyam"na नर्मयुक्तं वचनं हिनस्ति, न स्त्रीषु राजन् ! न विवाहकाले । प्राणात्यये सर्वधनापहारे, पञ्चानृतान्याहुरपातकानि । / 1 / / " इति । अपरे तु मोहादयुक्तं मृषावादलक्षणं बुवते । अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः । यद्वचनं यमर्थं ब्रवीति तस्मिन्नन्यथासंज्ञीभवति चौरमचौरमिति, यं वाऽधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो यदि भवति ततस्तद्वाक्यं मृषावादः, अर्थाभिज्ञष्टाभिज्ञातुं समर्थो यष्टा उत्पन्नभावः उत्पन्ने श्रोत्रविज्ञाने, वाक्यार्थप्टा मनोविज्ञानविषयो न श्रोत्रविषयष्टा, अभिज्ञातुं समर्थे श्रोतरीत्येतदभ्युपेतं भवति । वाक्यार्थानभिज्ञे तु सम्भिन्नः प्रलापः स्यान्न मृषावाद इति, तदेतदयुक्तम्, प्रमत्तभाषितत्वात् । अर्थाभिज्ञोऽनभिज्ञो वा भवतु श्रोता, किं तेन बाह्येन वस्तुतो निमित्तमात्रतयोपयुज्यमानेन? स्वाश्रयोऽत्रापराध्यति । सर्वथाऽपि प्रमत्तो यः कायवाङ्मनोयोगैरसदभिधत्ते तदनृतम्, आशयस्याविशुद्धत्वात् । सम्भिन्नप्रलापष्टा परिभाषान्तरमात्मरुच्या व्यवस्थापितमनृतवचनात् परमार्थतो न भिद्यत एव वाचकमुख्यप्रणीतानृतलक्ष-णादिति । / 9 / / -तत्वार्थ. सिद्ध. वृत्तौ । / 2010_02 Page #179 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, गाथा-21 Patatakarakarakaarararatatatakaraketaraksarakararaararadarsatarakarsaks उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयति तह तिब्वकोह-लोहाउलस्स भूओवघायणमणज्जं । परदव्वहरणचित्तं परलोयावायनिरविक्खं । / 21 / / तह तिब्ब0 गाहा । / तथाशब्दो दृढाध्यवसानप्रकारसादृश्योपदर्शनार्थः । तीव्रौ उत्कटौ च तो क्रोधलोभौ च तीव्रक्रोधलोभौ ताभ्यामाकुलोऽभिभूतस्तस्य, जन्तोरिति गम्यते । किम्? भूतोपहननमनार्यम् इति हन्यतेऽनेनेति हननम्, उप सामीप्येन हननम् उपहननम्, भूतानामुपहननं भूतोपहननम्, आराद्यातं सर्वहेयधर्मेभ्य इत्यार्यं नाऽऽर्यमनार्यम्, किं तदेवंविधमित्यत आह-परद्रव्यहरणचित्तम् रौद्रध्यानमिति गम्यते, परेषां द्रव्यं परद्रव्यं सचित्तादि, तद्विषयं हरणचित्तं परद्रव्यहरणचित्तम्, तदेव विशिष्यते - किम्भूतं तदिति ? अत आह - परलोकापायनिरपेक्षम् इति तत्र परलोकापायाः-नरकगमनादयस्तन्निरपेक्षमिति गाथार्थः । / 21 / / |RIA चौर्योपदेशबाहुल्यं, चातुर्य चौर्यकर्मणि । यचौर्यकपरं चेत-स्तचौर्यानन्द इष्यते । / 24 / / यचौर्याय शरीरिणामहरहश्चिन्ता समुत्पद्यते, कृत्वा चौर्यमपि प्रमोदमतुलं कुर्वन्ति यत्संततम् । चौर्येणापि हते परैः परधने यज्जायते संभ्रमस्तच्चौर्यप्रभवं वदन्ति निपुणा रौद्रं सुनिन्दास्पदम् । / 25 ॥ कृत्वा सहायं वरवीरसैन्यं, तथाभ्युपायांश्च बहुप्रकारान् । धनान्यलभ्यानि चिरार्जितानि, सद्यो हरिष्यामि जनस्य धात्र्याम् । / 26 / / द्विपदचतुष्पदसारं, धनधान्यवराङ्गनासमाकीर्णम् । वस्तु परकीयमपि, मे स्वाधीनं चौर्यसामर्थ्यात् । / 27 / / इत्थं चुरायां विविधप्रकारः, शरीरिभिर्यः क्रिय्तेऽभिलास्स्ः। अपारदुःखार्णवहेतुभूतं, रौद्रं तृतीयं तदिह प्र्न्नीत्म्॥28॥ - ज्ञानार्णवे, सर्ग - 27 / / B चौर्यधीनिरपेक्षस्य, तीव्र क्रोधाऽऽकुलस्य च । xxx । / 12 / / - अध्यात्मसारे, a. 16 / / c चौर्यार्थ जीवघातादि, चिन्ताः यस्य मानसम् । कृत्वा तश्चिन्तितार्थं यत्, हृष्टस्तचौर्यमुदितम् । / 89 / / द्विपदचतुष्पदसारं, धनधान्यवराङ्गनासमाकीर्णम् । वस्तु परकीयमपि, मे स्वाधीनं चौर्यसामर्थ्यात् । / 90 / / चौर्य बहप्रकारं, graamaadhvdeshdhaatkrnnecchaa| सततमिति चौर्यरौद्र, भवत्यवश्यं श्वभ्रगमनम् । / 91 / / - ध्यानदीपिकायाम् । / 2010_02 Page #180 -------------------------------------------------------------------------- ________________ 47 रौद्रध्याने चतुर्थभेदम् Pakarararararitarakaratarutakedaradarsanratakarsansaradarsentaratataste उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थमुपदर्शयन्नाह - सद्दादिविसयसाहणधर्णसंरक्खणपरायणमणिटुं । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं । / 22 / / सद्दादिविसय0 गाहा । / शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषां साधनं-कारणम् शब्दादिविषयसाधनं तच्च तद्धनं च शब्दादिविषयसाधनधनम्, तत्संरक्षणे तत्परिपालने परायणम् उद्युक्तमिति विग्रहः, तथाऽनिष्टम् सतामनभिलषणीयमित्यर्थः, इदमेव विशेष्यतेसर्वेषामभिशङ्कनेन 'न विद्म कः किं kariSyatI'tyAdilakSaNena, तस्मात्सर्वेषां यथाशक्तयोपघात एव श्रेयानित्येवं परोपघातेन च, तथा कलुषयत्यात्मानमिति कलुषाः कषायास्तैश्चाकुलं व्याप्तं यत्तत् तथोच्यते, चित्तम् अन्तःकरणम्, प्रकरणाद्रौद्रध्यानमिति गम्यते, इह च शब्दादिविषयसाधनं धनविशेषणं किल श्रावकस्य चैत्यधनसंरक्षणे न रौद्रध्यानमिति ज्ञापनार्थमिति गाथार्थः । / 22 / / RA बह्वारम्भपरिग्रहेषु नियतं रक्षार्थमभ्युद्यते, यत्संकल्पपरम्परां वितनुते प्राणीह रौद्राशयः । यञ्चालम्ब्य महत्त्वमुनतमना राजेत्यहं मन्यते, तत्तुर्य प्रवदन्ति निर्मलधियो रौद्रं भवाशंसिनाम् । / 29 / / आरोग्य चापं निशितैः शरौघैनिकृत्य वैरिव्रजमुद्धताशम् । दग्ध्वा पुरग्रामवराकराणि प्राप्स्येऽहमैश्वर्यमनन्यसाध्यम् । / 30 / / आच्छिद्य गृह्णन्ति धरां मदीयां कन्यादिरत्नानि च दिव्यनारीम् । ये शत्रवः सम्प्रति लुब्धचितास्तेषां करिष्ये कुलकक्षदाहम् । / 31 / / सकलभुवनपूज्यं वीरवर्गोपसेव्यं, स्वजनधनसमृद्धं रत्नरामाभिरामम् । अमितविभवसारं विश्वभोगाधिपत्यं, प्रबलरिपुकुलान्तं हन्त कृत्वा मयाप्तम् । / 32 / / भित्त्वा भुवं जन्तुकुलानि हत्वा प्रविश्य दुर्गाण्युदधिं विलय । कृत्वा पदं मूर्ध्नि मदोद्धतानां मयाधिपत्यं कृतमत्युदारम् । / 33 / / जलानलव्यालविषप्रयोगै-विश्वासभेदप्रणिधिप्रपञ्चैः । उत्साद्य निःशेषमरातिचक्रं, स्फुरत्ययं मे प्रबलप्रतापः । / 34 / / इत्यादिसंरक्षणसनिबन्धं सचिन्तनं यत्क्रियन्ते मनुष्यैः । संरक्षणानन्दभवं तदेतद्रौद्रं प्रणीतं जगदेकनाथैः । / 35 ॥ -ज्ञानार्णवे, सर्ग. 26 / / B xxx । सर्वाभिशङ्काकलुषं, चित्तं च धनरक्षणे । / 12 / / -अध्यात्मसारे, a. 16 / / C बह्वारम्भपरिग्रहसंग्रामैर्जन्तुघाततो रक्षाम् । कुर्वन् परिग्रहादेः रक्षारौद्रीति विज्ञेयम् । / 92 / / -ध्यानदीपिकायाम् । / 2]A अव सम्प्रति रौद्रध्यानं सस्वामिकमभिधित्सुराह मू. हिंसा-'नृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः । / 9-36 / / 2010_02 Page #181 -------------------------------------------------------------------------- ________________ 48 ध्यानशतकम्, गाथा-22 भा. हिंसार्थमनृतवचनार्थं स्तेयार्थं विषयसंरक्षणार्थं च स्मृतिसमन्वाहारो रौद्रध्यानम्, तदविरतदेशविरतयोरेव भवति । / 36 / / वृ. हिंसा अनृतं स्तेयं विषयसंरक्षणं चेति द्वन्द्वः । ततो द्वन्द्वसमासः । लिङ्गान्यस्यो-त्सन्नबह्वज्ञानामरण दोषाः । तत्र हिंसानन्दादीनां चतुर्णा प्रकाराणामन्यतमभेदेऽनवरतमविश्रान्त्या प्रवर्तमानस्य बहुकृत्वः सञ्चितदोष उत्सत्रशब्दवाच्यः । यथोत्सनकालान्तरमुपचितमिति । तथा हिंसानन्दादिषु चतुर्ध्वपि प्रवर्तमानस्याभिनिविष्टान्तःकरणस्य बहुदोषता अज्ञानदोषता तेष्वेव हिंसादिषु अधर्मकार्येष्वभ्युदयकार्यबुद्धिव्यपाश्रयस्य चैकतानविधानावलम्बितसंसारमोचकस्येव भवति । अथवा नानाप्रकारेषु हिंसानन्दाधुपायेषु प्रवर्तमानस्य प्रचण्डक्रोधाविष्टस्य महामोहाभिभूतस्य तीव्रवधबन्धसंक्लिष्टाध्यवसायस्य नानाविधदोषता, पाठान्तरव्याख्यानं तृतीयविकल्पस्य । तुर्यदोषस्तु मरणावस्थायामपि हिंसानन्दादिकृतः स्वल्पोऽपि पश्चात्तापो यस्य नास्ति तस्यामरणान्तदोषतेति । / 36 ॥-त्त्त्वार्थ्. सिद्ध. वृत्तौ । / B चत्तारि झाणा पं xxx रोद्दे झाणे चउबिहे पं. taM0 - हिंसाणुबंधि मोसाणुबंधि- तेणाणुबंधिसारक्खाणाणुबंधि xxx । / -स्था. सू. 247, भग. सू. 802, औप. सू. 20 / / वृ. xxxatha रौद्रध्यानभेदा उच्यन्ते, हिंसां-सत्त्वानां वधबन्धनादिभिः प्रकारैः पीडामनुबध्नाति-सततप्रवृत्तं करोतीत्येवंशीलं यत्प्रणिधानं हिंसानुबन्धो वा यत्रास्ति तद्धिंसानुबन्धि रौद्रध्यानम् इति प्रक्रम इति, उक्तं च - [ध्यानशतके "सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं । ऐकोहग्गहगत्यं णिग्घिणमणसोऽहमविवागं । / 19 / / " इति, तथा मृषा-असत्यं तदनुबध्नाति पिशुनाऽसभ्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि, आह ca"pisuNA'sabbhAsabbhUyabhUyaghAyAivayaNapaNihANaM / मायाविणोऽतिसंधणपरस्स पच्छन्नपावस्स । / 20 / / " इति, तथा स्तेनस्य-चोरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि, आह ca"taha तिव्वकोहलोहाउलस्स भूतोवघायणमणज्जं । परदव्वहरणचितं परलोगावायनिरवेक्खं । / 21 / / " इति, संरक्षणे-सर्वोपायैः परित्राणे विषयसाधनधनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, yadAha"saddAivisayasAhaNadhaNasaMrakkhaNaparAyaNamaNihU~ / सव्वाहिसंकणपरोवधायकलुसाउलं चित्तं । / 22 / / " इति । xxx । / -स्थानाङ्गसूत्रवृत्तौ 247 / / c रोदं चतुविधं-हिंसाणुबंधी, मोसाणुबंधी, तेणाणुबंधी, सार्क्ख्न्नान्नुब्ण्धी। तत्थ हिंसाणुबंधी हिंसं अणुबंधति, पुणो पुणो तिव्वेण परिणामेणं तसपाणे हिंसति, अहवा पुणो पुणो भणति चिंतेति वा सु? कतं, अहवा छिद्दाणि वयराणि वा मग्गति, हिंसं अणुबंधति, ण विरमति । एवं मोसेवि, तिण्णेवि, संरक्खणो परागादीणि करोति, जो वा जोइल्लओ खाति तं मारेति, मा अण्णोवि खाहिति, दुढे सासति, सव्वतो य बीभेति, पलित्तमिव मण्णति, उक्खणति, निक्खणति, सव्वं तेलोक्कं चोरमैयं मंणति, परनिंदासु व हिस्सति, रुस्सति, वसणमभिनंदति परस्स, रोद्दज्झाणमतिगतो भवति येव दुक्कडमयीयो, एवं सारक्खणाणुबंधे, सेसं थेव्। - आवश्यकचूर्णी । / D_xxx एवं रुद्रे भवं रौद्रं हिंसा-'नृत-स्तेय-संरक्षणाऽऽनन्दभेदेन चतुर्विधम्, हिंसायामानन्दो रुचिर्यस्मिन् तद् हिंसानन्दम् एवमुत्तरत्रापि योज्यम्, एतदपि बाह्याध्यात्मभेदाद् द्विविधम्, परुषनिष्ठुरवचनाक्रोश 2010_02 Page #182 -------------------------------------------------------------------------- ________________ रौद्रध्यान-स्वामी 49 Parastaaraastaratastaramataramatarakarakarakarsatarakarakarstarakara साम्प्रतं विशेषाभिधानगर्भमुपसंहरन्नाह इय करण-कारणाणुमैविसयमणुचिंतणं चउन्भेयं । अविरय-देसासंजयजणमणसंसेवियमहण्णं ॥ 23 ॥ iya0 गाहा । / 'इय' एवं करणं स्वयमेव, कारणमन्यैः, कृतानुमोदनमनुमतिः, करणं च कारणं चानुमतिश्च करणकारणानुमतयः, एता एव विषयो गोचरो यस्य तत्करणकारणानुमतिविषयम्, किमिदमिति ? अत आह-अनुचिन्तनं पर्यालोचनमित्यर्थः । चतुर्भेदम् इति हिंसानुबन्ध्यादिचतुष्प्रकारम्, रौद्रध्यानमिति गम्यते । / निर्भर्त्सनताडनपरदारातिक्रमाभिनिवेशादिरूपं बाह्यम्-स्वपराभ्यां स्वसंवेदनाऽनुमानगम्यं बाह्यम्; आध्यात्मिकं हिंसायां संरम्भ-समारम्भादिलक्षणायां नैपुण्येन प्रवर्तमानस्य संकल्पाध्यवसानम्-संकल्पश्चिन्ताप्रबन्धस्तस्याध्यवसानम्-तीव्रकषायानुषक्तत्वं प्रथमं हिंसानन्दं नाम । परेषामनेकप्रकारैमिथ्यावचनैर्वञ्चनं प्रति संकल्पाध्यवसानं मृषानन्दं नाम । परद्रव्यापहरणं प्रति अनेकोपायैर्यत् तत् स्तेयानन्दम् । परिग्रहे 'मम एव इदं स्वम् अहमेव अस्य स्वामी' इति अभिनिवेशस्तदपहर्तृविघातेन संरक्षणं प्रति संकल्पाध्यवसानं संरक्षणानन्दम् । चतुर्विधमप्येतत् कृष्णादिलेश्याबलाधायकं प्राक् प्रमत्तगुणस्थानात् प्रमादाधिष्ठानं कषायप्राधान्यादौदयिकभावरूपं नरकगतिफलनिर्वर्तकं पापध्यानद्वयमपि हेयम् । xxx । / 63 / / - सम्मतिवृत्तौ, का. 3 / / E mU0 परिचत्ताट्टरुद्दे xxx ॥ 484 / / वृ. xxx रौद्रमपि चतुर्द्धा-तत्र सत्त्वानां वधवेधबन्धनदहनाङ्कनमारणादि हिंसानुबन्धि प्रणिधानं प्रथमं रौद्रम् । तथा पिशुनासभ्यसद्भूतघातादिवचनप्रणिधानात्मकं मृषानुबन्धि द्वितीयम् । तथा तीव्रक्रोध- लोभाकुलस्य भूतोपमर्दनपरद्रव्यादिहरणात्मकं स्तेयानुबन्धि तृतीयम् । तथा शब्दादिविषयधनसंरक्षणसर्वाभिशङ्कनपरोपघाताद्यात्मकं विषयसरंक्षणानुबन्धि च्तुर्थ्म्। अत एताभ्यामपध्यानाभ्यां परित्यक्ते विरहिते चेतसि, अत एव समभावभाविते । आर्तरौद्रयोरेव चित्तविस्रोतसिकानिमित्तत्वात् । xxx । / 484 / / -hitopdeshvRttau|| रागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृष्ट्या । पञ्चाश्रवमलबहुलातरौद्रतीवाभिसन्धानः । / 20 / / वृ. x x x रुद्रः क्रूरो नृशंसस्तस्यैदं रौद्रम्, तदपि चतुर्धा । तत्र प्रथमं हिंसानुबन्धि । अनेनानेन चोपायेन परो वञ्चयते कूटसाक्षिदानादिना तोकतानं मनोरौद्रं द्वितीयम् । तृतीयं स्तेयानुबन्धि येन येन प्रकारेण परस्वमादीयते घुघुरुककर्तरिकाच्छेदकक्षात्रखननादिना तत्रेकतानं मनोरौद्रम् । धनधान्यादिविषयसंरक्षणैकतानं मनो दिवानिशि तुरीयं रौद्रम् । / / 20 / / -प्रशमरतिवृत्तौ । / TRA मू. हिंसा-नृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः । / 9-36 / / भा. हिंसार्थमनृतवचनार्थं स्तेयार्थं विषयसंरक्षणार्थं च स्मृतिसमन्वाहारो रौद्रध्यानम्, तदविरतदेशविरतयोरेव भवति । / 36 / / -तत्त्वार्थसूत्रे । / 2010_02 Page #183 -------------------------------------------------------------------------- ________________ 50 202 B aratas (ime गाथे जिनकल्पिकसामाचारीमाश्रित्य स्तः । सम्पा0 ) ava0 ध्यानद्वारमधिकृत्याह शशश झामिवि धम्मेणं, पडिवज्जइ सो पवडमाणेणं । इअरे विझाणेसुं, पुव्वपवण्णो ण पडिसिद्धो । / 1505 / / vR0 ध्यानेऽपि प्रस्तुते धर्मेण ध्यानेन प्रतिपद्यतेऽसौ कल्पं प्रवर्द्धमानेन सता इतरेष्वपि ध्यानेषु आर्त्तादिषु पूर्वप्रतिपन्नोऽयं न प्रतिषिद्धो भवत्यपीति गाथार्थः । / 1505 / / एवं च कुसलजोगे, उद्दामे तिव्वकम्मपरिणामा । रोद्दट्टेसुवि भावे, इमस्स पायं निरणुबंधो । / 1506 / / vR0 एवं कुशलयोगे जिनकल्पप्रतिपत्त्योद्दामे सति तीव्रकर्मपरिणामौदयिकाद् रौद्रार्त्तयोरपि भावोऽस्य ज्ञेयः, स च प्रायो निरनुबन्धः स्वल्पत्वादिति गाथार्थः । / 1506 / / - पञ्चवस्तुनि । / C mU0 हिंसानृतस्तेय x x x विरतयोः । / 9 - 35 / / vR0 xxx अविरतस्य भवतु रौद्रध्यानम्, देशविरतस्य कथम् ? तस्यापि हिंसाद्यावेशाद्वित्तादिसंरक्षणतन्त्रत्वाच्च कदाचिद् भवितुमर्हति । तत्पुनर्नारकादीनामकरणम्, सम्यग्दर्शनसामर्थ्यात् । संयतस्य तु न भवत्येव तदारम्भे संयमप्रच्युतेः । / 35 / / - तत्त्वार्थ. सर्वार्थ. वृत्तौ ॥ ava0 अथ देशविरतौ ध्यानसम्भवमाह D vR0 ध्यानशतकम्, गाथा- 23 अरशर आर्त्तं रौद्रं भवेदत्र, मन्दं धर्म्यं तु मध्यमम् । x x x । / 25 / / अत्र देशविरतिगुणस्थानके अनिष्टयोगार्त्तम्, इष्टवियोगार्त्तम्, रोगार्त्तम्, निदानार्त्तमिति चतुष्पादमार्त्तध्यानम्, रौद्रध्यानं च हिंसानन्दरौद्रम्, मृषावादानन्दरौद्रम्, चौर्यानन्दरौद्रम्, संरक्षणानन्दरौद्रं चेति चतुष्पादं रौद्रध्यानं च मन्दं भवति, कोऽर्थः ? यथा यथा देशविरतिरधिकाऽधिकतरा च भवति, तथा तथा 'ऽर्त्तरौद्रध्याने मन्दे मन्दतरे च स्याताम् । x x x । / 25 / / ava0 अथ प्रमत्तसंयतगुणस्थाने ध्यानसंभवमाह अस्तित्वान्नोकषायाणामत्रार्त्तस्यैव मुख्यता । x x x । / 28 / vR0 अप्रमत्तगुणस्थानके मुख्यता मुख्यत्वम् आर्त्तस्य ध्यानस्यैवोपलक्षणत्वाद्रौद्रस्यापि, कस्मात् ? नोकषायाणां हास्यषट्कादीनाम् अस्तित्वाद् विद्यमानत्वात् x x x । / 28 / / - गुणस्थानकक्रमारोहे । / E एतत् सदोषकरणा- कारणाऽनुमतिस्थिति । देशविरतिपर्यन्तम्, रौद्रध्यानं चतुर्विधम् । / 13 / / - अध्यात्मसारे, a. 16 11 2010_02 तात्पर्यार्थः रौद्रध्यानस्वामिविचारणा चतुष्प्रकारमपि रौद्रध्यानं भेदाविवक्षया पञ्चमगुणस्थानकपर्यन्तं तत्वार्थाध्यात्मसारादिषु ग्रन्थेषु निरूपितम् । गुणस्थानकक्रमारोहे परिणामविशुद्धया मन्द मन्दतरं तद् देशविरतिगुणस्थानके प्ररूपितम्, तथा नोकषायाणामस्तित्वाद् सर्वविरतिगुणस्थानके आर्तस्य मुख्यता स्वीकृता, उपलक्षणाञ्च रौद्रस्यापि । पञ्चवस्तुकग्रन्थे तु तीव्र कर्मोदयेन जिनकल्पिकानामपि निरनुबन्धितया रौद्रध्यानं देशितम् । दिगम्बराम्नायानुसारितत्वार्थसर्वार्थसिद्धिमध्ये तु रौद्रस्य संयमनाशकत्वेन षष्ठगुणस्थानके सर्वथाऽभाव एव दर्शितः । तस्मात् - निरनुबन्धितया षष्ठगुणस्थानपर्यन्तसंभवी अपि रौद्रध्यानं तदविवक्षया पञ्चगुणस्थानकस्थायित्वेन विवक्षितम् । यदा तद् षष्ठगुस्थानके प्रबलं भवेत् तदा संयमप्रच्युतिर्भवेद् इति ज्ञायते । - सम्पा0 / Page #184 -------------------------------------------------------------------------- ________________ रौद्रध्यानस्य स्वामी लेश्याश्च अधुनेदमेव स्वामिद्वारेण निरूपयति-अविरताः सम्यग्दृष्टयः इतरे च, देशासंयताः श्रावकाः, अनेन सर्वसंयतव्यवच्छेदमाह, अविरत देशासंयता एव जना अविरतदेशासंयतजनाः, तेषां मनांसि चित्तानि, तैः संसेवितं सञ्चिन्तितमित्यर्थः, मनोग्रहणमत्र ध्यानचिन्तायां प्रधानाङ्गख्यापनार्थम्, अधन्यमित्यश्रेयस्करं पापं निन्द्यमिति गाथार्थः । / 23 / / अधुनेदं यथाभूतस्य भवति यद्वर्द्धनं चेदमिति तदेतदभिधातुकाम आह एयं चउव्विहं राग-दोस- मोहांकियस्स जीवस । रोद्दज्झाणं संसारवद्धणं नरयगइमूलं । / 24 / / एयं0 गाहा । / एतत् अनन्तरोक्तम्, चतुर्विधं चतुष्प्रकारं राग-द्वेष- मोहाङ्कितस्य, आकुलस्य वेति पाठान्तरम् । कस्य ? जीवस्य आत्मनः किम् ? रौद्रध्यानमिति, इयमेव चात्र चतुष्टयस्यापि क्रिया, किंविशिष्टमिदमिति ? अत आह - संसारवर्द्धनम् ओघतः, "नरकगतिमूलं विशेषत इति गाथार्थः । / 24 / / d साम्प्रतं रौद्रध्यायिनो लेश्याः प्रतिपाद्यन्ते 51 - कांवाय-नील- कालालेसाओ तिव्वसंकिलिट्टाओ । रोज्झाणोवगयस्स कम्मपरिणामजणियाओ । / 25 / / b कावोय0 गाहा । / पूर्ववद्, एतावांस्तु "विशेषः- -यत् तीव्रसंक्लिष्टा अतिसंक्लिष्टा एता इति । / 25 / 2010_02 1 आ किण्हा नीला काऊ रोद्दज्झाणस्स तिण्णि लेसाओ । नरगंमि य उववत्ती रोद्दज्झाणा उ जीवस्स । / 4 / / रोज्झाणं झियायंतो, किण्हलेसाए वट्टती । उक्कस्सगंमि ठाणंमि, अचरित्ती असंजतो । / 5 - आवश्यकचूर्णी । / 11 B कापोतनीलकृष्णानां लेश्यानामत्र सम्भवः । अतिसंक्लिष्टरूपाणां, कर्मणां परिणामतः । / 14 / / - अध्यात्मसारे, a. 16 / / C कापोतनीलकाला, अतिसंक्लिष्टा भवन्ति दुर्लेश्याः । रौद्रध्यानपरस्य तु नरस्य नरकातिथेर्मोहात् । / 94 / / - ध्यानदीपिकायाम् । Page #185 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, गाथा-26 कररररररुरतिरन्राआआअदरमराअन्तरासरतततरनस् आह-कथं पुनः रौद्रध्यायी ज्ञायत इति ? उच्यते-लिङ्गेभ्यः, तान्येवोपदर्शयति - 'लिंगाइं तस्स उस्सण्ण-बहुल-नाणाविहाऽऽमरणदोसा । तेसिं चिय हिंसाइसु बाहिरकरणोवउत्तस्स । / 26 / / लिंगाईं0 गाहा । / लिङ्गानि चिह्नानि तस्य रौद्रध्यायिनः, उत्सन्न-बहुलनानाविधाऽऽमरणदोषाः इत्यत्र दोषशब्दः प्रत्येकमभिसम्बध्यते-उत्सन्नदोषो बहुलदोषो नानाविधदोष आमरणदोषश्चेति । तत्र हिंसानुबन्ध्यादीनामन्यतरस्मिन् प्रवर्तमान उत्सन्नमनुपरतं बाहुल्येन प्रवर्तते इत्युत्सन्नदोषः । सर्वेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः । नानाविधेषु त्वक्त्वक्षण-नयनोत्खननादिषु हिंसाधुपायेष्वसकृदप्येवं प्रवर्तत इति नानाविधदोषः । महापद्गतोऽपि स्वतः महापद्गतेऽपि च परे आमरणादसञ्जातानुतापः कालसौकरिकवदपि त्वसमाप्तानुतापानुशयपर इत्यामरणदोष इति । तेष्वेव हिंसादिषु आदिशब्दान्मृषावादादिपरिग्रहः, ततश्च तेष्वेव हिंसादिषु- हिंसानुबन्ध्यादिषु चतुर्षु भेदेषु, किम् ? बाह्यकरणोपयुक्तस्य सत "उत्सन्नादिदोषा लिङ्गानीति, बाह्यकरणशब्देनेह वाक्कायौ गृह्येते, ततश्च ताभ्यामपि तीव्रमुपयुक्तस्येति गाथार्थः । / 26 / / * परिशिष्ट - 10 [1] आ चत्तारि झाणा paM0 x x x रुवस्स णं झाणस्स चत्तारि लक्खणा paM0, तं. ओसण्णदोसे, बहुदोषे, अनाणदोसे, आम्र्न्न्ण्त्दोसे|...॥ -स्था. सू. 247, भग. सू. 803 , औप. सू. 20 / / vR0 x x x अथैतल्लक्षणान्युच्यन्ते -'ओसन्नदोसेऽत्ति हिंसादीनामन्यतरस्मिन् ओसन्नं-प्रवृत्तेः प्राचुर्यं बाहुल्यं यत्स एव दोषः अथवा 'ओसनं' ति बाहुल्येनानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः, तथा बहुष्वपि-सर्वेष्वपि हिंसादिषु दोषः-प्रवृत्तिलक्षणो बहुदोषः, बहुर्वा-बहुविधो हिंसानृतादिरिति बहुदोषः, तथा अज्ञानात्-कुशास्त्रसंस्कारात् हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुध्याऽभ्युदयार्थं या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति, अन्यत्र नानाविधदोष इति पाठस्तत्र नानाविधेषु तु उक्तलक्षणादिषु हिंसाधुपायेषु दोषोऽसकृत्प्रवृत्तिरिति नानाविधदोष इति,तथा मरणमेवान्तो मरणान्तः आमरणान्तादामरणान्तम् असञ्जातानुतापस्य कालसौकरिकादेवि या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः । xxx । सू. 247 / / -स्थानाङ्गसूत्रवृत्तौ । / B तस्स चत्तारि लक्खणाणि-उस्सण्णदोसो, बहुदोसो, अण्णाणदोसो, आमरणंतदोसो, ओसण्णं हिंसादीणं एगतरं अभिक्खणं 2 करेति उस्सण्णदोसो, हिंसादिसु सव्वेसु पवत्तमाणो बहुदोसो, 2010_02 Page #186 -------------------------------------------------------------------------- ________________ रौद्रध्याने लिङ्गानि 53 किञ्च - परवसणं अभिनंदै निरविक्खो निद्दओ निरणुतावो । हरिसिज्जइ कयपावो रोद्दज्झाणोवगयचित्तो । / 27 / / परवसणं0 गाहा । / इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम् आपत् परव्यसनम्, तदभिनन्दति अतिक्लिष्टचित्तत्वाद् बहुमन्यत इत्यर्थः-'शोभनमिदं यदेतदित्थं संवृत्तमिति, तथा निरपेक्ष इहान्यभविकापायभयरहितः, तथा निर्गतदयो निर्दयः परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरनुतापः पश्चात्तापरहित इति भावः, तथा किञ्च हृष्यते तुष्यति कृतपापो निर्वर्तितपापः सन् सिंहमारकवत्, क इत्यत आह - रौद्रध्यानोपगतचित्त इति, अमूनि च लिङ्गानि वर्तन्त इति गाथार्थः । / 27 / / अण्णाणदोसो संसारमोदगादीणं, आमरणंतदोसो जथा पव्वतराई, परिगिलायमाणस्सवि आगतपच्चादेसस्स थोवोऽपि पच्छाणुतावो न भवति, अवि मरणकालेवि जस्स कालसोयरियस्सेव ण ताओ उवरती भवति, एस आमरणंतदोसो । तत्थ गाहाओ अट्टाए अणट्टाए निरवेक्खो निद्दयो हणति जीवे । चिंतेतो वावि विहरे रोद्दज्झाणे मणेतव्वो । / 1 / / अलियपिसुणे पसत्तो णाहियवादी तहेवमादी य । अभिसंधाणभिसंदण रोद्दज्झाणं झियायेति । / 2 / / परदव्वहरणलुद्धो निञ्चंपि य चोरियं तु पत्थेतो । लुद्धो य रक्खणपरो रुद्दज्झाणे हवति जीवो । / 3 / / -आवश्यकचूर्णी । / c उत्सत्रबहुदोषत्वं, नानामरणदोषता । हिंसादिषु प्रवृत्तिश्च, कृत्वाचं स्मयमानता । / 15 / / निर्दयत्वाऽननुशयो, बहुमानः परापदि । लिङ्गान्यत्रेत्यदो धीरै-स्त्याज्यं नरकदुःखदम् । / 16 / / -अध्यात्मसारे, a. 16 / / [1] आ हिंसोपकरणादानं, क्रूरसत्त्वेष्वनुग्रहम् । निस्त्रिंशतादिलिङ्गानि, रौद्रे बाह्यानि देहिनः । / 15 / / क्रूरता दण्डपारूष्यं, वञ्चकत्वं कठोरता । निस्त्रिंशत्वं च लिङ्गानि, रौद्रस्योक्तानि सूरिभिः । / 37 / / विस्फुलिङ्गनिभे नेत्रे, भ्रूवका भीषणाकृतिः । कम्पः स्वेदादिलिङ्गानि, रौद्रे बाह्यानि देहिनाम् । / 38 / / -ज्ञानार्णवे, सर्ग - 26 / / B क्रूरता चित्तकाठिन्यं, वञ्चकत्वं कुदण्डता । निस्तूंशत्वं च लिङ्गानि, रौद्रस्योक्तानि सूरिभिः । / 15 / / -ध्यानदीपिकायाम् । / 2010_02 Page #187 -------------------------------------------------------------------------- ________________ 54 झाणस्स0 गाहा । / तत्तोऽणुप्पेहाओ0 गाहा । / ध्यानस्य प्राग्निरूपितशब्दार्थस्य, किम् ? भावना ज्ञानाद्या ज्ञात्वेति योगः, किं च- देशं तदुचितम्, कालं तथा आसनविशेषं तदुचितमिति, आलम्बनं वाचनादि, क्रमं मनोनिरोधादि, तथा ध्यातव्यं ध्येयमाज्ञादि, तथा ये च ध्यातारः अप्रमादादियुक्ताः, ततः अनुप्रेक्षा ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारूपाः, तथा लेश्याः शुद्धा एव, तथा लिङ्गं श्रद्धानादि, तथा फलं सुरलोकादि, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, एतज्ज्ञात्वा । किम् ? धर्म्यम् इति धर्मध्यानं ध्यायेन्मुनिः । तत्कृतयोगः धर्मध्यानकृताभ्यासः, ततः पश्चात् शुक्लं शुक्लध्यानमिति गाथाद्वयसमासार्थः । / 28-29 / / आ b व्यासार्थं तु प्रतिद्वारं ग्रन्थकारः स्वयमेव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थं प्रतिपादनायेदमाहपुव्वकयब्भासो "भावणाहिं झाणस्स जोग्गयमुवे । ताओ य नाण- दंसण चरित्त वेरग्गजइणिया [नियताओं । / 30 / / [अथ धर्मध्यानम् ] उक्तं रौद्रध्यानम्, साम्प्रतं धर्मध्यानावसरः, तत्र तदभिधित्सयैवादाविदं द्वारगाथाद्वयमाहझाणस्स भावणाओ देसं कालं तहाऽऽसणविसेसं । आलंबणं कर्म झाइयव्वयं जे य झायारो । / 28 / / तत्तोऽणुप्पेहाओ लेस्सा लिंगं फलं च नाऊणं । धम्मंझाइज मुणी तग्गयजोगो तओ सुक्कं । / 29 / / B 1 आ vR0 स्पष्टः । / 1 / / - योगशास्त्रे, प्र- 7 / / भावना देशकालौ च, स्वासनाऽऽलम्बनक्रमान् । ध्यातव्यध्यात्रनुप्रेक्षा, लेश्या लिङ्गफलानि च । / 18 / / - अध्यात्मसारे, a. 16 / / C भावनादीनि धर्मस्य, स्थानाद्यासनकानि वा । कालश्चालम्बनादीनि, ज्ञातव्यानि मनीषिभिः । / 106 / / - ध्यानदीपिकायाम् ॥ ava0 अथ ध्यानं विधित्सोः क्रममाह ध्यानं विधित्सता ज्ञेयं, ध्याता ध्येयं तथा फलम् । सिध्यन्ति न हि सामग्री, विना कार्याणि कर्हिचित् । / 1 / / (गाथा ध्यानशतकम्, गाथा - 28, 29, 30 शशशशशशश - 30) भावनाध्यानमाह "आरुरुक्षोर्मुनेर्योगं, कर्म कारणमुच्यते । 2010_02 Page #188 -------------------------------------------------------------------------- ________________ धर्मध्याने भावनाद्वारम् antarwasnastaraastarssswaraswataranatakarastra - पुवकय0 गाहा । / पूर्वं ध्यानात् प्रथमम्, कृतो निर्वर्तितोऽभ्यास आसेवनालक्षणो येन स तथाविधः, काभिः पूर्वकृताभ्यासः ? भावनाभिः करणभूताभिः, भावनासु वा भावनाविषये पश्चाद् ध्यानस्य अधिकृतस्य योग्यताम् अनुरूपतामुपैति यातीत्यर्थः । ताश्च भावना ज्ञान-दर्शन-चारित्र-वैराग्यनियता वर्तन्ते, नियता इति परिच्छिन्नाः पाठान्तरं वा जनिता इति गाथार्थः । / 30 / / योगारूढस्य तस्यैव, शमः कारणमुच्यते ॥ [-भगवद्गीता, a0 6 zlo0 3] आरुरुक्षोरभ्यासो' ज्ञान-दर्शन-चारित्र-वैराग्यभेदाचतुर्धा । तत्र ज्ञानभावना सूत्राऽर्थ-तदुभयभेदात् त्रिधा- 'नाणे निशब्भासो0' इत्यादि । / 1 / / दर्शनभावना आज्ञारुचि (1)-तत्त्व (9)-परमतत्त्व (24)-रुचिभेदात् त्रिधा-'संकाइदोसरहिओ0' इत्यादि । / 2 / / चारित्रभावना सर्वविरत-देशविरत-अविरतभेदात् त्रिधा-'णवकम्माणायणं0' इत्यादि । अविरतेऽप्यनन्तानुबन्धिक्षयोपशमादिजन्य उपशमादिचारित्रांशोऽस्तीति । / 3 / / वैराग्यभावनाऽनादिभवभ्रमणचिन्तन-विषयवैमुख्य-शरीराशुचिताचिन्तनभेदात् त्रिधा - 'सुवीयजगस्सभावो0' इत्यादि । / 4 / / -ध्यानविचारे । / ___ ज्ञात्वा धर्म्यं ततो ध्याये-शतस्रस्तत्र भावनाः । ज्ञानदर्शनचारित्र-vairAgya''khyAH प्रकीर्तिताः । / 19 / / निश्चलत्वमसंमोहो, निर्जरा पूर्वकर्मणाम् । सङ्गाऽऽशंसाभयोच्छेदः, फलान्यासां यथाक्रमम् । / 20 / / स्थिरचित्तः किलेताभि-र्याति ध्यानस्य योग्यताम् । योग्यतैव हि नाऽन्यस्य, तथा चोक्तं परैरपि । / 21 / / चञ्चलं हि मनः कृष्ण !, प्रमाथि बलवद् दृढम् । तस्याऽहं निग्रहं मन्ये, वायोरिव सुदुष्करम् । / 22 / / असंशयं महाबाहो !, मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय !, वैराग्येण च गृह्यते । / 23 / / असंयताऽऽत्मना योगो, दुष्पाप इति मे मतिः । वश्याऽऽत्मना तु यतता, शक्योऽवाप्तुमुपायतः । / 24 / / सदृशप्रत्ययाऽऽवृत्त्या, वैतृष्ण्याद् बहिरर्थतः । एतञ्च युज्यते सर्वं, भावनाभाविताऽऽत्मनि । / 25 / / -अध्यात्मसारे, a. 16 / / __ जन्मजरामरणभयैः पीडितमालोक्य विश्वमनगाराः । निःसंगत्वं कृत्वा ध्यानार्थं भावनां जग्मुः । / 5 / / भूतेषु भज समत्वं चिंतय चित्ते निजात्मरूपं च । मनसः शुद्धिं कृत्वा भावय चित्तं च भावनया । / 6 / / भावना द्वादशैतास्ता, अनित्यादिकताः स्मृताः । ज्ञानदर्शनचारित्र्यं वैराग्याद्यास्तथा पराः । / 7 / / भावनास्वासु संलीनं, विधायाध्यात्मिकं स्थिरम् । कर्मपुद्गलजीवानां, स्वरूपं च विचिन्तयेत् । / 12 / / नित्यमाभिर्यदा विश्वं, भावयत्यखिलं मुनिः । विश्वौदासीन्यमापन-श्चरत्यत्रैव मुक्तवत् । / 13 / / चतस्रो भावना भाव्या, उक्ता ध्यानस्य सूरिभिः । मैत्र्यादयश्चिरं चित्ते, विधेया धर्मसिद्धये । / 107 / / -ध्यानदीपिकायाम् । / . 2010_02 Page #189 -------------------------------------------------------------------------- ________________ 56 साम्प्रतं ज्ञानभावनास्वरूप- गुणदर्शनायेदमाह मनोचारय । णाणे णिच्चन्भासो कुण नाणगुणमुणियसारो तो ऽझाइ सुनिच्चलमईओ । / 31 / / b 1 आ ava0 ज्ञानभावनामधिकृत्याह णाणे0 गाहा । / ज्ञाने श्रुतज्ञाने नित्यं सदा अभ्यास आसेवनालक्षणः करोति निर्वर्तयति । किम् ? मनसः अन्तःकरणस्य चेतस इत्यर्थः, धारणम् अशुभव्यापारनिरोधेनावस्थानमिति भावना तथा विशुद्धिं च तत्र विशोधनं विशुद्धिः सूत्रार्थयोरिति गम्यते ताम्, चशब्दाद् भवनिर्वेदं च । - निर्यु0 तत्तं जीवाजीबा नायव्वा जाणणा इझं दिठ्ठा । vR0 ध्यानशतकम्, गाथा - 31 2010_02 इह कज्जकरणकारगसिद्धी इह बंधुमुक्खो य । / 335 / / बद्धो य बंधहेऊ बंधणबंधप्फलं सुकहियं तु । संसारपवचोऽवि य इहयं कहिओ जिणवरेहिं । / 336 नाणं भविस्सई एवमाइया वायणाइयाओ य । सज्झाए आउत्तो गुरुकुलवासो य इय नाणे । / 337 / / 11 तत्र ज्ञानस्य भावना ज्ञानभावना - एवंभूतं मौनीन्द्रं ज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावकमित्येवंरूपेति, अनया च प्रधानमोक्षाङ्गं सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्त्वार्थ श्रद्धानं सम्यग्दर्शनम्, तत्त्वं च जीवाजीवादयो नव पदार्थाः, ते च तत्त्वज्ञानार्थिना सम्यज्ज्ञातव्याः, तत्परिज्ञानमिहैव आर्हते प्रवचने दृष्टम् उपलब्धमिति, तथेहैव आर्हते प्रवचने कार्यं परमार्थरूपं मोक्षाख्यं तथा करणं क्रियासिद्धौ प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारकः साधुः सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च इहैव मोक्षावाप्तिलक्षणा,तामेव दर्शयति-बन्धः कर्मबन्धनं तस्मान्मोक्षः कर्मविचटनलक्षणः, असावपीहैव, नान्यत्र शाक्यादिकप्रवचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति ॥ / 335 / / तथा बद्धः अष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, तथा बन्धहेतवः मिथ्यात्वाविरतिप्रमादकषाययोगास्तथा बन्धनम् - अष्टप्रकारकर्मवर्गणारूपं तत्फलं चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमिति, एतत्सर्वमत्रैव सुकथितम्, अन्यद्वा यत्किञ्चित्सुभाषितं तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्रसंसारप्रपञ्चोऽत्रैव जिनेन्द्रैः कथित इति । / 336 ॥ तथा ज्ञानं मम विशिष्टतरं भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थः, आदिग्रहणादेकाग्रचित्ततादयो गुणा भवन्तीति तथैतदपि ज्ञाने भावनीयम्, यथा- "जं अन्नाणी कम्मं खवेइ" इत्यादि, तथैभिश्च कारणैर्ज्ञानमभ्यसनीयम्, तद्यथा - ज्ञानसङ्ग्रहार्थं निर्जरार्थम् अव्यवच्छित्यर्थं स्वाध्यायार्थमित्यादि, तथा ज्ञानभावनया नित्यं गुरुकुलवासो भवति, तथा चोक्तम् " णाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुञ्चन्ति । / 1 / / ", इत्यादिका ज्ञानविषया भावना भवतीति । / 337 / / - आचाराङ्गसूत्रे, चूलिका - 3 ॥ Page #190 -------------------------------------------------------------------------- ________________ ज्ञानभावना अमनर्स्तररमनन्द्रकासररतलतरकरकरन्तरामाइसे एवं ज्ञानगुणमुणितसार इति ज्ञानेन गुणानां जीवाजीवाश्रितानाम् 'गुण-पर्यायवत् द्रव्यम्' [तत्त्वार्थ, 5/37] इति वचनात्, पर्यायाणां च तदविनाभाविनाम्, मुणितः-ज्ञातः सारः-परमार्थो येन स तथोच्यते, ज्ञानगुणेन वा ज्ञानमाहात्म्येनेति भावः, ज्ञातः सारो येन, विश्वस्येति गम्यते, स तथाविधः । ततश्च पश्चाद् ध्यायति चिन्तयति । किंविशिष्ट: सन् ? सुष्ठ अतिशयेन निश्चला निष्प्रकम्पा सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहितेति भावः, मतिः बुद्धिर्यस्य स तथाविध इति गाथार्थः । / 31 / / उक्ता ज्ञानभावना, साम्प्रतं दर्शनभावनास्वरूप-गुणदर्शनार्थमिदमाह - B मू. उपशान्तक्षीणकषाययोश्च । / 9-38 / / ___ वृ. xxx ज्ञाने नित्याभ्यासान्मनसस्तत्रैव प्रणिधानमवगतगुणसारश्च निश्चलमतिरनायासेनैव धयं ध्यायति Ixxx ॥ - तत्त्वार्थ. सिद्ध. वृत्तौ । / C जिणवयणं पढमं शुद्ध-ma'vikalaM सुत्तओ पढेयव्वं । पच्छा सुसाहुपासे, सोयव्वं अत्थओ सम्मं । / पढिय-सुणियं पि एक्कसि, जत्तेण पुणो पुणो हु पेहेजा । Ajamma'ppaNo तयणु-बंधथिरीकरणहेउ त्ति । / तं किं पि परमतत्तं, इमं मए पावियं सुपुन्नेहिं । एवं च भावसारं, बहुमनेजाऽणवजं तं । / भदं समंतभद्दस्स, तस्स पायडियसुगैमग्गस्स । जिणवयणस्स भगवओ, भवंति जत्तो गुणा एए । / आयहियपरिना भाव-संवरो नवनवो य संवेगो । निक्कंपया तवो भाव-NA य परदेसियत्तं च । / नाणेण सव्वभावा, जीवाऽजीवाऽऽसवाइणो सम्मं । नजंति आयहियं, अहियं च भवे इह परे य । / Ayahiyama'yANaMto, मुज्झइ मूढो समाइयै पावं । पावनिमित्तं जीवो, भमै भवसायरमणंतं । / जाणंतस्सायहियं, अहियनियत्ती य हियपवित्ती य । होइ जओ ता नियं, आयहियं आगमेयव्वं । / सज्झायं कुब्तो पंचिदियसंवुडो तिगुत्तो च । संवरै असुहभावे, रागद्दोसाऽइए घोरे । / जह जह suyama'vagAhai, aisayarasapasaranibbharama'uvvaM / तह तह पल्हाइ मुणी, नवनवसंधेगसद्धाए । / आयोवायाविहिनू, विज्जा तवनाणदंसणचरित्ते । विहरै विसुद्धलेसो, जावजीवं पि निकंपो । / बारसविहम्मि वि तवे, सब्भिन्तरबाहिरे कुसलदिढे । na'vi अस्थि na'vi य होही, सज्झायसमं तवोकम्मं । / सज्झायभावणाए य, भाविया होंति सव्वगुत्तीओ । गुत्तीहिं भावियाहिं, मरणे आराहओ होई । / आयपरसमुत्तारो, आणावच्छल दीवणा भत्ती । होई परदेसियत्ते, अव्वेच्छित्ती य तित्थस्स । / 1333 - 1346 / / -संवेगरङ्गशालायाम् । / D वाचना पृच्छना साधु-प्रेक्षणं परिवर्तनम् । सद्धर्मदर्शनं चेति, ज्ञातव्या ज्ञानभावना । / 8 / / --ध्यानदीपिकायाम् । / 2010_02 Page #191 -------------------------------------------------------------------------- ________________ 58 ध्यानशतकम्, गाथा-32 संकाइदोसरहिओ पसम-थेजाइगुणगणोवेओ । होइ असंमूढमणो दंसणसुद्धीए झाणंमि । / 32 / / संकाइ0 गाहा । / शङ्कादिदोषरहित इति शङ्कनं शङ्का, आदिशब्दात् काङ्क्षादिपरिग्रहः, उक्तं च-"शङ्का-काङ्क्षा-विचिकित्सा-'न्यदृष्टिप्रशंसा-परपाषण्डसंस्तवाः सम्यग्दृष्टेरतिचाराः" [तत्वार्थ, 7/18] इति, तेषां च स्वरूपं प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः, तत्र शङ्कादय एव सम्यक्त्वाख्यप्रथमगुणातिचारत्वाद् दोषाः शङ्कादिदोषास्तै र्हित्ःत्य्क्त्ः। शङ्कादिदोषरहितत्वादेव किम् ? प्रश्रम-स्थैर्यादिगुणगणोपेतः तत्र प्रकर्षेण श्रमः प्रश्रमः खेदः, स च स्वपरसमयतत्त्वाधिगमरूपः, स्थैर्यं तु जिनशासने निष्पकम्पता, आदिशब्दात्प्रभावनादिपरिग्रहः, उक्तं च - "स-परसमयकोसल्लं थिरया जिणसासणे पभावणया । आययणसेव भत्ती दंसणदीवा गुणा पंच । / 1 / / " [ * परिशिष्ट - 1B 4 श्रीतत्वार्थसूत्रमुद्रितप्रतो x x x प्रशंसा-संस्तवाः xxx इति पाठो दृश्यते । 2] आ अव. - प्रशस्तभावनामाहनिर्यु. दंसणनाणचरिते तववेरग्गे य होइ उ पसत्था । जा य जहा ता य तहा लक्खण वच्छ सलक्खणओ । / 329 / / दर्शनज्ञानचारित्रतपोवैराग्यादिषु या यथा च प्रशस्तभावना भवति तां प्रत्येकं लक्षणतो वक्ष्य इति । / ava0 दर्शनभावनार्थमाहनियुः तित्थगराण भगवओ पवयणपावयणिअइसइड्डीणं । अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा । / 330 / / तीर्थकृतां भगवतां प्रवचनस्य द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम् आचार्यादीनां युगप्रधानानाम्, तथाऽतिशयिनामृद्धिमतां केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमोषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च दर्शनं तथा गुणोत्कीर्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति । / अव. किञ्च - निर्यु. जम्माभिसेयनिक्खमणचरणनाणुप्पया य निव्वाणे । दियलोअभवणमंदरनंदीसरभोमनगरेसुं । / 331 / / 2010_02 Page #192 -------------------------------------------------------------------------- ________________ दर्शनभावना य प्रश्रम-स्थैर्यादय एव N गुणाः प्रश्रमस्थैर्यादिगुणास्तेषां गणः- समूहस्तेनोपेतो-युक्तो यः स तथाविधः, अथवा प्रशमादिना स्थैर्यादिना च गुणगणेनोपेतः 2, तत्र प्रशमादिगुणगणः प्रशमसंवेग-निर्वेदा-'नुकम्पा -'ऽस्तिक्याभिव्यक्तिलक्षणः, स्थैर्यादिस्तु दर्शित एव, य इत्थम्भूतः असौ भवति असम्मूढमनास्तत्त्वान्तरेऽभ्रान्तचित्त इत्यर्थः, दर्शनशुद्धया उक्तलक्षणया हेतुभूतया, क्व ? ध्यान इति गाथार्थः । / 32 / / vR0 vR0 ava0 निर्यु0 गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । इय एगंतमुवगया गुणपइया इमे अत्था । / 333 / / गुणमापं इसिनामकित्तणं सुरनरिंदपूया य । पोराणचेइयाणि य इय एसा दंसणे होइ । / 334 / / प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, तद्यथा - गणितविषये बीजगणितादौ परं पारमुपगतोऽयम्, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयम्, तथा दृष्टिपातोक्ता नानाविधा युक्तीः द्रव्यसंयोगान् हेतूवा वेत्ति तथा सम्यग् अविपरीता दृष्टिः दर्शनमस्य त्रिदशैरपि चालयितुमशक्या तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैवेत्येवं प्रवचनिकस्याचार्यादेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवतीति, एवमन्यदपि गुणमाहात्म्यमाचार्यादेर्वर्णयतस्तथा पूर्वमहर्षीणां च नामोत्कीर्त्तनं कुर्वतस्तेषामेव च सुरनरेन्द्र पूजादिकं कथयतस्तथा चिरन्तनचैत्यानि पूजयत इत्येवमादिकां क्रियां कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति । / - आचाराङ्गसूत्रे, चूलिका - 3 ॥ B mU0 vR0 - 59 Para अट्ठावयमुज्जिते गयग्गपयए य धम्मचक्के य 1 पासरहावत्तनगं चमरुप्पायं च वंदामि । / 332 / / कृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वरद्वीपादौ भौमेषु च पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एवमष्टापदे, तथा श्रीमदुज्जयन्तगिरौ गजाग्रपदे दशार्णकूटवर्त्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्त्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमद्वर्द्धमानमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम्, एतेषु च स्थानेषु यथासम्भवमभिगमनवन्दनपूजनोत्कीर्त्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति । / किञ्च उपशान्तक्षीणकषाययोश्च । / 9 - 38 / x x x तथा विगतशङ्कादिशल्यः प्रशम-संवेग-निर्वेदाऽनुकम्पा 'ऽस्तिक्य- स्थैर्य प्रभावना - यतना सेवनभक्तियुक्तः असम्मूढचेता दर्शनभावनया विमलीकृतमतिरस्खलितमेव धर्मं ध्यायति । x x x । / - तत्वार्थ सिद्ध. वृत्तौ ॥ 2010_02 Page #193 -------------------------------------------------------------------------- ________________ 60 ध्यानशतकम्, गाथा-33 अ उक्ता दर्शनभावना, साम्प्रतं चारित्रभावनास्वरूप-गुणप्रदर्शनायेदमाह नंबकम्माणायाणं पोराणविणिज्जरं सुभायाणं । चारित्तभावणाए झाणमयत्तेण य समेइ । / 33 / / नव0 गाहा । / नवकर्मणामनादानम् इति नवानि उपचीयमानानि प्रत्यग्राणि भण्यन्ते, क्रियन्त इति कर्माणि ज्ञानावरणीयादीनि, तेषामनादानम्- अग्रहणं चारित्रभावनया, समेतिगच्छतीति योगः, तथा पुराणविनिर्जराम् चिरन्तनक्षपणामित्यर्थः, तथा शुभादानम् इति शुभं पुण्यं - सात-सम्यक्त्व-हास्य-रति-पुरुषवेद-शुभायुर्नामगोत्रात्मकम्, तस्याऽऽदानम्-ग्रहणम् । किम् ? चारित्रभावनया हेतुभूतया ध्यानम्, चशब्दानवकर्मानादानादि च, अयत्नेन अक्लेशेन समेति गच्छति प्राप्नोतीत्यर्थः । तत्र चारित्रभावनयेति कोऽर्थः ? 'चर गति-भक्षणयोः' इत्यस्य 'अति-लू-धू-सू-खनसह-चर इत्रः' [पा.3-2-184] इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपम्, तस्य भावश्चारित्रम् । एतदुक्तं भवति-इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरणभावश्चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया इत्यर्थः, तस्य भावना-अभ्यासश्चारित्रभावनेति गाथार्थः । / 33 / / C संवेगः प्रशमः स्थैर्य-मसंमूढत्वमस्मयः । आस्तिक्यमनुकम्पेति, ज्ञेया सम्यक्त्वभावना । / 9 / / -ध्यानदीपिकायाम । / RIA अव. चारित्रभावनामधिकृत्याहनिर्युः साहुमहिंसाधम्मो सञ्चमदत्तविरई य बंभं च । साहु परिग्गहविरई साहु तवो बारसंगो य । / 338 / / वृ. साधु शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमव्रतभावना, तथा सत्यमस्मिन्नेवार्हते प्रवचने साधु__ शोभनं नान्यत्रेति द्वितीयव्रतस्य, तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परिग्रहविरतिश्चेहैव साध्वीति, एवं द्वादशाङ्गं तप इहैव शोभनं नान्यत्रेति । / x x x ॥ ___ -आचाराङ्गसूत्रे, चूलिका-3 / / B मू. उपशान्तक्षीणकषाययोश्च । / 9-38 / / वृ. xxx तथा चरणभावनाधिष्ठितः कर्माण्यपराणि नादत्ते, पुरातननिर्जरणं शुभानि वा सञ्चिनुते । ततश्चायत्नेनैव धर्मध्यायी भवति । .. / / -तत्वार्थ, सिद्ध. वृत्तौ । / C ईर्यादिविषया यत्ना, मनोवाक्कायगुप्तयः । परीषहसहिष्णुत्व-मिति चारित्र्यभावना । / 10 ॥ - ध्यानदीपिकायाम् । / 2010_02 Page #194 -------------------------------------------------------------------------- ________________ वैराग्यभावना 61 उक्ता चारित्रभावना, साम्प्रतं वैराग्यभावनास्वरूप-गुणप्रदर्शनार्थमाह - सुविदियजगरसभावो निस्संगो निभओ निरासो य । वेरग्गभावियमणो झाणंमि सुनिच्चलो होइ । / 34 / / सुविदिय0 गाहा । / सुष्ठु अतीव, विदितो ज्ञातो जगतश्चराचरस्य, yathoktam"jaganti जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम्" [ ] / स्वो भावः स्वभावःजन्म मरणाय नियतं बन्धुवुःखाय धनमनिर्वृतये । तन्नास्ति यन्न विपदे तथापि लोको निरालोकः । / 1 / / इत्यादिलक्षणो येन स तथाविधः, कदाचिदेवम्भूतोऽपि कर्मपरिणतिवशात्ससङ्गो भवत्यत आह-निःसङ्गो विषयजस्नेहसङ्गरहितः, एवम्भूतोऽपि च कदाचित्सभयो भवत्यत आह - निर्भय इहलोकादिसप्तभयविप्रमुक्तः, कदाचिदेवम्भूतोऽपि विशिष्टपरिणत्यभावात्पर1. आ नियुः वेरग्गमप्पमाओ एग्गत्ता(ग्ग)भावणाय परिसंगं । इय चरणमुवगयाओ भणिया इत्तो तवो वुच्छं । / 339 / / vR0 x x x तथा वैराग्यभावना-सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावना-मद्यादिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवनरूपा, तथैकाग्रभावनाएक्को मे सासओ अप्पा, णाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा । / 1 / / " इत्यादिका भावनाः (इति प्रकृष्टमृषित्वाङ्ग) चरणमुपगताश्चरणाश्रिताः, इत ऊर्ध्वं तपोभावनां वक्ष्ये अभिधास्य इति । / निर्यु. किह मे हविज्जवंझो दिवसो ? किं वा पहू तवं काउं ? को इह दव्वे जोगो खित्ते काले समयभावे । / 340 / / वृ. कथं केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् ? कतरद्वा तपोऽहं विधातुं प्रभुः शक्तः ? तथा कतरत्तपः कस्मिन् द्रव्यादौ मम निर्वहति ? इति भावनीयम्, तत्र द्रव्ये उत्सर्गतो वल्लचणकादिके क्षेत्रे स्निग्धरूक्षादौ काले शीतोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कर्तुमलम्, इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं "शक्तितस्त्यागतपसी" [तत्त्वार्थे a0 6 sU0 23 दर्शन0] इति वचनादिति । / किञ्चनिर्यु. उच्छाहपालणाए इति (एव) तवे संजमे य संघयणे । / वेरग्गेऽणिचाई होइ चरित्ते इहं पगयं । / 341 / / vR0 तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तञ्च 2010_02 Page #195 -------------------------------------------------------------------------- ________________ 62 ध्यानशतकम्, गाथा-34 अन्ततर्नतरररररररातरकरनतकरकरारतलरकरतदारेएन् लोकमधिकृत्य साशंसो भवत्यत आह - निराशंसश्च इह-परलोकाशंसाविप्रमुक्तः, चशब्दात्तथाविधक्रोधादिरहितश्च । य एवंविधो ऽवैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति गाथार्थः । / 34 / / उक्ता वैराग्यभावना, मूलद्वारगाथाद्वये ध्यानस्य भावना इति व्याख्यातम् । अधुना देशद्वारव्याचिख्यासयाऽऽह - B तित्थयरो चउनाणी सुरमहिओ सिज्झिअव्वयधुवम्मि । अणिगूहि अबलविरिओ सव्वत्थामेसु उज्जमै । / 1 / / किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअव्वं सपञ्चवायमि माणुस्से ? / / 2 / / " इत्येवं तपसि भावना विधेया। एवं संयमे इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा संहनने वज्रर्षभादिके तपोनिर्वाहनासमर्थ भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, taduktam"bhAvayitavyamanityatva 1 मशरणत्वं 2 तथैकता 3 'न्यत्वे 4 / अशुचित्वं 5 संसारः 6 कर्माश्रव 7 संवर 8 विधिश्च । / 1 / / निर्जरण 9 लोकविस्तर 10 धर्मस्वाख्याततत्त्वचिन्ता च 11 / बोधेः सुदुर्लभत्वं च 12 भावना द्वादश विशुद्धाः । / 2 / / " इत्यादिका अनेकप्रकारा भावना भवन्तीति... / / --आचाराङ्गसूत्रे, चूलिका-3 / / मू. उपशान्तक्षीणकषाययोश्च । / 9-38 ॥ वृ. x x x तथा जगत्कायस्वभावालोचनात् सुविदितजगत्स्वभावो निःसङ्गो निर्भयो विरागो वैराग्ये भावनावष्टब्धचेता लीलयैव धर्मध्यायी भवति । x x x । / -तत्वार्थ. सिद्ध. वृत्तौ । / विषयेष्वनभिष्वङ्गः, कार्यं तत्त्वानुचिन्तनम् । जगत्स्वभावचिन्तेति, वैराग्यस्थैर्यभावना । / 11 / / -ध्यानदीपिकायाम् । / मू. जगत्कायस्वभावौ च संवेग-वैराग्यार्थम् ॥ 7-7 / / भा. वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषूपधिष्वनभिष्वङ्ग इति । / 7 / / वृ. xxx वैराग्यं नामेत्यादि । विरागभावो वैराग्यम् । नामेत्यलङ्कारार्थम् । शरीरस्य भोगो ऽभ्यञ्जनोद्वर्तन-स्रानाङ्गरागधूपपुष्पमाल्यालङ्कारविचित्रनिवसनेष्टाहारादिलक्षणः । संसारश्चातुर्गतिकस्ताभ्यां शरीरभोगसंसाराभ्यां निर्वेदो निर्विण्णता शरीरभोगसंसारविषयवैमुख्यमुद्वेगस्तस्मानिर्वेदाल्लब्धोपशमस्यप्रतनुकषायस्य बहिर्भवो बाह्यो वास्तुक्षेत्रादिर्दशविधः पञ्चमव्रते वक्ष्यमाणो रागद्वेषादिराभ्यन्तरश्चतुर्दशभेदस्तत्रैव वक्ष्यते । तेषूपधिष्वनभिष्वङ्गो मूर्छा लोभो गायं तदाकारः परिणाम आत्मनः । नाभिष्वङ्गः अनभिष्वङ्गः निरपेक्षता तेषु gAya'miti । / 7 / / -तत्त्वार्थ. सिद्ध. वृत्तौ॥ 2010_02 Page #196 -------------------------------------------------------------------------- ________________ धर्मध्याने देशद्वारम् निच्चं चिय जुवै-पसू-नपुंसग-कुसीलवज्जियं जइणो । ठाणं वियणं भणियं विसेसओ झाणकालंमि । / 35 / / निच्चं. गाहा । / नित्यमेव सर्वकालमेव, न केवलं ध्यानकाल इति । किम् ? युवति-पशु-नपुंसक-कुशीलपरिवर्जितं यतेः स्थानं विजनं भणितम् इति । तत्र युवतिशब्देन मनुष्यत्री देवी च परिगृह्यते, पशुशब्देन तु तिर्यक्स्रीति, नपुंसकं प्रतीतम्, कुत्सितं निन्दितं शीलं वृत्तं येषां ते कुशीलाः, ते च तथाविधा द्यूतकारादयः, उक्तं च - "जूइय-रसोल-मेंठा वट्टा उब्भामंगादिणो जे य । एए होंति कुसीला वज्जेयव्वा पयत्तेणं । / 1 / / ' [ युवतिश्च पशुश्चेत्यादि द्वन्द्वः, युवत्यादिभिः परि-समन्ताद् वर्जितम् रहितमिति विग्रहः, यतेस्तपस्विनः साधोः, 'एकग्रहणे तज्जातीयग्रहणम्' इति साध्याश्च योग्यं यतिनपुंसकस्य च । किम् ? स्थानम् अवकाशलक्षणम्, तदेव विशिष्यते-युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं भणितम् उक्तं तीर्थकरैर्गणधरैश्चेदमेवम्भूतं नित्यमेव, अन्यत्र प्रवचनोक्तदोषसम्भवात् । विशेषतो ध्यानकाल इत्यपरिणतयोगादिनाऽन्यत्र ध्यानस्याऽऽराधयितुमशक्यत्वादिति गाथार्थः । / 35 / / * इयं गाथा CL प्रतिमध्ये गाथाक्रमाङ्क - 36 स्वरूपेणास्ति । - सम्पा0 / * सोल इति ठाणापालाः केचन पुनर्मद्यपा वदन्ति । - ध्यानशतकवृत्ति - विषमपदपर्याये । / उद्भमिया इति पारदारिकाः । - ध्याशतकवृत्ति - विषमपदपर्याये । / उपादेयं तु प्रशस्तं धर्म-शुक्लध्यानद्वयम् । तत्र पर्वतगुहा-जीर्णोद्यान-शून्यागारादौ मनुष्याद्यापातविकले अवकाशे मनोविक्षेपनिमित्तशून्ये सत्त्वोपघातरहिते उचिते शिलातलादौ यथासमाधानं विहितपर्यङ्कासन ऊर्ध्वस्थानस्थो वा मन्दमन्दप्राणाऽपानप्रचार:- अतिप्राणनिरोधे चेतसो व्याकुलत्वेन एकाग्रतानुपपत्तेः-निरुद्धलोचनादिकरणप्रचारो हदि ललाटे मस्तके अन्यत्र वा यथापरिचयं मनोवृत्तिं प्रणिधाय मुमुक्षुर्ध्यायेत् प्रशस्तं ध्यान्म्। -सम्मतिवृतौ, का. 3 / / B स्त्रीपशुक्लीबदुःशील-वर्जितं स्थानमागमे । सदा यतीनामाज्ञप्तं, ध्यानकाले विशेषतः । / 26 / / -अध्यात्मसारे, a. 16 / / _c सिद्धतीर्थादिके क्षेत्रे, शुभस्थाने निरञ्जने । मनःप्रीतिप्रदे देशे, ध्यानसिद्धिर्भवेन्मुनेः । / 114 / / - ध्यानदीपिकायाम् । / 2]A - "जूइय-रसोलमिंठा" गाहा सुगमा, नवरं सोलाः-स्थानपालाः, उद्भ्राम्काः-पार्दारिकाः। -आवश्यकटिप्पनके । / B ध्यानशतकार्थलेश-दीपिकाटीकयो: 'रसोल शब्दं गृहीत्वा इयं गाथा विश्लिष्टा (परिशिष्ट-3) [-सम्पा0] 2010_02 Page #197 -------------------------------------------------------------------------- ________________ 64 ध्यानशतकम्, गाथा-36, 37 स्स्स्स्स्स्स्स्स्स्स्स्स्स्स्स्स्स्स्स्सन्स्कतेर्नतकरास्तास्करे इत्थं तावदपरिणतयोगादीनां स्थानमुक्तम्, अधुना परिणतयोगादीनधिकृत्य विशेषमाह 'थिर-कयजोगाणं पुण मुणीण झाणे सुनिञ्चलमणाणं । गामंमि जणाइण्णे सुण्णे रणे व ण विसेसो । / 36 / / थिरकय0 गाहा । / तत्र स्थिराः संहनन-मनोधृतिभ्यां बलवन्त उच्यन्ते, कृता निर्वतिता अभ्यस्ता इति यावत् । के ? युज्यन्त इति योगा ज्ञानादिभावनाव्यापाराः सत्त्वसूत्र-तपःप्रभृतयो वा यैस्ते कृतयोगाः, स्थिराश्च ते कृतयोगाश्चेति विग्रहस्तेषाम् । / __ अत्र च स्थिर-कृतयोगयोश्चतुर्भङ्गी भवति । तद्यथा- 'थिरे णामेगे णो कयजोगे' इत्यादि, स्थिरा वा पौनःपुन्यकरणेन परिचिताः कृता योगा यैस्ते तथाविधास्तेषाम् । पुनःशब्दो विशेषणार्थः । किं विशिनष्टि ? तृतीयभङ्गवतां न शेषाणाम्, स्वभ्यस्तयोगानां वा मुनीनामिति मन्यन्ते जीवादीन् पदार्थानिति मुनयो-विपश्चित्साधवस्तेषां च, तथा ध्याने अधिकृत एव धर्मध्याने सुष्टु अतिशयेन निश्चलं निष्प्रकम्पं मनो येषां ते तथाविधास्तेषाम्, एवंविधानां स्थानं प्रति ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेष इति तत्र ग्रसति बुद्धयादीन् गुणान् गम्यो वा करादीनामिति ग्रामः सन्निवेशविशेषः, इह च 'एकग्रहणे तज्जातीयग्रहणाद्' नगर-खेट-कर्बटादिपरिग्रह इति, जनाकीणे-जनाकुले ग्राम एवोद्यानादौ वा, तथा शून्ये तस्मिन्नेवारण्ये वा-कान्तारे वेति, वा विभाषायां न विशेषो-न भेदः, सर्वत्र तुल्यभावत्वात्परिणतत्वात्तेषामिति गाथार्थः । / 36 / / यतश्चैवम् तो जत्थ समाहाणं होज्ज मणोवायकायजोगाणं । भूओवरोहरहिओ सो देसो झायमाणस्स । / 37 / / तो जत्थ0 गाहा । / यत एतदुक्तं ततस्तस्मात्कारणाद् यत्र ग्रामादौ स्थाने [2] आ स्थिरयोगस्य तु ग्रामे-'विशेषा कानने वने । तेन यत्र समाधानं, स देशो ध्यायतो मतः । / 27 / / -अध्यात्मसारे, a. 16 / / 2010_02 Page #198 -------------------------------------------------------------------------- ________________ धर्मध्याने देशकालद्वारे अतररररररररररररररकरारततस्तेर्स्ततेरररन्दरमतरतले समाधानं स्वास्थ्यं भवति जायते, केषामिति ? अत आह - मनोवाक्काययोगानां प्राग्निरूपितशब्दार्थानामिति । आह - मनोयोगसमाधानमस्तु, वाक्काययोगसमाधानं तत्र क्वोपयुज्यते, न हि तन्मयं ध्यानं भवति ? अत्रोच्यते - तत्समाधानं तावन्मनोयोगोपकारकम्, ध्यानमपि च तदात्मकं भवत्येव । यथोक्तम् - "एवंविहा गिरा मे वत्तव्वा एरिसी न वत्तव्वा । इय वेयालियवक्कस्स भासओ वाइगं झाणं । / 1 / / [आव. नि. 1477] तथासुसमाहियकर-पायस्स अकज्जे कारणमि जयणाए । किरियाकरणं जं तं काइयझाणं भवे जइणो । / 2 / / " [ न चात्र समाधानमात्रकारित्वमेव गृह्यते, किन्तु भूतोपरोधरहितः, तत्र भूतानिपृथिव्यादीनि, उपरोधः - तत्सङ्घट्टनादिलक्षणः, तेन रहितः-परित्यक्तो यः 'एकग्रहणे तज्जातीयग्रहणाद्' अनृता-'दत्तादान-मैथुन-परिग्रहाद्युपरोधरहितश्च स देशो ध्यायतश्चिन्तयतः, उचित इति शेषः, अयं गाथार्थः । / 37 / / गतं देशद्वारम्, अधुना कालद्वारमभिधित्सुराह कालोऽवि सोच्चिय जहिं जोगसमाहाणमुत्तमं लहै । न उ दिवस-निसा-वेलाइनियमणं झाइणो भणियं । / 38 / / कालोवि0 गाहा । / कलनं कालः कलासमूहो वा, स चार्द्धतृतीयेषु द्वीप-समुद्रेषु चन्द्र-सूर्यगतिक्रियोपलक्षितो दिवसादिरवसेयः, अपिशब्दो देशानियमेन तुल्यत्वसम्भावनार्थः । / 1]A यत्र योगसमाधानं, कालोऽपीष्टः स एव हि । दिनरात्रिक्षणादीनां, ध्यानिनो नियमस्तु न । / 28 / / -अध्यात्मसारे, a. 16 / / B यत्र काले समाधानं, योगानां योगिनो भवेत् । ध्यानकालः स विज्ञेयो, दिनादेनियमोऽस्ति नः । / 115 / / - ध्यानदीपिकायाम् । / 2010_02 Page #199 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, गाथा-39, 40 Pataranakaraarararararatantaraantaraaraaratatasamratadaradaradaras तथा चाह-कालोऽपि स एव, ध्यानोचित इति गम्यते, यत्र काले योगसमाधान मनोयोगादिस्वास्थ्यम् उत्तम प्रधानं लभते प्राप्नोति । / न तु न पुन व च, तुशब्दस्य पुनःशब्दार्थत्वादेवकारार्थत्वाद्वा । किम् ? दिवसनिशा-वेलादिनियमनं ध्यायिनो भणितमिति । दिवस-निशे प्रतीते, वेला सामान्यत एव तदेकदेशो मुहूर्तादिः, आदिशब्दात्पूर्वाह्नापराह्लादि वा, एतनियमनं दिवैवेत्यादिलक्षणं ध्यायिनः सत्त्वस्य भणितम् उक्तं तीर्थंकर-गणधरैनैवेति गाथार्थः । / 38 / / गतं कालद्वारम्, साम्प्रतमासनविशेषद्वार व्याचिख्यासयाऽऽह - जइच्चिय देहावत्था जिया ण झाणोवरोहिणी होइ । झाइज्जा तदवत्थो ठिओ निसण्णो ऽनिवण्णो वा । / 39 / / जञ्चिय0 गाहा । / इह यैव या काचिद् देहावस्था शरीरावस्था निषण्णतादिरूपा, किम् ? जिता इत्यभ्यस्ता उचिता वा, तथाऽनुष्ठीयमाना न ध्यानोपरोधिनी भवति नाधिकृतधर्मध्यानपीडाकरी भवतीत्यर्थः, ध्यायेत् तदवस्थ इति तयावस्थया यः स्थितस्तदवस्थः । तामेव विशेषतः प्राह - स्थितः कायोत्सर्गेणेषन्नतादिना निषण्ण उपविष्टो वीरासनादिना निर्विण्णः सन्निविष्टो दण्डायतादिना वा विभाषायामिति गाथार्थः । / 39 / / आह - किं पुनरयं देश-काला-'ऽसनानामनियम इति ? अत्रोच्यते - सव्वासु वट्टमाणा मुणओ जं देस-काल-चेट्ठासु । वरकेवलाइलाभं पत्ता बहुसो समियपावा । / 40 / / [1]A यैवाऽवस्था जिता जातु, न स्याद् ध्यानोपघातिनी । तया ध्यायेत्रिषण्णो वा, स्थितो वा शयितोऽथवा । / 29 / / -अध्यात्मसारे, a. 16 / / B पद्मासनादिना येना-सनेनैव सुखी भवेत् । ध्यानं तेनासनेन स्याद्, ध्यानिनां ध्यानसिद्धये । / 116 / / पूर्वाभिमुखो ध्यानी, चोत्तराभिमुखोऽथवा । प्रसन्नवदनो धीरो, ध्यानकाले प्रशस्यते । / 117 / / -ध्यानदीपिकायाम् । / (गाथा-40) 1] आ सर्वासु मुनयो देश-कालावस्थासु केवलम् । प्राप्तस्तनियमो नाऽऽसां, नियता योगसुस्थता । / 30 / / -अध्यात्मसारे, a. 16 / / 2010_02 Page #200 -------------------------------------------------------------------------- ________________ 67 धर्मध्याने आसनाऽऽलम्बनद्वारे Parasataranakarararamataranakararararakarakaranatakarararakaranatakaranatara to desa-काल-चेट्टानियमो झाणस्स नत्थि समयंमि । जोगाण समाहाणं जह होइ तहा पयइयव्वं । / 41 / / सव्वासु0 गाहा । / सर्वासु इत्यशेषासु देश-काल-चेष्टासु इति योगः, चेष्टादेहावस्था, किम् ? वर्तमाना अवस्थिताः, के ? मुनयः प्राग्निरूपितशब्दार्था यद् यस्मात्कारणात्, किम् ? वरः प्रधानश्चासौ केवलादिलाभश्च वरकेवलादिलाभः, तं प्राप्ता इति, आदिशब्दान्मनःपर्यायज्ञानादिपरिग्रहः, किं सकृदेव प्राप्ताः? न, केवलवर्ज बहुशोऽनेकशः, किंविशिष्टाः ? शान्तपापास्तत्र पातयति नरकादिष्विति पापम्, शान्तम्-उपशमं नीतं पापं यैस्ते तथाविधा इति गाथार्थः । / 40 / / तो देस0 गाहा । / यस्मादिति पूर्वगाथायामुक्तं तेन सहास्याभिसम्बन्धः, तस्माद्देशकाल-चेष्टानियमो ध्यानस्य नास्ति न विद्यते । क्व ? समये आगमे, किन्तु योगानां मनःप्रभृतीनां समाधानं पूर्वोक्तं यथा भवति तथा प्रयतितव्यं यत्नः कार्य इत्यत्र नियम एवेति गाथार्थः । / 41 / / गतमासनद्वारम्, अधुनाऽऽलम्बनद्वारावयवार्थप्रतिपादयन्नाह - आलंबणाई वायण-पुच्छण-परियट्टणाऽणुचिंताओ । सामाइयाइयाइं सद्धम्मावस्सयाइं च । / 42 / / RA_xxx धम्मस्स णं झाणस्स चत्तारि आलंबणा paM0 तं. वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा... / / -स्था. सू. 247, भग. सू. 803 औप. सू.-20, / / vR0... धर्मस्यालम्बनान्युच्यन्ते-धर्मध्यानसौधारोहणार्थमालम्ब्यन्त इत्यालम्बनानि वाचनं वाचना विनेयाय निर्जरायै सूत्रदानादि, तथा शङ्किते सूत्रादौ शङ्कापनोदाय गुरोः प्रच्छनं प्रतिप्रच्छना, प्रतिशब्दस्य धात्वर्थमात्रार्थत्वादिति, तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्तनेति, अनुप्रेक्षणमनुप्रेक्षा सूत्रार्थानुस्मरणमिति । xxx ॥ -स्थानाङ्गसूत्रवृत्तौ । / B आलंबणाणि च से चत्तारि, जथा-विसमसमुत्तरणे वल्लिमादीणि, तंजथा-वायणा पुच्छणा परियट्टणा अणुप्पेहा, धम्मकहा परियट्टणे पडति । एवं विभासेज्जा । / -आवश्यकचूर्णी । / वाचना चैव पृच्छा च, परावृत्त्यनुचिन्तने । क्रिया चाऽऽलम्बनानीह, सद्धर्माऽऽवश्यकानि च । / 31 / / - अध्यात्मसारे, a. 16 / / D आलम्बनानि धर्मस्य, वाचनाप्रच्छनादिकः । स्वाध्यायः पंचधा ज्ञेयो, धर्मानुष्ठानसेवया । / 118 / / - ध्यानदीपिकायाम् । / 2010_02 Page #201 -------------------------------------------------------------------------- ________________ 68 22 ध्यानशतकम्, गाथा- 43 प्रश्न 1 आलंबणाइ0 गाहा । / इह धर्मध्यानारोहणार्थमालम्ब्यन्त इत्यालम्बनानि वाचनाअ- परावर्तना - 'नुचिन्ता इति । तंत्र वाचनं वाचना विनेयाय निर्जरायै सूत्रादिदानमित्यर्थः, शङ्कते सूत्रादौ संशयापनोदाय गुरुप्रच्छनं प्रश्न इति, परावर्तनं तु पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरानिमित्तमभ्यासकरणमिति, अनुचिन्तनम् अनुचिन्ता मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणमित्यर्थः, वाचना च प्रश्नश्चेत्यादि द्वन्द्वः, एतानि च श्रुतधर्मानुगतानि वर्तन्ते, तथा सामायिकादीनि सद्धर्मावश्यकानि च इति, अमूनि तु चरणधर्मानुगतानि वर्तन्ते, सामायिकमादौ येषां तानि सामायिकादीनि, सामायिकं प्रतीतम्, आदिशब्दान्मुख - वस्त्रिकाप्रत्युपेक्षणादिलक्षणसकलचक्रवालसामाचारी परिग्रहो यावत् पुनरपि सामायिकमिति, एतान्येव विधिवदासेव्यमानानि सन्ति शोभनानि सन्ति च तानि चारित्रधर्मावश्यकानि चेति विग्रहः, आवश्यकानि नियमतः करणीयानि, चः समुच्चये इति गाथार्थः । / 42 / / साम्प्रतममीषामेवाऽऽलम्बनत्वे निबन्धनमाह अशदशससशचच विंसमंमि समारोहै दढदव्वालंबणो जहा पुरिसो । सुताइकालंबो तह झाणवरं समारुहै । / 43 ॥ आ mU0 वाचना- प्रच्छना - 'नुप्रेक्षा 'ऽम्नाय - धर्मोपदेशाः । / 9-25 / / bhA0 स्वाध्यायः पञ्चविधः । तद्यथा - वाचना, प्रच्छनम्, अनुप्रेक्षा, आम्नायः, धर्मोपदेश इति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आम्नायो घोषविशुद्धं परिवर्तनं गुणनम्, रूपादानमित्यर्थः । अर्थोपदेशो व्याख्यानमनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् । / 25 / / vR0 स्वाध्यायः पञ्चविध इत्यादि । तद्यथेत्यनेन भेदपञ्चकोपन्यासं सूचयति तत्र वाचनेत्यादि । शिष्याणामध्यापनं वाचना कालिकस्योत्कालिकस्य वाऽऽलापकप्रदानम् । ग्रन्थः सूत्रार्थः सूत्राभिधेयं तद्विषयं प्रच्छनम् । सन्देहे सति ग्रन्थार्थयोर्मनसाऽभ्यासोऽनुप्रेक्षा । न तु बहिर्वर्णोच्चारणमनुश्रावणीयम् । आम्नायोऽपि परिवर्तनम् उदातादिपरिशुद्धमनुश्रावणीयमभ्यासविशेषः । गुणनं सङ्ख्यानं पदाक्षरद्वारेण रूपादानमेकरूपम् । एका परिपाटी द्वे रूपे त्रीणि रूपाणीत्यादि । धर्मोपदेशस्तु सूत्रार्थकथनं व्याख्यानमनुयोगवर्णनमनुयोगद्वारप्रक्रमेण श्रुतचरणधर्मोपदेश इत्यनर्थान्तरमिति । / 25 / / - तत्वार्थ सिद्ध. वृत्तौ ॥ 2010_02 1 आ आरोहति दृढद्रव्या-लम्बनो विषमं पदम् । तथाऽऽरोहति सद्ध्यानं, सूत्राद्याऽऽलम्बनाऽऽश्रितः । / 32 / / आलम्बनादरोद्भूत- प्रत्यूहक्षययोगतः । ध्यानाद्यारोहणभ्रंशो, योगिनां नोपजायते । / 33 / / - अध्यात्मसारे, a. 16 / / Page #202 -------------------------------------------------------------------------- ________________ 69 धर्मध्याने क्रमध्यातव्यद्वारे आअराआरकरतरुररुरल्सररररन्दरमतररररतदररररुरते विसमंमि0 गाहा । / विषमे निम्ने-दुःसञ्चरे समारोहति सम्यक् परिक्लेशेनोवं याति । कः ? दृढं बलवद् द्रव्यं रज्ज्वाधालम्बनं यस्य स तथाविधः, यथा पुरुषः पुमान् कश्चित्, सूत्रादिकृतालम्बनो वाचनादिकृतालम्बन इत्यर्थः, तथा तेनैव प्रकारेण ध्यानवरं धर्मध्यानमित्यर्थः, समारोहतीति गाथार्थः । / 43 / / गतमालम्बनद्वारम्, अधुना क्रमद्वारावसरः, तत्र लाघवार्थं धर्मस्य शुक्लस्य च प्रतिपादयन्नाह झाणप्पडिवत्तिकमो होइ मणोजोगनिग्गहाईओ । भवकाले केवलिणो सेसस्स जहासमाहीए । / 44 / / झाण. गाहा । / ध्यानं प्राग्निरूपितशब्दार्थम्, तस्य प्रतिपत्तेः क्रम इति समासः, प्रतिपत्तिक्रमः परिपाट्यभिधीयते, स च भवति मनोयोगनिग्रहादिस्तत्र प्रथम मनोयोगनिग्रहः, ततो वाग्योगनिग्रहः, ततः काययोगनिग्रह, इति । किमयं सामान्येन सर्वथैवेत्थम्भूतः क्रमः ? न, किन्तु भवकाले केवलिनोऽत्र अत्र भवकालशब्देन मोक्षगमनप्रत्यासन्नोऽन्तर्मुहूर्तप्रमाण एव शैलेश्यवस्थान्तः परिगृह्यते, केवलमस्यास्तीति केवली तस्य, शुक्लध्यान एवायं क्रमः । शेषस्यान्यस्य धर्मध्यानप्रतिपत्तुर्योग-कालावाश्रित्य किम् ? यथासमाधिना इति यथैव स्वास्थ्यं भवति तथैव प्रतिपत्तिरिति गाथार्थः । / 44 / / गतं क्रमद्वारम्, इदानीं ध्यातव्यमुच्यते, तच्चतुर्भेदमाज्ञादिः । उक्तं च-"आज्ञाऽपायविपाक-संस्थानविचयाय धर्म्यम्" इत्यादि, [तत्वार्थ,9/37] तत्राऽऽद्यभेदप्रतिपादनायाह *सुनिउणमणाइणिहणं भूयहियं भूयभावणमणग्धं । अमियमजियं महत्थं महाणुभावं महाविसयं । / 45 / / 1] आ मनोरोधाऽदिको ध्यान-प्रतिपत्तिक्रमो जिने । शेषेषु तु यथायोगं, समाधानं प्रकीर्तितम् । / 34 / / -अध्यात्मसारे, a. 16 / / _____B ध्यानानुक्रम उक्तः केवलिनां चित्तयोगरोधादि । भवकाले त्वितरेषां यथासमाधिं च विज्ञेयः । / 119 / / -ध्यानदीपिकायाम् । / (गाथा-45) 1] आ आज्ञापायविपाकसंस्थानविचयाय धर्म्यमिति, विचयः परिचयोऽभ्यास इत्यनर्थान्तरम्, अनन्तरवक्ष्य माणन्यायेनाज्ञाद्यभ्यासाय प्रवर्त्तमानस्य धर्मध्यानं भवतीत्यर्थः । -आवश्यकटिप्पनके । / आणाविजयमवाए विवागसंठाणओ वि नायव्वा । एए चत्तारि पया झायव्वा धम्मझाणस्स । / सुनिउणमणाइ x x x ॥ [C प्रतौ, सम्बोधप्रकरणे ध्यानाधिकारे - गाथा 45] 2010_02 Page #203 -------------------------------------------------------------------------- ________________ 70 ध्यानशतकम्, गाथा-46 Patakarakarakakakakakakakakakakakakakakakantasasaramnnatantastne झाइज्जा निरवज्जं जिणाणआणं जगप्पईवाणं । अणिउणजणदुण्णेयं नय-भंग-पमाण-गमगहणं ॥ 46 / / सुनिउण0 गाहा । / झाइज्जा0 गाहा । / सुष्ठु अतीव, निपुणा कुशला सुनिपुणा ताम्, आज्ञामिति योगः, नैपुण्यं पुनः सूक्ष्मद्रव्याधुपदर्शकत्वात्तथा म्त्यादिप्र्तिपाद्क्त्वान्य्च्। उक्तं च - "सुयनाणंमि नेउण्णं केवले तयणंतरं । अप्पणो सेसगाणं च जम्हातं परिभावणं । / 1 / / " [ ] इत्यादि, इत्थं सुनिपुणां ध्यायेत् । 2] आ मू. आज्ञा-'पाय-विपाक-संस्थानविचयाय धर्ममप्रमत्तसंयतस्य । / 9-37 / / bhA0 आज्ञाविचयाय अपायविचयाय विपाकविचयाय संस्थानविचयाय च स्मृतिसमन्वाहारो धर्मध्यानम् । तदप्रमत्तसंयतस्य भवति । / 37 / / किञ्चान्यत्वृ. आज्ञादीनां कृतद्वन्द्वानां विचयशब्देन सह षष्ठीसमासः । आज्ञादीनां विचय: पर्यालोचनम् । विचयशब्दः प्रत्येकमभिसम्बध्यते । आज्ञाऽपायविपाकसंस्थानविचयशब्दात् तादः चतुर्थी । धर्मशब्दो व्याख्यातः । अप्रमत्तसंयतस्येति स्वामिनिर्देशः । तत्राज्ञा सर्वज्ञप्रणीत आग्म्ः। तामाज्ञामित्थं विचिनुयात्-पर्यालोचयेत्-पूर्वापरविशुद्धामतिनिपुणामशेषजीवकायहितामनवद्यां महा* महानुभावां निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीमनाद्यनिधनां "इच्छेइयं दुवालसंगं गणिपिडगं न कयाइ णासी" इत्यादि [नन्दी sU0 58] वचनात् । तत्र प्रज्ञायाः परिदुर्बलत्वादुपयुक्तेऽपि सूक्ष्मया शेमुष्या यदि नावैति भूतमर्थं साव्र्न्न्ज्ञ्यान्त्वात्। yathoktam"nahi नामानाभोग-च्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि, ज्ञानावरणप्रकृति कर्म । / 1 / / " तथाप्येवं विचिन्वतोऽवितथवादिनः क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथाव्यवस्थितमन्यथा वदन्ति भाषन्ते वाऽनृत्कार्न्नाभावात्। अतः सत्यमिदं शासनमनेकदुःखगहनात् संसारसागरादुत्तारकमित्याज्ञायां स्मृतिस्म्न्वाहार्ः। प्रथमं ध्र्म्ध्यान्माज्ञ्याविच्याख्य्म्। -तत्त्वार्थ. सिद्ध. वृत्तौ । / B अव. अथाऽऽज्ञाध्यानमाह आज्ञां यत्र पुरस्कृत्य सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदस्तिदाज्ञाध्यानमुच्यते । / 8 / / वृ. आज्ञाऽऽप्तवचनं प्रवचनमिति यावत्, अबाधितां प्रमाणान्तरैः परस्परविरोधेन च, तत्त्वत इति परमार्थवृत्त्या, अर्थान् पदार्थान् जीवादीन् चिन्तयेत् । / 8 / / अव. आज्ञाया अबाधितत्वं भावयति - सर्वज्ञवचनं सूक्ष्म, हन्यते यन्त्र हेतुभिः । तदाज्ञारूपमादेयं, न मृषाभाषिणो जिनाः । / 9 / / vR0 स्पष्टः । / 9 / / अत्रान्तरश्लोकाः 2010_02 Page #204 -------------------------------------------------------------------------- ________________ आज्ञाविचयधर्मध्यानम् 71 अरेकररकर्सक्स्तरस्तारक्स्ततेरेरकतर्सत r awstakatarsistan तथा अनाद्यनिधनाम् अनुत्पन्नशाश्वतामित्यर्थः, अनाद्यनिधनत्वं च द्रव्याद्यपेक्षयेति । उक्तं च - "द्रव्यार्थादेशादित्येषा द्वादशाङ्गी न कदाचिन्नासीत्" [ ] इत्यादि । तथा भूतहिताम् इति इह भूतशब्देन प्राणिन उच्यन्ते, तेषां हितां-पथ्यामिति भावः, हितत्वं पुनस्तदनुपरोधिनीत्वात्तथा हितकारिणीत्वाञ्च । उक्तं च "सर्वे जीवा न हन्तव्याः" [ ] इत्यादि, एतत्प्रभावाच्च भूयांसः सिद्धा इति । तथा - भूतभावनाम् इत्यत्र भूतं-सत्यं भाव्यतेऽनयेति भूतस्य वा भावना भूतभावना, अनेकान्तपरिच्छेदात्मिकेत्यर्थः, भूतानां वा-सत्त्वानां भावना भूतभावना, भावना वासनेत्यनर्थान्तरम् । उक्तं च - "कूरावि सहावेणं राग-विसवसाणुगावि होऊणं । भावियजिणवयणमणा तेलुक्कसुहावहा होति । / 1 / / " [ श्रूयन्ते च - "बहवश्चिलातीपुत्रादय एवंविधा इति " / आज्ञा स्यादाप्तवचनं, सा द्विधैव व्यवस्थिता । आगमः प्रथमा ताव-द्धेतुवादोऽपरा पुनः । / 1 / / शब्दादेव पदार्थानां, प्रतिपत्तिकृदागमः । प्रमाणान्तरसंवादा-द्धेतुवादो निगद्यते । / 2 / / द्वयोरप्यनयोस्तुल्यं, प्रामाण्यमविगानतः । अदुष्टकारणारब्धं, प्रमाणमिति लक्षणात् । / 3 / / दोषा राग-द्वेष-मोहाः, संभवन्ति न तेऽर्हति । अदुष्टहेतुसंभूतं, तत् प्रमाणं वचोऽर्हताम् । / 4 / / नय-प्रमाणसंसिद्ध, पौर्वापर्याविरोधि च । अप्रतिक्षेप्यमपरै-बलिष्ठैरपि शासनैः । / 5 / / / अङ्गोपाङ्ग-प्रकीर्णादि-बहुभेदापगाम्बुधिम् । अनेकातिशयप्राज्य-साम्राज्यश्रीविभूषितम् । / 6 / / दुर्लभं दुरभव्यानां, भव्यानां सुलभं भृशम् । गणिपिटकतयो-नित्यं स्तुत्यं नरामरैः । / 7 / / एवमाज्ञां समालम्ब्य, स्याद्वादन्याययोगतः । द्रव्य-पर्यायरूपेण, नित्यानित्येषु वस्तुषु । / 8 / / स्वरूप-पररूपाभ्यां, सदसद्रूपशालिषु । यः स्थिरः प्रत्ययो ध्यानं, तदाज्ञाविचयाह्वयम् । / 9 / / 9 / / -योगशास्त्रे, प्र. 10 / / नयभङ्गप्रमाणाऽऽढ्यां, हेतूदाहरणाऽन्विताम् । आज्ञां ध्यायेज्जिनेन्द्राणा-मप्रामाण्याऽकलङ्किताम् । / 36 / / __ - अध्यात्मसारे, a. 16 ॥ D स्वसिद्धान्तप्रसिद्धं यद्, वस्तुतत्त्वं विचार्यते । सर्वज्ञाज्ञानुसारेण, तदाज्ञाविचयो मतः । / 121 / / आज्ञा यत्र पुरस्कृत्य, सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदर्थां-स्तदाज्ञाध्यानमुच्यते । / 122 / / -ध्यानदीपिकायाम् । / ___ 2010_02 Page #205 -------------------------------------------------------------------------- ________________ 72 ध्यानशतकम्, गाथा-46 आराअरकरतरुतकरारकरकररररररररररररकररररररम् तथा अनाम् इति सर्वोत्तमत्वादविद्यमानमूल्यामिति भावः । उक्तं च - "सव्वेऽवि य सिद्धता सदव्वरयणासया सतेलोक्का । जिणवयणस्स भगवओ न मुल्लमित्तं अणग्घेयं । / 1 / / " [ ] तथा stutikAreNApyuktam"kalpadrumaH कल्पितमात्रदायी, चिन्तामणिश्चिन्तितमेव दत्ते । / जिनेन्द्रधर्मातिशयं विचिन्त्य, द्वयेऽपि लोको लघुतामवैति । / 1 / / [ इत्यादि, अथवा ऋणघ्नाम्, इत्यत्र ऋणं-कर्म, तघ्नामिति, उक्तं च "जं अन्नाणी कम्मं खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं । / 1 / / " [ ] इत्यादि। तथा अमिताम् इत्यपरिमिताम्, उक्तं च - "सव्वनदीणं जा होज्ज वालुया सव्वौदहीण जं तोयं । तत्तो वि अणंतगुणो अत्थो "एगस्स सुत्तस्स । / 1 / / " [बृ. क. भा. 1170] अमृतां वा 'मृष्टां पथ्यां च, तथा चोक्तम् - "जिणवयणमोदगस्स उ रतिं च दिवा य खज्जमाणस्स । तित्तिं बुहो न 'वञ्चति हेउसहस्सोवगूढस्स । / 1 / / *नर-नरय-तिरिय-सुरगणसंसारियसव्वदुक्खरोगाणं । जिणवयणमेगमोसहमपवग्गसुहक्खयफलयं । / 2 / / " [ सजीवां वाऽमृतामुपपत्तिक्षमत्वेन सार्थिकामिति भावः, न तु yathA"teSAM कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । / प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी । / 1 / / " [विशे. स्वो. पृ.187] इत्यादिवन्मृतामिति । तथा अजिताम् इति शेषप्रवचनाज्ञाभिरपराजितामित्यर्थः । उक्तं च "जीवाइवत्थुचिंतणकोसल्लगुणेण-'णण्णसरिसेणं । - सेसवयणेहिं अजियं जिणिंदवयणं महाविसयं । / 1 / / " [ तथा महार्थाम् इति महान-प्रधानोऽर्थो यस्याः सा तथाविधा ताम, तत्र पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वान्नयगर्भत्वाच्च प्रधानाम्, महत्स्थां वा अत्र महान्तः इयं गाथा सम्बोधप्रकरण-ध्यानाधिकारे मूलगाथारूपेणास्ति । _ 2010_02 2010_02 Page #206 -------------------------------------------------------------------------- ________________ आज्ञाविचयधर्मध्यानम् 73 Pratamrakararararararararakarararakararararararararalatarakararararararate सम्यग्दृष्टयो भव्या एवोच्यन्ते, ततश्च महत्सु स्थिता महत्स्था तां च प्रधानसत्त्वस्थितामित्यर्थः, महास्थां वेत्यत्र महा पूजोच्यते, तस्यां स्थिता महास्था ताम्, तथा चोक्तम् - "सव्वसुरासुर-माणुस-जोइस-वंतरसुपूइयं णाणं । जेणेह गणहराणं "छुहंति चुण्णे सुरिंदावि । / 1 / / " [ तथा महानुभावाम् इति तत्र महान्-प्रधानः प्रभूतो वाऽनुभावः-सामर्थ्यादिलक्षणो यस्याः सा तथा ताम्, प्राधान्यं चास्याश्चतुर्दशपूर्वविदः सर्वलब्धिसम्पन्नत्वात्, प्रभूतत्वं च प्रभूतकार्यकरणात्, उक्तं च-"पभू णं चोद्दसपुव्वी घडाओ घडसहस्सं करित्तए" [व्या. प्र. 5/4/240] इत्यादि, एवमिहलोके, परत्र तु जघन्यतोऽपि वैमानिकोपपातः, उक्तं च - "उववाओ लंतगंमि चोद्दसपुव्वीस्स होइ उ जहण्णो । उक्कोसो सव्वढे सिद्धिगमो वा अकम्मस्स । / 1 / / " [ तथा महाविषयाम् इति महद्विषयत्वं तु सकलद्रव्यादिविषयत्वात् । उक्तं च-"दव्वओ सुयनाणी उवउत्ते सव्वदव्वाइं जाणइ" [ ] इत्यादि कृतं विस्तरेणेति गाथार्थः । / 45 / / ध्यायेत् चिन्तयेदिति सर्वपदक्रिया, निरवद्याम् इति अवयं पापमुच्यते निर्गतमवद्यं यस्याः सा तथा ताम्, अनृतादिद्वात्रिंशद्दोषावद्यरहितत्वात्, क्रियाविशेषणं वा। कथं ध्यायेत् ? निरवद्यम् इहलोकाद्याशंसारहितमित्यर्थः । उक्तं च-"नो इहलोगट्ठयाए नो परलोगट्ठयाए नो परपरिभवओ अहं नाणी" [ ] इत्यादिकं निरवद्यं ध्यायेत, जिनानां प्राग्निरूपितशब्दार्थानाम् आज्ञांवचनलक्षणां तथाहि - कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा ताम् |kiNvishissttaanaaN जिनानाम् ? केवलालोकेनाशेषसंशयतिमिरनाशनाजगत्प्रदीपानामिति । आजैव विशेष्यते - अनिपुणजनदुज्ञेयाम् न निपुणः अनिपुणः-अकुशल इत्यर्थः, जनःलोकस्तेन दुर्जेयामिति समासः, दुज्ञेयामिति, दुरवगमाम् । तथा नय-भङ्ग-प्रमाण-गमगहनाम् इत्यत्र नयाश्च भङ्गाश्च प्रमाणानि च गमाश्चेति विग्रहस्तैर्गहना-गह्वरा ताम्, तत्र नैगमादयो नयास्ते चानेकभेदाः । तथा भङ्गाः क्रमस्थानभेदभिन्नाः, तत्र क्रमभङ्गा यथा एको जीव एक एवाजीव इत्यादि, स्थाप्ना॥ / / '' / '|'| '' स्थानभङ्गास्तु यथा प्रियधर्मा नामैकः नो दृढधर्मेत्यादि । तथा प्रमीयते ज्ञेयमेभिरिति प्रमाणानि द्रव्यादीनि, यथानुयोगद्वारेषु, गमाः 2010_02 Page #207 -------------------------------------------------------------------------- ________________ 74 ध्यानशतकम्, गाथा-47, 48 Pareraturerakatarerakatariatererekararararareranandalatarakarsatarasna चतुर्विंशतिदण्डकादयः, कारणवशतो वा किञ्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिकायादाविति कृतं विस्तरेणेति गाथार्थः । / 46 / / ननु या एवंविशेषणविशिष्टा सा बोद्धमपि न शक्यते मन्दधीभिः, आस्तां तावद्ध्यातुम्, ततश्च यदि कथञ्चिन्नावबुध्यते तत्र का वार्तेत्यत आह - तत्थ य मैदोब्बलेणं तब्विहायरियविरहओ वावि । णेयगहणत्तणेण य णाणावरणोदएणं च । / 47 / / हेऊदाहरणासंभवे य सइ सुटु जं न बुझेज्जा । सवण्णुमयमवितहं तहावि तं चिंतए मैमं । / 4 / / तत्थ ya0 गाहा । / तत्र तस्यामाज्ञायाम्, चशब्दः प्रस्तुतप्रकरणानुकर्षणार्थः । किम् ? जडत्या चलत्वेन वा मतिदौर्बल्येन-बुद्धेः सम्यगर्थानवधारणेनेत्यर्थः 1 / तथा तद्विधाचार्यविरहतश्चाऽपि तत्र तद्विधः सम्यगविपरीततत्त्वप्रतिपादनकुशलः, आचर्यतेऽसावित्याचार्यः सूत्रार्थावगमार्थं मुमुक्षुभिरासेव्यत इत्यर्थः, तद्विधश्चासावाचार्यश्च तद्विधाचार्यः, तद्विरहतस्तदभावतश्च, चशब्दः अबोधे द्वितीयकारणसमुच्चयार्थः, अपिशब्दः क्वचिदुभयवस्तूपपत्तिसम्भावनार्थः 2 / तथा ज्ञेयगहनत्वेन च तत्र ज्ञायत इति ज्ञेयं धर्मास्तिकायादि, तद्गहनत्वेन तद्गह्वरत्वेन, चशब्दोऽबोध एव तृतीयकारणसमुच्चयार्थः 3 / तथा ज्ञानावरणोदयेन च तत्र ज्ञानावरणं प्रसिद्धम्, तदुदयेन तत्काले तद्विपाकेन, चशब्दश्चतुर्थकारणसमुच्चयार्थः 4 / . अत्राह-ननु ज्ञानावरणोदयादेव मतिदौर्बल्यं तथा तद्विधाचार्यविरहो ज्ञेयगहनप्रतिपत्तिश्च, ततश्च तदभिधाने न युक्तममीषामभिधानमिति ? न, 'तस्य कार्यस्यैव सक्षेप-विस्तरत उपाधिभेदेनाभिधानादिति गाथार्थः । / 47 / / तथा हेऊदाहरणा0 गाहा । / तत्र हिनोति गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः * चतुर्विशतिरिति अनेन 'नेरईया असुराई' इत्यादि गाथा सूचिता । -ध्यानशतकवृत्ति-विषमपदपर्याये । / * उभयवस्तूपपत्तिरिति मतिदौर्बल्य-तथाविधाचार्याभावः । -ध्यानशतकवृत्ति-विषमपदपर्याये । / * तदभिधाने इति ज्ञानावरणस्याभिधाने । षमपदपर्याये । / ए -ध्यान 2010_02 Page #208 -------------------------------------------------------------------------- ________________ 75 आज्ञाया अबोधे किं करणीयम् ? करततरररररररनतरनतकरकरकररमरेकररररेरकरकरकरते कारको व्यञ्जकश्च, उदाहरणं चरित-कल्पितभेदम्, हेतुश्चोदाहरणं च हेतूदाहरणे तयोरसम्भवः, कञ्चन पदार्थ प्रति हेतूदाहरणासम्भवात्, तस्मिंश्च, चशब्दः पञ्चमषष्ठकारणसमुच्चयार्थः, 5-6 सति विद्यमाने । किम् ? यत् वस्तुजातं न सुष्ठु बुद्ध्येत नातीवावगच्छेत् सर्वज्ञमतमवितथं तथापि तच्चिन्तयेन्मतिमानिति । तत्र सर्वज्ञास्तीर्थकरास्तेषां मतं सर्वज्ञमतं मतं - वचनम् । किम् ? वितथम् अनृतम्, न वितथम् अवितथं सत्यमित्यर्थः, तथापि तदबोधकारणे सत्यनवगच्छन्नपि तन्मतं वस्तु वा चिन्तयेत् पर्यालोचयेन्मतिमान् बुद्धिमानिति गाथार्थः । / 48 / / किमित्येतदेवमित्यत आह - अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियराग-दोस-मोहा य णण्णहावादिणो तेणं । / 49 / / अणुवकय0 गाहा । / अनुपकृते परैरवर्तिते सति, परानुग्रहपरायणा धर्मोपदेशा-दिना परानुग्रहोधुक्ता इति समासः, यद् यस्मात् कारणात्, के ? जिनाः प्राग्निरूपितशब्दार्थाः, त एव "विशिष्यन्ते-जगत्प्रवराश्चराचरश्रेष्ठा इत्यर्थः, एवंविधा अपि कदाचिद् रागादिभावाद्वितथवादिनो भवन्त्यत आह - जिता निरस्ता राग-द्वेष-मोहा यैस्ते तथाविधाः, तत्राभिष्वङ्गलक्षणो रागः, अप्रीतिलक्षणो द्वेषः, अज्ञानलक्षणश्च मोहः, चशब्द एतद्भावगुणसमुञ्चयार्थः, नान्यथावादिनस्तेन इति तेन कारणेन ते नान्यथावादिन इति । उक्तं च "रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् । / " [ ] इति गाथार्थः । / 49 / / उक्तस्तावद्ध्यातव्यप्रथमो भेदः, अधुना द्वितीय उच्यते- तत्र राग-दोस-कसाया-'ऽसवादि-किरियासु वट्टमाणाणं । इह-परलोयावाओ झाइज्जा वज्जपरिवज्जी ॥ 50 ॥ राग0 गाहा ॥ राग-द्वेष-कषाया-'ऽश्रवादि-क्रियासु वर्तमानानामिहपरलोकापायान् ध्यायेत् । [2] आ मू. आज्ञा-'पाय-विपाक x x x संयतस्य । / 9-37 / / _ 2010_02 Page #209 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, गाथा-50 Parasarararararakaratmaratrakaareranaarasranamaratmararatarnataka यथा रागादिक्रिया ऐहिकामुष्मिकविरोधिनी, उक्तं च - "रागः सम्पद्यमानोऽपि दुःखदो दुस्स्त्त्गोच्र्ः। महाव्याध्यभिभूताना-मपथ्यानाभिलाषवत् । / 1 / / " [ "द्वेषः सम्पद्यमानोऽपि तापयत्येव देहिनम् । कोटरस्थो ज्वलन्नाशु दावानल इव द्रुमम् । / 2 / / " [ ] तथा ""दृष्ट्यादिभेदभिन्नस्य रागस्यामुष्मिकं फलम् । दीर्घः संसार एवोक्तः सर्वज्ञैः सर्वदर्शिभिः । / 3 / / " [ ] इत्यादि । तथा ] तथा * दृष्ट्यादि इति दर्शनादि । -ध्यानशतकवृत्ति-विषमपदपर्याये । / वृ. xxx अपायविचयं द्वितीयं धर्मध्यानमुच्यते । अपाया-विपदः शारीर-मानसानि दुःखानीति पर्यायास्तेषां विचयः- अन्वेषणमिहामुत्र च रागद्वेषाकुलितचेतोवृत्तयः सत्त्वा मूलोत्तरप्रकृतिविभागार्पितजन्मजरामरणार्णवभ्रमणपरिखेदितान्तरात्मानः सांसारिकसुखप्रपञ्चेष्ववितृप्तमानसाः कायेन्द्रियादिष्वास्रवद्वारप्रवाहेषु वर्तमाना मिथ्यात्वाज्ञानाविरतिपरिणतिभिर्निवृत्ताः । प्रातिपदिकात् तादयं चतुर्थीबहुवचनम् । हिंसायै हिंसा) हिंसाप्रयोजनं रौद्रं भवति ध्यानम् । एवमनृताय स्तेयाय विषयसंरक्षणाय चेति वाच्यं रौद्रमित्युक्तं निर्वचनं प्राक् । अविरतश्च देशविरतश्च कृतद्वन्द्वौं स्वामिनौ रौद्रध्यानस्य निर्दिष्टौ षष्ठीद्विवचनेन । अविरत-देशविरतयोस्तु रौद्रध्यानमेतावस्य ध्यातारावित्यर्थः । एतदेव भाष्यकारो विवृणोति-हिंसार्थमित्यादिना । स्पष्टमेव तादर्थ्य drshyti। "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा " [a0 7, sU0 8] तञ्च सत्त्वव्यापादनोद्वन्धपरितापनताडनकरचरण-श्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनस्वभावं हिंसानन्दम् । तत्र स्मृतिसमन्वाहारो रौद्रध्यानम् । ये च जीवव्यापादनोपायाः परस्य च दुःखोत्पादनप्रयोगास्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः । प्रबलरागद्वेषमोहस्य अनृतप्रयोजनवत् कन्याक्षितिनिक्षेपापलापपिशुनासत्यासद्भूतघाताभिसन्धानप्रवणमसदभिधानमनृतं तत्परोपघातार्थमनुपरततीव्ररौद्राशयस्य स्मृतेः समन्वाहारः । तत्रैवं दृढप्रणिधानमनृतानन्दमिति । स्तेयार्थं स्तेयप्रयोजनमधुनोच्यते । तीव्रसक्लेशाध्यवसायस्य ध्यातुः प्रबलीभूतलोभप्रचाराहितसंस्कारस्य अपास्तपरलोकापेक्षस्य परस्वादित्सोरकुशलः स्मृतिसमन्वाहारः । द्रव्यहरणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः । विषयसंरक्षणार्थं चेति चतुर्थो विकल्पः । चशब्दः समुच्चये । विषयपरिपालनप्रयोजनं च भवति रौद्रं ध्यानम् । विषमिव यान्ति विसर्पन्ति परिभुज्यमानाः । पृषोदरादित्वात् संस्कारः । अथवा 'षिञ् बन्धने' [pA0 dhA0 1478] भोक्तारं विशेषेण विविधं वा सिन्वन्ति-बध्नन्तीति विषयाःशब्दादयः । तत्साधनानि च चेतनाचेतनव्यामिश्रवस्तूनि विषयशब्दवाच्यानि । विषीदन्ति वा प्राणिनो येषु परिभुञ्जानास्ते विस्स्याः। यथोक्तम् [प्रशमरतौ श्लौ0 107] "यद्यपि निषेव्यमाणा, मनसः परितुष्टिकारका विषयाः । 2010_02 Page #210 -------------------------------------------------------------------------- ________________ 77 आपायविचयधर्मध्यानम् tarakararakarakaratatakaraarararararararakstartstakararadarsraritarashataks "दोसानलसंसत्तो इहलोए चेव दुक्खिओ जीवो। परलोगमि य पावो पावै निरयानलं तत्तो । / 1 / / " [ ] इत्यादि । तथा कषायाः क्रोधादयः, तदपायः पुनः - "कोहो पीती पणासेति माणो विणयणासणो । माया मित्ताणि णासेइ लोभो सव्वविणासणो । / " [द.वै.8/38] "कोहो य माणो य अणिग्गहीया माया य लोहो य पवड्ढमाणा । चत्तारि एए कसिणो कसाया सिंचति मूलाई पुणब्भवस्स । / 1 / / " [द.वै. 8/40] किम्पाकफलादनवद्, भवन्ति पश्चादतिदुरन्ताः । / " / विषयाणां च संरक्षणमुक्तं परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु रक्षणमुपभोगे चावितृप्तिः । इत्थं च विषयसंरक्षणाहितक्रौर्यस्य म्लेच्छमलिम्लुचाग्निक्षेत्रमृद्दायादिभ्यः समुदितायुधस्यानायुधस्य वा रक्षतस्तीवेण लोभकषायेणानुरक्तचेतसस्तद्गतप्रणिधानस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षणानन्दं रौद्रं भवति ध्यानम् । तञ्चैतदविरतस्वामिकम् । तौ च पूर्वोक्तलक्षणौ । तयोरेव च भवत्येतत् प्रमत्तसंयतादीनामिति । रौद्रध्यायिनस्तीव्रसंक्लिष्टाः कापोतनीलकृष्णलेश्यास्तिस्रस्तदनुगमाञ्च न्र्क्ग्तिमूल्मेत्त्। पर्याप्तमादाय कर्मजालं दुरन्तं नरकादिगतिषु दीर्घरात्रमपायैर्युज्यन्ते । केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्यपायभाजो दृश्यन्ते क्लिश्यन्ते इत्यतः प्रत्यवायप्रायेऽस्मिन् संसारेऽत्यन्तोद्वेगाय स्मृतिसमन्वाहारतोऽपायविचयं धर्मध्यानमाविर्भवति । xxx । / -तत्वार्थ. सिद्ध. वृत्तौ । / B अव. अथापायविचयमाह राग-द्वेष-कषायाद्यै-र्जायमानान् विचिन्तयेत् । यत्रापायांस्तदपाय-विचयध्यानमिष्यते । / 10 / / वृ. राग-द्वेषजनितानामपायानां विचयो विचिन्तनं यत्र तदपायविचयम् । / 10 / / अव. तस्य फलमाह ऐहिका-'ऽमुष्मिकापाय-परिहारपरायणः । ततः प्रतिनिवर्तेत, समन्तात् पापकर्मणः । / 11 / / vR0 स्पष्टः । / 11 / / अत्रान्तरश्लोकाः - अस्पृष्टजिनमार्गाणा-मविज्ञातपरात्मनाम् । अपरामृष्टायतीना-मपायाः स्युः सहस्रशः । / 1 / / मया मोहान्धतमसा, विवशीकृतचेतसा । किं किं नाकारि कलुषं, कस्कोऽपायोऽप्यवापि न । / 2 / / यद्यद् दुःखं नारकेषु, तिर्यक्षु मनुजेषु च । मया प्रापि प्रमादोऽयं, ममैव हि विचेतसः । / 3 / / प्राप्यापि परमां बोधिं, मनोवाक्कायकर्मजैः । दुश्चेष्टितैर्मयैवायं, शिरसि ज्वालितोऽनलः । / 4 / / स्वाधीने मुक्तिमार्गेऽपि, कुमार्गपरिमार्गणैः । अहो आत्मंस्त्वयैवैष, स्वात्माऽपायेषु पातितः । / 5 / / यथा प्राप्तेऽपि सौराज्ये, भिक्षां भ्राम्यति बालिशः । आत्मायत्ते तथा मोक्षे, भवाय भ्रान्तवानसि । / 6 / / इत्यात्मनः परेषां च, ध्यात्वाऽपायपरंपराम् । अपायविचयं ध्यान-मधिकुर्वीत योगवित् । / 7 / / 11 / / -योगशास्त्रे, प्र. 10 / / 2010_02 Page #211 -------------------------------------------------------------------------- ________________ 78 ध्यानशतकम्, गाथा-51 तथाऽऽश्रवाः कर्मबन्धहेतवो मिथ्यात्वादयः, तदपायः पुनः - "मिच्छत्तमोहियमई जीवो इहलोग एव दुक्खाई । निरओवमाइं पावो पावै पसमाइगुणहीणो । / 1 / / " [ ] तथा - "अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि "सर्वदोषेभ्यः । अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः । / 1 / / " [ ] तथा - "जीवा पाविंति "इहं पाणवहादविरईए पावाए । नियसुयघायणमाई दोसे जणगरहिए पावा । / 1 / / [ परलोगंमिवि एवं आसवकिरियाहि अज्जिए कम्मे । जीवाण चिरमवाया निरयाइगई भमंताणं । / 2 / / " [ ] इत्यादि । आदिशब्दः स्वगतानेकभेदख्यापकः, प्रकृतिस्थित्यनुभावप्रदेशबन्धभेदग्राहक इत्यन्ये, क्रियासु कायिक्यादिभेदाः पञ्च, एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः, विपाकः पुनः - "किरियासु वट्टमाणा काइगमाईसु दुक्खिया जीवा । इह चेव य परलोए संसारपवड्ढया भणिया । / 1 / / " [ ततश्चैवं रागादिक्रियासु वर्तमानानामपायान् ध्यायेत् । किंविशिष्टः सन्निति ? आह-वर्ण्यपरिवर्जी तत्र वर्जनीयं-वर्ण्यम्-अकृत्यं परिगृह्यते, तत्परिवर्जी-अप्रमत्त इति गाथार्थः । / 5 / / उक्तः खलु द्वितीयो ध्यातव्यभेदः, अधुना तृतीय उच्यते, तत्र - पयै-ठी-पएसा 'णुभावभिन्नं सुहासुहविहत्तं । जोगाणुभावजणियं कम्मविवागं विचिंतेज्जा । / 51 / / C रागद्वेषकषायादि-पीडितानां जनुष्यताम् । ehikAmuSmikA~stA~stAn नानाऽपायान् विचिन्तयेत् । / 37 / / -अध्यात्मसारे, a. 16 / / D अपायविचयं ज्ञेयं, ध्यानं तझ विचक्षणैः । अपायः कर्मणां यत्र, सोऽपायः प्रोच्यते बुधैः । / 123 / / रागद्वेषकषायाश्रवक्रिया-वर्तमानजीवानाम् । इह-परलोकापायानपायभीरुः स्मरेत् साधुः । / 124 / / - ध्यानदीपिकायाम् ॥ * परिशिष्ट - 10 1] आ मू. आज्ञा-'पाय-विपाक-संस्थानविचयाय xxx । / 9-37 / / वृ. xxx तृतीयं धर्मध्यानं विपाकविचयाख्यमुच्यते-विविधो विशिष्टो वा पाको विपाकः अनुभावः । अनुभावो रसानुभवः कर्मणां नरक-तिर्यङ्-मनुष्या-'मरभवेषु तस्य विचयः अनुचिन्तनं मार्गणं तदर्पितचेताः । तत्रैव स्मृति 2010_02 Page #212 -------------------------------------------------------------------------- ________________ विपाकविचयधर्मध्यानम् ततारान्तरतततस्तरमताररररररररररररमततततततर पयै0 गाहा । / प्रकृति-स्थिति-प्रदेशा-'नुभावभिन्नं शुभाशुभविभक्तम् इति अत्र प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते ज्ञानावरणीयादिभेदा इति, प्रकृतिरंशो भेद इति पर्यायाः । स्थितिस्तासामेवावस्थानं जघन्यादिभेदभिन्नम् । प्रदेशशब्देन जीवप्रदेशकर्मपुद्गलसम्बन्धोऽभिधीयते । अनुभावशब्देन तु विपाकः । एते च प्रकृत्यादयः शुभाशुभभेदभिन्ना भवन्ति । ततश्चैतदुक्तं भवति-प्रकृत्यादिभेदभिन्नं शुभाशुभविभक्तं योगानुभावजनितं 'मनोयोगादिगुणप्रभवं कर्मविपाकं विचिन्तयेदिति गाथाक्षरार्थः । / 51 / / भावार्थः पुनर्वृद्धविवरणादवसेयः । तच्चेदम् इह पयैभिन्न सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा, तत्थ पयईत्ति कम्मणो भेया अंसा "णाणावरणिज्जाइणो अट्ठ, तेहिं भिन्नं विहत्तं सुहं पुण्णं सायाइयं असुहं पावं तेहिं विहत्तं विभिन्नविपाकं जहा कम्मपयडीए तहा विसेसेण चिंतिज्जा । किंच-ठीभिन्नं च सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा-ठीत्ति तासिं चेव अट्ठण्हं पयडीणं जहण्णमज्झिमुक्कोसा कालावत्था जहा कम्मपयडीए । समन्वाहृत्य वर्तमानो विपाकविचयाध्यायी भवति । ज्ञानावरादिकमष्टप्रकारं कर्मप्रकृति-स्थित्य-'नुभावप्रदेशभेदमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं विविध्विपाक्म्। तद्यथा-ज्ञानावरणाद् दुर्मेध्स्त्व्म्। दर्शनावरणाञ्चक्षुरादिवैकल्यं निद्राद्युद्भवश्च । असद्वेद्याद् दुःखम्, सद्वेद्यात् सुखानुभवः । मोहनीयाद् विपरीतग्राहिता चारित्रविनिवृत्तिश्च । आयुस्सोऽनेक्भ्व्प्रादुर्भाव्ः। नाम्नोऽशुभप्रशस्तदेहादिनिर्वृत्तिः । गोत्रादुञ्चनीचकुलोपपत्तिः । अन्तरायादलाभ इति। इत्थं निरुद्धचेतसः कर्मविपाकानुसरण एव स्मृतिसमन्वाहारतो धर्म्यं भवति ध्यानमिति । / xxx -तत्वार्थ. सिद्ध. वृत्तौ. / / B. अव. अथ विपाकविचयमाह - प्रतिक्षणसमुद्भूतो, यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स, विपाकविचयो मतः । / 12 / / वृ. xxx स्पष्टः । / 12 / / ava0 एतदेव भावयति - या संपदाऽर्हतो या च, विपदा नारकात्मनः । एकातपत्रता तत्र, पुण्यापुण्यस्य कर्मणः । / 13 / / व. xxx आ अर्हतः, आ नारकात्मनः' इति चाभिव्याप्तौ पञ्चमी । शेषं स्प्स्स्त्त्म्। अत्रान्तरश्लोकाःविपाकः फलमानातः, कर्मणां स शुभाशुभः । द्रव्य-क्षेत्रादिसामग्र्या, चित्ररूपोऽनुभूयते । / 1 / / शुभस्तत्राङ्गना-माल्य-खाद्यादिद्रव्यभोगतः । अशुभस्त्वहि-शस्रा-'ग्नि-विषादिभ्योऽनुभूयते । / 2 / / क्षेत्रे सौध-विमानोप-वनादौ वसनाच्छुभः । श्मशान-जाङ्गला-'रण्य-प्रभृतावशुभः पुनः । / 3 / / 2010_02 Page #213 -------------------------------------------------------------------------- ________________ 80 ध्यानशतकम्, गाथा-51 Parararaaraararakaratarnatantaaraaaraantaraataaratacaranatakam 'किंच-पएसभिन्नं शुभाशुभं यावत्-'कृत्वा पूर्वविधानं पदयोस्तावेव पूर्ववद् वयौ~ / वर्ग-घनौ कुर्यातां तृतीयराशेः स्थितं प्राग्वत्' / / 1 / / 'कृत्वा विधानम्' इति '256, अस्य राशेः पूर्वपदस्य घनादि कृत्वा तस्यैव वर्गादि ततः द्वितीयपदस्येदमेव विपरीतं क्रियते, तत एतावेव वयेते, ततस्तृतीयपदस्य वर्ग-घनौ क्रियेते, एवमनेन क्रमेणायं राशिः 16777216 चिंतेज्जा, पएसोत्ति जीव-पएसाणं कम्मपएसेहिं सुहुमेहिं एगखेत्तावगाढेहिं पुट्ठो-गाढ-अणंतर काले त्वशीतलानुष्णे, वसन्तादौ रतेः शुभः । उष्णे शीते ग्रीष्मे हेम-न्तादौ भ्रमणतोऽशुभः । / 4 / / मनःप्रसाद-सन्तोषा-दिभावेषु शुभो भवेत् । क्रोधा-'हङ्कार-रौद्रत्वा-दिभावेष्वशुभः पुनः । / 5 / / सुदेवत्व-भोगभूमि-मनुष्यादिभवे शुभः । कुमर्त्य-तिर्यङ्-नरका-दिभवेष्वशुभः पुनः । / 6 / / अपि चौदय-क्षय-क्षयोपशमोपशमाः कर्मणां भवन्त्यत्र । द्रव्यं क्षेत्रं कालं भावं च भवं च संप्राप्य । / 7 / / इति द्रव्यादिसामग्री-योगात् कर्माणि देहिनाम् । स्वं स्वं फलं प्रयच्छन्ति, तानि त्वष्टैव तद्यथा । / 8 / / जन्तोः सर्वज्ञरूपस्य, ज्ञानमावियते सदा । येन चक्षुः पटेनेव, ज्ञानावरणकर्म तत् । / 9 / / मति-श्रुता-'वधि-मनः-पर्यायाः केवलं तथा । यदाव्रियन्ते ज्ञानानी-त्येतज्ज्ञानावृतेः फलम् । / 10 / / पञ्च निद्रा दर्शनानां, चतुष्कस्यावृतिश्च या । दर्शनावरणीयस्य, विपाकः कर्मणः स तु । / 11 / / यथा दिदृक्षुः स्वाम्यत्र, प्रतीहारनिरोधतः । न पश्यति स्वमप्येवं, दर्शनावरणोदयात् । / 12 / / मधुलिप्तासिधाराग्रा-स्वादाभं वेद्यकर्म यत् । सुख-दुःखानुभवन-स्वभावं परिकीर्तितम् । / 13 / / सुरापानसमं प्राज्ञा मोहनीयं प्रचक्षते । यदनेन विमूढात्मा, कृत्याकृत्येषु मुह्यति । / 14 / / तत्रापि दृष्टिमोहाख्यं, मिथ्यादृष्टिविपाककृत् । चारित्रमोहनीयं तु, विरतिप्रतिषेधनम् । / 15 / / नृ-तिर्यङ्-नारका-'मर्त्य-भेदादायुश्चतुर्विधम् । स्वस्वजन्मनि जन्तूनां धारकं गुप्तिसन्निभम् । / 16 / / गति-जात्यादिवैचित्र्य-कारि चित्रकरोपमम् । नामकर्म विपाकोऽस्य, शरीरेषु शरीरिणाम् । / 17 / / उचैनीचैर्भवेद गोत्रं कोच्चैनीचगोत्रकत । क्षीरभाण्ड-सराभाण्डभेदकारिकलालवत । / 18 / / दानादिलब्धयो येन, न फलन्ति विबाधिताः । तदन्तरायं कर्म स्याद्, भाण्डागारिकसन्निभम् । / 19 / / इति मूलप्रकृतीनां विपाकास्तान् विचिन्व्त्ः। विपाकविचयं नाम, धर्म्य ध्यानं प्रवर्तते । / 20 / / / / 13 / / ___ -योगशास्त्रे, प्र.10 / / C ध्यायेत्कर्मविपाकं च, तं तं योगाऽनुभावजम् । प्रकृत्यादिचतुर्भेदं शुभाऽशुभविभागतः । / 38 / / -अध्यात्मसारे, a. 16 / / D चतुर्धा कर्मबन्धेन, शुभेनाप्यशुभेन वा । विपाकः कर्मणां जीव-र्भुज्यमानो विचिन्त्यते । / 125 / / प्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स, विपाकविचयो मतः । / 126 / / या संपदाऽर्हतो या च, विपदा नार्कात्म्न्ः। एकातपत्रता तत्र, पुण्यापुण्यस्य क्र्म्न्न्ः॥ 127 / / -ध्यानदीपिकायाम् । / RA किंच-पएसभित्रं शुभाशुभं यावत्-'कृत्वा पूर्वविधानमित्यादि पूर्वमहर्षिवचनत्वाद्गम्भी रमिदमस्मादृशामगम्यम्, आम्नायानुसारतस्तु गमनिकामात्रं किञ्चिदुच्यते-इह प्रदेशभिन्नः- शुभाशुभरूपः 2010_02 Page #214 -------------------------------------------------------------------------- ________________ विपाकविचयधर्मध्यानम् 81 अरश कर्म्मविपाको भावनीयः, प्रदेशाश्च जीवस्य कर्म्माणवोऽभिधीयन्ते, तैश्च कियद्भिरेकैको जीवप्रदेश आवेष्टितः परिवेष्टित इति चिन्तनीयम्, अयं च प्रदेशबन्धः कर्म्मप्रकृत्यादिषु विस्तरेणाभिहितोऽत एव शुभाशुभं यावदित्यत्र शास्त्रकृद् यावच्छब्दं चकार स चात्र संक्षेपतः कथ्यते - असंख्यातप्रदेशस्यापि जीवस्यासत्कल्पनया किल षट्पञ्चाशदधिके द्वे शते प्रदेशानां स्थाप्येते 256, अस्य चैतावन्मानस्य राशेर्घनीकृतस्य यदागतं फलं तावत्प्रमाणैः कर्म्मप्रदेशः किलैते जीवप्रदेशा आवेष्टिताः, बहुत्वप्रदर्शनमात्रं चेदम्, एकैकस्यापि जीवप्रदेशस्यानन्तानन्तकर्म्मवर्गणावेष्टितत्वात्, तत्रास्य कल्पितजीवप्रदेशराशेर्घनीकरणार्थं करणकारिकामाह - ' कृत्वा पूर्वविधान मित्यादि अस्याश्चार्थ: 'स्थाप्योऽन्तघनोऽन्त्यकृतिः स्थानाधिक्यं त्रिपूर्व्वगुणिता च । कृतिरन्त्यगुणिता त्रिगुणा च घनस्तथाऽऽद्यस्य । / 1 / / एतत्कारिकानुसारतो गणितविधिज्ञेन विज्ञेयः, तत्र स्थाप्योऽन्त्यघन इति अन्त्योऽत्र द्विकस्तस्य घनोऽष्टौ 8 स्थाप्यन्ते, अन्त्यकृतिरिति अन्त्यस्य द्विकस्य कृतिः - वर्गश्चत्वारः, त्रिपूर्व्वगुणिता चेति त्रिभिः पूर्वेण च पञ्चकेन गुण्यते जाता षष्टिः, स्थानाधिक्यमिति सा षष्टिः पूर्वस्थापिताष्टकस्याधस्तात्स्थानाधिक्येन स्थाप्यते तद्यथा 80/6 आद्यकृतिरिति द्विकापेक्षया आद्यः पञ्चकस्तस्य कृतिः पञ्चविंशतिः, अन्त्यगुणितेति एषा कृतिरन्त्येन द्विकेन गुणिता जाता पञ्चाशत् त्रिगुणा चेति सा त्रिगुणिता जातं सार्द्धशतम्, तच्च स्थानाधिक्येन स्थाप्यते - 850/6/1 घनस्तथाद्यस्येति आद्यः पञ्चकस्तस्य घनः पञ्चविंशत्यधिकं शतं तदपि स्थानाधिक्येन स्थाप्यते तद्यथा - 8525 / 61 एतावती च प्रक्रिया पूर्वगणितकारसंज्ञया पूर्व्वविधानमित्युच्यते । अत एतावता कृत्वा पूर्वविधानं पदयोरित्येतद्व्याख्यातमवसेयम्, स्थाप्यो ऽन्तघनो इत्यादि कारिका पुनरादित आवर्त्यते, तत्र च, निर्युक्त राशिरन्त्यमितिवचनादिदानीं पञ्चविंशतेरन्त्यसंज्ञा तस्याश्च घनः किल मीलित एवास्तेऽतः स्थाप्योऽन्त्यघन इत्युल्लङ्घ्यान्त्यकृतिः क्रियते, तत्र जातानि पञ्चविंशत्यधिकानि षट् शतानि, त्रिगुणिते जातानि पञ्चसप्तत्यधिकानि अष्टादशशतानि पञ्चविंशतेः पूर्व्वः षट्कस्तेन गुणिते जातानि सार्द्धशतद्वयाधिकानि एकादशसहस्राणि स्थानाधिक्येन स्थाप्यन्ते यथा - 85250/61250 /10/1 अनेन चानन्तरविधिना तावैव पूर्व्ववद्वर्ग्यावित्येतद् व्याख्यातम्, तौ द्विकपञ्चकलक्षणौ पदविशेषौ पूर्व्वपूर्व्ववद् वर्ग्यावित्यस्यानुष्ठितत्वादुपलक्षणं चैतत् त्रिगुणषड्गुणत्वयोरिति, आद्यस्य षट्कस्य कृतिरन्त्यभूतया पञ्चविंशत्या गुणिता त्रिगुणिता च जातानि शतानि सप्तविंशतिः पूर्व्वराशौ स्थानाधिक्येन स्थाप्यते, तद्यथा - 852500/61250/1127/1 आद्यस्य षट्कस्य घने जातं शतद्वयं षोडशाधिकं स्थानाधिक्येन पूर्व्वराशौ क्षिप्यते तद्यथा- 8525216 / 61250/1127/1 अनेन च वर्गघनौ कुर्वतां तृतीयराशेः षट्कलक्षणस्येत्येतद् व्याख्यातम्, ननु यथा षट्कस्य वग्र्गो विहितस्तथा पञ्चविंशत्या त्रिभिश्च गुणितस्तत्कथं लभ्यते ? इत्याह- ततः प्राग्वदिति यदनुक्तं तत् पूर्व्ववत् सर्व्वं विधेयमिति भावः, asmi~zca राशौ मीलिते आगतं 16777216 / एतामेव कारिकां वृत्तिकृद् व्याचष्टे - कृत्वा विधानमित्यादि, पूर्वपदस्य घनादि इत्यादि पूर्व्वपदस्य द्विकलक्षणस्य घनो विधेयः, आदिशब्दादवन्यादौ स्थापनं च कृत्वा तस्यैव द्विकलक्षणस्य पदस्य वर्गः, आदिशब्दात् त्रिगुणकरणादिपरिग्रहः ततो द्वितीयस्य पदस्य पञ्चकलक्षणस्येदमेव यद् द्विकस्य कृतं तद्विपरीतं क्रियते, एतदुक्तं भवति - द्विकस्य प्रथमं घनादि कृतम्, ततो वर्गादि पञ्चकस्य तु प्रथमं वर्गादि ततो घनादि क्रियते, एतच्च सर्व्वं कृतमेव भावनीयम्, तदेतावता कृत्वा पूर्व्वविधानमिति व्याख्यातम्, साम्प्रतं तावेव पूर्व्ववद्वग्र्ग्यावेतद् व्याचष्टे - एतावेव द्विकपञ्चकौ वयेते इति वर्गघनौ कुर्यातामित्यादि 2010_02 Page #215 -------------------------------------------------------------------------- ________________ 82 ध्यानशतकम्, गाथा-52 अन्नु-बाय्र्-उद्धाइभेएहिण् बद्धाणं वित्थरओ य कम्मपयडीए भणियाणं कम्मविवागं विचिंतेजा । किंच - अणुभावभिन्नं सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा, तत्थ अणुभावोत्ति तासिं ceva'TThaNhaM पयडीणं पुट्ठ-बद्ध-निकाइयाणं उदयाउ अणुभवणं, तं च कम्मविवागं जोगाणुभावजणियं विचिंतेज्जा, तत्थ जोगा मण-वयण-काया, अणुभावो-जीवगुण एव, स च मिथ्यादर्शनाविरति-प्रमाद-कषायाः, तेहिं अणुभावेण य जणियमुप्पाइयं जीवस्स कम्मं जं तस्स विवागं उदयं विचिंतिज्जइ । उक्तस्तृतीयो ध्यातव्यभेदः, साम्प्रतं चतुर्थ उच्यते, तत्र जिणदेसियाई लक्खण-संठाणाऽऽसण-विहाण-माणाइं । उप्पायट्ठीभंगाइपज्जवा जे य दव्वाणं । / 52 / / जिण0 गाहा । / जिनाः प्राग्निरूपितशब्दार्थाः तीर्थकराः, तैर्देशितानि कथितानि व्याख्यानयति, ततः षट्कलक्षणस्य तृतीयपदस्येत्यादि, एतच्च सर्च केषुचित्पुस्तकेषु न दृश्यते तेषु च दुरवगमत्वेनोत्सारितमिति लक्ष्यते बहुष्वादशेषु दर्शनादित्यलं प्रसङ्गेनेति । -आवश्यकटिप्पनके । / [2] आ मू. आज्ञा-'पाय-विपाक-संस्थानविचयाय x x x । / 9-37 / / वृ. xxx संस्थानविचयं नाम चतुर्थं धर्मध्यानमुच्यते-संस्थानम्-आकारविशेषो लोकस्य द्रव्याणां च । लोकस्य तावत् तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकं स्थालमिव ca tiryglokmuurdhvmdhomllksmudgm| तत्रापि तिर्यग्लोको jyotiya'ntarAkulaH / असङ्ख्येया द्वीप-समुद्रा वलयाकृतयो धर्मा-'धर्मा-'ऽकाश-पुद्गल-जीवास्तिकायात्मका अनादिनिधनसन्निवेशभाजो व्योम-प्रतिष्ठा: क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानानि च । तथाऽऽत्मानमुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीराद्, अरूपं कर्तारमुपभोक्तारं च स्वकृतकर्मणः शरीराकारम्, मुक्तौ विभागहीनाकारम् । ऊर्ध्वलोको द्वादशकल्पा असकलसकलनिशाकरमण्डलाकृतयो नव ग्रैवेयकाणि पञ्च महाविमानानि मुक्ताधिवासश्च । अधोलोकोऽपि भवनवासिदेवा नार्काधिव्स्तिः। धर्माऽधर्मावपि लोकाकारौ गतिस्थितिहेतू, आकाशमवगाहलक्षणम्, पुद्गलद्रव्यं शरीरादिकार्यम्, इत्थं संस्थानस्वाभाव्यान्वेषणार्थं स्मृतिसमन्वाहारो धर्मध्यानमुच्यते । पदार्थस्वरूपपरिज्ञानं तत्त्वावबोधस्तत्वावबोधाञ्च क्रियानुष्ठानं तदनुष्ठानान्मोक्षावाप्तिरिति । xxx - तत्वार्थ. सिद्ध. वृत्तौ । / B अव. अथ संस्थानविचयमाह 2010_02 Page #216 -------------------------------------------------------------------------- ________________ 83 संस्थानविचयधर्मध्यानम् अतर्नतन्दर्दरतारनतकरत्मतलतकरत्मतलतकरतर्नलतक जिनदेशितानि, कान्यत आह-लक्षण-संस्थानाऽऽसन-विधान-मानानि, किम् ? विचिन्तयेदिति पर्यन्ते वक्ष्यति षष्ठ्यां गाथायामिति । तत्र लक्षणादीनि विचिन्तयेत्, अत्रापि गाथान्ते द्रव्याणामित्युक्तं त्त्प्र्तिप्द्मायोज्ञीय्मिति। ___ तत्र लक्षणं धर्मास्तिकायादिद्रव्याणां ग्त्यादि। तथा संस्थानं मुख्यवृत्त्या पुद्गलरचनाकारलक्षणं परिमण्डलाद्यजीवानाम्, यथोक्तम् - "परिमंडले य वट्टे तंसे चौरंस आयते चेव" [ ] / जीवशरीराणां च समचतुरस्त्रादि । यथोक्तम् - vR0 अनाद्यन्तस्य लोकस्य, स्थित्युत्प्त्तिव्य्यात्म्न्ः। आकृतिं चिन्तयेद्यत्र, संस्थानविचयः स तु । / 14 / / वृ. लोकशब्देन लोकस्तद्गतानि च क्षित्यादीनि द्रव्याणि परिगृह्यन्ते । शेषं स्पष्टम् । / 14 / / अव. लोकध्यानस्य फलमाह नानाद्रव्यगतानन्त-पर्यायपरिवर्तने । सदा सक्तं मनो नैव, रागाद्याकुलतां व्रजेत् । / 15 / / स्पष्टः । अत्रान्तरश्लोकाःसंस्थानविचयो लोक-भावनायां प्रपञ्चितः । तन्नेह वर्ण्यते भूयः, पुनरुक्तत्वभीरुभिः । / 1 / / अथ लोकभावनायाः, संस्थानविचयस्य च । को नाम भेदो येनोभो, विभिनौ परिकीर्तितौ । / 2 / / उक्तमेतद्यथा चिन्ता-मात्रकं लोकभावना । स्थिरा तु लोकादिमतिः, संस्थानध्यानमुच्यते । / 3 / / 15 / / -योगशास्त्रे, प्र. 10 / / C उत्पादस्थितिभङ्गादि-पर्यायैर्लक्षणैः पृथक् । भेदैर्नामादिभिर्लोक-संस्थानं चिन्तयेद्धृतम् । / 39 / / -अध्यात्मसारे, a. 16 / / D अन्नतानन्तमाकाशं, सर्वतः सुप्रतिष्ठितम् । तन्मध्ये यः स्थितो लोको, नित्यो दृष्टो जिनौत्तमैः । / 128 / / स्थित्युत्पत्तिव्ययोपेतैः, पदार्थश्चेतनेतरैः । सम्पूर्णोऽनादिसंसिद्धः, स्थितं यत्र जगत्त्रयम् । / 129 / / ___ -ध्यानदीपिकायाम् । / 2] आ संस्थानं मुख्यवृत्त्या पुद्गलरचनाकारलक्षणमित्यादि, एतदुक्तं भवति-मुख्यवृत्त्या तावत्परिमण्ड लसमचतुरस्रायेव रूपिद्रव्यसम्बन्धि संस्थानमुच्यते, धर्माधर्माकाशानां त्वमूर्त्तत्वेन मुख्यवृत्त्या न सम्भवत्येव संस्थानम्, किन्तु लोकेन सर्वतोऽवच्छिन्नं सदुपचारतस्तु प्रतिष्ठकाद्याकारं लोकक्षेत्रमुच्यते धर्माधर्मयोरपि तद्वृत्तित्वात् तनिबन्धन एवोपचारतः संस्थानव्यवहारः अत एवाह -आवश्यकटिप्पनके । / 2010_02 Page #217 -------------------------------------------------------------------------- ________________ 84 ध्यानशतकम्, गाथा-52 करकतलतरकरतततस्तरारातान्तरास्तरकरदतारररतस्ते "समचौरंसे नग्गोहमंडले साइ वामणे खुज्जे । हुंडेवि य संठाणे जीवाणं छ मुणेयव्वा । / 1 / / " [ तथा धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयमिति , उक्तं च" हेट्ठा मज्झे उवरि छव्वी-झल्लरि-मुइंगसंठाणे । लोगो अद्धागारो अद्धाखेत्तागई णेओ । / 1 / / " [ तथाऽऽसनानि आधारलक्षणानि धर्मास्तिकायादीनां लोकाकाशादीनि स्वस्वरूपाणि वा । तथा विधानानि धर्मास्तिकायादीनामेव भेदानित्यर्थः, यथा - "धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसे" [अनु.चू.पृ.199] इत्यादि । तथा मानानिप्रमाणानि ध्र्मास्तिकायादीनामेवात्मीयात्मीयानि। तथोत्पाद-स्थिति-भङ्गादिपर्याया ये च द्रव्याणां धर्मास्तिकायादीनां तान् विचिन्तयेदिति, तत्रोत्पादादिपर्यायसिद्धिः "उत्पाद-व्ययध्रौव्ययुक्तं सत्" [तत्वार्थ, 5/29] इति वचनात्, युक्तिः पुनरत्र - "घट-मौलिसुवर्णार्थी नाशोत्पाद-स्थितिष्वयम् । शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् । / 1 / / पयोव्रतो न दद्धयत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकम् । / 2 / / [आप्तमी.का.60] ततश्च धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यते, तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति, धर्मास्तिकायो द्रव्यात्मना तु नित्य इति । उक्तं च - अद्धाखेत्त इति मनुष्यक्षेत्रम् । -ध्यानशतकवृत्ति-विषयमपदपर्याये । / धर्माधर्मयोरपि लोकक्षेत्रेत्यादि, ननु लोकक्षेत्रस्यैव किं संस्थानमित्याह- -आवश्यकटिप्पनके । / 'हिट्ठा मझे' गाहा व्याख्या-अधस्तान्मध्ये उपरि च यथासंख्यं छव्विझल्लरिमृदङ्गसंस्थानो लोकोऽवसेयः । तत्र छव्वी-नाम विस्तीर्णा पुष्पचङ्गेरी तदाकारोऽधोलोकः, तिर्यग्लोको झल्लाकारः, ऊर्ध्वलोकस्तु मृदङ्गाकार इति, नन्ववगतमुक्तक्रमेण धर्माधर्माकाशजीवपुद्गलानां संस्थानम्, अथ कालस्य किं संस्थानमित्याह-अद्धागारो अद्धाखित्तागिती नेतो त्ति अद्धायाः- कालस्याकारोऽद्धाक्षेत्रं-मनुष्यक्षेत्रं तदाकृतिज्ञेयः,सूर्यक्रियाभिव्यङ्ग्यो हि कालः किल मनुजक्षेत्र एव वर्त्तते, अतो य एव तस्याकारः स एव कालस्याप्युपचारतो विज्ञेय इति गाथार्थः । / -आवश्यकटिप्पनके । / 2010_02 Page #218 -------------------------------------------------------------------------- ________________ संस्थानविचयधर्मध्याने लोकस्वरूपम् 85 सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न vishessH। styoshcitypcityo-राकृतिजातिव्य्व्स्थानात्॥1॥"[त्त्वार्थ्भास्स्य्, 5/29] आदिशब्दादगुरुलघ्वादिपर्यायपरिग्रहः, चशब्दः समुच्चयार्थ इति गाथार्थः । / 52 / / किञ्च - पंचत्थिकायमैयं लोगमणाइणिहणं जिणक्खायं । णामाइभेयविहियं तिविहमहोलोयभेयाइं । / 53 / / पंचत्थिकाय0 गाहा । / पञ्चास्तिकायमयं लोकमनाद्यनिधनं जिनाख्यातम् इति, क्रिया पूर्ववत् । तत्रास्तयः प्रदेशास्तेषां काया अस्तिकायाः, पञ्च च ते अस्तिकायश्चेति विग्रहः, एते च धर्मास्तिकायादयो गत्याधुपग्रहकरा ज्ञेया इति । उक्तं च - "जीवानां पुद्गलानां च, मत्युपग्रहकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा । / 1 / / जीवानां पुद्गलानां च, स्थित्युपग्रहकारणम् । अधर्मः पुरुषस्येव, तिष्ठासोरवनिः समा । / 2 / / जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः । बदराणां घटो यद्वदाकाशमवकाशदम् । / 3 / / ज्ञानात्मा सर्वभावज्ञो, भोक्ता कर्ता च कर्मणाम् । नानासंसारि-मुक्ताख्यो, जीवः प्रोक्तो जिनागमे । / 4 / / स्पर्श-रस-गन्ध-वर्ण-शब्द-मूर्तस्वभावकाः । सङ्घात-भेदनिष्पन्नाः, पुद्गला जिनदेशिताः । / 5 / / "[ तन्मयं तदात्मकम्, कम् ? लोक्यत इति लोकस्तम्, कालतः किम्भूतमित्यत आह - अनाद्यनिधनम् अनाद्यपर्यवसितमित्यर्थः, अनेनेश्वरादिकृतव्यवच्छेदमाह, असावपि दर्शनभेदाच्चित्र एवेत्यत आह - जिनाख्यातं तीर्थंकरप्रणीतम् । आह - जिनदेशितान् इत्यस्माज्जिनप्रणीताधिकारोऽनुवर्तत एव, ततश्च जिनाख्यात 2010_02 Page #219 -------------------------------------------------------------------------- ________________ 86 Peaks ध्यानशतकम्, गाथा-54 मततततम्नानन मित्यतिरिच्यते ? न, अस्याऽऽदरख्यापनार्थत्वात्, आदरख्यापनादौ च पुनरुक्तदोषानुपपत्तेः । तथा चोक्तम् - "anuvaadaadrviipsaabhRshaarth-विनियोघेत्व्सूयासु। ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥1॥"[d.vai.cuurnni.a.10] तथा नामादिभेदविहितं भेदतो नामादिभेदावस्थापितमित्यर्थः । उक्तं च - *"नामं ठवणा दविए खित्ते काले भवे य भावे य । पज्जवलोगो य तहा अट्ठविहो लोगनिक्खेवो । / 1 / / " [आव.नि.1057] भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः, साम्प्रतं क्षेत्रलोकमधिकृत्याह - त्रिविधं त्रिप्रकारम् अधोलोकभेदादि इति प्राकृतशैल्याऽधोलोकादिभेदम्, आदिशब्दात्तिर्यगूश्2अलोकपरिग्रह इति गाथार्थः । / 53 / / / किञ्च, तस्मिन्नेव क्षेत्रलोक इदं चेदं च विचिन्तयेदिति प्रतिपादयन्नाह खी-वलय-दीव-सागर-नरय-विमाण-भवणाइसंठाणं । वोमाइपइट्ठाणं निययं लोगट्टीविहाणं । / 54 / / खी0 गाहा । / क्षिति-वलय-द्वीप-सागर-निरय-विमान-भवनादिसंस्थानं तत्र क्षितयः खलु धर्माद्या ईषत्प्राग्भारावसाना अष्टौ भूमयः परिगृह्यन्ते, वलयानि घनोदधिघनवात-तनुवातात्मकानि धर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः, द्वीपा जम्बूद्वीपादयः स्वयम्भूरमणद्वीपान्ता असंख्येयाः, सागरा लवणसागरादयः स्वयम्भूरमणसमुद्रपर्यन्ता असंख्येया एव, निरया: सीमन्तकाद्या अप्रतिष्ठानावसानाः संख्येयाः, यत उक्तम् - "तीसा य पन्नवीसा पनर्स दसेव सयसहस्साई । तिन्नेगं पंचूणं पंच य निरया जहाकमसो । / 1 / / " [ विमानानि ज्योतिष्कादिसम्बन्धीन्यनुत्तरविमानान्तान्यसंख्येयानि, ज्योतिष्कविमानानामसंख्येयत्वात्, भवनानि भवनवास्यालयलक्षणानि असुरादिदशनिकायसम्बन्धीनि संख्येयानि, उक्तं च - * परिशिष्ट - 10 2010_02 Page #220 -------------------------------------------------------------------------- ________________ 87 संस्थानविचयधर्मध्याने जीवस्वरूपम् आराआआआआआआआआआआआ "सत्तेव य कोडीओ हवंति बावत्तरि सयसहस्सा । "भवणसमासो एसो भवणवईणं वियाणेज्जा । / 1 / / " [ आदिशब्दादसंख्येयव्यन्तरनगरपरिग्रहः, उक्तं च - "हेट्ठोवरिजोयणसयरहिए रयणाए जोयणसहस्से । पढमे वंतरियाणं भोमा नयरा असंखेज्जा । / 1 / / " [ ततश्च क्षितयश्च वलयानि चेत्यादिद्वन्द्वः, एतेषां संस्थानम् आकारविशेषलक्षणं विचिन्तयेदिति, तथा व्योमादिप्रतिष्ठानम् इत्यत्र प्रतिष्ठितिः प्रतिष्ठानम्, भावे ल्युट, व्योम आकाशम्, आदिशब्दाद्वाय्वादिपरिग्रहः, व्योमादौ प्रतिष्ठानमस्येति व्योमादिप्रतिष्ठानम् लोकस्थितिविधानमिति योगः, विधिः विधानं प्रकार इत्यर्थः, लोकस्य स्थितिः लोकस्थितिः, स्थितिः व्यवस्था मर्यादा इत्यनर्थान्तरम्, तद्विधानम्, किम्भूतम् ? नियतम् नित्यं-शाश्वतम्, क्रिया पूर्ववदिति गाथार्थः । / 54 / / किञ्च - उवओगलक्खणमणाइनिहणमत्थंतरं सरीराओ । जीवमरूविं कारिं भोइं च सयस्स कम्मस्स । / 55 / / उवौ0 गाहा । / उपयुज्यतेऽनेनेत्युपयोगः साकारानाकारादिः, उक्तं च-"स द्विविधोऽष्ट-चतुर्भेदः" [तत्त्वार्थ, 2/9], स एव लक्षणं यस्य स उपयोगलक्षणस्तम्, जीवमिति वक्ष्यति, तथा अनाद्यनिधनम् अनाद्यपर्यवसितम्, भवापवर्गप्रवाहापेक्षया नित्यमित्यर्थः, तथा अर्थान्तरम् पृथग्भूतम्, कुतः ? शरीरात्, जातावेकवचनम् शरीरेभ्यः औदारिकादिभ्य इति, कमित्यत आह-जीवति जीविष्यति जीवितवान् वा जीव इति तम्, किम्भूतमित्यत आह - अरूपिणम् अमूर्तमित्यर्थः, तथा कर्तारम् निर्वर्तकम्, कर्मण इति गम्यते, तथा भोक्तारम् उपभोक्तारम्, कस्य ? स्वकस्य आत्मीयस्य कर्मणो ज्ञानावरणीयादेरिति गाथार्थः । / 55 / / 2 चिन्तयेत्तत्र कर्तारं, भोक्तारं निजकर्मणाम् । अरूपमव्ययं जीव-मुपयोगस्वलक्षणम् । / 40 / / -अध्यात्मसारे, a. 16 / / 2010_02 Page #221 -------------------------------------------------------------------------- ________________ 88 ध्यानशतकम्, गाथा-56, 57 तस्स य सकम्मजणियं जम्माइजलं कसायपायालं । वसणसयसावयमणं मोहावत्तं महाभीमं । / 56 / / अण्णाण-मारुएरियसंजोग-विजोगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतेजा । / 57 / / तस्य य. गाहा । / तस्य च जीवस्य स्वकर्मजनितम् आत्मीयकर्मनिवर्तितम्, कम् ? संसारसागरमिति वक्ष्यति तम्, किम्भूतमित्यत आह - जन्मादिजलम् जन्म प्रतीतम्, आदिशब्दाज्जरामरणपरिग्रहः, एतान्येवातिबहुत्वाज्जलमिव जलं यस्मिन् स तथाविधस्तम्, तथा कषायपातालम् कषायाः पूर्वोक्तास्त एवागाधभवजननसाम्येन पातालमिव पातालं यस्मिन् स तथाविधस्तम्, तथा व्यसनशतश्वापदवन्तम् व्यसनानि-दुःखानि द्यूतादीनि वा, तच्छतान्येव पीडाहेतुत्वात् श्वापदानि, तान्यस्य विद्यन्त इति तद्वन्तम् 'मणं' ति देशीशब्दो मत्वर्थीयः, उक्तं च - "मतुयत्थंमि मुणिज्जह आलं इल्लं मणं च मणुयं चे"[ ति, तथा मोहावर्तम् मोहः-मोहनीयं कर्म, तदेव तत्र विशिष्टभ्रमिजनकत्वादावर्तो यस्मिन् स तथाविधस्तम्, तथा महाभीमम् अतिभयानकमिति गाथार्थः । / 56 / / किञ्च - __ अण्णाण. गाहा । / अज्ञानम् ज्ञानावरणकर्मोदयजनित आत्मपरिणामः स एव तत्प्रेरकत्वान्मारुतो वायुस्तेनेरितः प्रेरितः, कः ? संयोग-वियोग-वीचिसन्तानो यस्मिन् स तथाविधस्तम्, तत्र संयोगः केनचित् सह सम्बन्धः, वियोगस्तेनैव विप्रयोगः, एतावेव सततप्रवृत्तत्वाद् वीचय ऊर्मयस्तत्प्रवाहः सन्तान इति भावना, संसरणं संसारः स सागर इव संसारसागरस्तम्, किम्भूतम् ? अनोरपारम् अनाद्यपर्यवसितम्, अशुभम् अशोभनं विचिन्तयेत्, तस्य गुणरहितस्य जीवस्येति गाथार्थः । / 57 / / 2] तत्कर्मजनितं जन्म-जरामरणवारिणा । पूर्ण मोहमहावर्त्त-कामौर्वानलभीषणम् । / 41 / / आशामहाऽनिलापूर्ण-कषायकलशोच्छलत् । असद्विकल्पकल्लोल-चक्रं दधतमुद्धतम् । / 42 / / हदि स्रोतसिकावेला-सम्पातदुरतिक्रमम् । प्रार्थनावीचिसंतानं, दुष्पूरविषयोदरम् । / 43 / / अज्ञानदुर्दिनं व्यापद्-विद्युत्पातोद्भवद्भयम् । कदाग्रहकुवातेन, हृदयोत्कम्पकारिणम् । / 44 / / विविधव्याधिसम्बन्ध-मत्स्यकच्छपसंकुलम् । चिन्तयेच भवाऽम्भोधिं चलद्दोषाऽदिदुर्गमम् । / 45 / / -अध्यात्मसारे, a. 16 / / 2010_02 Page #222 -------------------------------------------------------------------------- ________________ संस्थानविचयधर्मध्याने चारित्रमहापोतस्वरूपम् . Paradatarnatantaraararaatamataramatarararararararararararararamadarate तस्स य संतरणसहं सम्मैंसणसुबंधणमणहं । णाणमयकण्णधारं चारित्तमयं महापोयं । / 58 / / संवरकयनिच्छिदं तवपवणाइद्धजवणतरवेगं । वेरग्गमग्गपडियं विसोत्तियावीइनिक्खोभं । / 59 / / आरोढं मुणि-वणिया महग्घसीलंग-रयणपडिपुन्नं । जह तं निव्वाणपुरं सिग्घमविग्घेण पाविति ॥ 60 / / तस्स ya0 गाहा । / तस्य च संसारसागरस्य संतरणसहम् सन्तरणसमर्थं पोतमिति वक्ष्यति, किंविशिष्टम् ? सम्यग्दर्शनमेव शोभनं बन्धनं यस्य स तथाविधस्तम्, अनघम् अपापम्, ज्ञानं प्रतीतं तन्मयस्तदात्मकः कर्णधारो निर्यामकविशेषो यस्य यस्मिन् वा स तथाविधस्तं चारित्रं प्रतीतं तदात्मकम्, महापोतम् इति 'महाबोधित्थम्, क्रिया पूर्ववदिति गाथार्थः । / 58 / / 2] आ तस्य सन्तरणोपायं, सम्यक्त्वदृढबन्धनम् । बहुशीलाऽङ्गफलकं, ज्ञाननिर्यामकाऽन्वितम् । / 46 / / संवरास्ताश्रवच्छिद्रं, गुप्तिगुप्तं समन्ततः । आचारमण्डपोद्दीप्ता-पवादोत्सर्गभूद्वयम् ॥ 47 / / असङ्ख्यैर्दुर्धरैर्योधै-र्दुष्प्रधृष्यं सदाशयैः । सद्योगकूपस्तम्भाग्र-न्यस्ताऽध्यात्मसितांशुकम् । / 48 / / तपोऽनुकूलपवनोद्-भूतसंवेगवेगतः । वैराग्यमार्गपतितम्, चारित्रवहनं श्रिताः । / 49 / / सद्भावनाख्यमञ्जूषा-न्यस्तसञ्चित्तरत्नतः । यथाऽविघ्नेन गच्छन्ति, निर्वाणनगरं बुधा । / 50 / / यथा च मोहपल्लीशे, लब्धव्यतिकरे सति । संसारनाटकोच्छेदा-शङ्कापङ्काऽऽविले मुहुः । / 51 / / सजीकृतस्वीयभटे, नावं दुर्बुद्धिनामिकाम् । श्रिते दुर्नीतिनौवृन्दा-रूढशेषभटाऽन्विते । / 52 / / आगच्छत्यथ धर्मेश - भटौघे रणमण्डपम् । तत्वचिन्ताऽऽदि-नाराच-सज्जीभूते समाश्रिते । / 53 / / मिथो लग्ने रणाऽऽवेशे, सम्यग् दर्शनमन्त्रिणा । मिथ्यात्वमन्त्री विषमां, प्राप्यते चरमां दशाम् । / 54 / / लीलयैव निरूद्ध्यन्ते, कषायचरटा अपि । प्रशमादिमहायोधैः, शीलेन स्मरतस्करः । / 55 / / हास्यादिषट्कलुण्टाक-वृन्दं वैराग्यसेनया । निद्रादयश्च ताड्यन्ते, श्रुतोद्योगादिभिर्भटैः । / 56 / / भटाभ्यां धर्मशुक्लाभ्या-मार्त्तरौद्राऽभिधौ भटौ । निग्रहेणेन्द्रियाणां च जीयते द्रागसंयमः । / 57 / / क्षयोपशमतश्चक्षु-दर्शनाऽऽवरणादयः । नश्यन्त्यसातसैन्यं च, पुण्योदयपराक्रमात् । / 58 / / सह द्वेषगजेन्द्रेण, रागकेसरिणा तथा । सुतेन मोहभूपोऽपि, धर्मभूपेन हन्यते । / 59 / / ततः प्राप्तमहानन्दा, धर्मभूपप्रसादतः । यथा कृतार्था जायन्ते, साधवो व्यवहारिणः । / 60 / / विचिन्तयेत्तथा सर्वम्, धर्मध्याननिविष्टधीः । ईदृगन्यदपि न्यस्त-मर्थजातं यदागमे । / 61 / / -अध्यात्मसारे, a. 16 / / 2010_02 Page #223 -------------------------------------------------------------------------- ________________ 90 ध्यानशतकम्, गाथा-61, 62 Pararararararararararararararararararararalarakaranatakararakararakatarerake संवर0 गाहा । / इहाऽऽश्रवनिरोधः संवरस्तेन कृतनिश्छिद्रं स्थगितरन्ध्रमित्यर्थः, अनशनादिलक्षणं तपस्तदेवेष्टपुरं प्रति प्रेरकत्वात् पवन इव तपःपवनस्तेनाऽऽविद्धस्य प्रेरितस्य "जवनतरः शीघ्रतरो वेगो रयो यस्य स तथाविधस्तम्, तथा 'विरागस्य भावो वैराग्यम् तदेवेष्टपुरप्रापकत्वान्मार्ग इव वैराग्यमार्गस्तस्मिन् पतितो गतस्तम्, तथा विस्रोतसिका अपध्यानानि ता एवेष्टपुरप्राप्तिविघ्नहेतुत्वाद्वीचय इव विस्रोतसिकावीचयस्ताभिर्निक्षोभ्यः निष्पकम्पस्तमिति गाथार्थः । / 59 / / आरोढुं मुणि0 गाहा । / एवम्भूतं पोतं किम् ? आरोढुम् इत्यारुह्य, के ? मुनिवणिजो मन्यन्ते जगतस्त्रिकालावस्थामिति मुनयः, त एवातिनिपुणमाय-व्ययपूर्वकं प्रवृत्तेर्वणिज इव मुनिवणिजः, पोत एव विशेष्यते-mahA_Ni महार्हाणि शीलाङ्गानिपृथिवीकायस मारम्भपरित्यागादीनि वक्ष्यमाणलक्षणानि, तान्येवैकान्तिकात्यन्तिकसुखहेतुत्वाद्रत्नानि महाघशीलाङ्गरत्नानि, तैः प्रतिपूर्णो भृतस्तम्, येन प्रकारेण यथा तत् प्रकान्तं निर्वाणपुरं सिद्धिपत्तनम्, परिनिर्वाणपुरं वेति पाठान्तरं शीघ्रम् आशु स्वल्पेन कालेनेत्यर्थः, अविघ्नेन अन्तरायमन्तरेण प्राप्नुवन्ति आसादयन्ति, तथा विचिन्तयेदिति वर्तत इत्ययं गाथार्थः । / 60 / / तत्थ य तिरयणविणिओगमैयमेगंतियं निराबाहं । साभावियं निरुवमं जह सोक्खं अक्खयमुर्वेति । / 6 / / तत्थ ya0 गाहा । / तत्र च परिनिर्वाणपुरे त्रिरत्नविनियोगात्मकम् इति त्रीणि रत्नानि ज्ञानादीनि, विनियोगश्चैषां क्रियाकरणम्, ततः प्रसूतेस्तदात्मकमुच्यते, तथा ऐकान्तिकम् इत्येकान्तभावि, निराबाधम् इत्याबाधारहितम्, स्वाभाविकम् न कृत्रिमम्, निरुपमम् उपमातीतमिति, उक्तं च - "नवि अस्थि माणुसाणं तं सोक्खम्"[धर्मो विव.] इत्यादि यथा येन प्रकारेण सौख्यम् प्रतीतम्, अक्षयम् अपर्यवसानम् उपयान्ति सामीप्येन प्राप्नुवन्ति, क्रिया पूर्ववदिति गाथार्थः । / 61 / / किं बहुणा ? सव्वं चिय जीवाइपयत्थवित्थरोवेयं । सव्वनयसमूहमयं झाइज्जा समयसब्भावं । / 2 / / 2010_02 Page #224 -------------------------------------------------------------------------- ________________ संस्थानविचयधर्मध्यानम् ससरा अ किं बहुणा0 गाहा । / किं बहुना भाषितेन ? सर्वमेव निरवशेषमेव जीवादिपदार्थविस्तरोपेतम् तर्-स्तर्-SS-बन्ध-संवर- निर्जरा-मोक्षाख्यपदार्थप्रपञ्चसमन्वितं समयसद्भावमिति योगः, किंविशिष्टम् ? सर्वनयसमूहात्मकं द्रव्यास्तिकादिनयसङ्घातमयमित्यर्थः, ध्यायेद् विचिन्तयेदिति भावना, समयसद्भावं सिद्धान्तार्थमिति हृदयम्, अयं गाथार्थः । / 62 / / 1. आ B vR0 1 91 x x x धम्मे झाणे चउव्विहे चउप्पडोयारे paM0 taM0 आणाविजते अवायविजते विवागविजते संठाणविजते x x x 11 - स्था. सू. 247, औप. सू. -20, भग सू. 803 / / xxx अथ धर्म्यं चतुर्विधमिति स्वरूपेण चतुर्षु पदेषु-स्वरूपलक्षणालम्बनानुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदावतारं चतुर्विधस्यैव पर्यायो वाऽयमिति, क्वचित् चउप्पडोयारमिति पाठस्तत्र चतुर्षु पदेषु प्रत्यवतारो यस्येति विग्रह इति, आणाविजए त्ति आ - अभिविधिना ज्ञायन्तेऽर्था यया साऽऽज्ञा-प्रवचनं सा विचीयते-निर्णीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञाविचयं धर्म्मध्यानमिति, प्राकृतत्वेन विजयमिति आज्ञा या विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञाविजयम्, एवं शेषाण्यपि, नवरं अपाया - रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः, विपाकः - फलं कर्म्मणां ज्ञानाद्यावारकत्वादि संस्थानानि लोकद्वीपसमुद्रजीवादीनामिति, आह ca"AptavacanaM प्रवचनमाज्ञा विचयस्तदर्थनिर्णयनम् । आश्रवविकथागौरवपरीषहाद्यैरपायस्तु । / 1 / / अशुभशुभकर्म्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्त्विति । / 2 / / " X X X 11 - स्थानाङ्गसूत्रवृत्तौ । / धम्मे चतुव्विधे चउप्पडोयारे पण्णत्ते, तंजथा-झाणे अणुप्पेहाउ लक्खणे आलंबणे, एतं चतुव्विधं, चउप्पडोयारं नाम एक्केक्कं तत्थ चतुव्विधं झाणं, चतुव्विधं तंजथा - आणाविजये अवार्यावजए विवागविजए संठाणविजये, तत्थ आणाविजए आणं विवेएति, जथा पंचत्थिकाए छज्जीवनिकाए अट्ठ पवयणमाता, अण्णे य सुत्तनिबद्धे भावे अबद्धे य पेच्छ कहं आणाए परियाणिज्जति ?, एवं चिंतेति भासति य, तथा पुरिसादिकारणं पडुच्च किच्छासज्झेसु हेतुविसयातीतेसुवि वत्थुसु सव्वण्णुणा दिट्ठेसु एवमेव सेतंति चिंतंतो भासतो य ANA विवेयेति 1, एवं अवायविजयेति, पाणातिवातेणं निरयं गच्छति अप्पाउओ काणकुंटादी भवति एवमादि त्वाज्ञा, अहवा मिच्छत्त- अविरति पमाय- कसाय- जोगाणं अवायमणुचिंतेति णाणदंसणचरित्ताणं वा विराधणावायमचिंतेत 2, 2010_02 विवागविजयो विविधो पागो विवागो कंमाणुभावोति भणितं होति, सुभासुभा य जे कंमोदयभावा ते चिंतेति 3, Page #225 -------------------------------------------------------------------------- ________________ 92 ध्यानशतकम्, गाथा-62 संठाणविजयो, संठाणाणि विवेचयति, सव्वदव्वाणं संठाणं चिंतेति, जथा लोए सुपत्तिट्ठासंठिते, अलोए सुसिरगोलकसंठिते, नरगा हुंडसंठिता, एवं सव्वदव्वाणं । एत्थ इमाओ चउण्हंपि कारगगाथाओपंचत्थिकाए आणाए, जीवा आणाए छव्विहे । विजए जिणपण्णत्ते, धम्मज्झाणं झियायै । / 1 / / इहलोइए अवाए, तधा य पारलोइए । चिंतयंतो जिणक्खाए, धम्मज्झाणं झियायती । / 2 / / इहलोइयं अवायं, बितियं पारलोइयं । अप्पमत्तो पमत्तो वा, धम्मज्झाणं झियायती । / 3 / / सुभमसुभं अणुभावं कंमविवागं विवागविजयंमि । संठाण सव्वदव्वे णरगविमाणाणि जीवाणं । / 4 / / देहादीयं परीणामं, नारगादीसु णेकधा । लेस्सातिगं च चिंतेति, विवागं तु झियायती । / 5 / / सुभाणं असुभाणं च, कंमाणं जो विजाणती । समुतिण्णाणमप्पाणं, विवागं तु झियायती । / 6 / / -आवश्यकचूर्णी ॥ C तत्र बाह्याध्यात्मिकभावनां याथात्म्यं धर्मः तस्माद् अनपेतं धर्म्यम् । तञ्च द्विविधम् बाह्यम् आध्यात्मिकं च । सूत्रार्थपर्यालोचनम् दृढव्रतता शीलगुणानुरागो निभृतकायवाग्व्यापारादिरूपं बाह्यम् आत्मनः स्वसंवेदनग्राह्यमन्येषामनुमेयमाध्यात्मिकं तत्त्वार्थसंग्रहादौ चातुर्विध्येन प्रदर्शितं संक्षेपतः अन्यत्र दशविधम् । तद्यथा-अपायोपायजीवाऽजीवविपाकविरागभवसंस्थानाज्ञाहेतुविचयानि चेति । लोक-संसारविचययोः संस्थानभवविचययोरन्तर्भावान्नोद्दिष्टदशभेदेभ्यः पृथ्ग्भिधान्म्। तत्र अपाये विचयो विचारो यस्मिन् तद् अपायविचयम् । एवम् अन्यत्रापि योज्यम् । 'दुष्टमनो-वाक्-कायव्यापारविशेषाणामपायः कथं नु नाम स्यात्' इत्येवंभूतः संकल्पप्रबन्धो दोषपरिवर्जनस्य कुशलप्रवृत्तित्वाद् अपायविचयम् । 'तेषामेव कुशलानां स्वीकरणमुपायः स कथं नु मे स्याद्' इति संकल्पप्रबन्ध उपायविचयम् । असंख्येयप्रदेशात्मकसाकाराऽनाकारोपयोगलक्षणाऽनादिस्वकृतकर्मफलोपभोगित्वादि जीवस्वरूपानुचिन्तनं जीवविचयम् । धर्माधर्माकाशकालपुद्गलानामनन्तपर्यायात्मकानामजीवानामनुचिन्तनमजीवविचयम् । मूलोत्तरप्रकृतिभेदभिन्नस्य पुद्गलात्मकस्य मधुरकटुफलस्य कर्मणः संसारिसत्त्वविषयविपाकविशेषानुचिन्तनं विपाक्विच्य्म्। 'कुत्सितमिदं शरीरकम् शुक्रशोणितसमुद्भूतम् अशुचिभृतघटोपमम् अनित्यम् अपरित्राणम् । गलदशुचिनवच्छिद्रतया अशुचि आधेयशोचम् न किञ्चिदत्र कमनीयतरं समस्ति किंपाकफलोपभोगोपमाः प्रमुखरसिका विपाककटवः प्रकृत्या भङ्गुराः पराधीनाः संतोषामृतास्वादपरिपन्थिनः सद्भिनिन्दिता विषयाः तदुद्भवं च सुखं दुःखानुषङ्गि दुःखजनकं च नातो देहिनां तृप्तिः न च एतद् आत्यन्तिकमिति नात्र आस्था विवेकिना आधातुं युक्तेति विरतिरेव अतः श्रेयस्कारिणी' इत्यादिरागहेतुविरोधानुचिन्तनं वैराग्यविचयम् । 'प्रेत्य स्वकृतकर्म-फलोपभोगार्थं पुनः प्रादुर्भावो भवः स च अरघट्टघटीयन्त्रवद् मूत्र-पुरीषाऽन्त्रतन्त्रनिबद्धदुर्गन्धजठरपुटकोटरादिषु अजस्रमावर्तनम् न चात्र किञ्चिद् जन्तोः स्वकृतकर्मफलमनुभवतः चेतनमचेतनं वा सहायभूतं शरणतां प्रतिपद्यते' इत्यादि भवसंक्रान्तिदोषपर्यालोचनं भवविचयम । 'भवन-नग-सरित-समद्र-भरुहादयः पृथिवीव्यवस्थिताः साऽपि घनोदधि-घनवात-तनुवातप्रतिष्ठा तेऽपि आकाशप्रतिष्ठाः तदपि स्वात्मप्रतिष्ठम् तत्र अधोमुखमल्लकसंस्थानं वर्णयन्ति अधोलोकम्' इत्यादि च संस्थानानुचिन्तनं संस्थानविचयम् । अतीन्द्रियत्वाद् हेतूदाहरणादिसद्भावेऽपि बुद्ध्यतिशयशक्तिविकलै: परलोक-बन्ध-मोक्ष-धर्माऽधर्मादिभावेषु अत्यन्तदुःखबोधेषु आप्तप्रामाण्यात् तद्विषयं तद्वचनं तथैवेति आज्ञाविचयम । आगमविषयविप्रतिपत्तौ त : पंसः स्याद्वादप्ररूपकागमस्य कष . . 2010_02 Page #226 -------------------------------------------------------------------------- ________________ आज्ञाविचयादिनां स्वरूपम् शशशदशशदशशसस् च्छेद-तापशुद्धितः समाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयम् । एतच सर्वं धर्मध्यानम् श्रेयोहेतुत्वात् एतच्च संवररूपम् अशुभास्रवप्रत्यनीकत्वात् "आस्रवनिरोधः संवरः " [ तत्त्वार्थ0 9 / 1 ] इति वचनात् । गुप्तिसमिति-धर्मानुप्रेक्षादीनां चास्रवप्रतिबन्धकारित्वात् । अयमपि जीवाऽजीवाभ्यां कथंचिदभिन्नः भेदाभेदैकान्ते दोषोपपत्तेः । न चायमेकान्तवादिनां घटते मिथ्याज्ञानाद् मिथ्याज्ञानस्य निरोधानुपपत्तेः । संवरश्च द्विविधः सर्वदेशभेदात् । पीत- पद्मलेश्याबलाधानमप्रमत्तसंयतस्य अन्तर्मुहूर्तकालप्रमाणं स्वर्गसुखनिबन्धनमेतद् धर्मध्यानं प्रतिपत्तव्यम् । - सम्मतिवृत्तौ, का. 3 / / D ava0 x xx अथ भेदप्रतिपादनद्वारेण ध्येयस्य स्वरूपमाहपिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमाम्नातं, ध्यानस्यालम्बनं बुधैः । / 8 / / अव. पिण्डस्थादिक्रमेण चतुर्विधं ध्येयमभिधाय प्रकारान्तरेण तस्य आज्ञाऽपाय- विपाकानां संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन धर्म्यं ध्यानं चतुर्विधम् । / 7 / / ध्येयभेदाच्चातुर्विध्यं ध्यानस्य । / 7 / / E vR0 शशशर् ava0 तच धर्मध्यानं चतुर्धा प्राह - vR0 vR0 आज्ञाविचयमपायविचयं च सद्ध्यानयोगमुपसृत्य । तस्माद्विपाकविचयमुपयाति संस्थानविचयं च । / 246 / / 93 शश 2010_02 - योगशास्त्रे, प्र. 7 / / चातुर्विध्यमाह तदनन्तरं आज्ञाविचयमाद्यमपायविचयं द्वितीयं सद्ध्यानयोगं सद्बुद्धिसम्पर्कमुपसृत्य प्राप्य तस्मात् विपाकविचयं तृतीयं भेदं धर्मध्यानस्योपयाति प्राप्नोति । संस्थानविचयं च चतुर्थभेदमिति । / 246 / / आप्तवचनं प्रवचनं, चाज्ञा विचयस्तदर्थनिर्णयनम् । आस्रवविकथागौरवपरीषहाद्यैरपायस्तु । / 247 ॥ - योगशास्त्रे, प्र. 10 / / एतानेव लेशतो व्याचष्टे आप्तस्य-रागादिरहितस्य वचनमाप्तवचनं प्रवचनं च, किम् ? आज्ञा, तस्या विचयः कः ?, उच्यते, तदर्थनिर्णयनं तस्या- आज्ञाया अर्थो वाच्यः तस्य निर्णयनमिति । आस्रवाः- प्राणातिपातादयः, विकथाः - स्त्रीकथाद्याः, गौरवाणि ऋद्धिप्रभृतीनि परीषहाः क्षुदादयः । एताद्यैरनुष्ठानैः शास्त्रनिषिद्धैर्योऽपायस्त्वैहिकः पारत्रिकश्च चिन्त्यते धर्मार्थिना सोऽपायविचयः स्यादिति सम्बन्ध इति । / 247 / / अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥ 248 / / vR0 तृतीयचतुर्थभेदयोः स्वरूपमाह - अशुभानि च द्व्यशीतिप्रमाणानि पूर्वोक्तानि शुभानि द्विचत्वारिंशत्प्रमाणानि च तानि च तानि कर्माणि च तेषां पाका विपाका रसविशेषा एकद्वित्रिचतुः स्थानिकाः Page #227 -------------------------------------------------------------------------- ________________ 94 ध्यानशतकम्, गाथा-62 vR0. क्वथ्यमानकटुकमधुररसोनीयमानस्वरूपास्तेषामनुचिन्तनमेवार्थो वाच्यं यस्य स तथा । क एवंविधः ? विपाकविचय इति तृतीयभेदः स्यादिति । द्रव्याणि षट्, क्षेत्रम् ऊर्ध्वाधस्तिर्यग्लक्षणं तयोराकाराः आकृतयस्तासामनुगमनं-चिन्तनम् । तत्किम् ? संस्थानविचयस्तु स्यादिति चतुर्थभेद इति । / 248 / / ava0 एकैकभेदं चिन्तयतो यत् स्यात् तदाह जिनवरवचनगुणगणं, सञ्चिन्तयतो वधाद्यपायांश्च । कर्मविपाकान् विविधान्, संस्थानविधीननेकांश्च । / 249 / / एकैकभेदं चिन्तयतो यत्स्यात्तदाह-तस्य शीलधारिणो जिनवरवचनगुणगणं प्रथममाज्ञाविचयम् 1, वधाद्यपायांश्च चिन्तयतो द्वितीयमपायविचयम् 2, कर्मविपाकान् विविधान् विचिन्तयतस्तृतीयं कर्मविपाकविचयम् 3, संस्थानविधीननेकांश्च चतुर्थं संस्थानविचमिति । / 249 / / -प्रशमरतौ । / F mU0 परिचत्ताट्ट xxx ॥ 484 / / तत्राज्ञाविचय-अपायविचय-विपाकविचय-संस्थानविचयभेदाद् धर्मध्यानमपि चतुर्की-तत्र क्षीणाशेषरागद्वेषमोहस्य भगवतोऽर्हतः शङ्कादिरहितं द्वादशाङ्गागमरूपं वचनामाज्ञा । तस्या विचयो गवेषणं गुणवत्त्वेन निर्दोषत्वेन उपादेयत्वेन चार्थनिर्णयः । तथा अपाया आश्रवविकथागौरवपरीषहासमितत्वागुप्तत्वादयः । तेषां विचयो नारकतिर्यग्नरामरजन्मसु विविधवेदनोत्पादकत्वम् । अशुभं [शुभं] च कर्म द्वयोः कोट्योर्वर्त्तते । तस्य पाको विपाकोऽनुभावो रस इत्यर्थः । तस्यानुचिन्तनम् । अशुभानां कर्मांशानामयं विपाक: / शुभानां चायमिति संसारभाजां जीवानां तदन्वेषणं विपाकविचयः । तथा धर्माधर्मी गतिस्थित्यात्मको लोकाकाशप्रमाणौ । आकाशं तु लोकालोकव्यापकमवकाशदम् । लोकश्चोर्ध्वाधस्तिर्यग्रूपः । पुद्गलद्रव्यं सचित्ताचित्ताणुस्कन्धादिभेदादनेकप्रकारम् । जीवोऽपि शरीरादिभेदेनानेकाकारः, समुद्धातकाले च सकललोकाकारः । कालोऽपि यदा क्रियामात्रो द्रव्यपर्यायस्तदा द्रव्याकार एव । यदा तु स्वतन्त्रं कालद्रव्यं तदैकसमयोऽर्द्धतृतीयद्वीपसमुद्राकृतिरित्येष संस्थानविचयः । एषामाज्ञाविचयादीनां सर्वज्ञोपज्ञतयाऽवितथत्वेनानुचिन्तनं धर्मध्यानम् । xxx । / 484 / / -हितोपदेशवृत्तौ ॥ धर्मध्यानं भवत्यत्र, मुख्यवृत्त्या जिनोदितम् । x x x । / 35 / / वृ. xxx जिनोदितम् जिनप्रणीतं धर्मध्यानं मैत्र्यादि भेदभिन्नमनेकविधम्, यदाह मैत्र्यादिश्चतुर्भेदं यदाऽऽज्ञादिचतुर्विधम् । पिण्डस्थादि चतुर्धा या धर्मध्यानं प्रकीर्तितम् । / 1 / / x x x 35 / / -गुणस्थानकक्रमारोहे । / H आज्ञाऽपायविपाकानां, संस्थानस्य च चिन्तनात् । धर्मध्यानोपयुक्तानां, ध्यातव्यं स्याच्चतुर्विधम् । / 35 / / - अध्यात्मसारे, a. 16 / / 2010_02 Page #228 -------------------------------------------------------------------------- ________________ धर्मध्याने ध्यातृद्वारम् शशशशशशतचच शशश गतं ध्यातव्यद्वारम्, साम्प्रतं येऽस्य ध्यातारस्तान् प्रतिपादयन्नाह 2 संव्वष्पमायरहिया मुणओ खीणोवसंतमोहा यं । झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा । / 63 / / सव्वप्पमाय0 गाहा । / प्रमादा मद्यादयः, यथोक्तम् - "मज्जं विसय- कसाया निद्दा विकहा य पंचमी (c)भणिया । " [ ] सर्वप्रमादै रहिताः सर्वप्रमादरहिता अप्रमादवन्त इत्यर्थः, अ 95 [1] आ पंचासवपडिविरओ, चरित्तजोगंमि वट्टमाणो उ । सुत्तत्थमणुसरंतो, धम्मज्झायी मुणेयव्वो । / 7 11 - आवश्यकचूर्णो । / B " विरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् । यस्य चित्तं स्थिरीभूतं स हि ध्याता प्रशस्यते । / 3 / / सत्संयमधुरा धीरै-र्न हि प्राणत्ययेऽपि यैः । त्यक्ता महत्त्वमालम्ब्य ते हि ध्यानधनेश्वराः । / 4 / परीषहमहाव्यालै-ग्रम्यैर्वाक्कण्टकैर्दृढैः । मनागपि मनो येषां न स्वरूपात् परिच्युतम् । / 5 / / क्रोधादिभीमभोगीन्द्रे, रागादिरजनीचरैः । अजय्यैरपि विध्वस्तं, न येषां यमजीवितम् । / 6 / / मनः प्रीणयितुं येषां, क्षमास्ता दिव्ययोषितः । मैत्र्यादयः सतां सेव्या, ब्रह्मचर्येऽप्यनिन्दिते । / 7 / / तपस्तरलतीव्रार्चिः - प्रचये पातितः स्मरः । यै रागरिपुभिः सार्धं, पतङ्गप्रतिमीकृतः । / 8 / / निःसङ्गत्वं समासाद्य, ज्ञानराज्यं समीप्सितम् । जगत्त्रयचमत्कारि, चित्रभूतं च चेष्टितम् । / 9 / / अत्युग्रतपसाऽऽत्मानं, पीडयन्तोऽपि निर्दयम् । जगद् विध्यापयन्त्युचै- ये मोहदहनक्षतम् । / 10 / / स्वभावजनिरातङ्क - निर्भरानन्दनन्दिताः । तृष्णार्चिः शान्तये धन्या, येऽकालजलदोद्गमाः । / 11 / / अशेषसङ्गसंन्यास-वशाज्जितमनोद्विजाः । विषयोद्दाममातङ्ग-घटासंघट्टघातकाः । / 12 / वाक्पथातीतमाहात्म्या, विश्वविद्याविशारदाः । शरीराहारसंसार- कामभोगेषु निःस्पृहाः । / 13 / / विशुद्धबोधपीयूष - पानपुण्यीकृताशयाः । स्थिरेतरजगज्जन्तु- करुणावारिवार्धयः । / 14 / / स्वर्णाचल इवाक्म्पा, ज्योतिःपथ इवामलाः । समीर इव निःसङ्गा, निर्ममत्वं समाश्रिताः । / 15 / / हितोपदेशपर्जन्यै- भव्यसारङ्गतर्पकाः । निरपेक्षाः शरीरेऽपि, सापेक्षाः सिद्धिसंयमे । / 16 11 इत्यादिपरमोदार- पुण्याचरणलक्षिताः । ध्यानसिद्धेः समाख्याताः, पात्रं मुनिमहेश्वराः । / 17 / / - ज्ञानार्णवे, सर्ग. 5 11 C ava0 अथ ध्यातारं षड्भिः श्लोकैराह अमुञ्चन् प्राणनाशेऽपि, संयमैकधुरीणताम् । परमप्यात्मवत् पश्यन् स्वस्वरूपापरिच्युतः । / 2 / / उपतापमसंप्राप्तः शीतवातातपादिभिः । पिपासुरमरीकारि, योगामृतरसायनम् । / 3 ॥ रागादिभिरनाक्रान्तं क्रोधादिभिरदूषितम् । आत्मारामं मनः कुर्वन्, निर्लेपः सर्वकर्मसु । / 4 / / विरतः कामभोगेभ्यः, स्वशरीरेऽपि निःस्पृहः । संवेगहृदनिर्मग्नः, सर्वत्र समतां श्रयन् । / 5 / / नरेन्द्रे वा दरिद्रे वा, तुल्यकल्याणकामनः । अमात्रकरुणापात्रं, भवसौख्यपराङ्मुखः ॥ 6 ॥ 2010_02 Page #229 -------------------------------------------------------------------------- ________________ 96 ध्यानशतकम्, गाथा-63 Parasataramatataaraamanararamatarataaraaaaaaadaratadatarndan मुनयः साधवः क्षीणोपशान्तमोहाच इति क्षीणमोहाः-क्षपकनिर्ग्रन्था उपशान्तमोहाः - सुमेरुरिव निष्कम्पः, शशीवानन्ददायकः । समीर इव निःसङ्गः, सुधीर्ध्याता प्रशस्यते । / 7 / / -योगशास्त्रे प्र-7 / / D मनसश्चेन्द्रियाणां च, जयाद्यो निर्विकारधीः । धर्मध्यानस्य स ध्याता, शान्तो दान्तः प्रकीर्तितः । / 62 / / परैरपि यदिष्टं च, स्थितप्रज्ञस्य लक्षणम् । घटते ह्यत्र तत्सर्वं, तथा चेदं व्यवस्थितम् । / 63 / / प्रजहाति यदा कामान्, सर्वान् पार्थ ! मनोगतान् । आत्मन्येवाऽऽत्मना तुष्टः, स्थितप्रज्ञस्तदोच्यते । / 64 / / दुःखेष्वनुद्विग्नमनाः, सुखेषु विगतस्पृहः । वीतरागभयक्रोधः, स्थितधीर्मुनिरुच्यते । / 65 / / यः सर्वत्राऽनभिस्नेह-स्तत्तत् प्राप्य शुभाऽशुभम् । नाऽभिनन्दति न द्वेष्टि, तस्य प्रज्ञा प्रतिष्ठिता । / 66 / / यदा संहरते चाऽयं, कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्य-स्तस्य प्रज्ञा प्रतिष्ठिता । / 67 / / शान्तो दान्तो भवेदी-गाऽऽत्मारामतया स्थितः । सिद्धस्य हि स्वभावो यः, सैव साधकयोग्यता । / 68 / / - अध्यात्मसारे, a. 16 / / E जितेन्द्रियस्य धीरस्य, प्रशान्तस्य स्थिराऽऽत्मनः । सुखाऽऽसनस्य नासाग्र-न्यस्तनेत्रस्य योगिनः । / 6 / / रुद्धबाह्यमनोवृत्ते-र्धारणाधारया रयात् । प्रसत्रस्याप्रमतस्य, चिदानन्दसुधालिहः । / 7 / / साम्राज्यमप्रतिद्वन्द्व-मन्तरे च वितन्वतः । ध्यानिनो नोपमा लोके, सदेवमनुजेऽपि हि । / 8 / / -ज्ञानसारे, a.30 / / F ज्ञानवैराग्यसम्पन्नः, संवृतात्मा स्थिराशयः । क्षीणोपशान्तमोहश्चा'-प्रमादी ध्यानकारकः । / 130 / / शुद्धसम्यक्त्वदर्शी च, श्रुतज्ञानोपयोगवान् । दृढसंहननो धीरः, सर्वषट्जीवपालकः । / 131 / / सत्यवाक् दत्तभोजी च, ब्रह्मचारी पवित्रहत् । स्त्रीकामचेष्टयास्पृष्टो, निःसंगो वृद्धसेवकः । / 132 / / निराशो निष्कषायी च, जिताक्षो निष्परिग्रही । निर्ममः समतालीनो ध्याता स्यात् शुद्धमानसः । / 133 / / -ध्यानदीपिकायाम् । / [अवबुध्यते ज्ञातुरभ्यन्तरस्वरूपं गुणगरिमाद्वारेण । - सम्पा0] [2]A mU0 x x xAjJA'pAya-विपाक-संस्थानविचयाय धर्ममप्रमत्तस्य । / 9-37 / / वृ. xxxtadetadapramattasaMyatasya भवति धर्मध्यानं प्रमत्तसंयतस्थानाद् विशुद्ध्यमानाध्यवसायोऽप्रमत्तस्थान माप्नोति । yathoktam"nirmAtA एव तथा, विशोधयोऽसङ्ख्यलोकमात्रास्ताः । तरतमयुक्ता या अधि-तिष्ठन् यतिरप्रमत्तः स्यात् । / 1 / / " / अतो विशुद्धाद्धायां वर्तमानोऽप्रमत्तसंयतस्तस्य च भगवतो धर्मध्यानादितपोयोगैः कर्माणि क्षपयतो विशोधिस्थानान्तराणि आरोहतः ऋद्धिविशेषाः प्रादुर्भवन्त्यणिमादयः । उक्तं हि - 2010_02 Page #230 -------------------------------------------------------------------------- ________________ धर्मध्याने ध्यातृद्वारम् 97 "अवगाहते च स श्रुत-जलधिं प्राप्नोति चावधिज्ञानम् । मनःपर्यायं वा, विज्ञानं वा कोष्टादिबुद्धिर्वा । / 1 / / चारणवैक्रियसर्वो-षधा(व)द्यावापि लब्धयस्तस्य । प्रादुर्भवन्ति गुणतो, बलानि वा मानसादीनि । / 2 / / " अत्र च श्रेणिप्राप्त्यभिमुख: प्रथमकषायान् दृष्टिमोहत्रयं चाविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम उपशमश्रेण्याऽऽभिमुख्यादुपशमयति, क्षपकश्रेण्याभिमुख्यात् क्षपयति । yathoktam"kSapayati तेन ध्याने-न ततोऽनन्तानुबन्धिनश्चतुरः । मिथ्यात्वं संमिश्रं, सम्यक्त्वं च क्रमेण ततः । / 1 / / क्षीयन्ते हि कषायाः, प्रथमास्त्रिविधोऽऽपि दृष्टिमोहश्च । देशयतायतसम्यग्दृगप्रमत्तप्रमत्तेषु । / 2 / / पाणिग्राहारीस्तान्, निहत्य विगतस्पृहो विदीर्णभयः । प्रीतिसुखमपक्षोभः, प्राप्नोति समाधिमत्स्थानम् । / 3 / / " इति । / 37 / / ava0 किञ्चान्यदित्यनेन स्वाम्यन्तरं सम्बध्नातिमू. उपशान्तक्षीणकषाययोश्च । / 9-38 / / उपशान्तकषायस्य क्षीणकषायस्य च धर्मं ध्यानं भवति । / 38 / / किञ्चान्यत्वृ. चशब्दः समुच्चये । कषायशब्दः प्रत्येकमभिसम्बध्यते । उपशान्ताः कषाया यस्यासावुपशान्तकषायः ekaadshgnnsthaanvrtii| क्षीणाः कषाया यस्य स क्षीणकषायः । भस्मच्छन्नाग्निवदुपशान्ताः निरवशेषतः परिशटिताः क्षीणा विध्मातहुताशनवदनयोश्च उपशान्तक्षीण-कषाययोरप्रमत्तसंयतस्य च ध्यानं धर्म भवति । तत्रोपशान्तक्षीणकषायस्वरूपनिर्ज्ञानाय अधस्तनं गुणस्थानत्रयमवश्यंतया प्ररूपणीयम्, अन्यथा तदपरिज्ञानमेव स्यादिति । अप्रमत्तस्थानादसङ्ख्येयानि विशोधिस्थानान्यारुह्यापूर्वकरणं प्रविशति । समये समये स्थितिघात-रसघात-स्थितिबन्ध-गुणश्रेणि-गुणसङ्क्रमणकरणमपूर्वं निर्ग्च्छ्तीत्य्पूर्व्क्र्न्न्म्। अप्राप्तपूर्वकत्वाद् वा संसारे त्द्पूर्व्क्र्न्न्म्। न तत्र कस्याश्चिदपि कर्मप्रकृतेरुपशम क्षयो वा । उपशमनाभिमुख्यात् तत्पुरस्कारादुपशमकः क्षपणार्हत्वाच्च क्षपक इति । उक्तं च" स ततः क्षपकश्रेणिं, प्रतिपद्य चारित्रघातिनीः शेषाः । क्षपयन् मोहप्रकृती:, प्रतिष्ठते शुद्धलेश्याकः । / 1 / / प्रविशत्यपूर्वकरणं, प्रस्थित एवं ततोऽपरं स्थानम् । तदपूर्वकरणमिष्टं, कदाचिदप्राप्तपूर्वत्वात् । / 2 / / " ततोऽप्युत्तरोत्तरविशोधिस्थानप्राप्त्या अनिवृत्तिस्थानं भवति । परस्परं नातिवर्तन्ते इत्यनिवृत्तयः । परस्परतुल्यवृत्तय इत्य्र्थ्ः। सम्परायाः कषायास्तदुदयो बादरो येषां ते बाद्र्स्म्प्रायाः। अनिवृत्तयश्च ते बादरसम्परायाश्च त इत्यर्थः । ते उपशमकाः क्षपकाश्च । तत्र नपुंसकत्रीवेदषट्नोकषायादिक्रमान्मोहप्रकृतीरुपशमकः zamayati"aNadasaNapuMsagaitthiveyachakkaM च पुरुसवेयं च । दो दो एगंतरिए, सरिसे सरिसं उवसमेइ । / 1 / / " [आवश्यकनिर्युक्तौ gA0 116] क्षपको निद्रानिद्रादित्रयक्षयात् त्रयोदशनामकर्मक्षयाचाप्रत्याख्यानावरणादिकषायाष्टकनपुंसकत्रीवेदक्रमाञ्च क्स्स्प्य्ति। उक्तं च 2010_02 Page #231 -------------------------------------------------------------------------- ________________ 98 " अथ स क्षपयति निद्रा-निद्रादित्रयमशेषतस्तत्र । नरकगमनानुपूर्वी, नरकगतिं चापि कार्त्स्न्येन । / 1 / / सूक्ष्मस्थावरसाधा-रणातपोद्योतनामकर्माणि । तिर्यग्गतिनाम तथा तिर्यग्गत्यानुपूर्व्यं च । / 2 / / चतुरेकद्वित्रीन्द्रिय-नामानि तथैव नाशमुपयान्ति । तिर्यग्गतियोग्यास्ताः प्रकृतय एकादश प्रोक्ताः । / 3 / / अष्टौ ततः कषायान्, पण्डकवेदं ततस्ततः स्त्रीत्वम् । क्षपयति पुंवेदे सङ् क्रमय्य षण्णोकषायांश्च । / 4 / / पुंस्त्वं क्रोधे क्रोधं, माने मानं तथैव मायायाम् । मायां च तथा लोभे स क्षपयति सङ्क्रमय्य ततः । / 5 / / लोभस्य यावद् बादरप्रकृतीवेदयति तावदनिवृत्तिबादरसम्परायसंयताः । ततः सूक्ष्मप्रकृतिवेदनाल्लोभकषायस्य सूक्ष्मसम्परायसंयतः उपशमकः सज्वलनलोभमुपशमयति क्षपकः क्षपयति । यथोक्तम् " अथ सूक्ष्मसम्पराय - स्थानं प्राप्नोति बादरे लोभे । क्षीणे सूक्ष्मे लोभे कषायशेषे विशुद्धात्मा । / 1 / / यत् सम्परायमुपजन-यन्ति स्वयमपि च सम्परायन्ति । व्यासङ्गहेतवस्ते-न कषायाः सम्परायाख्याः । / 2 / / सम्यग्भावपरायण-हेतुत्वाद् वाऽपि सम्परायास्ते । प्रकृतिविशेषाच्च पुन-लोभकषायस्य सूक्ष्मत्वम् । / 3 / / सततो विशुद्धियोगे, नयति स्थानान्तरं व्रजंस्तमपि । क्षपयन् गच्छति यावत्, क्षीणकषायत्वमाप्नोति । / 4 / / " ततोऽष्टाविंशतिविधमोहनीयोपशमादुपशान्तकषायवीतरागछद्मस्थः वीतो- गतो ( रागो यस्मादिति वीतरागः ) छद्म आवरणं तत्र स्थितः छद्मस्थः मोहनीयस्य कृत्स्त्रक्षयात् स क्षीणकषायवीतरागच्छद्मस्थः ततः क्षीणकषायो धर्मशुक्लाद्यद्वयध्यानविशेषाद् यथाख्यातसंयमविशुद्ध्याऽवशेषाणि कर्माणि क्षपयति । तत्र निद्राप्रचले द्विचरमसमये क्षपयति । ततोऽस्य चरमसमये आवरणद्वयान्तरायक्षयात् केवलज्ञानदर्शनमुत्पद्यत इति । x x x । / - तत्वार्थ सिद्ध वृत्तौ । / B ava0 तत्र vR0 ध्यानशतकम्, गाथा - 63 अशशशशश अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु । / 369 / / अपुनर्बन्धकस्योपलक्षणत्वात्सम्यग्दृष्टेश्च अयं योगः व्यवहारेण कारणस्यापि कार्यत्वोपचाररूपेण, तात्विकः कारणस्यापि कथंचित्कार्यत्वादिति । किंरूपः सन्नित्याह-अध्यात्मभावनारूपः अध्यात्मरूपो भावनारूपश्च । निश्चयेन निश्चयनयमतेनोपचारपरिहाररूपेण । उत्तरस्य त्वपुनर्बन्धकसम्यग्दृष्ट्यपेक्षया चारित्रिण इति । / 369 / / चारित्रिणस्तु विज्ञेयः, शुद्धयपेक्षो यथोत्तरम् । ध्यानादिरूपो नियमात्, तथा तात्विक एव तु । / 379 / / vR0 चारित्रिणस्तु चारित्रिणः पुनः विज्ञेयः । शुद्धपेक्षो यथोत्तरमुत्तरोत्तरां शुद्धिमपेक्ष्य किमित्याह-ध्यानादिरूपो ध्यानसमतावृत्तिसंक्षयलक्षणो योगः । नियमात् अवश्यतया न त्यन्यस्य । तथा इति तात्त्विक एव तु तत्त्वरूप इति । / 371 / / C ava0 अथ देशविरतौ ध्यानसंभवमाह vR0 2010_02 आर्त्तं रौद्रं भवेदत्र, मन्दं धर्म्यं तु मध्यमम् । षट्कर्मप्रतिमाश्राद्ध-व्रतपालनसंभवम् । / 25 / / xxx अत्र देशविरतिगुणस्थानके x x x तु पुनर्धर्मध्यानं यथा यथा देशविरतिरधिकाऽधिका स्यात्तथा तथा मध्यमं यावदधिकाधिकं भवति, न तूत्कृष्टं धर्मध्यानं स्यादित्यर्थः, यदि पुनस्तत्राप्युत्कृष्टं धर्मध्यानं परिणमति, तदा भावतः सर्वविरतिरेव संजायते, कथंभूतं धर्मध्यानम् ? षट्कर्मप्रतिमाश्राद्धव्रतपालनसंभवं षट्कर्माणि देवपूजादीनि, यदुच्यते मु - योगबिन्दौ । / Page #232 -------------------------------------------------------------------------- ________________ धर्मध्याने ध्यातृद्वारम् देवपूजा गुरुपास्तिः, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानाम्, षट् कर्माणि दिने दिने । / 1 / / प्रतिमा - अभिग्रहविशेषा दर्शनप्रतिमाद्या एकादश, यदाहदसणवयसामाइअपोसहपडिमा अबंभसञ्चित्ते । आरंभपेसउद्दिट्ठ वजए समणभूए अ । / 1 / / श्राद्धव्रतान्यणुव्रतादीनि द्वादश, यदाहपाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । दिसिभोगदण्डसमईअ देसे पोसह तह विभागे । / 2 / / षट्कर्मादिविस्तरो ग्रन्थान्तरादवसेयः, तथैतेषां पालनात्संभवतीति षट्कर्मप्रतिमाश्राद्धव्रतपालनसंभवं धर्मध्यानं म्ध्य्म्मिति। xxx । / 25 / / अव. x x xatha प्रमत्तसंयतगुणस्थाने ध्यानसंभवमाह अस्तित्वात्रोकषायाणामत्रार्तस्यैव मुख्यता । आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता । / 28 / / वृ. अत्र प्रमत्तगुणस्थानके मुख्यता मुख्यत्वम् आर्त्तस्य ध्यानस्यैवोपलक्षणत्वाद्रौद्रस्यापि, कस्मात् ? नोकषायाणां हास्यषट्कादीनाम् अस्तित्वाद् विद्यमानत्वात्, तथा आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता आज्ञादीन्याज्ञापायविपाकसंस्थानविचयलक्षणान्यालम्बनानि आज्ञावालम्बनानि तैरुपेतं च तद्धर्मध्यानं चाज्ञाद्यालम्बनोपेतधर्मध्यानं तस्य, अत्र धर्मध्यानमपि चतुष्पादम्, यथाआज्ञापायविपाकानां, संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन, धर्मध्यानं चतुर्विधम् । / 1 / / आज्ञा यत्र पुरस्कृत्य, सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदर्थान्, तदाज्ञाध्यानमुच्यते । / 2 / / रागद्वेषकषायाद्यै-र्जायमानान् विचिन्तयेत् । यत्रापायांस्तदपाय-विचयध्यानमुच्यते । / 3 / / प्रतिक्षणं समुद्भूतो, यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स, विपाकविचयो मतः । / 4 / / अनाद्यन्तस्य लोकस्य, स्थित्युत्पादव्ययात्मनः । आकृतिं चिन्तयेद्यत्र, संस्थानविचयः स तु । / 5 / / इत्याज्ञाद्यालन्बनोपेतधर्मध्यानस्य गौणता अत्र सप्रमादत्वादुच्यत इति । / 28 / / अव. अथ ये प्रमत्तस्था निरालम्बनमपि धर्मध्यानं समहीन्ते, तान् प्रति तनिषेधमाह यावत्प्रमादसंयुक्त-स्तावत्तस्य न तिष्ठति । धर्मध्यानं निरालम्ब-मित्यूचुर्जिनभास्कराः । / 29 / / वृ. जिनभास्करा जिनसूर्या इत्यूचुः इत्येतदेव कथयन्ति स्म, किं तदित्याह - यः साधुर्यावत्प्रमादसंयुक्तो भवति, तावत्तस्य साधोगोचरे निरालम्बं ध्यानं न तिष्ठतीति निश्चयः, यतोऽत्र प्रमत्तगुणस्थाने मध्यमधर्मध्यानस्यापि गौणतैवोक्ता, न तु मुख्यता, ततोऽत्र निरालम्बनो त्कृष्टधर्मध्यानस्यासंभव एव । / 29 / / अव. अथ यथाऽप्रमत्तस्थ एव मोहनीयकर्मोपशमक्षपणनिपुणः सद्ध्यानारम्भकत्वं कुरुते, तथा श्लोकद्वयेनाह नष्टाशेषप्रमादात्मा, व्रतशीलगुणान्वितः । ज्ञानध्यानधनो मौनी, शमनक्षपणोन्मुखः । / 33 / / सप्तकोत्तरमोहस्य, प्रशमाय क्षयाय वा । सद्ध्यानसाधनारम्भं, कुरुते मुनिपुङ्गवः । / 34 / / युग्मम् । vR0 नष्टाशेषप्रमादो निर्धाटिताखिलप्रमादः आत्मा जीवो यस्यासौ नष्टाशेषप्रमादात्मा, व्रतानि महाव्रतादीनि, शीलगुणा अष्टादशसहस्रशीलाङ्गलक्षणास्तैरन्वितः संयुक्तो व्रतशीलगुणान्वितः, ज्ञानं सदागमाभ्यासलक्षणम्, ध्यानम् एकाग्रतारूपं तद्, ज्ञानं च ध्यानं च धनं सर्वस्वं यस्यासौ ज्ञानध्यानधनः, अत एव मौनी मौनवान्, यतो मौनवानेव ध्यानधनः स्यात्, यदाह - 2010_02 Page #233 -------------------------------------------------------------------------- ________________ 100 ध्यानशतकम्, गाथा-63 उपशामकनिर्ग्रन्थाः, चशब्दादन्ये वाऽप्रमादिनः, ध्यातारश्चिन्तकाः, धर्मध्यानस्येति सम्बन्धः, ध्यातार एव विशेष्यन्ते - ज्ञानधना ज्ञानवित्ता विपश्चित इत्यर्थः, निर्दिष्टाः प्रतिपादितास्तीर्थकर-गणधरैरिति गाथार्थः । / 63 / / तत्र मनो (तं नमत0) गृहीताखिलकालत्रयगतजगत्त्रयव्याप्तिः । यत्रास्तमेति सहसा, सकलोऽपि हि वाक्परिस्पन्दः । / 1 / / / ततो ज्ञानध्यानधनो मौनी शमनाय शमनार्थं क्षपणाय क्षपणार्थं वा उन्मुखः संमुखः कृतोद्यम इत्यर्थः, शमनक्षपणोन्मुखः, एवंविधो मुनिपुङ्गवः, सप्तकोत्तरमोहस्य पूर्वोक्तसप्तकातिरिक्तैकविंशतिप्रकृतिरूपस्य मोहनीयस्य शमनोन्मुखः प्रशमाय क्षपणोन्मुखः क्षयाय वा सद्ध्यानसाधनारम्भं निरालम्बध्यानप्रवेशप्रारम्भं कुरुते, निरालम्बे ध्यानप्रवेशे हि योगिनस्त्रिविधा भवन्ति - यथा प्रारम्भकाः, तन्निष्ठाः, निष्पन्नयोगाश्च, यदाहसम्यग्नैसर्गिकी वा विरतिपरिणतिं प्राप्य सांसर्गिकी वा, क्वाप्येकान्ते निविष्टाः कपिचपलचलन्मानसस्तम्भनाय । शश्वनासाग्रपालीघनघटितदृशो धीरवीरासनस्था, ये निष्कम्पाः (निष्प्राणाः) समाधेर्विदधति विधिनारम्भमारम्भकास्ते । / 1 / / कुर्वाणो मरुदासनेन्द्रियमनःक्षुत्तर्षनिद्राजयं, योऽन्तर्जल्पनिरूपणाभिरसकृत्तत्त्वं समभ्यस्यति । सत्त्वानामुपरि प्रमोदकरुणामैत्रीभृशं मन्यते, ध्यानाधिष्ठितचेष्टयाऽभ्युदयते तस्येह तन्निष्ठता । / 2 / / उपरतबहिरन्तर्जल्पकल्लोलमाले, लसदविकलविद्यापद्मिनीपूर्णमध्ये । सततममृतमन्तर्मानसे यस्य हंसः, पिबति निरुपलेपः स्यात्तु(सोऽत्र) निष्पन्नयोगी । / 3 / / 34 / / अव. अथाप्रमत्तगुणस्थाने ध्यानसंभवमाह धर्मध्यानं भवत्यत्र, मुख्यवृत्त्या जिनोदितम् । रूपातीततया शुक्ल-मपि स्यादंशमात्रतः । / 35 / / xxx जिनोदितं जिनप्रणीतं धर्मध्यानं मैत्र्यादिभेदभिन्नमनेकविधम्, यदाहमैत्र्यादिश्चतुर्भेदं यदाऽऽज्ञादिचतुर्विधम् । पिण्डस्थादि चतुर्धा वा, धर्मध्यानं प्रकीर्तितम् । / 1 / / तत्रमैत्रीप्रमोदकारुण्य-माध्यस्थ्यानि नियोजयेत् । धर्मध्यानमुपस्कर्तुं, तद्धि तस्य रसायनम् । / 2 / / आज्ञापायविपाकानां, संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन, धर्मध्यानं प्रकीर्तितम् । / 3 / / इति पूर्वमेव प्रदर्शितंस्यात्पिण्डस्थं ध्यानमात्माङ्गसङ्गि, स्वान्तं स्वान्तव्यापरूपं पदस्थम् । रूपस्थं संकल्पितात्मस्वरूपं, रूपातीतं कल्पनामुक्तमेव । / 1 / / तदेवंविधं जिनोदितं धर्मध्यानम् अत्र अप्रमत्तगुणस्थाने मुख्यवृत्त्या प्रधानतया भवति, तथा रूपातीततया कृत्वा शुक्लध्यानमपि अंशमात्रतः अत्र गौणतया स्यादेवेति । / 35 ॥-गुन्न्स्थान्क्क्र्मारोहे । / |3] आ असंजदसम्मादिवि-संजदासंजद-पमत्तसंजद-अप्पमत्तसंजद-अपुव्वसंजद-अणियट्टिसंजद-सुहुमसांपराइय खवगोवसामएसु धम्मज्झाणस्स पवुत्ती होदि त्ति जिणोवएसादो । / -धवलायां - पु. 13, पृ. 74 / / B मू. आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् । / 9-36 / / vR0 2010_02 Page #234 -------------------------------------------------------------------------- ________________ धर्मध्याने ध्यातृद्वारम् 101 वृ. xxx तस्मादनपेतं धयं ध्यानं चतुर्विकल्पमवसेयम् । तदविरत-देशविस्त-प्रमत्ता'-प्रमत्तसंयतानां भवति । / -तत्त्वार्थ. सर्वा. वृत्तौ । / C मू. आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् । / 9-36 / / वृ. xxx धर्म्यमप्रमत्तस्येति चेत्, न, पूर्वेषां विनिवृत्तिप्रसङ्गात् । / 13 / / कश्चिदाह- धर्म्यमप्रमत्तसंयतस्यैवेति, तन्न, किं कारणम्? पूर्वेषां विनिवृत्तिप्रसङ्गात् । असंयतसम्यग्दृष्टिसंयतासंयतप्रमत्तसंयतानामपि धर्म्यध्यानमिष्यते सम्यक्त्वप्रभवत्वात् । यदि धर्म्यमप्रमत्तस्यैवैत्युच्येत तर्हि; तेषां निवृत्तिः प्रसज्येत् । उपशान्तक्षीणकषाययोश्चेति चेत्, न, शुक्लाभावप्रसङ्गात् । / 14 / / कश्चिदाह-उपशान्तक्षीणकषाययोश्च धर्म्य ध्यानं भवति न पूर्वेषामेवेति; तन्नः किं कारणम् ? शुक्लाभावप्रसङ्गात् । उपशान्तक्षीणकषाययोर्हि शुक्लध्यानमिष्यते तस्याभावः प्र्स्ज्येत्। तदुभयं तत्रेति चेत्, न; पूर्वस्यानिष्टत्वात् । 15 / स्यादेतत् - उभयं धर्म्य शुक्लं चोपशान्तक्षीणकषाययोरस्तीति? तन्न; किं कारणम् ? पूर्वस्यानिष्टत्वात् । पूर्वं हि धर्म्य ध्यानं श्रेण्योर्नेष्यते आर्षे, पूर्वेषु चेष्यते । xxx । / 9-36 / / आह - यदि धर्म्यध्यानमविरतदेशविरतप्रमत्ताप्रमत्तसंयतान्तानां भवति, अथ शुक्लध्यानं कस्येति? xxx -तत्त्वार्थवार्तिके । / D तदप्रमत्ततालम्बं, स्थितिमान्तर्मुहूर्तिकीम् । दधानमप्रमत्तेषु, परां कोटिमधिष्ठितम् । / 155 / / सदृष्टिषु यथाम्नायं, शेषेष्वपि कृतस्थितिः । प्रकृष्टशुद्धिमल्लेश्या-त्रयोपोद्बलबृंहितम् । / 156 / / -आदिपुराणे, पर्व 21 / / E अनपेतस्य धर्म्यस्य, धर्मतो dshbhedtH। चतुर्थः पञ्चमः षष्ठः, सप्तमश्च प्रवर्तकः । / 17 / / - अमि. श्रावकाचारे, परि. 15 / / F तत्रासत्रीभवन्मुक्तिः, किञ्चिदासाद्य कारणम् । विरक्तः कामभोगेभ्य-स्त्यक्तसर्वपरिग्रहः । / 41 / / अभ्येत्य सम्यगाचार्य, दीक्षां जैनेश्वरीं श्रितः । तपःसंयमसम्पन्नः, प्रमादरहिताशयः । / 42 / / सम्यग्निईतजीवादि-ध्येयवस्तुव्यवस्थितिः । आर्त्तरौद्रपरित्यागा-लब्धचित्तप्रसत्तिकः । / 43 / / मुक्तलोकद्वयापेक्षः, षोढाऽशेषपरिषहः । अनुष्ठितक्रियायोगो, ध्यानयोगे कृतोद्यमः । / 44 / / महासत्वः परित्यक्त-दुर्लेश्याऽशुभभावनः । इतीदृग्लक्षणो ध्याता, धर्मध्यानस्य सम्मतः । / 45 / / अप्रमत्तः प्रमत्तश्च, सदृष्टिर्देशसंयतः । धर्मध्यानस्य चत्वार-स्तत्त्वार्थे स्वामिनः स्मृताः । / 46 / / मख्योपचारभेदेन, धर्मध्यानमिह द्विधा । अप्रमत्तेष तन्मख्य-मितरेष्वौपचारिकम् । / 47 / / -तत्त्वानुशासने । / G मुख्योपचारभेदेन, द्वौ मुनी स्वामिनौ मतौ । अप्रमत्तप्रमत्ताख्यौ, धर्मस्यैतौ यथायथम् । / 25 / / अप्रमत्तः सुसंस्थानो, वज्रकायो वशी स्थिरः । पूर्ववित्संवृत्तो धीरो, ध्याता संपूर्णलक्षणः । / 26 / / श्रुतेन विकलेनापि, स्वामी सूत्रे प्रकीर्तितः । अधः श्रेण्यां प्रवृत्तात्मा, धर्मध्यानस्य सुश्रुतः । / 27 / / -ज्ञानार्णवे, सर्ग 28 / / 2010_02 Page #235 -------------------------------------------------------------------------- ________________ 102 ध्यानशतकम्, गाथा-63 tarakarakaratatarnatakaradstarawatsarakarakararatatatastaaranasala / सदृष्टिज्ञानवृत्तानि, मोहक्षोभविवर्जितः । यश्चात्मनो भवेद् भावो, धर्मः शर्मकरो हि सः । / 14 / / अनपेतं ततो धर्माद्, धर्मध्यानमनेकधा । शमकक्षपकयोः प्राक्, श्रेणिभ्यामप्रमत्तके । / 15 / / मुख्यं धर्म्य प्रमत्तादि-त्रये गौणं हि तत्प्रभो । धर्म्यमेवातिशुद्धं स्या-च्छुक्लं श्रेण्योश्चतुर्विधम् । / 16 / / -ज्ञानार्णवे, सर्ग -25 / / तात्पर्यार्थः धर्मध्यानस्वामिविचारणा श्रीतत्त्वार्थसूत्रस्य सिद्धसेनीय-हारीभद्रवृत्त्योः, "अप्रमत्तादारभ्य क्षीणमोहगुणस्थानकवर्तिनो महात्मानो धर्मध्यानाधिकारिणो भवन्ति" इति निरूपितम् । गुणस्थानकक्रमारोहे, "षट्कर्म-प्रतिमा-'णुव्रतपालनेन प्रादुर्भूतं मध्यमधर्मध्यानं पञ्चमगुणस्थानके गौणत्वेन तथा देशविरतिपरिणामविशुद्ध्या तद् अधिकाधिकं भवति", "षष्ठगुणस्थानके प्रमादसत्त्वाद् मध्यमधर्मध्यानस्य गौणता निरालम्बनध्यानस्यासंभवश्च" तथा "अप्रमत्तावस्थायां तु उत्कृष्टमध्यमधर्मध्यान-निरालम्बनध्याने भवतः" इति दर्शितम् । योगबिन्दौ, "अध्यात्मभावनायोगी व्यवहारेण अपुनर्बन्धकाविरतसम्यग्दृष्टीन् तथा निश्चयेन तो चारित्रिण एव भवतः, ध्यानादियोगास्तु उभयापेक्षया चारित्रिण एव उत्तरोत्तरशुद्धिमपेक्ष्य तात्विका एव भवन्ति" इति ज्ञापितम् । दिगम्बराम्नायानुसारिषु तत्वार्थसर्वार्थसिद्धि-श्रावकाचार-तत्वार्थवार्तिकेषु, चतुर्थगुणस्थानकादारभ्य सप्तमपर्यन्तं धयं स्वीकृतम् । वार्तिके विशेषतो निरूपितम्, "धयं सम्यक्त्वेनोद्भूतत्वाद् अविरतादयः अपि तस्य स्वामिनः भविष्यन्ति, न तु अप्रमत्ताः एव । तथा उपशान्तक्षीणकषाययोः धर्म्यं न भवति, शुक्लाभावप्रसङ्गात्, यतः आर्षे श्रेण्योः धर्म्य नेष्यते । " आदिपुराण-तत्त्वानुशासन-ज्ञानार्णवादिषु, तात्त्विकधर्मध्यानस्य स्वामिन अप्रमत्ताः तथा औपचारिकस्य तस्य स्वामिनः प्रमत्तादय इति देशितम् । ध्यानस्तवे, धर्मध्यानं प्रधानतः अप्रमत-उपशामक-क्षपकान् तथा गौणतः प्रमत्तादीन् संभवति इति स्पष्टीकृतम् । षटखंडागम-धवलाटीकायां, अविरतादारभ्य क्षीणमोहपर्यन्ता धर्मध्यानस्य स्वामिनो भवन्ति इति कथितम् । तन्निष्कर्षोऽयम् निश्चयनयेन, तात्विकधर्मध्यानाधिकारिण आऽप्रमत्तात् क्षीणमोहपर्यन्ता घटन्ति । व्यवहारनयेन, तात्विकधर्मध्यानाधिकारिणः प्रधानरूपेण त एव तथा देशविरतसर्वविरतयोः प्रमाददशायुक्तत्वाद् गौणरूपेण तात्विकधर्मध्यानाधिकारिणौ संभवतः । अविरतस्तु व्यवहारनयेनापि औपचारिक: एव अधिकारी भविष्यति । पुनः सालम्बननिरालम्बनध्यानद्वयसत्ता अप्रमत्तादिगुणस्थानकेषु, किन्तु प्रमत्तादिगुणस्थानकेषु सालम्बनमेव न तु निरालम्बनध्यानम् । 2010_02 Page #236 -------------------------------------------------------------------------- ________________ शुक्लध्याने ध्यातृस्वरूपम् 103 उक्ता धर्मध्यानस्य ध्यातारः, साम्प्रतं शुक्लध्यानस्याप्याद्यभेदद्वयस्याविशेषेण एत एव यतो ध्यातार इत्यतो मा भूत्पुनरभिधेया भविष्यन्तीति लाघवार्थं चरमभेदद्वयस्य प्रसङ्गतस्तानेवाभिधित्सुराह - एतेच्चिय पुव्वाणं पुवधरा सुप्पसत्थसंघयणा । दोण्ह सजोगाजोगा सुक्काण पराण केवलिणो । / 64 / / एतेञ्चिय0 गाहा । / एत एव येऽनन्तरमेव धर्मध्यानध्यातार उक्ताः पूर्वयोः इत्याद्ययोर्द्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारमेकत्ववितर्कमविचारमित्यनयोः, ध्यातार इति गम्यते, अयं पुनर्विशेषः - पूर्वधराश्चतुर्दशपूर्वविदस्तदुपयुक्ताः, इदं च पूर्वधरविशेषणमप्रमादवतामेव वेदितव्यं न निर्ग्रन्थानाम्, माषतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः, सुप्रशस्तसंहनना इत्याद्यसंहननयुक्ताः, इदं पुनरोघत एव विशेषणमिति तथा द्वयोः शुक्लयोः परयोः उत्तरकालभाविनोः प्रधानयोर्वा सूक्ष्मक्रियानिवृत्ति 2] आ पढमं बीयं च सुक्कं, झायंती पुव्वजाणगा । उवसंतेहिं कसाएहिं, खीणेहि व महामुणी । / 6 / / बीयस्स य ततियस्स य अंतरियाए केवलनाणं उप्पज्जति । दोण्णी सुत्तणाणीगा झाणा, दुवे केवलणाणिगा । खीणमोहा ज्झियायंती, केवली दोण्णि उत्तमे । / 7 / / -आवश्यकचूर्णा । / B मू. शुक्ले चाद्ये । / 9-39 / / ___ bhA0 शुक्ले चाद्ये ध्याने पृथक्त्ववितर्केकत्ववितकें चोपशान्तक्षीणकषाययोर्भवतः । / 39 / / वृ. शुक्ले चाये चेति । शुक्ले ध्याने उपशान्तक्षीणकषाययोर्भवतः । के पुनस्ते ? पृथक्त्वैकत्ववितर्के । xxx । / 39 / / -तत्त्वार्थ. सिद्ध. वृत्तौ । / मू. पूर्वविदः । / 9-40 / / bhA0 आद्ये शुक्ले ध्याने पृथक्त्ववितर्केकत्ववितर्के पूर्वविदो भवतः । / 40 / / पूर्वविदो यो उपशान्तक्षीणकषायो तयोर्भवतः । सूत्रान्तरमिव व्याचष्टे, न तु परमार्थतः पृथक् सूत्रम् । पूर्वं प्रणयनात् पूर्वाणि चतुर्दश तद्विदः पूर्वविदस्ते भवन्ति नैकादशाङ्गविदः । / एवमाद्यशुक्लध्यानद्वयस्य स्वामिनियमनं विहितम् । / 40 / / -तत्त्वार्थ, सिद्ध. वृत्तौ । / 2010_02 Page #237 -------------------------------------------------------------------------- ________________ 104 उपरतक्रियाऽप्रतिपातलक्षणयोर्यथासंख्यं सयोगायोगाः केवलिनो ध्यातार इति योग 1 C mU0 xxx शुक्ले चाद्ये पूर्वविदः । / 9-37 / / vR0 वक्ष्यमाणेषु शुक्लध्यानविकल्पेषु आद्ये शुक्लध्याने पूर्वविदो भवतः श्रुतकेवलिन इत्यर्थः । चशब्देन धर्म्यमपि समुच्चीयते । तत्र 'व्याख्यानतो विशेषप्रतिपतिः ' इति श्रेण्यारोहणात्प्राग्धर्म्यम्, श्रेण्योः शुक्ले इति व्याख्यायते । / - तत्त्वार्थ सर्वा वृत्तौ ॥ D ava0 शुक्लध्यानस्याधिकारिणं निरूपयति इदमादिमसंहनना एवालं पूर्ववेदिनः कर्तुम् । स्थिरतां न याति चित्तं कथमपि यत् स्वल्पसत्त्वानाम् । / 2 / / xxx आदिमं वज्रर्षभनाराचसंहननं येषां ते तथा । सकलश्रुतात् पूर्वं प्रणयनात् पूर्वाणि तानि विदन्तीत्येवंशीलाः पूर्ववेदिनः पूर्वधराः । इदं च प्रायिकम्, माषतुष- मरुदेव्यादीनामपूर्वधराणामपि शुक्लध्यानसंभवात् । आदिमसंहनना इत्यस्य स्थिरतामित्यादिना हेतुरुक्तः । / 2 / / ava0 इदमेव भावयति vR0 vR0 धत्ते न खलु स्वास्थ्यं व्याकुलितं तनुमतां मनो विषयैः । शुक्लध्याने तस्मान्नास्त्यधिकारोऽल्पसाराणाम् । / 3 / / स्पष्टम् । यदाह "छिन्ने भिन्ने हते दग्धे देहे स्वमपि दूरगम् । प्रपश्यन् वर्ष - वातादिदुःखैरपि न कम्पते । / 1 / / न पश्यति तदा किञ्चिन्न श्रुणोति न जिघ्रति । स्पष्टं किञ्चिन्न जानाति लेप्यनिर्वृत्तमूर्त्तिवत् । / 2 / / " इति । / 3 / / ava0 ननु यद्यादिमसंहननानां शुक्लध्यानेऽधिकारस्तदानीं सेवार्तसंहननानां पुरुषाणां शुक्लध्यानोपदेशे कोऽवसरः ? इत्याह ध्यानशतकम्, गाथा - 64 आशशश अनवच्छित्त्याऽऽम्नायः समागतोऽस्येति कीर्त्यतेऽस्माभिः । दुष्करमप्याधुनिकैः शुक्लध्यानं यथाशास्त्रम् । / 4 / / vR0 यद्यप्यैदंयुगीनानां न शुक्लध्यानेऽधिकारस्तथापि संप्रदायाविच्छेदार्थं तदुपदेश इत्यर्थः । / 4 / / - योगशास्त्रे, प्र. 11 / / E ध्याताऽयमेव शुक्लस्या- प्रमत्तः पादयोर्द्वयोः । पूर्वविद् योग्ययोगी च, केवली परयोस्तयोः । / 69 / / - अध्यात्मसारे, a. 16 / / आ ava0 अथ पश्चाच्छुक्लध्यानद्वयस्य कः स्वामीति तन्निर्दिदिक्षयोवाच परे केवलिनः । / 9-41 / / vR0 mU0 / / 41 / / bhA0 परे द्वे शुक्ले ध्याने केवलिन एव भवतः, न छद्मस्थस्य अत्राह-उक्तं भवता पूर्वे शुक्ले ध्याने परे शुक्ले ध्याने इति । तत् कानि तानीति ? अत्रोच्यतेपरं च परं च परे सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियं चानिवर्ति ग्रहीतव्यम्, ते च केवलिन एव त्रयोदश चतुर्दशगुणस्थानक्रमेणैव भवतः । छद्मस्थस्य तु नैते जातुचिद् भवत इति x x x 11 - तत्त्वार्थ सिद्ध वृत्तौ । / Jaini Education International 2010_02 Page #238 -------------------------------------------------------------------------- ________________ धर्मध्याने अनुप्रेक्षाद्वारम् 105 Parekararararararanatakarakaranatakarararararararararararararararararararara एवं च गम्यते - सुक्कज्झाणाइदुगं वोलीण्णस्स ततियमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलणाणमुप्पज्जइ, केवली य सुक्कलेसोऽज्झाणी य जाव सुहुमकिरियमनियट्टि त्ति गाथार्थः । / 64 / / / उक्तमानुषङ्गिकम्, इदानीमवसरप्राप्तमनुप्रेक्षाद्वारं व्याचिख्यासुरिदमाह - झाणोवरमेऽवि मुणी णिश्चमणिञ्चाइचिंतणापरमो । होइ सुभावियचित्तो धम्मज्झाणेण जो पुल्विं । / 5 / / झाणो0 गाहा । इह ध्यानं धर्मध्यानमभिगृह्यते, तदुपरमेऽपि तद्विरामेऽपि मुनिः साधुनित्यं सर्वकालमनित्यादिचिन्तनापरमो भवति, आदिशब्दादशरणैकत्वसंसारपरिग्रहः । एताश्च चतस्रोऽनुप्रेक्षा भावयितव्याः - * गम्मए इति गमनिका क्रियते । ___-ध्यानशतकवृत्ति-विषमपदपर्याये । / R]A x x x धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ paM0 taM0-एगाणुप्पेहा-अणिशाणुप्पेहाअसरणाणुप्पेहा-संसाराणुप्पेहा xxx ॥ -स्था. सूत्र-247, औप. सू.20, भग. सू.803 / / वृ. xxx अथानुप्रेक्षा उच्यन्ते - अन्विति-ध्यानस्य पश्चात्प्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः, तत्र 'एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम । / 1 / / " इत्येवमात्मन एकस्य एकाकिनो असहायस्यानुप्रेक्षा-भावना एकानुप्रेक्षा, tathA"kAyaH सन्निहितापायः, सम्पदः पदमापदाम् । समागमाः सापगमाः, सर्वमुत्पादि भङ्गुरम् । / 1 / / " इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति, तथा "जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके । / 1 / / " एवमशरणस्य-अत्राणस्यात्मनोऽनुप्रेक्षा अशरणानुप्रेक्षेति, तथा-"माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताञ्चैव । / 1 / / " इत्येवं संसारस्य-चतसृषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षेति । x x x ॥ __ -स्थानाङ्गसूत्रवृत्तौ । / B इमाओ पुण से चतारि अणुप्पेहाओ, taM0 अणिञ्चताणुप्पेहा एवं असरणता0, एगत्ता0, स्ण्सारान्नुप्पेहा। संसारसंगविजयनिमित्तमणिञ्चताणुप्पेहमारभते, एवं धंमे थिरतानिमित्तं असरणगत्तं, संबंधिसंगविजयाय एगत्तं, संसारुद्वेगकारणा संसाराणुप्पेहं । -आवश्यकचूर्णी । / ___ 2010_02 Page #239 -------------------------------------------------------------------------- ________________ 106 ध्यानशतकम्, गाथा-65 स्तकककककककककककककककककककककककककककककककककककक इष्टजनसम्प्रयोगद्धिविषयसुखसम्पदस्तथारोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि । / 1 / / जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके । / 2 / / एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् । / 3 / / C अनित्यत्वाद्यनुप्रेक्षा, ध्यानस्योपरमेऽपि हि । भावयेनित्यमभ्रान्तः, प्राणा ध्यानस्य ताः खलु । / 70 / / -अध्यात्मसारे, a. 16 / / [2] आ ava0 तछेच्छता भावना भाव्या इत्याह भावयितव्यमनित्यत्वमशरणत्वं तथैकताऽन्यत्वे । अशुचित्वं संसारः, कर्मास्रवसंवरविधिश्च । / 149 / / वृ. भावयितव्यं चिन्तनीयम्, किं तत् ? अनित्यत्वं 1, तथा अशरणत्वं जन्माद्यभिभूतस्य नास्ति त्राणं 2, तथैकताऽन्यत्वे तत्रैकत्वम्- एक एवाहमित्यादि 3, अन्यत्वम्-अन्य एवाहं स्वजनेभ्यः 4, अशुचित्वं शुक्रशोणितादीनामादि(द्युत्तर)कारणानामशुचिरूपत्वात् 5, संसार इति भवभावना माता भूत्वा [गा. 156] इत्यादिका 6, कर्मास्त्रवश्च संवरश्च तयोविधिः, तत्र कर्मास्रवविधिना आस्रवद्वाराणि विवृतानि कर्मास्रवन्तीति भावयेत् 7, संवरविधेश्चास्रवद्वाराणां स्थगनमिति 8 / / 149 / / निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः । / 150 / / सुष्ट्वाख्यातः स्वाख्यातो धर्मश्चासौ स्वाख्यातश्च, निर्जरणं लोकविस्तरश्च धर्मस्वाख्यातश्च तेषां तत्त्वचिन्ताश्च, तत्र निर्जरणं तपसा कर्मक्षपणं 9, लोकविस्तरो-लोकायामादिः 10, धर्मस्वाख्यातश्चशोभनोऽयं धर्मो भव्यहिताय जिनैः कथितः, एषां तत्त्वचिन्तनानि 11, बोधेः सुदुर्लभत्वं चेति 12 भावना द्वादश विशुद्धा इति स्पष्टम् । / 150 / / अव. तत्रानित्यत्वमाह इष्टजनसम्प्रयोगद्धिविषयसुखसम्पदस्तथाऽऽरोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि । / 151 / / वृ. इष्टजनसम्प्रयोगश्च ऋद्धिसम्पञ्च विषयसुखसम्पञ्च, सम्पच्छब्दः प्रत्येकं सम्बध्यते, ता अनित्याः, तथा आरोग्यादीनि सर्वाण्यनित्यानीति । / 151 / / अव. अशरणभावनामाह जन्मजरामरणभरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र, नास्ति शरणं क्वचिल्लोके । / 152 / / 2010_02 Page #240 -------------------------------------------------------------------------- ________________ धर्मध्याने अनुप्रेक्षाः 107 अन्योऽहं स्वजनात्परिजनाच्च विभवाच्छरीरकाच्चेति । . यस्य नियता मतिरियं न बाधते तं हि शोककलि: / / 4 / / अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच्च । देहस्याशुचिभावः स्थाने स्थाने भवति चिन्त्यः । / 5 / / माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव । / 6 / / vR0 लोके क्वचित्रास्ति शरणमिति योगः । कीदृशे ? अभिद्रुते अभिभूते। कैः ? जन्मजरामरणेभ्यो भयानि तैः, तथा व्याधिवेदनाग्रस्ते । ततः किं ? नास्ति न विद्यते । किं तत् ? शरणं त्राणम्, क्व ? अन्यत्र । कस्मात् ? जिनवरवचनात् सर्वज्ञागमादिति । / 152 / / अव. एकत्वभावनामाह एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहित-मेकेनैवात्मनः कार्यम् । / 153 / / वृ. एकस्य जीवस्य जन्ममरणे भवत इति शेषः । तथा गतयश्च शुभाशुभाः, तत्र देवमनुष्यगती शुभे नरकतिर्यग्गती अशुभे भवतः । क्व ? भवावर्ते संसारे पुनःपुनर्धमणे । तस्मादाकालिकंसदाभावि हितं पथ्यमेकेनैव जीवनात्मनः स्वस्य कार्यं करणीयं तञ्च हितं संयमानुष्ठानमित्यर्थ इति । / 153 / / अव. अन्यत्वभावनामाह अन्योऽहं स्वजनात्परिजनाञ्च विभवाच्छरीरकाश्चेति । यस्य नियता मतिरियं, न बाधते तं हि शोककलिः । / 154 / / वृ. न बाधते न पीडयति, कः? शोककलिः कलिकालस्वरूपं कम् ? तं जीवम् । हिशब्दः स्फुटार्थो यस्य नियता निश्चिता, काऽसौ ? मतिः बुद्धिरियमेवेति अन्यतोलेखेन, अन्योऽहं स्वजनात् पित्रादेः परिजनाद् दासादेविभवात् कनकादेः शरीराद् देहाद्, एतेभ्यो भिन्नोऽहमिति । / 154 / / अव. अशुचित्वमाह अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाञ्च । देहस्याशुचिभावः, स्थाने स्थाने भवति चिन्त्यः । / 155 / / वृ. भवति जायते चिन्त्यः चिन्तनीयः, कः? अशुचिभावः जुगुप्सनीयत्वम्, क्व? स्थाने स्थाने शिरःकपालादिषु । कस्य? देहस्य तनोः । कस्मात् ? अशुचिकरणसामर्थ्यात् शुचिनोऽपि द्रव्यस्य कर्पूरादेरशुचिकरणसामर्थ्यमस्त्येव । तथा आधुत्तरकारणाशुचित्वाञ्च, कारणशब्दस्य प्रत्येकं योजनाद् आदिकारणोत्तरकारणयोरशुचित्वात्, तत्रादिकारणं शुक्रशोणितादि उत्तरकारणं तु जनन्याऽभ्यवहतस्याहारस्य रसहरण्योपनीतस्य रसस्यास्वादनमत्यन्ताशुचिरिति । / 155 / / 2010_02 Page #241 -------------------------------------------------------------------------- ________________ 108 ध्यानशतकम्, गाथा-65 Parastaramatarataruaatarakararararararatarntaraarastaramanratatasters मिथ्यादृष्टिरविरतः प्रमादवान् यः कषायदण्डरुचिः । तस्य तथास्रवकर्मणि यतेत तन्निग्रहे तस्मात् । / 7 / / या पुण्यपापयोरग्रहणे वाक्कायमानसी वृत्तिः । सुसमाहितो हितः संवरो वरददेशितश्चिन्त्यः । / 8 / / यद्वद्विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः । तद्वत्कर्मोपचितं निर्जरयति संवृतस्तपसा । / 9 / / ava0 संसारभावनामधिकृत्याह माता भूत्वा दुहिता, भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव । / 156 / / vR0 माता भूत्वा दुहिता पुत्रिका भवति । तथा भगिनी च सहोदरी भार्या भवति । क्व ? संसारे । तथा व्रजति याति। सुतः पुत्रः । काम्? पितृतां जनकत्वं भ्रातृतां बन्धुत्वं पुनः शत्रुतां वैरित्वं चैवेति । / 156 / / अव. आस्रवभावनामुररीकृत्याह मिथ्यादृष्टिरविरतः, प्रमादवान् यः कषायदण्डरुचिः । तस्य तथाऽऽस्रवकर्मणि, यतेत तत्रिग्रहे तस्मात् । / 157 / / vR0 मिथ्यादर्शनादयः पञ्चापि पूर्वोक्ताः । यच्छब्दः पञ्चस्वपि योज्यः । ततो मिथ्यादृष्टियों जीव स्तथा अविरतः प्र्माद्वान्। रुचिशब्दोऽपि प्रत्येकं योज्य्ः। ततः क्स्साय्रुचिर्द्न्न्द्द्रुचिः। तस्य जीवस्य आस्रवकर्मणि कर्मास्रवे सति, तथा तेन प्रकारेण तत्रिग्रहे आस्रवनिग्रहे यतेत यत्नं कुर्वीत, यतिरिति शेषः । यत्तदोनित्याभिसम्बन्धाद् यथाऽऽस्रवविशेषा न भवन्तीत्यर्थः । कस्मात् ? तस्माद्भावनाबलादिति । / 157 / / अव. संवरभावनामाह या पुण्यपापयोरग्रहणे वाकायमानसी वृत्तिः। सुसमाहितो हितः संवरो वरददेशितश्चिन्त्यः । / 158 ॥ यत्तदोर्नित्याभिसम्बन्धात् संवरः आस्रवनिरोधलक्षणश्चिन्त्यः चिन्तनीयो भवति । या केत्याह - या वृत्तिः व्यापारः, पाठान्तरे गुप्तिः-गोपनम् । कीदृशी ? वाक्कायमानसी, एतद्भावात्, क्व? अग्रहणे अनुपादाने । कयोः? पुण्यं कर्म-सातादिद्विचत्वारिंशद्भेदं पापं कर्म-ज्ञानावरणीयादि द्व्यशीतिभेदम्, उभयमपि वक्ष्यमाणम्, ततो द्वन्द्वः, तयोरग्रहणं च संवृतास्रवद्वारस्य भवति, ततो न पुण्यमादत्ते, न पापमिति । कीदृशः संवरः ? सुसमाहितः सुष्ट्वात्मन्यारोपितः । तथा हित आयत्यां तथा वरदाः तीर्थकरास्तैर्देशितः कथित इति समासः । / 158 / / अव. निर्जराभावनामाह 2010_02 Page #242 -------------------------------------------------------------------------- ________________ धर्मध्याने अनुप्रेक्षाः 109 स्तरमतरमतरमततकरररमतततकरतनररततर्नतकलतकरे लोकस्याधस्तिर्यग, विचिन्तयेदूर्ध्वमपि च बाहल्यम् । . सर्वत्र जन्ममरणे रूपिद्रव्योपयोगांश्च । / 10 / / धर्मोऽयं स्वाख्यातो जगद्धितार्थे जिनैर्जितारिगणैः । येऽत्र रतास्ते संसारसागरं लीलयोत्तीर्णाः । / 11 / / यद्वद्विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः । तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा । / 159 / / वृ. यद्वद् यथा शोषणाद् लङ्घनादिकाद् यत्नेन महादरेण उपचितोऽपि पुष्टोऽपि ज्वरादिदोषो जीर्यते हानि याति, दृष्टान्तः । दार्टान्तिकमाह - तद्वत्-तथा कर्म ज्ञानावरणादिकमुपचितं बद्धादि निर्जरयति क्षपयति संवृतो निरुद्धास्रवद्वारो जीवः । केन ? तपसा अनशनादिनेति । / 159 / / अव. लोकभावनामाह लोकस्याधस्तिर्यग, विचिन्तयेदूर्ध्वमपि च बाहल्यम् । सर्वत्र जन्ममरणे, रूपिद्रव्योपयोगांश्च । / 160 / / वृ. लोकस्य जीवाजीवाधारक्षेत्रस्यास्तिर्यगूर्ध्वमपि च बाहल्यं विस्तरं विचिन्तयेत् । तत्राधः सप्तरज्जुप्रमाणो लोकः, तिर्यग् रज्जुप्रमाणः, ऊर्ध्वं ब्रह्मलोके पञ्चरज्जुप्रमाणः, पर्यन्ते रज्जुप्रमाणः, cshbdaadurvaadhshcturdshrjjuprmaannH| सर्वत्र जन्ममरणे समनुभूते, नास्त्येकोऽप्याकाशप्रदेशो यत्र न जातं न मृतं वा मयेति । रूपिद्रव्योपयोगांश्च रूपाणि च तानि द्रव्याणि च - परमाणुप्रभृतीन्यनन्तानन्तस्कन्धपर्यवसानानि तेषामुपयोगाः - परिभोगा मनोवाक्कायादिभिः कृतास्तांश्च । न च तैस्तृप्त इति चिन्तयेदिति । / 160 / / ava0 स्वाख्यातधर्मभावनामाह धर्मोऽयं स्वाख्यातो जगद्धितार्थं जिनैर्जितारिगणैः । / येऽत्र रतास्ते संसारसागरं लीलयोत्तीर्णाः । / 161 / / वृ. इति व्यक्तम् । / 161 / / अव. दुर्लभबोधिकभावनामाह मानुष्यकर्मभूम्यार्यदेशकुलकल्पताऽऽयुरुपलब्धौ । श्रद्धाकथकश्रवणेषु, सत्स्वपि सुदुर्लभा बोधिः । / 162 / / मानुष्यं नरत्वं कर्मभूमिः भरतादि पञ्चदशधा आर्यदेशो मगधादिः कुलम् उग्रादि कल्पता नीरोगता आयुः दीर्घायुष्कं तेषां षण्णां कृतद्वन्द्वानामुपलब्धिः प्राप्तिस्तत्र, तथा श्रद्धा च धर्मजिज्ञासा कथकश्च आचार्यादिः श्रवणं च आकर्णनं तानि, तेष्वप्येतेषु नवस्वप्युत्तरोत्तरदुष्प्रापेषु दुर्लभा बोधिः दुष्प्रापः सम्यक्त्वलाभ इति । / 162 / / -प्रशमरतौ । / 2010_02 Page #243 -------------------------------------------------------------------------- ________________ 110 ध्यानशतकम्, गाथा-66 asketstarawatskskskskskskskskakakakakakakakakakakakakakakakakakakakakata मानुष्यकर्मभूम्यार्यदेशकुलकल्पतायुरुपलब्धौ । श्रद्धाकथकश्रवणेषु सत्स्वपि सुदुर्लभा बोधिः । / 12 / / [प्रशम.151-162] इत्यादिना ग्र्न्थेन्। फलं चासां सचित्तादिष्वनभिष्वङ्ग-भवनिर्वेदाविति भाव्नीय्म्। अथ किंविशिष्टोऽनित्यादिचिन्तनापरमो भवतीति ? अत आह - सुभावितचित्तः सुवासितान्तःकरणः, केन ? धर्मध्यानेन प्राग्निरूपितस्वरूपेण । यः कश्चित् पूर्वम् आदाविति गाथार्थः । / 65 / / गतमनुप्रेक्षाद्वारम्, अधुना लेश्याद्वारप्रतिपिपादयिषयाह - होंति कमविसुद्धाओ लेसाओ पीय-पम्म-सुक्काओ । धम्मज्झाणोवगयस्स तिव्व-मंदाइभेयाओ । / 66 / / होंति0 गाहा । / इह भवन्ति सञ्जायन्ते क्रमविशुद्धाः परिपाटिविशुद्धाः, काः ? लेश्यास्ताश्च पीत-पद्म-शुक्लाः । एतदुक्तं भवति-पीतलेश्यायाः पद्मलेश्या विशुद्धा, तस्या अपि शुक्ललेश्येति क्र्म्ः। कस्यैता भवन्ति ? अत आह - धर्मध्यानोपगतस्य [2]A तेजोपम्हासुक्कालेसाओ तिण्णि अण्णतरिगाओ । उववातो कप्पतीते कप्पंमि व अण्णतरगंमि । / 8 / / धम्मज्झाणं झियायंतो, सुक्कलेसाए वट्टती । विक्किट्ठगंमि ठाणंमि, सचरित्ती सुसंजतो । / 9 / / एवं पम्हालेसाए मज्झियगंमि ठाणंमि, तेऊलेसाए कणिट्ठगंमि ठाणंमि । कोवनिग्गहसंजुत्तो, सुक्कलेसाणुरंजितो, धम्मझाणं झियायंतो, देवयत्तं निगच्छती । / 10 / / ति। एवं माणमायालोभनिग्गहेऽवि, एवं पम्हाएवि, तेऊएवि लेसाए । -आवश्यकचूर्णा । / B अव. धर्म्यध्यानस्यैव स्वरूपविशेषमाह धर्म्यध्याने भवेद् भावः क्षायोपशमिकादिकः । लेश्याः क्रमविशुद्धाः स्युः पीत-पद्म-सिताः पुनः । / 16 / / क्षायोपशमिकादिक इत्यादिग्रहणादौपशमिकस्य क्षायिकस्य च ग्रहणम्, न त्वौदयिकस्य । yadAha"dharmyamapramattasaMyatasya उपशान्त-क्षीणकषाययोश्च । " [तत्त्वार्थ0 9/37-38] धर्म्यध्याने च क्रमेण विशुद्धास्तिस्रो लेश्या भवन्ति, तद्यथा-पीतलेश्या, ततोऽपि विशुद्धा पद्मलेश्या, ततोऽपि विशुद्धतरा शुक्ललेश्येति । / 16 / / -योगशास्त्रे, प्र. 10 / / C तीव्रादिभेदभाजः स्युलेश्यास्तिस्र इहोत्तराः । लिङ्गान्यत्राऽऽगमश्रद्धा विनयः सद्गुणस्तुतिः । / 71 / / - अध्यात्मसारे, a. 16 / / D पीता पद्मा च शुक्ला च लेश्यात्रयमिति स्मृतम् । धर्मस्य क्रमशः शुद्धं कैश्चिच्छुक्लेव केवला । / 190 / / धर्मध्यानस्य विज्ञेया स्थितिश्चान्तर्मुहूर्तिकी । क्षायोमशमिको भावो लेश्या शुक्लेव केवला । / 191 / / -ध्यानदीपिकायाम् । वृ. 2010_02 Page #244 -------------------------------------------------------------------------- ________________ धर्मध्याने लेश्यालिङ्गद्वारे 111 Pararerakirastamarekarararetstakalatakarararararararararararatatatarararera धर्मध्यानयुक्तस्येत्यर्थः, किंविशिष्टाश्चैता भवन्त्यत आह-तीव्र-मन्दादिभेदा इति, तत्र तीव्रभेदाः पीतादिस्वरूपेष्वन्त्याः, मन्दभेदास्त्वाद्याः, आदिशब्दान्मध्यमपक्षपरिग्रहः, अथवौघत एव परिणामविशेषात्तीव्रमन्दादिभेदा इति गाथार्थः । / 66 / / उक्तं लेश्याद्वारम्, इदानीं लिङ्गद्वारं विवृण्वन्नाह - आगम-उवएसाऽऽणा-णिसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मज्झाणस्स तं लिंगं । / 6 / / जिणसाहुगुणुक्कित्तण-पसंसणा-विणय-दाणसंपण्णो । सुअ-सीलसंजमरओ धम्मज्झाणी मुणेयव्वो ॥ 68 / / [2]A xxx धम्मस्स णं झाणस्स चत्तारि लक्खणा paM0 taM0 आणारूई-णिसग्गरुई-सुत्तरूई ओगाढरूती... / / -स्था. सू.-247, औप. सू.-20, भग. सू. 802 / / वृ. xxx एतल्लक्षणान्याह-आणारुइत्ति आज्ञा-सूत्रव्याख्यानं नियुक्त्यादि तत्र तया वा रुचिः-श्रद्धानं आज्ञारुचिः, एवमन्यत्रापि, नवरं निसर्गः स्वभावोऽनुपदेशस्तेन, तथा सूत्रम् आगमस्तत्र तस्माद्वा, तथा अवगाहनमवगाढम्-द्वादशाङ्गावगाहो विस्तराधिगम इति सम्भाव्यते तेन रुचिः अथवा ओगाढत्ति साधुप्रत्यासत्रीभूतस्तस्य साधूपदेशाद्रुचिः, उक्तं च - [ध्यानशतके] "आगम-उवएसाऽऽणानिसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मज्झाणस्स तं लिंगं । / 67 / / " इति, तत्त्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयं x x x ॥ -स्थानाङ्गसूत्रवृत्तौ । / B लक्खणाणि इमाणि चत्तारि-आणारुई, निसग्गरुई, सुत्तरुई, ओगाह्रुई। आणारुई-तित्थगराणं आणं पसंसति, निसग्गरुई- सभावतो जिणप्पणीए भावे रोयति, सुत्तरुई-सुत्तं पढंतो संवेगमावज्जति, ओगाहणारुईणयवादभंगगुविलं सुत्तमत्थतो सोतूण संवेगमावनसद्धो झायति । -आवश्यकचूर्णा ॥ R]A तीव्रादिभेदभाजः स्यु-लेश्यास्तिस्र इहोत्तराः । liGgAnyatra''gamazraddhA, विनयः सद्गुणस्तुतिः । / 71 / / -अध्यात्मसारे, a. 16 / / B अर्हदादिगुणीशानां, नतिं भक्तिं स्तुतिं स्मृतिम् । धर्मानुष्ठानदानादि, कुर्वन् धर्मीति लिङ्गतः । / 192 / / -ध्यानदीपिकायाम् । / 2010_02 Page #245 -------------------------------------------------------------------------- ________________ 112 ध्यानशतकम्, गाथा-67, 68 सरस प्रकारना रस ईंह आगमो-पदेशा-'ऽज्ञा-निसर्गतो यज्जिनप्रणीतानां तीर्थकरप्ररूपितानां इत्थं सम्यक्त्वस्वरूपमभिधाय तद्भेदानाहनिस्सग्गुवएसरुई आणारुइ सुत्तबीयरुइमेव । अभिगमवित्थाररुई किरिया संखेवधम्मरुई । / 16 / / 'निसग्गुवएसरुतित्ति रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः स्वभावस्तेन रुचिः तत्त्वाभिल्लषरूपाऽस्येति निसर्गरुचिः, उपदेशो गुर्वादिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः, आज्ञा सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा 'suttabIyarUimeva'tti इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण आगमेन रूचिर्यस्य स सूत्ररुचिः, बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, अनयोः समाहारद्वन्द्वः, एवेति समुच्चये, अभिगमो ज्ञानं विस्तारो व्यासस्ताभ्याम्, प्रत्येक रुचिशब्दो योज्यते, ततोऽभिगमरुचिविस्ताररुची इति, तथा क्रिया अनुष्ठानं सङ्क्षेपः सङ्ग्रहो धर्मः श्रुतधर्मादिस्तेषु रुचिर्यस्येति, प्रत्येकं रुचिशब्दसम्बन्धात् क्रियारुचिर्धर्मरुचिः सङ्क्षपरुचिष्टा भवति विज्ञेय इति शेषः, यच्चेह सम्यक्त्वस्य जीवान्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदनन्यत्व ख्यापनार्थमिति सूत्रसक्षेपार्थः । / व्यासार्थं तु स्वत एवाह सूत्रकृत्भात्थेणाहिगया जीवाऽजीवा य पुण्ण पावं च । सहसंमइआ आसवसंवरु रोएड उ निसग्गो । / 17 / / जो जिणदिढे भावे चउव्विहे सद्दहाइ सयमेव । एमेव नन्नहत्ति य निस्सग्गरुइत्ति नायव्यो । / 18 / / एए चेव उ भावे उवैढे जो परेण सहहै । छउमत्थेण जिणे व उवएसरुइत्ति नायव्वो । / 19 / / रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ। आणाए रोयंतो सो खलु आणारुईनाम । / 20 / / जो सुत्तमहिजंतो सुएण ओगाहई उ संमतं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्यो । / 21 / / एगेण अणेगाई पयाई जो पसरई उ सम्मत्तं । उदयव्व तिल्लबिंदू सो बीयरुइति नायव्यो । / 22 / / सो होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिटुं । इक्कारस अंगाई पइण्णगं दिट्ठिवाओ य । / 23 / / दव्वाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा । सव्वाई नयविहीहि य वित्थाररुइत्ति नायव्यो । / 24 / / दसणनाणचरित्ते तवविणए स्न्य्च्स्मीगुत्तीसु। जो किरियाभावरुई सो खलु किरियारुई नाम । / 25 / / अणभिग्गहियकुदिट्ठी संखेवरुइत्ति होइ नाय्व्यो। अविसारओ पवयणे अणभिग्गहिओ अ सेसेसु । / 26 / / जो अत्थिकायधम्मं सुयधम्म खलु चरित्तधम्मं च । सद्दहै जिणाभिहियं सो धम्मरुइत्ति नायव्यो । / 27 / / vR0 भूतः सद्भूतोऽवितथ इति यावत् तथाविधोऽर्थो विषयो यस्य तद्भुतार्थं ज्ञानमिति गम्यते तेन, भावप्रधानत्वाद्वा निर्देशस्य, भूतार्थत्वेन सद्भुता अमी अर्था इत्येवंरूपेणाभिगता अधिगता वा परिच्छिन्ना येनेति गम्यते, जीवाजीवाष्टोक्तरूपाः पुण्यं पापं च, कथममी अधिगता इत्याह - सहसंमुइअत्ति सोपस्कारत्वात्सूत्रत्वाञ्च सहात्मना या संयता मतिः सहसंमति, कोऽर्थः ?-- परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, आसवसंवरे त्ति आश्रवसंवरौ, चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयष्टा, तथा रोचते श्रद्धत्ते, तुशब्दस्यैवकारार्थत्वाद्रोचत एव योऽन्यस्याश्रुतत्वादनन्तरन्यायेनाधिगतान जीवाजीवादीनेव निसर्ग इति निसर्गरुचिर्विज्ञेयः, स इति शेषः । / 17 / / अमुमेवार्थं पुनः स्पष्टतरमेवाह - यः जिनदृष्टान् तीर्थकरोपलब्धान् भावान् जीवादिपदार्थान् चतुर्विधान् JainEducation International 2010_02 Page #246 -------------------------------------------------------------------------- ________________ धर्मध्याने लिङ्गद्वारम् जे भावानां द्रव्यादिपदार्थानाम् 'श्रद्धानम् अवितथा एत इत्यादिलक्षणं धर्मध्यानस्य " तल्लिङ्गमिति तत्त्वश्रद्धानेन लिङ्ग्यते धर्मध्यानीति, इह चागमः सूत्रमेव, तदनुसारेण द्रव्यक्षेत्रकालभावभेदतो नामादिभेदतो वा चतुष्प्रकारान् श्रद्दधाति तथेति प्रतिपद्यते स्वयमेव परोपदेशं विना, श्रद्धानोल्लेखमाह - 'emeya'tti एवमेतद्यथा जिनैर्दृष्टं जीवादि, नान्यथेति नैतद्विपरीतं चः समुच्चये, सईदृनिसर्गरुचिरिति ज्ञातव्यः, निसर्गेण रुचिरस्येतिकृत्वा ॥18॥ उपदेशरुचिमाह एतांष्टवानन्तरोक्तान् (तुः पूरणे) भावान् जीवादीन् पदार्थान् उपदिष्टान् कथितान् परेण अन्येन श्रदधाति कीदृशा परेण ? - छादयतीति छद्म-घातिकर्मचतुष्टयं तत्र तिष्ठति छद्मस्थः अनुत्पन्नकेवलस्तेन, जयति रागादीनिति जिनः, औणादिको नक् तेन चोत्पन्नकेवलज्ञानेन तीर्थकृदादिना, छद्मस्थस्य तु प्रागुपन्यासस्तत्पूर्वकत्वाज्जिनस्य प्राचुर्येण वा तथाविधोपदेष्टृणाम्, स ईदृक् किमित्याह - उपदेशरुचिरिति ज्ञातव्यः उपदेशेन रुचिरस्येति हेतोः । / 19 / / आज्ञारुचिमाह रागः अभिष्वङ्गः द्वेषः अप्रीतिः मोहः शेषमोहनीयप्रकृतयः अज्ञानं मिथ्याज्ञानरूपं यस्य अपगतं नष्टं भवति, सर्वथा चास्यैतदपगमासम्भवाद्देशत इति गम्यते, अपगतशब्दष्टा लिङ्गविपरिणामतो रागादिभिः प्रत्येकमभिसम्बध्यते, एतदपगमाच्च आणाएत्ति अवधारणफलत्वाद्वाक्यस्य आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः क्वचित्कुग्रहाभावाज्जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् स खलु निष्टितमाज्ञारुचिर्नामेत्यभ्युपगमे, ततष्टथाज्ञारुचिरित्यभ्युपगन्तव्यः, आज्ञया रुचिरस्य यतः ॥ 20 | सूत्ररुचिमाह-यः सूत्रम् आगमम् अधीयानः पठन् श्रुतेन इति सूत्रेणाधीयमानेन अवगाहते प्राप्नो तुः पूरणे सम्यक्त्वम् कीदृशा श्रुतेन ? अङ्गेन आचारादिना बाह्येन अनङ्गप्रविष्टेनोत्तराध्ययनादिना वा, वा विकल्पे, सः उक्तलक्षणो गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः, सूत्रहेतुकत्वादस्य रुचेः । / 21 / / बीजरुचिमाह-एकेन प्रक्रमात्पदेन जीवादिना 'अणेगाइं पयाइं ति सुब्व्यत्ययाद् अनेकेषु बहुषु पदेषु जीवादिषु यः प्रसरति व्यापितया गच्छति तुः एवकारार्थः, प्रसरत्येव, सम्यक्त्वमित्यनेन रुचिरत्रोपलक्षिता, तदभेदोपचारादात्माऽपि सम्यक्त्वमुच्यते, उपचारानिमित्तं च रुचिरूपेणैवात्मना प्रसरणम्, केव कः प्रसरति ? - उदक इव तैलबिन्दु:, यथोदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति तथा तत्त्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमवशादशेषतत्त्वेषु रुचिमान् भवति, स एवंविधो बीजरुचिर्ज्ञातव्यः, यथा हि बीजं क्रमेणानेकबीजानां जनकमेवमस्यापि रुचिर्विषयभेदतो भिन्नानां रुच्यन्तराणामिति । / 22 / / अभिगमरुचिमाह - स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थ्यत इत्यर्थः - अभिधेयस्तमाश्रित्य दृष्टम् उपलब्धम्, किमुक्तं भवति ? येन श्रुतज्ञानस्यार्थोऽधिगतो भवति, किं पुनस्तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि आचारादीनि, प्रकीर्णकमिति जातावेकवचनं ततः प्रकीर्णकानि उत्तराध्ययनादीनि दृष्टिवादः परिकर्मसूत्रादि, अङ्गत्वेऽपि पृथगुपादानमस्य प्राधान्यख्यापनार्थम्, चशब्दादुपाङ्गान्यौपपातिकादीनि, अभिगमान्वितत्वादस्य रुचेः ॥23॥ - 2010_02 113 Para विस्ताररुचिमाह- द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वाद्यशेषपर्यायाः सर्वप्रमाणेः अशेषैः प्रत्यक्षादिभिर्यस्योपलब्धा यस्य यत्र व्यापारस्तेनैव प्रमाणेन प्रतीताः 'savvAhiM'ti सर्वैः समस्तैः नयविधिभिर्नैगमादिभेदैरमुं भावमयममुं वाऽयं नयभेद इच्छतीति, चः समुच्चये स ईदृग् Page #247 -------------------------------------------------------------------------- ________________ 114 विस्ताररुचिरिति ज्ञातव्यः, विस्तारविषयत्वेन ज्ञानस्य रुचेरपि तद्विषयत्वादस्य ज्ञानपूर्विका हि रुचिः, यत उक्तम्-" सद्दहै जाणति जतो" / / 24 / / क्रियारुचिमाह- दर्शनं च ज्ञानं च चरित्रं च दर्शनज्ञानचरित्रं तस्मिन् प्रागुक्तरूपे तथा तपोविनये सत्याः निरुपचरितास्ताष्टा ताः समितिगुप्तयथ, यदि वा सत्यं च - अविसंवादनयोगाद्यात्मकं समितिगुप्तयष्टा सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, किमुक्तं भवति ? - दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति सः खलु निष्टिशतं क्रियारुचिः, नामिति प्रकाशम्, भण्यत इति शेषः, इह च चारित्रान्तर्गतत्वेऽपि तपःप्रभृतीनां पुनरुपादानं विशेषत एषां मुक्तयङ्गत्वख्यापनार्थम् । / 25 / / सङ्क्षेपरुचिमाह- अनभिगृहीता अनङ्गीकृता कुदृष्टि: सौगतमतादिरूपा येन स तथा सङ्क्षेपरुचिरिति भवति ज्ञातव्यः, अविशारदः अकुशलः प्रवचने सर्वज्ञशासने ऽअणभिग्गहिओ य सेसेसु 'त्ति अविद्यमानमभीति- आभिमुख्येन गृहीतं ग्रहणं - ज्ञानमस्येत्यनभिगृहीतः अनभिज्ञ इत्यर्थः चः समुच्चये, अनभिगृहीतटा - त्याह- शेषेषु कपिलादिप्रणीतप्रवचनेषु, संभवति हि जिनप्रवचनानभिज्ञोऽपि शेषप्रवचनानभिज्ञ इति तद्व्यवच्छेदार्थमेतत्, अयमाशयः - य उक्तविशेषण H सङ्क्षेपेणैव चिलातीपुत्रवत्प्रशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स सङ्क्षेपरुचिरुच्यते । / 26 / / धर्मरुचिमाह-योऽस्तिकायानां धर्मादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तं जातावेकवचनम्, श्रुतधर्मम् अङ्गप्रविष्टाद्यागमस्वरूपं खलु वाक्यालङ्कारे चारित्रधर्मं वा सामायिकादि, चस्य वार्थत्वात्, श्रद्दधाति तथेति प्रतिपद्यते जिनाभिहितं तीर्थकृदुक्तं स धर्मरुचिरिति ज्ञातव्यः, धर्मेषु-पर्यायेषु धर्मे वाश्रुतधर्मादा रुचिरस्येतिकृत्वा, शिष्यमतिव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानम्, अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा क्वचित्केषांचिदन्तर्भाव इति भावनीयमिति सूत्रैकादशकार्थः । / 27 / / कै पुनर्लिङ्गैरिदं दशविधमपि सम्यक्त्वमुत्पन्नमस्तीति श्रद्धेयमित्याहपरमत्थसंथवो वा सुदिट्ठपरमत्थसेवणा वावि । वावन्नकुदंसणवज्जणा य संमत्तसद्दहणा ॥28 / परमाष्टा ते तात्त्विकत्वेनार्थाष्टार्यमाणत्वेन परमार्थाः जीवादयस्तेषु संस्तवो गुणकीर्त्तनं तत्स्वरूपं पुनः पुनः परिभावनाजनितः परिचयो वा परमार्थसंस्तवो, वाशब्द उत्तरापेक्षः समुच्चये, तथा सुष्ठु यथावद्दर्शितया दृष्टा उपलब्धाः परमार्था जीवादयो यैस्ते सुदृष्टपरमार्था आचार्यादयस्तेषां सेवनं पर्युपासनम्, इहोत्तरत्र च ( प्राकृतत्वात् ) सूत्रत्वाच्च स्त्रीलिङ्गनिर्देशः, वेत्यनुक्तसमुच्चये, ततो यथाशक्तितद्वैयावृत्यप्रवृत्तिष्टा, अपिः पूर्वापेक्षः समुच्चये, 'वावण्णकुदंसण त्ति दर्शनशब्दः प्रत्येकमभिसम्बध्यते ततो व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शनाः - यैरवाप्यापि सम्यक्त्वं तथाविधकर्मोदयाद्वान्तम्, तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयस्तेषां च वर्जनं परिहारो व्यापन्नकुदर्शनवर्जनम्, मा भूदेतदपरिहारतः सम्यक्त्वमालिन्यमिति, चः समुच्चये, सम्यक्त्वं श्रद्धीयतेऽस्तीति प्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानम्, प्रत्येकं च परमार्थसंस्तवादिभिरस्य सम्बन्धादेकवचनं चाङ्गारमर्दकादेरपि परमार्थसंस्तवादीनां सम्भवाद्व्यभिचारिता, तात्त्विकानामैवैषामिहाधिकृतत्वात्, तस्य च तथाविधानामेषामसंभवादिति सूत्रार्थः । / - पाइयटीकोपेत- उत्तराध्ययननिर्युक्तौ । / 2010_02 ध्यानशतकम्, गाथा - 67, 68 रशशशशशरशश - Page #248 -------------------------------------------------------------------------- ________________ धर्मध्याने लिङ्गद्वारम् 115 कथनम् उपदेशः, आज्ञा त्वर्थः, निसर्गः स्वभाव इति गाथार्थः । / 67 / / किञ्च - जिण0 गाहा । / जिनसाधुगुणोत्कीर्तन-प्रशंसा-'विनय-दानसम्पन्नः इह जिनसाधवः प्रतीताः, तद्गुणाश्च निरतिचारसम्यग्दर्शनादयस्तेषामुत्कीर्तनं सामान्येन संशब्दनमुच्यते, प्रशंसा त्वहो श्लाघ्यतया भक्तिपूर्विका स्तुतिः, विनयः अभ्युत्थानादिः, दानम् अशनादिप्रदानम्, एतत्सम्पन्नः एतत्समन्वितः, तथा [4]A mU0 दर्शनविशुद्धिविनयसम्पन्नता x x x तीर्थकृत्त्वस्य । / 6-23 / / vR0 xxx विनयसम्पन्नता चेति । विनीयतेऽनेनाष्टप्रकारं कर्मेति विनयः । स च ज्ञान-दर्शन-चारित्रो-पचारभेदेन चतुर्धा । तत्र ज्ञानविनयः कालविनयबहुमानोपधानादिः । दर्शनविनयो निःशङ्कनिःकाङ्क्षादिभेदः । चरणविनयः समितिगुप्तिप्रधानः । उपचारविनयोऽभ्युत्थानासनप्रदाना-अलिप्रग्रहादिभेदः । एवंविधेन विनयपरिणामेन परिणतः कर्ता विनयसम्पन्न उच्यते, तद्भावो विनयसम्पन्नता xxx॥6-23 / / -तत्त्वार्थ. सिद्ध. वृत्तौ । / B ava0 प्रतिपत्तिपुरःसरमित्युक्तमिति गुरुप्रतिपत्तिं श्लोकद्वयेन दर्शयति अभ्युत्थानं तदालोके-'भियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः, स्वयमासनढौकनम् । / 125 / / आसनाभिग्रहो भक्त्या, वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति, प्रतिपत्तिरियं गुरोः । / 126 / / / अभ्युत्थानं ससम्भ्रममासनत्यागः तदालोके गुरुणामालोकने सति, अभियानमभिमुखं गमनं तदागमे गुर्वागमने, शिरसि मस्तके गुरुदर्शनसमकालमञ्जलिसंश्लेष: करकोरककरणं 'नमो खमासमणाणं' ति वचनोच्चारपूर्वकम्, स्वयमित्यात्मना न तु परप्रेषणेन आसनढोकनमासनसन्निधापनम् । / 125 / / आसनाभिग्रहः आसन उपविष्टेषु गुरुषु स्वयमासितव्यमित्यभिग्रह: आसनाभिग्रहः, भक्त्या भक्तिपूर्वकं वन्दना पञ्चविंशत्यावश्यकविशुद्धं वन्दनकम्, स्थानस्थितानां च गमनादिव्याकुलत्वाभावे पर्युपासनं सेवा, तेषां गुरूणां याने गमनेऽनुगमनं पृष्ठतः कतिपयपदान्यनुसरणम् । इयं प्रतिपत्तिरुपचारविनयरूपा गुरोर्धर्माचार्यस्य । / 126 / / -योगशास्त्रे, प्र. 3 / / 5] मूळ अनुग्रहार्थं स्वस्यातिसर्गो दानम् । / 7-33 / / वृ. अपरे मुक्तसम्बन्धमाचक्षते-अतिथिसंविभागे चोदनाद् दानधर्मोऽगारिणः shessdhrmssttaaoditH| तत्र किंलक्षणं दानमित्याह-अनुग्रहार्थं स्वस्यातिसर्गो दानम् । अनुगृह्यतेऽनेनेत्यनुग्रहोऽन्नादिरूपकारकः प्रतिग्रहीतुः, 2010_02 Page #249 -------------------------------------------------------------------------- ________________ 116 ध्यानशतकम्, गाथा-67, 68 Parashatasatssasarasatssakasamakadaaaaaaaaaaaa दातुष्टा प्रधानानुषङ्गिकफलं प्रधानं मुक्तिः, आनुषङ्गिकं स्वर्गादिप्राप्तिः प्रच्युतस्येह सुकुल प्रत्ययातिविभवबोधिलाभादिः सोऽर्थः - प्रयोजनं यस्य तदनुग्रहार्थम् अनुग्रहप्रयोजनम्, अर्थशब्दस्य प्रयोजनवाचित्चात् । स्वस्येति स्वशब्द आत्मात्मीयज्ञातिधनादिषु वर्तते इत्यात्मीयवचनः प्रयुक्तः । स्वमात्मीयन्यायेन स्वीकृतं पूर्वजक्रमागतं न्यायवृत्या वा स्वसामर्थ्योपात्तं तस्यातिसर्गः त्यागः । न चोज्झनमात्र त्यागशब्देनोच्यते, किं तर्हि?, दानं विशिष्टसम्प्रदानकमित्यर्थः । तञ्च सम्प्रदानं द्विविधम्-अर्हद्भगवन्तः साधर्मिकाष्टा, तत्रार्हट्यो दीयते पुस्स्प्-ब्लि-धूप्-चाम्रा-'ऽत्प्त्र्-klshdhvj-च्न्द्रात्प्किरीत्ताभ्र्न्नादिः। साधर्मिकास्तु द्विप्रकाराः . साधवः श्रावकाष्टा । साधवो ythoktjnyaandrshnkriyaanusstthaansmpnnaaH| श्रावकाप्टा smyktvaannuvrtaadidvaadshvidhdhrmbhaajH| तेभ्यो दानमन्नादेर्देशकालोपपन्नमिति । एवंविधसूत्रार्थप्रतिपादनाय आत्मपरानुग्रहार्थमित्यादि भाष्यम् । bhA0 आत्मपरानुग्रहार्थं स्वस्य द्रव्यजातस्यानपानवस्त्रादेः पात्रेऽतिसर्गो दानम् । / 33 / / किञ्चवृ0 अनेन च भाष्येण विशुद्धबुद्धित्वं दातुराख्यायते । श्रद्धादिगुणयोग उपायः प्रतिग्रहीता पात्रविशेषः देयसम्पञ्चेति । आत्मा च परप्टा आत्मपरौ तयोरनुग्रहः आत्मपरानुग्रहः सोऽर्थो यस्य तदात्मपरानुग्रहार्थम् । अनुग्रह उपकारः । स च विशुद्धया धिया ददतः, कर्मनिर्जरणादि फलं ममास्तीत्यनुग्रहग्रहणाद् विशुद्धबुद्धित्वं लभ्यते, अन्यथा तु अनुग्रहाभाव एव स्यात् । तच्च निर्जरादिफलमुपेयमुपायादृते न सम्पद्यत इत्युभयपरिग्रह । देशकालपुरुषावस्थाः संप्रेक्ष्यागमानुसारिणा रागप्रमोदनिर्भरण चेतसा रोमाञ्चकञ्चकोपगूढवपुषा वाऽभ्युत्थाना-'ऽसनप्रदान-वन्दन-चरणप्रमार्जन-सत्कारपूर्वकं समाधायैकाग्र्य-मित्यादिरुपायः । आत्मेति दाता श्रद्धाशक्तिसत्त्वक्षमाविनय-वितृष्णतागुणसम्पन्नो ददामीत्येवं परिणतः, परोपादानात् प्रतिग्रहीता ज्ञानक्रियान्वितो विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभाग मूलेत्तरगुणसम्पदुपेतः पात्रमिष्यते । स्वस्य द्रव्यजातस्यान्नपानवस्त्रादेरित्यनेन देयनिर्देशः । स्वस्येत्यात्मीयस्य लोकविरुद्धचौर्यव्यवहाराद्यनुपात्तस्य । द्रव्यजातस्येति द्रव्यविशेषस्य पुद्गलद्रव्यस्य जीवद्रव्यस्य च, पुद्गलद्रव्यस्यापि न सर्वस्य कुठारहलदात्रशस्रादेरनेकप्राणिदुःखहेतोः । किं तर्हि?, अन्नपानवस्रादेः । आदिग्रहणादौधिकौपग्रहिकसक लोपकरणपरिग्रहः । सर्वथा आहारो भेषजं शय्योपधिर्वा साधोः परत एव लभ्यः । स च पुद्गलोत्पादनेनैषणाशुद्धः । स च दातुः प्रतिग्रहीतुष्टोपकारको निर्जराफलत्वात्, जीवद्रव्यस्यापि न सर्वस्य, दासदासीबलीवर्दवाहनादेः स्वयमेव दुःखितत्वात् क्लिश्यमानत्वात् । yathA''ha"jaM न य दुहियं न य दुक्खकारणं होइ दिण्णमण्णेसिं । वट्टै अणुग्गहे तं विहिए दिन्नं असावज्जं । / 1 / / " द्विपदमपि गृहिणा प्रव्रज्याभिमुखं प्रव्रज्याहं पुत्रदुहितृभ्रातृपत्नीप्रभृति स्वामिना दत्तमनुज्ञातं प्रव्राज्यम्, इत्थमुक्तेन न्यायेन देशकालोपपन्नमचेतनं सचेतनं वा द्रव्यजातं पात्रे गुणवति देयम् । अत्राधाकर्माद्यपि देशकालापेक्षपात्रविनियुक्तं स्वर्गानुकूलप्रत्ययातिफलमेव भवति, पारम्पर्यान्मुक्तिफलमपीति । / -तत्वार्थ. सिद्ध. वृत्तौ । / _ 2010_02 Page #250 -------------------------------------------------------------------------- ________________ 117 धर्मध्याने लिङ्गद्वारम् Pararararatarurakarerakasaratanaararakaratmaratatataaraaratatataste श्रुत-शील-संयमरतः तत्र श्रुतं सामायिकादिबिन्दुसारान्तम्, शीलं व्रतादिसमाधानलक्षणम्, संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः, यथोक्तम्-"पञ्चाश्रवात्" [प्रशम.172 ] इत्यादि, एतेषु भावतो रतः, किम् ? धर्मध्यानीति ज्ञातव्य इति गाथार्थः । / 68 / / ___ गतं लिङ्गद्वारम्, अधुना फलद्वारावसरः, तच्च लाघवार्थं शुक्लध्यानफलाधिकारे वक्ष्यतीत्युक्तं धर्मध्यानम् । 6] mU0 x x x दर्शनविशुद्धिविनयसम्पन्नता शीलव्रतेष्वनतिचारो x x x तीर्थकृत्वस्य । / 6-23 ॥ कृ. xxx तथा शीलव्रतेष्वात्यन्तिको भृशमप्रमादोऽनतिचारः । शीलमुत्तरगुणाः पिण्डविशुद्धि-समिति भावना-प्रतिमा-भिग्रहलक्षणा: मुमुक्षोः समाधिहेतुत्वात् शीलशब्दाभिधेयाः । व्रतग्रहणात् पञ्च महाव्रतानि रजनीभक्तविरति- पर्यवसानन्याक्षिप्तानि । शीलानि च व्रतानि च शीलवतानि । तेष्विति तद्विषयः । आत्यन्तिकः अत्यन्तभवः संयमः प्रतिपत्तिकालादारभ्य यावदायुषः क्षयस्तावदविश्रान्त्या भवत्वात्यन्तिकोऽप्रमादः सम्बध्यः । भृशमिति प्रकर्षवचनः । प्रकृष्टोऽप्रमादो भृशमप्रमादः । विकटेन्द्रिय-विकथाकषाय-निद्रालक्षणः पञ्चधा प्रमादः । अनेन ह्याविष्टो जीवः कार्याकार्यविमुखत्वादाधाकर्मादि प्राणातिपातादि वा परिहर्तमक्षमो भवति । न प्र्मादोऽप्र्माद्ः। प्रमादपरिवर्जनमप्रमत्तता । अनतिचार उच्यते - अतिचरणमतिचारः-स्वकीयागमातिक्रमः । नातिचारोऽन्तिचार्ः। उत्सर्गापवादात्मकसर्वज्ञप्रणीतसिद्धान्तानुसारितया shiilvrtvissymnusstthaanmityrthH| x x x ||6-23 / / / -तत्वार्थ. सिद्ध. वृत्तौ । / ava0 संयममाह पञ्चास्त्रवाद् विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति, संयमः सप्तदशभेदः । / 172 / / वृ.... पञ्चभ्यः प्राणातिपातादिभ्यः आस्रवः कर्मग्रहणं तस्माद्विरमणं विरतिः, पञ्चेन्द्रियनिग्रहः कषायजयो दण्डत्रयविरतिश्चेति पदत्रयमपि सुगमम् । संयमः सप्तदशभेदः, पृथिव्यादिरक्षणरूपो वेति । / 172 / / -प्रशमरतौ ॥ 2010_02 Page #251 -------------------------------------------------------------------------- ________________ 118 ध्यानशतकम्, गाथा-69 sssssssssssssssssswarastaantarakankshatakshararate _ [अथ शुक्लध्यानम्] इदानीं शुक्लध्यानावसर इत्यस्य चान्वर्थः प्राग्निरूपित एव, इहापि च भावनादीनि फलान्तानि तान्येव द्वादश द्वाराणि भवन्ति, तत्र भावना-देश-कालाऽऽसनविशेषेषु धर्मध्यानादस्याविशेष एवेत्यत एतान्यनादृत्याऽऽलम्बनान्यभिधित्सुराह - अह खंति-मद्दव-'ज्जव-मुत्तीओ जिणमयप्पहाणाओ । आलंबणाई जेहिं सुक्कज्झाणं समारुहै । / 69 / / aha0 गाहा । / अथ इत्यासनविशेषानन्तर्ये क्षान्ति-माईवा-'ऽर्जव-मुक्तयः क्रोधमान-माया-लोभपरित्यागरूपाः, परित्यागश्चाक्रोधेन वर्तनमुदयनिरोधः उदीर्णस्य R] आ आलंबणाणि चत्तारि-खंती, मुत्ती, अज्जवं, मद्दवंति । / -आवश्यकचूर्णा । / B अव. उक्तमपि शुक्लध्यानचतुष्टयं प्रपञ्चयति आये श्रुतावलम्बनपूर्वे पूर्वश्रुतार्थसंबन्धात् । पूर्वधराणां छद्मस्थयोगिनां प्रायशो ध्याने । / 13 / / वृ. प्रायश इत्यपूर्वधराणामपि माषतुष-मरुदेव्यादीनां शुक्लध्यानसद्भावादित्युक्तप्रायम् । / 13 / / अव. तथा सकलालम्बनविरहप्रथिते द्वे त्वन्तिमे समुद्दिष्टे । निर्मलकेवलदृष्टि-ज्ञानानां क्षीणदोषाणाम् । / 14 / / vR0 स्पष्टा । / 14 / / -योगशास्त्रे, प्र. 11 / / c ध्यायेच्छुक्लमथ क्षान्ति-मृदुत्वार्जवमुक्तिभिः । छद्मस्थोऽणौ मनो धृत्वा, व्यपनीय मनो जिनः । / 73 / / -अध्यात्मसारे, a. 16 / / D श्रुतज्ञानार्थसम्बन्धात् श्रुतालम्बनपूर्वके । पूर्वेऽपरे जिनेन्द्रस्य निःशेषालम्बनच्युतेः । / 196 / / -ध्यानदीपिकायाम् । / RIA मू. उत्तमः क्षमा-मार्दवा-'ऽर्जव-शौच-सत्य-संयम-तपस्त्यागा-'ऽकिञ्चन्य-ब्रह्मचर्याणि धर्मः । / 9-6 / / vR0 उत्तमग्रहणमगारिधर्मव्यवच्छेदार्थम् । उत्तमो धर्मः प्रकर्षयोगात् । क्षमादयो हि उत्तमविशेषणविशिष्टास्ता दृशाप्टागारिणो न सन्ति । यतः सर्वावस्थां अनगाराः क्षमन्ते, सकलमदस्थाननिग्राहिण: शाठ्यरहिताः सन्तोषामततप्ताः सत्यवादिनः संयमिनः तपस्विनो यथावद दातारः कनकादिकिञ्चनरहिताः सर्वप्रकारं ब्रह्म बिभ्रतीति । न त्वेवं जातुचिद् गृहिणां क्षमादयः प्रकर्षभाजो भवन्ति । क्षमादयः कृतद्वन्द्वाः प्रथमाबहुवचननिर्दिष्टाः समुदिता एवोत्तमो धर्मः । एष च क्षमादिसमुदयः संवरं धारयति करोति यतस्ततो धर्मः । संवरार्थं चात्मना धार्यत इति धर्मः । एतावन्ति धर्माङ्गानि तनिष्पादितष्टा धर्म इति दर्शयतिभा0 इत्येष दशविधोऽनगारधर्म उत्तमगुणप्रकर्षयुक्तो भवति । / vR0 एवमेव दशप्रकारो यतिधर्मः । उत्तमा गुणा मूलोत्तराख्यास्तेषां प्रकर्षः पराकाष्ठा तद्युक्तोऽनगाराणां धर्मो भवति । / 2010_02 Page #252 -------------------------------------------------------------------------- ________________ शुक्लध्याने आलम्बनानि bhA0 vR0 bhA0 vR0 bhA0 vR0 bhA0 vR0 तत्र क्षमा तितिक्षा सहिष्णुत्वं क्रोधनिग्रह इत्यनर्थान्तरम् । / तत्र क्षमेत्यादिना विवृणोति । उत्तमत्वं क्षमेति क्षमणं-सहनं परिणाम आत्मनः शक्तिमतः । अशक्तस्य वा प्रतीकारानुष्ठाने तां पर्यायशब्दैराचष्टे । तितिक्षा क्स्सान्तिः। सहिष्णुत्वं shnshiiltvm। क्रोधनिग्रहः क्रोधस्योदयनिरोधः, उदितस्य वा विवेकबलेन निष्फलताऽऽपादनम् । एवमेतेऽनर्थान्तरवाचिनः शब्दाः क्षमामेवाभिदधति । 119 भाष्यकारस्तु स्वयमेवाशङ्क्याह तत् कथं क्षमितव्यमिति चेदुच्यते - क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् । / तत् कथं क्षमितव्यमिति चेत् । क्षमितव्यमिति भावे कृत्यः । क्षमाऽपि भाव एव । अतः सामान्यमात्रमाश्रित्य तच्छब्दप्रयोगः । वाक्यार्थस्तु सा क्षमा कथं केन प्रकारेण कर्तव्या ? एवं मन्यते दुर्भञ्जः क्रोधवेगो मदाकुलस्येव करिणः । चेच्छब्दः शङ्कायाः सूचकः । एवमाशङ्किते आशङ्काव्युदासचिकीर्षया आहउच्यत इति । क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् । भावः सद्भावोऽस्तित्वं तचिन्तनात् तदुपयोगाद् उभयथाऽपि क्रोधो न घटत इति । येन निमित्तेन परप्रयुक्तेनायं मम कोप उत्पद्यते तन्निमित्तं मयि किं सत्यमेवास्ति उताभ्याख्याति परः ?, यदि सत्यमस्त्येतन्निमित्तं किं कोपेन ? कृतं खलु मयेदम्, नाणीयोऽपि परस्यात्राऽऽगः सद्भूतमर्थं प्रकाशयतः, स्वकृतं हि दुष्टारितं तपतीत्येवम् चिन्तयेत् । एतदेवाहभावचिन्तनात् । तावद् विद्यन्ते मय्येते दोषाः किमत्रासौ मिथ्या ब्रवीतीति क्षमितव्यम्, तथाऽभावचिन्तनादपि क्षमितव्यमित्यादि, ये दोषाः परेणोपक्षिप्यन्ते मयि नैते विद्यन्ते । अभाव एव, परस्त्वज्ञानादेवमभिधत्ते । अज्ञात्वैव दोषानुपक्षिपतीत्यर्थः । एवं च निरपराधमात्मानमवेत्य क्षन्तव्यमेव । / किञ्चान्यदालम्बनं सहिष्णुत्वे इत्याह - Pazaraza परैः प्रयुक्तस्य क्रोधनिमित्तस्यात्मनि भावचिन्तनादभावचिन्तना क्षमितव्यम् । भावचिन्तनात् तावद् विद्यन्ते मयि एते दोषाः किमत्रासौ मिथ्या ब्रवीतीति क्षमितव्यम् । अभावचिन्तनादपि क्षमितव्यम्, नैते विद्यन्ते मयि दोषा यानज्ञानादसौ ब्रवीतीति क्षमितव्यम् । किञ्चान्यत् गतार्थमेवेदं भाष्यम् । क्रोधदोषचिन्तनाच क्षमितव्यम् । क्रुद्धस्य हि विद्वेषासादनस्मृतिभ्रंशव्रतलोपादयो दोषा भवन्तीति । किञ्चान्यत् 2010_02 क्रोधदोषचिन्तनाचेत्यादि । क्रुद्धः कषायपरिणतो विद्वेषी कर्म बध्नाति परं वा निहन्ति व्यापादयति वा । अतः प्राणातिपातनिवृत्तिव्रतलोपः स्यात्, गुरूनासादयेद् अधिक्षिपेत्, अतो ज्ञानादिनिर्वाणसाधनपरिहाणिरवश्यंभाविनी । क्रुद्धो वा भ्रष्टस्मृतिको मृषाऽपि भाषेत, विस्मृतप्रव्रज्याप्रतिपत्तिः परेणादत्तमप्याददीत, द्वेषात् परपाखण्डिनीषु ब्रह्मव्रतभङ्गमप्यासेवेत । तथा प्रद्विष्टः सहायबुद्ध्या गृहस्थेष्वविरतेषु मूर्च्छामपि कुर्यात् । आदिग्रहणाद् उत्तरगुणभङ्गमप्याचरेत् करटुकभक्तलाभे मासक्षपकवत् । / किञ्चान्यदालम्बनं क्षान्तावित्याह bhA0 बालस्वभावचिन्तना परोक्षप्रत्यक्षाक्रोशताडनमारणधर्मभ्रंशानामुत्तरोत्तररक्षार्थम् । बाल इति मूढमाह । परोक्षमाक्रोशति बाले क्षमितव्यमेव । एवंस्वभावा हि बाला भवन्ति । दिष्ट्या च मां परोक्षमाक्रोशति न प्रत्यक्षमिति लाभ एव मन्तव्यः । प्रत्यक्षमप्याक्रोशति बाले क्षमितव्यम्, विद्यत एवैतद् बालेषु । Page #253 -------------------------------------------------------------------------- ________________ 120 ध्यानशतकम्, गाथा - 69 Patara दिष्ट्या च मां प्रत्यक्षमाक्रोशति, न ताडयति, एतदप्यस्ति बालेष्विति लाभ एव मन्तव्यः । ताडयत्यपि बाले क्स्स्मित्व्य्म्। एवंस्वभावा हि बाला भवन्ति । दिष्ट्या च मां ताडयति, न प्राणैर्वियोजयतीति । एतदपि विद्यते बालेष्वति । प्राणैर्वियोजयत्यपि बाले क्षमितव्यम् । दिष्ट्या च मां प्राणैर्वियोजयति, न धर्माद् भ्रंशयतीति क्षमितव्यम् । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः । किञ्चान्यत्वृ0 बालस्वभावेत्यादि । बालशब्दोऽवैधेयवचनः, न वयोऽवस्थावाची । तथैव चाह भाष्यकृत् । बाल: मूढो निर्विवेक इत्यर्थः । तस्य चैष एव स्वभावो मूढत्वाद् यत्किञ्चनभाषित्वं तत्स्वभावालोचनमन्वेषणम्, अतस्तच्चिन्तनाच्च क्षमितव्यमेव । चशब्दः समुच्चयार्थः । उत्तरोत्तररक्षार्थमिति परोक्षाक्रोशात् प्रत्यक्षाक्रोशनमुत्तरम्, प्रत्यक्षाक्रोशनात् ताडनम्, ताडनान्मारणम्, मारणाद् धर्मभ्रंशनम्, परोक्षाक्रोशेन क्षमायां प्रत्यक्षाक्रोशनं रक्षितं भवति । एवमुत्तरत्रापि, अस्ति हि कियत्यपि मन्दा क्षमाऽकोष्टुर्मयि ततः परोक्षमाक्रोशति, न प्रत्यक्षम् । दिष्ट्येति तृतीयैकवचनप्रतिरूपको निपातः प्रसादवचनः प्रशंसावचनो वा । अयमेव च प्रसादो मम इदमेव वा साधु यन्मां परोक्षमाक्रोशति, न प्रत्यक्षमित्येष एव लाभ: / लौकिकः खलु अयमाभाणकः - अयमेव (मे) लाभ इति, एवं सर्वत्र व्याख्या । किञ्चान्यदालम्बनमाश्रित्य क्षमा कार्या तदभिधीयते vR0 bhA0 स्वकृतकर्मफलाभ्यागमा । स्वकृतकर्मफलाभ्यागमोऽयं मम, निमितमात्रं पर इति क्षमितव्यम् । किञ्चान्यत्स्वकृतफलाभ्यागमाचेति । जन्मान्तरोपात्तस्य कर्मणः स्वकृतस्यायं विपाको मम यदाक्रोशति ताडयति वापरः, स तु निमित्तमात्रं कर्मोदयस्य । यस्माद् द्रव्यक्षेत्रकालभवभावापेक्षः कर्मणामुदयो भगवद्भिराख्यातः । स्वकृतं च कर्मानुभवितव्यमवश्यन्तया निकाचितं तपसा वा क्षपणीयमिति । किञ्चान्यदालम्बनं क्षन्तुमनसा विधातव्यमित्याह bhA0 क्षमागुणांष्टानायासादीननुस्मृत्य क्षमितव्यमेवेति क्षमाधर्मः । / 1 / vR0 क्षणागुणांष्टत्यादि । क्षमाया गुणाः ज्ञानादिवृद्धिहेतवोऽनायासादयः । तांष्टधानुचिन्त्य क्षमामेव विदधीत । आयासो- दुःखहेतुष्टष्टाविशेषः प्रहरणसहायान्वेषणं संरम्भावेशारूणाविलोचनस्वेदद्रवप्रवाहप्रहारवेदनादिकः । तद्विपरीतो-'नायासः- स्वस्थता । आदिग्रहणात् तत्प्रत्ययकर्मप्रायष्टिशत्ताभावः शुभध्यानाध्यवसायिता परसमाधानोत्पादनं स्तिमितप्रसन्नान्तरात्मत्वमित्यादयः । इत्थमनुस्मरतो गुणाः सम्पद्यन्ते क्षममाणस्य, क्षमितव्यमिति क्षमाधर्मः । तथा मार्दवधर्मः मृदुः - अस्तब्धस्तद्भावस्तत्कर्म वा मार्दवम् । तल्लक्षणप्रदर्शनायाह bhA0 नीचैर्वृत्त्यनुत्सेको मार्दवलक्षणम् । मृदुभावो मृदुकर्म वा मार्दवम्, मदनिग्रहो मानविघातथेत्यर्थः । तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति । vR0 नीचैर्वृत्त्यनुत्सेकाविति । नीचैर्वृत्तिः- अभ्युत्थानासनदानाञ्जलिप्रग्रहयथार्हविनयकरणरूपा नीचैर्वर्तनम् । उत्सेकष्टिशत्तपरिणामो गर्वरूपस्तद्विपर्ययोऽनुत्सेकः । संसारस्वभावं भावयतोऽसमञ्जसविशिष्टजातिकुल्लादिसम्पदः कदाचिदेवासाद्यन्ते कदाचिद्धीनास्ततो न गर्वपरिणाममास्कन्दतीत्येतदेवाह - मदनिग्रह इत्यादि । माद्यत्यनेनेति मदः जात्यादिमदंस्तस्य [ निग्रहः उदयनिरोधः कदाचिदुदितस्य वा वैफल्यापादनं मानो-मूलप्रकृतिः यद्विजृम्भणादेते प्रादुष्षन्ति जात्यादिमदास्तस्य ] च निर्घातो मूलोत्कर्तनमित्यर्थः । तष्टाते चावश्यम्भावी जात्यादिमदविनाशः । तन्निरूपणार्थमाह - तत्र मानस्येत्यादि । तत्रेति वाक्योपन्यासार्थः । स्थानानि 2010_02 Page #254 -------------------------------------------------------------------------- ________________ 121 शुक्लध्याने आलम्बनानि Pantaraastarsssssssansasaramatarakarakarakararatatakarakara भेदाः । इमानीति प्रत्यक्षीकरोति । परस्यानुभवमुत्पादयति- .. bhA0 तद्यथा-जातिः 1 कुलं 2 रूपम् 3 ऐश्वर्य 4 विज्ञानं 5 श्रुतं 6 लाभः 7 वीर्यम् 8 इति । / vR0 तद्यथेत्यादिनोदाहरति । जात्यादीनि वीर्यान्तान्यष्टौ स्थानानि । तत्र जातिः पित्रन्वयः प्रख्याततमवंशता जातिर्जन्मात्मलाभ: पञ्चेन्द्रियादिलक्षणा वा तया गर्वमुद्वहति विशिष्टजातिरहमिति । विदितकर्मपरिणामस्तु निरुणद्धि जातिमदं, स्वकृतकर्मफलानुभाजो जीवा नानाजातीरुञ्चावचाः प्रपद्यन्ते इति न श्रेयान् जातिम्द्ः। मात्रन्वयः कुलमुग्रभोजादि वा। तेनापि मदो न युक्त एव जात्यादिभावनावदिति रूपं शरीरावयवानां सन्निवेशविशेषो लवण्ययुक्तस्तेनापि कष्टिआन्माद्यति, तत्प्रतिषेधस्त्वाद्युत्तरकारणालोचनाद् भ्व्ति। तत्राद्यं कारणं मातुरोजः पितुः शुक्रम्, उत्तरकारणं जननीग्रस्तान्नपानरसाभ्यवहारो रसहरण्येत्येवमामृशतो न प्रतिभाति रुपमदः । tvg-माण्सा-'स्थि-पुरीस्स्-puuyaadyshubhpraaytvaat| ऐश्वर्यमदो धनधान्यसम्पत्प्रभवः । धनं रजत-चामीकर-मरकतादि गो-महिष्य-'जाविकादि च, व्रीहितिल-मुद्ग-माष-कङ्ग्वादि धान्यं तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्ष्यमाणेन क्लेशकारिणा अकाण्डभगुरेणाऽऽयत्यामायासबहुलेन को मद इत्येवं प्रत्याचक्षीत । वाचकेन त्वेतदेव बलसंज्ञया प्रशमरतावुपात्तम् । तच्च त्रिधाः शरीर-स्वजन-द्रव्यबलम् । इहैश्वर्यग्रहणात् स्वजनद्रव्यबलपरिग्रहः । शरीरबलं तु वीर्यग्रहणात् पृथग् गृहीतं वीर्यबलस्य प्राधान्यप्रकाशनार्थम् । विज्ञानं बुद्धिष्टातुर्विधा-औत्पत्तिकी, वैनयिकी, कर्मजा, पारिणामिकी चेति । तत्रौत्पत्तिकी अदृष्टाश्रुतपूर्ववस्तुन्युपनते तत्क्षण एव समासादितोपजना (?) अव्याहतफला भरतरोहकादेरिव भवति । गुर्वादिविनयानुष्ठानाभ्यासविशेषप्रभवा वैनयिकी ऐहिकामुष्मिकफलसम्पादिनी प्रस्तुतकार्यनिस्तरणसमर्था धर्मादित्रिवर्गशास्त्रार्थग्राहिणी च पुत्रागमनकाणहस्तिनीपरिज्ञाननैमित्तिकस्यैव । कर्मजा पुनः धीः साधुकारफला, अनाचार्यकं कर्म, तत्र पुनःपुनरुपयोगात् प्रतिक्षणमभ्यस्यतस्तादृशी बुद्धिरुत्पद्यते येन प्रथमादिकृतकर्मातिशायि पाष्टात्यं कर्मोपजायते, सौवर्णिककृषीवलतन्तुवायादेरिव । पारिणामिकी तु वयोविपाकलब्धजन्मा परमहितनिःश्रेयसफला पञ्चावयवादिसाधनानुसारिणी भवत्यभयकुमारादेरिव यथासम्भवम् । इत्थं लब्धया बुद्ध्या अहमेव बुद्धिमानिति मन्यमान: परिभवति शेषं जनम् । मदसमुद्धतस्य परपरिभवपरिवादादात्मोत्कर्षाच्चाशुभं कर्म नीचैर्गोत्रादि बन्धमेति यदनेकभवपरम्परासु परिनिष्ठास्यतीति सापायमवग(म)त्य बुद्धिगर्वमित्थं विचिन्तयेत्-बुद्धयो हि विनयाधानहेतवः सर्वदा,न जातुचित् अहङ्कारस्य कार्न्नीभ्व्न्ति। मानपरस्य च vinykhnnddnmvshymbhaavi| विनयहीनस्य च धर्मतपसी निष्फले स्यातामिति विज्ञानमदो यत्नेन महता विवर्जनीयः । श्रुतम् आप्तप्रणीत आगमः तत्परिज्ञानान्माद्यति अहमेवैको जाने, नापर इति । श्रुतमदान्धष्टा बालिशमेव परं मन्यते, श्रुतमदं च निजिघृक्षुरित्थमालोचयेत् प्रकर्षापकर्षवृत्तित्वात् क्षयोपशमस्य सन्ति मत्तोऽन्येऽपि बहुश्रुताः, कदाचिदहमन्य-भ्योऽल्पतरश्रुतोऽतिगहनार्थत्वादागमानामधिगतश्रुतोऽपि वा दुरधिगततदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् । अपि च- चतुर्दशपूर्वधरेष्वपि षट्स्थानकमवधुष्यते यदि, तत्र का कथा शेषश्रुतधरे श्रुतज्ञानावरणक्षयोपशमवैचित्र्याद्, अधिगतसकलश्रुतेनापि परिहार्यः श्रुतमद इति । / 2010_02 Page #255 -------------------------------------------------------------------------- ________________ 122 ध्यानशतकम्, गाथा - 69 222222 लम्भनं लाभः प्राप्तिर्विशिष्टफलस्य सत्कारसन्मानादेः नृपतिसन्मित्रभृत्यस्वजनेभ्यो विज्ञान- तपो ऽभिजनशौर्याद्याधिक्यादहं लभेयम्, अपरः प्रयत्नवानपि न लभत इति स्वलाभेन माद्यति । तथा सकलजनवल्लभतां च प्राप्तोऽहम्, अयमपरो न कस्मैचिद् रोचते, वचनमप्यस्य नादरयन्तीति सर्वोऽप्ययं लाभमदः । स चैवं निगृहीतव्यो भान्तरायकर्मोदयादलाभो लाभान्तरायकर्मक्षयोपशमाञ्च सत्कारादिलाभः, संसारे परिभ्रमतो जीवस्य कादाचित्को न तु शाश्वतः, कर्मायत्तत्वात्, संसारानुबन्ध्येवेति लाभमदत्यागः श्रेयस्करः । वाल्लभ्यकप्राप्तिरपि कर्मोदयजनितैव, संसारिणां च सुलभेति वाल्लभ्यकलाभमदः परिवर्जनीय इति । bhA0 एभिर्जात्यादिभिरष्टाभिर्मदस्थानैर्मत्तः परात्मनिन्दाप्रशंसाभिरतः तीव्राहङ्कारोपहतमतिरिहामुत्र च अशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादेषां मदस्थानानां निग्रहो मार्दवं धर्म इति ॥ 2 ॥ vR0 वीर्यं पराक्रमः शक्तिरुत्साहः सामर्थ्यातिशयवती चेष्टेति पर्यायाः । वीर्यान्तरायक्षयोपशमात् प्रादुरस्ति वीर्यं-बलविशेषस्तेन वीर्येण माद्यतीति वीर्यमदः, तस्य प्रतिक्षेपः संसारानुबन्धित्वचिन्तनात्, संसारानुबन्धी वीर्यमदः कषायरूपत्वात्, वीर्यस्य चाशाश्वतत्वात् । तथाहि बलिनोऽपि पुरुषाः क्षणेन निर्बलतामुपयान्तो दृश्यन्ते, निर्बलाष्टा बलवन्तः संस्कारवशादाशु जायन्ते तथा व्याधि-जरा-मृत्युषूद्भूतबलेषु चक्रवर्तिहरिसीरिणोऽपि सीदन्ति ससुरासुराः, किमुतान्ये पृथग्जना इति ? वीर्यमदाद् व्युपरमः श्रेयान् । इतिशब्दो मदस्थानानामियत्तामावेदयति । मौलान्येतावन्ति, सूक्ष्मभेदास्तेषां भूयांस इति । / सम्प्रति सामान्येन सर्वमदस्थानेषु दोषानाविर्भावयन्नुपसंहरति एभिर्जात्यादिभिरित्यादि । उक्तलक्षणैर्जात्यादिभिर्मत्तः - अहंमानी परनिन्दायामात्मप्रशंसायां च सक्तस्तीव्रणातिशयवताऽहङ्कारेणोपहतबुद्धिर्मलीमसधिषण इहपरलोकानुभवनीयं कर्मोपचिनोति - बध्नाति अकुशलंपापमशुभफलम्, अकुशलमपि बद्धं कदाचित् कुशलफलतया परिणमत इत्यशुभफलग्रहणम् । सम्यग्दर्शनादि मुक्तिसाधनं श्रेयः । तच्चाख्यायमानमपि न प्रतिपद्यते न श्रद्धत्ते । यत एतदेवं तस्मादेषां मदस्थानानां मार्दवं निग्राहकं तन्निग्रहाच्च धर्म इति । / सम्प्रति मायाप्रतिपक्षमार्जवं लक्षयति bhA0 भावविशुद्धिरविसंवादनं चार्जवलक्षणम् । ऋजुभावः ऋजुकर्म वाऽऽर्जवम् । भावदोषवर्जनमित्यर्थः । भावदोषयुक्तो हि उपधिनिकृतिसंप्रयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपि च श्रेयो न प्र्तिप्द्य्ते। तस्मादार्जवं धर्म इति ॥ 3 ॥ vR0 भावविशुद्धिरिति । भावा: कायवाङ्मानसानि तेषां विशुद्धि: अवक्रताशाठ्यविरहितत्वम्, मनसोऽपि परिणामः कायवाचोरुपचर्यते तद्वृत्तानुवृत्तेः । मायावी तु सर्वाभिसन्धानपरतया सर्वाभिशङ्कनीयः कपटपटप्रच्छादितकायादिक्रियः सुहृदेऽपि द्रुह्यति । तमेव योगानामविपर्यासं दर्शयति ऋजुभाव इत्यादिना । उपधिनिकृत्योर्विशेषः उपधिः छद्म छादनं स्वाभिसन्धेः निकारो निकृतिः परबुद्धिपराभवद्वारेण स्वाभिसन्धेः साफल्यापादनम् । अविसंवादनमविनाशनं अहिंसनमित्यनर्थान्तरम् । विनाशनं - परिणामान्तरापादनं विसंवादनमुच्यते । न विसंवादनमविसंवादनम्, परिणामान्तरानापादनमिति । तस्मादेवंविधमार्जवं धर्मः । / 2010_02 Page #256 -------------------------------------------------------------------------- ________________ शुक्लध्याने आलम्बनानि 123 अधुना लोभप्रतिपक्षं शौचलक्षणाविर्भावयन्नाहभा0 अलोभः शौचलक्षणम् । शुचिभावः शुचिकर्म वा शौचम् । / अलोभ इति । अलोभः शौचलक्षणम् । लोभस्तु भावतः परमार्थतोऽभिष्वङ्गप्टोतनाचेतनमिश्रवस्तुविषयः । लोभदोषाञ्च क्रोधमानमायाहिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहार्जनमलजालेनोपचीयमान आत्मा भवत्यशुचिः । तत्रालोभो-लोभाभावो न क्चिन्म्म्त्व्म्। अलोभस्य हि लोभदोषविनिमुक्तत्वान्निर्भयत्वम् । ततः स्वपरहिताभिप्रवृत्तिरित्येतदेव शौचलक्षणं मुख्यमात्मनः । एतदेव spssttytibhaavvishuddhinissklmsstaa| धर्मसाधनमात्रास्वपि अनभिष्वङ्ग इत्यर्थः । अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्माच्छौचं धर्म इति । / 4 / / भावविशुद्धिर्ममत्वाभावो निःसङ्गता च,अपरद्रोहेणात्मार्थानुष्ठानं निष्कल्मषता-निर्मलताभाव (धर्म)? साधनमात्राःरजोहरण - मुखवस्त्रिका-चोलपट्टक-पात्रादिलक्षणाः तास्वप्यनभिष्वङ्गो विगतमूर्छ इत्यर्थः । यस्मादशुचि र्भावकल्मषसंयुक्तः, भावकल्मषं च लोभकषायस्तस्मात् तत्त्यागः । शौचं धर्म इति, शरीरमहाव्रणप्रक्षालनादि द्रव्यशौचम्, तच्च प्रासुकैषणीयेन जलदिना निर्लेपनिर्गन्धितापादनमागमोक्तेन विधिना कार्यमिति । / अवसरप्राप्तं पञ्चमं धर्मानं निर्दिदिक्षुराहभा0 सत्यर्थे भवं वचः सत्यं, सद्भ्यो वा हितं सत्यम्, तदननृतम्, अपरुषमपिशुनमनसभ्यमचपलमनाविलम विरलमसम्भ्रान्तं मधुरमभिजातमसन्दिग्धं स्फुटमौदार्ययुक्तमग्राम्य-पदार्थाभिव्याहारमसीभरमरागद्वेषयुक्तम् । / सन्-विद्यमानोऽर्थोऽनेकधर्मा तस्मिन् सत्यर्थे भवम्, दिगादित्वात् यत्, यथाऽवस्थितार्थप्रतिपत्तिकारी सत्यम् । नन्वेवं सति लुब्धकाय मृगाख्यानमपि सत्यं स्यात्, किं (एवं ?) तर्हि सच्छब्दः प्रशंसार्थः । प्रशंस्तोऽर्थः सन् न पापहेतुः तस्मिन् सति भवं सत्यं पक्षान्तरसमाश्रयणं वा, सद्भयो वा हितं सत्यमिति, सन्तो जीवा एव गृह्यन्ते, हितशब्दोपादानात । न ह्यजीवसम्बन्धि किञ्चिद्धितमस्ति, अतोऽप्रशस्तार्थव्यावृत्तिः । सामान्येन वा जीवाजीवेभ्यो हितम् । अनेकपर्यायकलापभाजोऽर्थाः । तेषां यथाऽवस्थितविवक्षितपर्यायप्रतिपादनं सत्यम्, एतदेव तेभ्यो हितं यद् यथार्थप्रतिपादनमिति, तस्येदानीं सत्यवचनस्य विशेषगुणानाचष्टे - तदनृतमिति । अनृतं-भूतनिह्नवः अभूतोद्भावनं विपरीतकटुकसावद्यादिवचनं, नानृतम् । ननु च सत्यपर्याय एवायम् । सत्यमेतत्, तथापि वक्ष्यमाणोत्तरगुणप्राप्त्यर्थं पुनर्वचनम् । परुषं-रूक्षं स्नेहरहितं (निष्ठुरं) परपीडाकारि । न परुषमपरुषम् । तत्राविनयेषु माध्यस्थ्यभावना, विनयेषु तु सौम्या वागपरुषम्, पिशुनं-प्रीतिविच्छेदकारि द्वयोर्बहूनां वा सत्यासत्यदोषाख्यानात्, न पिशुनमपिशुनम् । सभाह~-सभ्यम्, न सभाहमसभ्यं-सभासु विगर्हितं विदग्धसभासु गुह्यप्रकटनामोद्घाटनवचनवत्, तस्य प्रतिषेधो नासभ्यमनसभ्यम् । चपल: अनालोचितभाषी, तद्वचनमपि चपलं तच्च दोषाक्षेपि भवति । आविलं कलुषम्, कषायवशवर्तिनो वचनम्, न आविलमनाविलं प्रसन्नवचनमिति यावत् । विरलं va0 2010_02 Page #257 -------------------------------------------------------------------------- ________________ 124 ध्यानशतकम्, गाथा-69 विश्रम्यभाषण, सविच्छेदत्वाच्च श्रोतुरनादरवाक्यव्याहरणाच्छ्रवणवैरस्यं करोति । न विरलमविरलमनुसन्ततमिति । सभ्रान्तं तु त्रासकरम्, न सम्भ्रान्तमसम्भ्रान्तम् अतित्वरितं वा सम्भ्रान्तमनुच्छ्वसन भाषते च यद् अव्यक्तवर्णपदलोपत्वादप्रत्यायकं वा श्रुतिविरसाक्षरमप्ररोचकमेव स्यात् । मधुरमिति प्रसन्नपदघटितं श्रुतिसुखम्, सुखावबोधार्थं च अनभिमान-विनयसहितम् अभिजातं-सप्रश्रयं सविनयम् सन्दिग्धमाकाङ्क्षाविनिवर्तने अक्षमं तद्विपरीतमसन्दिग्ध-माकाङ्क्षाविच्छेदकारि, निराकाङ्क्षमिति । अस्फुटम् अनिष्टिआतार्थत्वादालूनविशीर्णप्रायम्, (वि)निष्टिआतार्थं तु स्फुटम् । अनौदार्यम्-अत्यौद्धत्यप्रदीपकम्, तद्विपरीतमौदार्यम्, अप्रधानार्थम् अनौदार्यम् उदारार्थप्रतिबद्धत्वादुदारं तद्भाव औदार्यं तद्युक्तमौदार्ययुक्तम् । विद्वज्जनमनोऽनुरञ्जनेऽसमर्थं ग्राम्यम्, न ग्राम्यमग्राम्यम् । पदार्थाटा विवक्षितानभिव्याहरतीति पदार्थाभिव्याहारम्, अग्राम्यत्वात् पदार्थानभिख्याहरतीति । विद्वज्जनाभिमतानित्यग्राम्यपदार्थाभिव्याहारम्, सीभरं विकत्थनं विमर्दकरम्, न सीभरमसीभरं आश्वेव प्रस्तुतार्थपरिसमाप्तिकारि । अरागद्वेषयुक्तमिति मायालोभाभ्यां कोपमानाभ्यां चायुक्तम् । / - तत्वार्थ. सिद्ध. वृत्तौ । / B ava0 क्षान्तेः प्राधान्यदर्शनार्थमाह धर्मस्य दया मूलं, न चाक्षमावान् दयां समाधत्ते । तस्माद् यः क्षान्तिपरः, स साधयत्युत्तमं धर्मम् । / 168 / / वृ. धर्मस्य दशप्रकारस्य दया मूलं । न चाक्षमावान् दयां समाधत्ते करोति । तस्मात् यः क्षान्तिपरः स साधयत्युत्तमं धर्ममिति । / 168 / / ava0 मार्दवमाह विनयायत्ताश्च गुणाः, सर्वे विनयश्च मार्दवायत्तः । यस्मिन् मार्दवमखिलं, स सर्वगुणभाक्त्वमाप्नोति । / 169 / / vR0 विनयायत्ता गुर्वभ्युत्थाद्याधीना गुणा ज्ञानादयः सर्वे, विनयश्च मार्दवायत्तो मृदुत्वाधीनो यस्मिन् मार्दवमखिलं समस्तं स प्राणी सर्वगुणभाक्त्वं समस्तज्ञानाद्याश्रयतामाप्नोति लभते, तस्मान्मार्दवं कार्यमिति । / 169 / / अव. आर्जवमाह नाऽनार्जवो विशुध्यति, न धर्ममाराधयत्यशुद्धात्मा । धर्मादृते न मोक्षो, मोक्षात् परमं सुखं नान्यत् । / 170 / / vR0 यत् नाऽनार्जवो मायावान् विशुध्यति, न च धर्ममाराधयति निष्पादयत्यशुद्धात्मा संक्लिष्टजीवो धर्मादृते न मोक्षो धर्मं विना न मुक्तिः, ऋते अत्रापि योगात्, मोक्षादृते परमं सुखं नास्ति न विद्यतेऽन्यदिति । / 170 / / ava0 शौचमाह 2010_02 Page #258 -------------------------------------------------------------------------- ________________ शुक्लध्याने क्रमद्वारम् 125 चाफलीकरणमिति, एवं मानादिष्वपि भावनीयम्, एता एव क्षान्ति-मार्दवा-'ऽर्जव-मुक्तयो विशेष्यन्ते - जिनमतप्रधाना इति जिनमते तीर्थकरदर्शने कर्मक्षयहेतुतामधिकृत्य प्रधाना जिनमतप्रधानाः, प्राधान्यं चासामकषायं चारित्रं चारित्राच्च निश्चयतो मुक्तिरिति कृत्वा, ततश्चैता आलम्बनानि प्राग्निरूपितशब्दार्थानि, पैरालम्बनैः करणभूतैः शुक्लध्यानं समारोहति, तथा च क्षान्त्याद्यालम्बन एव शुक्लध्यानं समासादयति, नान्य इति गाथार्थः । / 69 / / ___ व्याख्यातं शुक्लध्यानमधिकृत्याऽऽलम्बनद्वारम् । साम्प्रतं क्रमद्वारावसरः, क्रमश्चाऽऽदौ धर्मध्यानक्रम एवोक्तः, इह पुनरयं विशेषः - तिहुयणविसयं कमसो संखिविउ "मणो अणुंमि छउमत्थो । झायै सुनिप्पकंपो झाणं अमणो जिणो होई । / 70 / / तिहुयण. गाहा । / त्रिभुवनम् अधस्तिर्यगूर्ध्वलोकभेदं तद्विषयो गोचर आलम्बनं यस्य मनस इति योगः, तत्रिभुवनविषयम्, क्रमशः क्रमेण - परिपाट्या प्रतिवस्तुपरित्यागलक्षणया, संक्षिप्य सङ्कोच्य, किम् ? मनः अन्तःकरणम्, क्व ? अणौ परमाणौ, निधायेति शेषः, कः? छद्मस्थः प्राग्निरूपितशब्दार्थः, ध्यायति चिन्तयति सुनिष्पकम्पः अतीव निश्चल इत्यर्थः, ध्यानम् शुक्लम, ततोऽपि प्रयत्नविशेषान्मनोऽपनीय अमनाः अविद्यमानान्तःकरणो जिनो भवति अर्हन् भवति, चरमयोर्द्वयोर्ध्यातेति शेषः, तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्येति गाथार्थः । / 70 / / आह - कथं पुनश्छद्मस्थस्त्रिभुवनविषयं मनः संक्षिप्याणौ धारयति, केवली वा ततोऽप्यपनयतीति ? अत्रोच्यते - व. या यद् द्रव्योपकरणभक्तपानदेहाधिकारकं शौचम् । तद् भवति भावशौचानुपरोधाद् यत्नतः कार्यम् । / 171 / / यच्छौचं द्रव्योपकरणभक्तपानदेहाधिकारकं तद्भवति कार्यं भावशौचानुपरोधादिति सम्बन्धः । तत्र द्रव्यरूपं-पुद्गलात्मकं तञ्च तदुपकरणं च- रजोहरणादि तञ्च भक्तपाने च देहश्च तथा, तानाश्रित्याधिकारो-गोचरो यस्य तत्तथा । अयमत्र भावार्थः - एतान्युपकरणादीनि समस्तान्यशुच्यादिना रुधिरादिना (वा) खरण्टितानि प्रक्षालनीयानि, पूर्वयतिवरैरेवं कृतत्वाद्, भावशौचानुपरोधात् संयमाक्षतेरिति ॥171 / / -प्रशमरतौ । / 2010_02 Page #259 -------------------------------------------------------------------------- ________________ 126 जह सव्वसरीरगयं मंतेण विसं निरुंभए डंके । / तत्तो पुणोऽवणिज्जइ पहाणयरमंतैजोएणं । / 71 / / जह. गाहा । / यथा इत्युदाहरणोपन्यासार्थः सर्वशरीरगतम् सर्वदेहव्यापकं मन्त्रेण विशिष्टवर्ण-आनुपूर्वीलक्षणेन विषं मारणात्मकं द्रव्यं निरुध्यते निश्चयेन ध्रियते, क्व ? ड भक्षितदेशे, ततः डङ्कात्पुनरपनीयते, केनेत्यत आ प्रधानतरमन्त्रयोगेन श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्र - योगाभ्यामिति च पाठान्तरम् अत्र पुनर्योगशब्देनागदः परिगृह्यन्त इति गाथार्थः । / 71 / / एष दृष्टान्तः, अयमर्थोपनयः तह तिहुयणतणुविसयं मणोविसं मंतजोगबलजुत्तो । परमाणुंमि निरुंभइ अवणेइ तओवि जिणवेज्जो । / 72 / / ध्यानशतकम्, गाथा-71, 72, 73 शशशशशशशश तह0 गाहा । तथा त्रिभुवनतनुविषयं त्रिभुवनशरीरालम्बनमित्यर्थः, मन एव भवमरणनिबन्धनत्वाद्विषं मनोविषम्, मन्त्र - योगबलयुक्तो जिनवचनध्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि, तथाऽचिन्त्यप्रयत्नाच्चापनयति ततोऽपि तस्मादपि परमाणोः कः ? जिनवैद्य जिनभिषग्वर इति गाथार्थः । / 72 / / अस्मिन्नेवार्थे दृष्टान्तान्तरमभिधातुकाम b " ओसारियेंधणभरो जह परिहाइ कमसो हुयासो व थोविंधणावसेसो निव्वाइ तओऽवणीओ य । / 73 / / 1 आ त्रिजगद्विषयं ध्यानादणुसंस्थं धारयेत् क्रमेण मनः 1 विषमिव सर्वाङ्गगतं मन्त्रबलान्मान्त्रिको दंशे । / 19 / / (गाथा - 73) आ अपसारितेन्धनभरः शेषः स्तोकेन्धनोऽनलो ज्वलितः । तस्मादपनीतो वा निर्वाति यथा मनस्तद्वत् । / 20 / / 2010_02 - - अध्यात्मसारे, a. 16 / / - अध्यात्मसारे, a. 16 / / Page #260 -------------------------------------------------------------------------- ________________ शुक्लध्याने क्रमद्वारम् 127 तह विसैंधणहीणो मणोहुयासो कमेण तणुयंमि । विसैंधणे निरंभइ निव्वाइ तओऽवणीओ य । / 74 / / ओसारिय0 गाहा । / अपसारितेन्धनभरः अपनीतदाह्यसङ्घातो यथा परिहीयते हानिं प्रतिपद्यते क्रमशः क्रमेण हुताशो वह्निः, वा विकल्पार्थः, स्तोकेन्धनावशेषो हुताशमात्रं भवति, तथा निर्वाति विध्यायति ततः स्तोकेन्धनादपनीतश्चेति गाथार्थः । / 73 / / तह. गाहा । / अस्यैव 'दृष्टान्तस्योपनयमाह - तथा विषयेन्धनहीनो गोचरेन्धनरहित इत्यर्थः, मन एव दुःखदाहकारणत्वाद् हुताशो मनोहुताशः, क्रमेण परिपाट्या तनुके कृशे, क्व ? विषयेन्धने अणावित्यर्थः, किम्? निरुध्यते निश्चयेन ध्रियते, तथा निर्वाति ततस्तस्मादणोरपनीतश्चेति गाथार्थः । / 74 / / पुनरप्यस्मिन्नेवार्थे दृष्टान्तोपनयावाह - तोयमिव नालियाए तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा तह जोगिमणोजलं जाण । / 75 / / तोय0 गाहा । / तोयमिव उदकमिव नालिकाया घटिकायास्तथा तप्तं च तदायसभाजनं च लोहभाजनं तप्तायसभाजनं तदुदरस्थम्, वा विकल्पार्थः, परिहीयते क्रमेण यथा, एष दृष्टान्तः, अयमुपनयः - तथा तेनैव प्रकारेण योगिमन एवाविकलत्वाज्जलं योगिमनोजलं जानीहि अवबुद्ध्यस्व, तथाऽप्रमादानलतप्तजीवभाजनस्थं मनोजलं परिहीयत इति भावना, अलमतिविस्तरेणेति गाथार्थः । / 75 / / 'अपनयति ततोऽपि जिनवैद्यः' इति वचनादेवं तावत् केवली मनोयोगं निरुणद्धीत्युक्तम्, अधुना शेषयोगनिरोधविधिमभिधातुकाम आह - एवं चिय वयजोगं निरंभई कमेण कायजोगपि । तो सेलेसोव्व थिरो सेलेसी केवली होइ । / 76 / / एवं चिय0 गाहा । / एवमेव एभिरेव विषादिदृष्टान्तैः, किम् ? वाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणद्धीति वर्तते, ततः शैलेश इव मेरुरिव स्थिरः सन् शैलेशी केवली भवतीति गाथाक्षरार्थः । / 76 / / _ 2010_02 Page #261 -------------------------------------------------------------------------- ________________ 128 ध्यानशतकम्, गाथा-76 सरेराश इह च भावार्थो नमस्कारनिर्युक्तौ प्रतिपादित एव, तथाऽपि स्थानाशून्यार्थं स एव लेशतः प्रतिपाद्यते । तत्र योगानामिदं स्वरूपम् - औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोग इति । सं चामीषां निरोधं कुर्वन् कालतोऽन्तर्मुहूर्तभाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्धाततो निसर्गेण वा समस्थितिषु सत्स्वेव तस्मिन् काले करोति, परिमाणतोऽपि पज्जत्तमित्तसन्निस्स जत्तियाइं जहण्णजोगिस्स । होति मणोदव्वाइं तव्वावारो य जम्मत्तो । / 1 / / तदसंखगुणविहीणे समए समए निरुंभमाणो सो । मणसो सव्वनिरोहं कुणै 'असंखेज्जसमएहिं । / 2 / / पज्जत्तमित्तबिंदियजहण्णवैजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो । / 3 / / PA mU0 चत्तारि ज्ञाणा paM0 20......सुक्के ज्ञाणे चउब्विहे चउप्पडोआरे.... / / -स्था. सू. 247, भग. सू. 802, औप. सू. 20 / / वृ. इह चान्त्ये शुक्लभेदद्वये अयं क्रमः- केवली किलान्तर्मुहूर्त्तभाविनी परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्धाततो निसर्गेण वा समस्थितिषु सत्सु योगनिरोधं करोति, तत्र ca'pajjattamettasannissa जत्तियाइं जहनजोगिस्स । होति मणोदव्वाइं तव्वावारो य जम्मेत्तो । / 1 / / तदसंखगणविहीणे समए समए निरुंभमाणो सो । मणसो सवनिरोहं कृणै असंखेज्जसमएहिं । / 2 / / पज्जत्तमेत्तबिंदिय जहन्नवैजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो । / 3 / / सव्ववैजोगरोहं संखातीएहिं कुणै समएहिं । तत्तो अ सुहुमपणगस्स पढमसमओववन्नस्स । / 4 / / जो किर जहन्नजोगो तदसंखेज्जगुणहीणमेक्केक्के । समए निरंभमाणो देहतिभागं च मुंतो । / 5 / / रुंभइ स काययोगं संखाईतेहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावयामेइ । / 6 / / शैलेशस्येव-मेरोरिव या स्थिरता सा शैलेशीति. 'हस्सक्खराई मज्झेण जेण कालेण पंच भन्नति । अच्छड सेलेसिगओ तत्तियमेत्तं तओ कालं । / 1 / / तणुरोहारंभाओ झायै सुहुमकिरियाणियहि सो । वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि । / 2 / / " इति x x x - स्थानाङ्गसूत्रवृत्तौ । B सिज्झितुकामो जाहे कायजोगे निरुभती ताहे, तस्स सुहुमा उस्सासनिस्सासा, तत्थ य दुसमयट्ठितियं परमसातं इरियावधियं कम्मं बज्झति, तत्थ ततियं सुहुमकिरियं अणियट्टीझाणं भवति जोगनिरोधे 2010_02 Page #262 -------------------------------------------------------------------------- ________________ 129 योगनिरोधस्वरूपम् आसर्दर्नतन्तरामकन्नदतर्नतन्त्नस्तरनतकर्तततततते सव्ववैजोगरोहं संखाईएहिं कुणै समएहिं । तत्तो य सुहुमपणगस्स पढमसमओववनस्स । / 4 / / जो किर जहण्णजोओ तदसंखेज्जगुणहीणमेक्केक्के । समए निरुंभमाणो देहतिभागं च मुंचंतो । / 5 / / रुंभइ स कायजोगं संखाईएहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावयामेइ । / 6 / / सेलेसो किर मेरू सेलेसी होइ जा तहाऽचलया । हौं च असेलेसो सेलेसी होइ थिरयाए । / 7 / / अहवा सेलु व्व इसी सेलेसी होइ सो उ थिरयाए । सेव अलेसी होई सेलेसीहो अलोवाओ । / 8 / / सीलं व समाहाणं निच्छयओ सव्वसंवरो सो य । तस्सेसो सीलेसो सीलेसी होइ तयवत्था । / 9 / / हस्सक्खराइं मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं । / 10 / / तणुरोहारंभाओ झायै सुहुमकिरियाणियहि सो । वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि । / 11 / / [विशेषा. 3059-3069] कते पुव्वपयोगेणं, चउत्थं समुच्छिन्नकिरियमप्पडिवादि झाणं णाणाठाणोदयं जथा तथा झायति, अहवा कुलालचक्केण दिटुंतो, जथा दंडपुरिसपयत्तविरामवियोगेण कुलालचक्कं भमति तथा सयोगि बलिणा पुव्वारद्धे सुक्कज्झाणे अजोगिकेवलीभावेण सुक्कज्झायी भवति । -आवश्यकचूर्णी । / RA सेलीसीति प्राकृतनामाधिकृत्य व्युत्पत्तिमाह-'अहवा सेलोव्व इसी' गाहा, व्याख्या-सेल इव इसी महर्षिः शैलेशीति भवति, ननु शैलेशी तस्य महर्षेः काचिद्विशिष्टाऽवस्थैवोच्यते, कथं शैलेशीप्रतिपत्ता मुनिरप्येवं व्यपदिश्यत ? इत्याह - सोऽप्येवं व्यपदेश्यो भवति स्थिरतया हेतुभूतया, स हि महर्षिस्तस्यामवस्थायां शैलवत् स्थिरो भवतीति शैलेशीत्युच्यते, एनमेव प्राकृतशब्दमधिकृत्य व्युत्पत्त्यन्तरमाह-सो वेति वाशब्द: पक्षान्तरद्योतकः, स शैलेशीप्रतिपत्ता मुनि: अलेसी होई त्ति तस्यामवस्थायामलेश्यः-समस्तलेश्याविकलो भवतीतिकृत्वा, अलेशीतिपदसम्बन्धिनोऽकारस्य लोपं कृत्वा सेलेसीति प्राकृतशब्देन सेलेसी प्रतिपत्ताभिधीयत इति गाथार्थः । / - आवश्यकटिप्पनके । / 2010_02 Page #263 -------------------------------------------------------------------------- ________________ 130 ध्यानशतकम्, गाथा-77, 78 तयसंखेज्जगुणाए गुणसेढीए रइयं पुरा कंमं । समए समए खवियं कमसो सेलेसिकालेणं । / 12 / / सव्वं खवेइ तं पुण निल्लेवं किंचि दुचरिमे समए । किंचिच्च होंति चरमे सेलेसीए तयं वोच्छं । / 13 / / मणुयगइ-जाइ-तस-बादरं च पज्जत्त-सुभगमाएज्जं । अन्नयरवेयणिज्जं नराउमुच्चं जसोनामं । / 14 / / संभवओ जिणणामं नराणुपुव्वी य चरिमसमयंमि । सेसा जिणसंताओ दुचरिमसमयंमि निळंति । / 15 / / ओरालियाहिं सव्वाहिं चयै *विप्पजहणाहिं "जं भणियं । निस्सेसतया न जहा देसच्चाएण सो पुव्वं । / 16 / / तस्सोदइया भावा भव्वत्तं च विणियत्तए समयं । सम्मत्त-णाण-दंसण-सुह-सिद्धत्ताणि मोत्तूणं । / 17 / / उजुसेढिं पडिवन्नो समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ अह सागारोवउत्तो सो । / 18 / / [विशेषा. 3082-3088] अलमतिप्रसङ्गेनेति गाथार्थः । / 76 / / उक्तं क्रमद्वारम्, इदानीं ध्यातव्यद्वारं विवृण्वन्नाह - उप्पाय-ट्ठी-भंगाइपज्जयाणं जमेगदब्बंमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं । / 77 / / सवियारमत्थ-वंजण-जोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवितक्कं सवियारमरागभावस्स । / 78 / / विप्प इति विप्रत्ययनाभिः । - ध्यानशतकवृत्ति-विषमपदपर्याये । / जं भणियं इति अयं भावार्थः । - ध्यानशतकवृत्ति-विषमपदपर्याये । / [2]A मू. चतारिझाणा paM0 x x x सुक्के झाणे चउबिहे चउप्पडोआरे paM0 20 पुहुत्तवितक्के सवियारी 1, एगत्त वितक्के अवियारी xxx - स्था. सू. 247, भग. सू. 802, औ. सू. 20 / / 2010_02 Page #264 -------------------------------------------------------------------------- ________________ शुक्लध्याने प्रथमध्यातव्यम् मां C vR0 x x x अथ शुक्लमाह-पुहुत्तवितक्के त्ति पृथक्त्वेन - एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्को विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम् - अर्थाद् व्यञ्जने व्यञ्जनादर्थे ततो मनःप्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो ऽविचारोऽर्थ - व्यञ्जन-योगसङ्क्रान्ति 'रिति [ तत्त्वा0 a0 9 sU0 46 ] वचनात् सह विचारेण सविचारि, सर्वधनादित्वादिन्समासान्तः, उक्तं च - [ ध्यानशतके ] 66 " उप्पायठितिभंगाई पज्जयाणं जमेगदव्वंमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं । / 77 11 सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं । होंति पुहुत्तवियक्कं सवियारमरागभावस्स । / 78 / / " इत्येको भेदः x x x 11 स्थानाङ्गसूत्रवृत्तौ । / B mU0 शुक्ले चाद्ये । / 9-39 / / bhA0 शुक्ले चाद्ये ध्याने पृथक्त्ववितर्कैकत्ववितर्के चोपशान्तक्षीणकषाययोर्भवतः । / 39 / / vR0 शुक्ले चाद्ये इति । शुक्ले ध्याने उपशान्तक्षीणकषाययोर्भवतः । के पुनस्ते ? पृथक्त्वैकत्ववितर्के । स्वरूपतः कीदृशे । उच्यते- पृथग्-अयुतकं भेदः तद्भावः पृथक्त्वम्- अनेकत्वं तेन सह गतो वितर्कः, पृथक्त्वमेव वा वितर्कः सहगतं वितर्कपुरोगं पृथक्त्ववितर्कम् । तच्च परमाणुजीवादावेकद्रव्ये उत्पादव्ययध्रौव्यादिपर्यायानेकतयाऽपि तत्त्वं तत् पृथक्त्वं पृथक्त्वेन पृथक्त्वे वा तस्य चिन्तनं वितर्कसहचरितं सविचारं च यत् तत् पृथक्त्ववितर्कं सविचारं तच्च पृथक्त्वमर्थव्यञ्जनयोगानां वक्ष्यति - "तत् त्र्येककाययोगायोगानाम्", "वितर्कः श्रुतम्", "विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः " [a0 9, sU0 4345, 46] / पूर्वगतभङ्गिकश्रुतानुसारेणार्थव्यञ्जन-योगान्तरप्राप्तिः- गमनं विचारः । अर्थाद् व्यञ्जनसङ्क्रान्तिः व्यञ्जनादर्थसङ्क्रान्तिः मनोयोगात् काययोगसङ्क्रान्तिर्वाग्योगसङ्क्रान्तिर्वा । एवं काययोगान्मनोयोगं वाग्योगं वा सङ्क्रामति । तथा वाग्योगान्मनोयोगं काययोगं वेति । यत्र सङ्क्रामति तत्रैव निरोधो ध्यानमिति x x x 11 - तत्त्वार्थ सिद्ध वृत्तौ । / vR0 ava0 शुक्लध्यानस्य भेदानाह ज्ञेयं नानात्वश्रुतविचारमैक्यश्रुताविचारं च । सूक्ष्मक्रियमुत्सन्नक्रियमिति भेदैश्चतुर्धा तत् । / 5 / / नानात्वं पृथक्त्वम्, श्रुतं वितर्कः, विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः इति पृथक्त्ववितर्कं सविचारं प्रथमम् । ऐक्यमपृथक्त्वम्, एकत्ववितर्कमविचारं च द्वितीयम् । सूक्ष्मक्रियमप्रतिपातीति तृतीयम् । उत्सन्नक्रियमनिवर्तीति चतुर्थम् । एवं चतुर्विधं शुक्लध्यानम् । / 5 / / ava0 अथाद्यभेदं व्याचष्टे 131 Zara - 2010_02 एकत्र पर्यायाणां विविधनयानुसरणं श्रुताद् द्रव्ये । अर्थव्यञ्जनयोगान्तरेषु संक्रमणयुक्तमाद्यं तत् । / 6 / / vR0 एकस्मिन् परमाण्वात्मादौ द्रव्ये पर्यायाणामुत्पाद-स्थिति-भङ्ग-मूर्त्तत्वाऽमूर्त्तत्वादीनां विविधनयैर्द्रव्यार्थिकपर्यायार्थिकादिभिर्यदनुसरणमनुचिन्तनम् श्रुतात् पूर्वविदां पूर्वगतश्रुतानुसारेण, इतरेषां त्वन्यथा, तदाद्यं Page #265 -------------------------------------------------------------------------- ________________ 132 ध्यानशतकम्, गाथा-77, 78 रे रे रे सर उप्पायट्ठी0 गाहा । / उत्पाद-स्थिति-भङ्गादिपर्यायाणाम् उत्पादादयः प्रतीताः, आदिशब्दान्मूर्ता-'मूर्तग्रहः, अमीषां पर्यायाणां यदेकस्मिन् द्रव्ये अण्वात्मादौ, किम् ? नानानयैर्द्रव्यास्तिकादिभिरनुस्मरणं चिन्तनम्, कथम् ? पूर्वगतश्रुतानुसारेण पूर्वविदः, मरुदेव्यादीनां त्वन्यथा । / 77 / / zuklamiti sNbndhH| कथंभूतम् ? अर्थ-व्यञ्जन-योगान्तरेषु संक्रमणयुक्तम् । अर्थो द्रव्यम्, तस्माद्व्यञ्जने शब्दे शब्दाञ्चार्थे संक्रमणम्, योगाद् योगान्तरसंक्रमणं तु मनोयोगात् काययोगे वाग्योगे वा संक्रान्तिः, एवं काययोगान्मनोयोगे वाग्योगे वा, वाग्योगान्मनोयोगे काययोगे वा संक्रमणम्, तेन युक्तम् । yadAhuH"uppAya-ठिई-भंगाइपज्जवाणं जमेगदव्वम्मि । नाणानयानुसरणं पुव्वगयसुयाणुसारेण । / 77 / / सवियारमत्यवंजणजोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवियकं सवियारमरागभावस्स । / 78 / / [ध्यानशतके] ननु अर्थ-व्यञ्जन-योगान्तरेषु संक्रमणात् कथं मनःस्थैर्यम् ? तदभावाच्च कथं ध्यानत्वम् ? उच्यते - एकद्रव्यविषयत्वे मनःस्थैर्यसंभवाद् ध्यानत्वमविरुद्धम् । / 6 / / -योगशास्त्रे, प्र. 11 / / D अव. अथाद्यशुक्लध्यानस्य नामाह सवितर्क सविचारं सपृथक्त्वमुदाहृतम् । त्रियोगयोगिनः साधोराद्यं शुक्लं सुनिर्मलम् । / 60 / / वृत्रियोगयोगिनः साधोर्मनोवचःकाययोगवतो मुनेः आद्यं प्रथमं शुक्लध्यानम् उदाहतं प्रोक्तम्, तत्कथंभूतम् ? सह वितर्केण वर्त्तत्ते इति सवितर्कम्, सह विचारेण वर्तते इति सविचारम्, सह पृथक्त्वेन वर्त्तत इति सपृथक्त्वम्, इति विशेषणत्रयोपेतत्वात् पृथक्त्ववितर्कसविचारनामकं प्रथमं शुक्लध्यानमिति । / 60 / / -गुणस्थानकक्रमारोहे । / E सवितर्क सविचारं, सपृथक्त्वं तदाऽऽदिमम् । नानानयाऽऽश्रितं तत्र, वितर्कः पूर्वगं श्रुतम् । / 74 / / अर्थव्यञ्जनयोगानां, विचारोऽन्योऽन्यसङ्क्रमः । पृथक्त्वं द्रव्यपर्याय-गुणाऽन्तरगतिः पुनः । / 75 / / त्रियोगयोगिनः साधो-वितर्काद्यन्वितं ह्यदः । ईषञ्चलत्तरङ्गाऽब्धेः, क्षोभाऽभावदशानिभम् । / 76 / / -अध्यात्मसारे, a. 16 / / F सवितर्कसविचारं पृथक्त्वं च प्रकीर्तितम् । शुक्लमाद्यं द्वितीयं च विपर्यस्तमतः परम् । / 197 / / - ध्यानदीपिकायाम् । / 2] मू. एकाश्रये सवितर्के पूर्वे । / 9-44 / / bhA0 एकद्रव्याश्रये सवितकें पूर्वे ध्याने प्रथमद्वितीये । तत्र सविचारं प्रथमम्, अविचारं द्वितीयम्, अविचारं सवितर्कं द्वितीयं ध्यानं भवति । / 44 / / वृ. एक आश्रय-आलम्बनं ययोस्ते एकाश्रये एकद्रव्याश्रये इति पूर्वविदाराभ्ये मतिगर्भश्रुतप्रधान व्यापाराच्चैकाश्रयतापरमाणुद्रव्यमेकमालम्ब्यात्मादिद्रव्यं वा श्रुतानुसारेण निरुद्धचेतसः शुक्लध्यानमिति "वितर्कः श्रुतम्" वक्ष्यति [a0 9, sU0 45] इति । सह वितर्केण सवितर्कम्, पूर्वगत ___ 2010_02 Page #266 -------------------------------------------------------------------------- ________________ शक्लध्याने प्रथमध्यातव्यम् 133 करतर्नततमरतरतर्न्तररतततरररमतरमततततेरतुरततेरतुरे सवियार0 गाहा । / तत्किमित्याह - सविचारम् सह विचारेण वर्तत इति सविचारम्, विचारः अर्थ-व्यञ्जन-योगसंक्रम इति, आह च-अर्थ-व्यञ्जन-योगान्तरतः अर्थो द्रव्यम्, व्यञ्जनं शब्दः, योगः मनःप्रभृति, एतदन्तरतः एतद्भेदेन सविचारम्, अर्थाद् व्यञ्जनं संक्रामतीति विभाषा, तकद् एतत् प्रथमं शुक्लम् आद्यं शुक्लं भवति, किंनामेत्यत आह - पृथक्त्ववितर्कं सविचारम् पृथक्त्वेन भेदेन, विस्तीर्णभावेनान्ये, वितर्कः - श्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह- अरागभावस्य रागपरिणामरहितस्येति गाथाद्वयार्थः । 78 / / श्रुतानुसारिणीत्यर्थः । पूर्वं च पूर्वं च पूर्वे ध्याने । एतदेव निश्चिनोति- प्रथमद्वितीये इति पृथक्त्ववितर्कमेकत्ववितर्कं च । तत्र-तयोर्यत् प्रथमम्-आद्यं पृथक्त्ववितर्कं तत् सविचारं सह विचारेण सविचारं सह सङ्क्रान्त्येति यावत् । वक्ष्यति [a0 9, sU0 46] "विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" / कथं पुनरनुपात्तं सूत्रे सविचारमिति गम्यते ? अविचारं द्वितीयमिति वचनादर्थलभ्यं प्रथमं सविचारमिति । अविचारं द्वितीयम् । अविद्यमानविचारम् अविचारम्, अर्थव्यञ्जनयोगसङ्क्रान्तिरहितमित्यर्थः । द्वितीयमिति सूत्रक्रमप्रामाण्यादेकत्ववितर्कमविचारम् भवति ध्यानमिति । / 44 / / भा. अत्राह-वितर्कविचारयोः कः प्रतिविशेष इति ? / अत्रोच्यतेवृ. अत्राहेत्यादि वितर्कविचारयोर्विशेषमजानानः स्वरूपमवगच्छन् परः पृच्छति-कः प्रतिविशेष इति । प्रतिशब्दस्तत्त्वाख्यायां वर्तते । यथा-शोभनश्चैत्रः प्रतिमातरमेवं प्रतिविशेषः स्वरूपमितरेतरव्यावृत्तं तत्त्वं वितर्कविचारयोः कीदृगिति त्त्त्व्माख्याय्ताम्। अत्रोच्यत इत्याह -तत्त्वार्थ. सिद्ध. वृत्तौ । / 3] आ मू. वितर्कः श्रुतम् । / 9-45 / / bhA0 यथोक्तं श्रुतज्ञानं वितर्को भवति ॥ 45 / / वृ. वितकों-मतिज्ञानं विकल्पः । vitaya'te-येनालोच्यते पदार्थः स वितर्कः तदनुगतं श्रुतं वितर्कः तदभेदाद् विगतं तर्क वा वितर्कम्, संशयविपर्ययोपेतं श्रुतज्ञानमित्यर्थः । इदमेव सत्यमित्यविचलितस्वभावम् । यथोक्तमिति पूर्वगतमेव, नेतरत् । श्रुतज्ञानमाप्तवचनं वितर्क उच्यते इति । / 45 / / -तत्त्वार्थ. सिद्ध. वृत्तौ । / अव. विचारस्वरूपनिरूपणायाह - B mU0 विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः । / 9-46 / / भा. अर्थव्यञ्जनयोगसङ्क्रान्तिर्विचार इति । एतदभ्यन्तरं तपः संवरत्वादभिनवकर्मोपचयप्रतिषेधकं निर्जरणफलत्वात् कर्मनिर्जरकम् । अभिनवकर्मोपचयप्रतिषेधकत्वात् पूर्वोपचितकर्मनिर्जरकत्वाच निर्वाणप्रापकमिति । / 46 / / vR0 अर्थव्यञ्जनयोओगेषु च सङ्क्रमणं सङ्क्रान्तिः । अर्थः-परमाण्वादिः, व्यञ्जनं तस्य वाचकः शब्दः, 2010_02 Page #267 -------------------------------------------------------------------------- ________________ 134 ध्यानशतकम्, गाथा-79 जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पाय-ट्ठी-भंगाइयाणमेगम्मि पज्जाए । / 79 / / योगा-मनोवाक्कायास्तेषु सङ्क्रमणं सङ्क्रान्तिरेकद्रव्ये अर्थस्वरूपात् व्यञ्जनं व्यञ्जनस्वरूपादर्थं वर्णादिकः पर्यायोऽर्थः व्यञ्जनशब्दः । एतदुक्तं भवति-प्राकशब्दस्ततस्तत्त्वालम्बनमिदमस्य स्वरूपमयमस्य पर्यायस्ततस्तदर्थचिन्तनं साकल्येन, ततः शब्दार्थस्वरूपविशेषचिन्ताप्रतिबन्धः प्रणिधानमर्थसङ्क्रान्तिः, काययोगोपयुक्तध्यानस्य वाग्योगसञ्चारः, वाग्योगोपयुक्तध्यानस्य वा मनोयोगसञ्चारः इत्येवमन्यत्रापि योज्यम् । इत्थंलक्षणो विचार इत्यस्ति वितर्कविचारयोः प्रतिविशेष इति । / -तत्वार्थ. सिद्ध. वृत्तौ । / c अव. अथ तद्विशेषणत्रयस्य स्वरूपमाह-- श्रुतचिन्ता वितर्कः स्यात्, विचारः संक्रमो मतः । पृथक्त्वं स्यादनेकत्वं भवत्येतत्त्रयात्मकम् । / 61 / / vR0 एतत्प्रथमं शुक्लध्यानं त्रयात्मकं क्रमोत्क्रमगृहीतविशेषणत्रयरूपम्, तत्र श्रुतचिन्तारूपो वितर्कः, अर्थशब्दयोगान्तरेषु संक्रमो विचारः, द्रव्यगुणपर्यायादिभिरन्यत्वं पृथक्त्वम् । / 61 / / अव. अथैत्त्रयस्य क्रमेण व्यक्तार्थं व्याचिख्यासुः प्रथमं वितर्कमाह स्वशुद्धात्मानुभूतात्मभावश्रुतावलम्बनात् । अन्तर्जल्यो वितर्कः स्याद्, यस्मिंस्तत्सवितर्कजम् । / 62 / / vR0 यस्मिन् ध्यानेऽन्तर्जल्पोऽन्तरङ्गध्वनिरूपो वितर्को विचारणात्मकस्तत्सवितर्क ध्यानं स्यात्, कस्मात् ? स्वशुद्धात्मानुभूतात्मभावश्रुतावलम्बनात् स्वकीयनिर्मलपरमात्मतत्त्वानुभवमयान्तरङ्गभावग तागमावलम्बनतः, इत्युक्तं सवितर्फ ध्यान्म्॥ 62 / / अव. अथ सविचारमाह अर्थादर्थान्तरे शब्दा-च्छब्दान्तरे च संक्रमः । योगाद्योगान्तरे यत्र, सविचारं तदुच्यते । / 63 / / vR0 यत्र ध्याने स एव पूर्वोक्तो वितर्को विचारणात्मकोऽर्थान्तरे संक्रमते, योगायोगान्तरे संक्रमते तद्धयानं सविचारं ससंक्रमणमुच्यत इति । / 63 / / द्रव्याद् द्रव्यान्तरं याति, गुणाद्याति गुणान्तरम् । पर्यायादन्यपर्यायं, सपृथक्त्वं भवत्यतः । / 64 / / vR0 यत्र ध्याने स एव पूर्वोक्तो वितर्कः सविचारोऽर्थव्यञ्जनयोगान्तरसंक्रमणरूपोऽपि निजशुद्धात्मवद् द्रव्यान्तरं याति, अथवा गुणाद् गुणान्तरं याति, यद्वा पर्यायान्तरं याति, तत्रसहजाता गुणा द्रव्ये, सुवर्णे पीतता यथा । क्रमभूतास्तु पर्याया, मुद्राकुण्डलतादयः । / 1 / / तेषु द्रव्यगुणपर्यायान्तरेषु अन्यत्वं-पृथक्त्वं तदस्ति यत्र ध्याने तत्सपृथक्त्वम् । / 64 / / 2010_02 Page #268 -------------------------------------------------------------------------- ________________ शुक्लध्याने द्वितीयध्यातव्यम् 135 Patarakstarstarakantaantatasantatwasarataaraataaratastarashare अवियारमत्थ-वंजण-जोगंतरओ तयं 'बीयसुक्कं । पुव्वगयसुयालंबणमेगत्तवितक्कमवियारं ॥ 8 ॥ जं पुण0 गाहा । / यत्पुनः मुनिः सुनिष्पकम्पम् विक्षेपरहितं निवातशरणप्रदीप इव निर्गतवातगृहैकदेशस्थदीप इव चित्तम् अन्तःकरणम्, क्व ? उत्पाद-स्थितिभङ्गादीनामेकस्मिन् पर्याये । / 79 / / vR0 अव. अथाद्यशुक्लध्यानजनितां शुद्धिमाह-- इति त्रयात्मकं ध्यानं, प्रथमं शुक्लमीरितम् । प्राप्नोत्यतः परां शुद्धि, सिद्धिश्रीसौख्यवर्णिकाम् । / 65 / / वृ. इति त्रयात्मकं पृथक्त्ववितर्कसविचारात्मकं प्रथमं शुक्लध्यानं कथितम्, तस्माद्ध्यानात् परां प्रकृष्टां शुद्धिं प्राप्नोति, कथंभूताम् ? सिद्धिश्रीसौख्यवर्णिकां मुक्तिलक्ष्मीमुखनिदर्शनिकामासादयतीत्यर्थः । / 65 / / -गुणस्थानकक्रमारोहे । / R] आ मू. चत्तारि झाणा paM0 x x x सुक्के झाणे चउब्विहे चउप्पडोआरे paM0 taM0 पुहुत्तवितक्के सवियारी 1, एगत्तवितक्के अवियारी, x xx । / / -स्था. सू. 247, भग. सू. 802, औप. सू. 20 / / तथा 'एगत्तवियक्के ऽत्ति एकत्वेन- अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालन्बनतयेत्यर्थो वितर्कः पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कम्, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो निर्वाणगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति, उक्तं च -[ध्यानशतके] जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पायठीभंगाइयाणमेगम्मि पज्जाए । / 79 / / अवियारमत्थवंजणजोगंतरओ तयं बीयसुक्कं । पुव्वगयसुयालंबणमेगत्तवितक्कवियारं । / 80 / / " इति द्वितीयः, xxx । - स्थानाङ्गसूत्रवृत्तौ । / B मू. शुक्ले चाद्ये । / 9-39 / / vR0 ___xxx एकस्य भाव एकत्वं , एकत्वगतो वितर्क एकत्ववितर्कः । एक एव योगस्त्रयाणा मन्यतमस्तथा अर्थो व्यञ्जनं चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तनमुत्पादव्ययघ्रौव्यादिपर्यायाणामेकस्मिन् पर्याय निवातशरणप्रतिष्ठितप्रदीपवन्निष्प्रकम्पम्, पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यञ्जनयोगान्तरेषु त्देक्त्व्वित्र्क्म्विचार्म्। आह च - क्षीणकषायस्थानं, तत् प्राप्य ततो विशुद्धलेश्यः सन् । एकत्ववितर्काविचारं ध्यानं ततोऽध्येति । / 1 / / एकार्थाश्रयमिष्टं, योगेन च केनचित् त्देकेन्। ध्यानं समाप्यते यत्, कालोऽल्पोऽन्तर्मुहूर्तश्च । / 2 / / 2010_02 Page #269 -------------------------------------------------------------------------- ________________ 136 ध्यानशतकम्, गाथा-79, 80 श्रुतमुच्यते वितर्कः, पूर्वाभिहितार्थनिश्चितमतेश्च । ध्यानं तदिष्यते येन तेन सवितर्कमिष्टं तत् । / 3 / / अर्थव्यञ्जनयोगानां सङ्क्रान्तिरुदितो हि विचार्ः। तदभावात् तद् ध्यानं, प्रोक्तमविचारमर्हद्भिः । / 4 / / व्युत्सर्गविवेकात् सं-मोहाव्ययलिङ्गमिष्यते shuklm। न च सम्भवन्ति कात्स्न्ये-न तानि लिड्गानि mohvtH॥ 5 / / व्युत्सर्गः सङ्गत्यागः देहोपधीनां विवेकः । प्रीत्यप्रीतिविरहितं, ध्यायंस्तदुपेक्षकः प्रसन्नं सः । / 6 / / प्राप्नोति परं ह्रादं, हिमातपाभ्यामिव विमुक्तम् । तेन ध्यानेन यथा-ख्यातेन च संयमेन घातयति । / 7 / / शेषाणि घातिकर्माणि युगपदपरञ्जनानि त्त्ः। कातान्मस्तकशूच्यां, यथा हतायां हतो भवति ताल्ः॥ कर्माणि क्षीयन्ते, तथैव मोहे हते कात्याऽत् । / 8 / / निद्राप्रचले द्विचरम-समये तस्य क्षयं समुपयातः । चरमान्ते क्षीयन्ते, शेषाणि तु घातिकर्माणि । / 9 / / आवरणचरमसमये, तस्य दयाभावितात्मनो भवति । जीवैस्ततं जगत् प-श्यतो हि भावक्षयोपशमः । / 10 / / शटितप्रायं हि तदा-'ऽवरणं परमावधिश्च भवति त्दा। अथ कातात् तत्पतनाद् द्वितीयसमये क्षयायैति । / 11 / / तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चा-वरणद्वयसङ्ख्याच्छुद्धम् । / 12 / / चित्रं चित्रपटनिभं, त्रिकालसहितं ततः सलोकमिमम् । पश्यति युगपत् सर्वं, सालोकं सर्वभावज्ञम् । / 13 / / वीर्यं निरन्तरायं, भवत्यनन्तं तथैव तस्य तदा । कल्पातीतस्य महा- त्मनोऽन्तरायक्षयः कात्याऽत् । / 14 / / स ततो वेदयमानो, विहरति चत्वारि शेषकर्माणि । आयुष्यस्य समाप्ति-र्यावत् स्याद् वेद्यमानस्य । / 15 / / भाष्यकारस्तु पूर्वविद इति सूत्रावयवं पृथग् विवृणोति सम्बन्धयति । एवमेते शुक्लध्याने पूर्वविदो भवतः । / 39 / / -तत्त्वार्थ. सिद्ध. वृत्तौ । / C अव. द्वितीयभेदं व्याचष्टे एवं श्रुतानुसारादेकत्ववितर्कमेकपर्याये । अर्थव्यञ्जनयोगान्तरेष्वसंक्रमणमन्यत्तु । / 7 / / वृ. एवं श्रुतानुसारादिति पूर्वविदां पुर्वगतश्रुतानुसारादितरेषामन्यथापि एकपर्यायविषयमेकत्ववितर्कं नाम द्वितीयं शुक्लध्यानम्, तशार्थ-व्यञ्जनयोगेष्वसंक्रमणस्वरूपम् । यदाहुः- [ध्यानशतके 2010_02 Page #270 -------------------------------------------------------------------------- ________________ शुक्लध्याने द्वितीयध्यातव्यम् 137 सतरततर्नक्स्तत्स्तरमतलरकन्क्स्तेर्स्तरतततततस्तरकतर्सतर अवियार0 गाहा । / तत् किम् ? अत आह - अविचारम् असंक्रमम्, कुतः? अर्थव्यञ्जन-योगान्तरत इति पूर्ववत्, तकमेवंविधं द्वितीयशुक्लं भवति, किमभिधानमिति अत आह - एकत्ववितर्कमविचारम् एकत्वेन - अभेदेन, वितर्क:- व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा इदमपि च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथाद्वयार्थः । / 80 / / जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पाय-ठी-भंगाइयाणमेगम्मि पज्जाए । / 79 / / अवियरमत्थवंजणजोगंतरओ तयं बीयसुक्कं । पुव्वगयसुयालंबणमेगत्तवितक्कमवियारं । / 80 / / / -योगशास्त्रे, प्र. 11 / / D अव. अथ तदेव शुक्लध्यानं सनामविशेषणमाह - अपृथक्त्वमविचारं सवितर्कगुणान्वितम् । स ध्यायत्येकयोगेन, शुक्लध्यानं द्वितीयकम् । / 75 / / वृ. स क्षपकः क्षीणमोहगुणस्थानवी द्वितीयं शुक्लध्यानमेकयोगेन एकतरयोगेन संध्यायति, यदाह एकं त्रियोगभाजामाद्यं स्यादपरमेकयोगवताम् । तनुयोगिनां तृतीयं, नियोगानां चतुर्थं तु । / 1 / / कथंभूतम् ? अपृथक्त्वं पृथक्त्ववर्जितम् अविचारं विचाररहितं सवितर्कगुणान्वितं वितर्कमात्रगुणोपेतं द्वितीयं शुक्लध्यानं ध्यायतीत्यर्थः । / 75 / / -गुणस्थानक्रमारोहे । / E एकत्वेन वितर्केण, विचारेण च संयुतम् । निर्वातस्थप्रदीपाऽऽभं, द्वितीयं त्वेकपर्ययम् । / 77 / / -अध्यात्मसारे, a. 16 / / F सवितर्कसविचारं पृथक्त्वं च प्रकीर्तितम् । शुक्लमाद्यं द्वितीयं च विपर्यस्तमतः परम् । / 197 / / - ध्यानदीपिकायाम् । / R] आ तत्र श्रुताद् गृहीत्वैकमर्थमर्थाद् व्रजेच्छब्दम् । शब्दात् पुनरप्यर्थं योगाद्योगान्तरं च सुधीः । 15 / / संक्रामत्यविलम्बितमर्थप्रभृतिषु यथा किल ध्यानी । व्यावर्तते स्वयमसौ पुनरपि तेन प्रकारेण । / 16 / / इति नानात्वे निशिताभ्यासः संजायते यदा योगी । आविर्भूतात्मगुणस्तदैकताया भवेद्योग्यः । / 17 / / उत्पाद-स्थिति भङ्गादिपर्ययाणां यदेकयोगः सन् । ध्यायति पर्ययमेकं तत् स्यादेकत्वमविचारम् । / 18 / / अव. द्वितीयध्यानस्य फलमाह - ज्वलति ततश्च ध्यानज्वलने भृशमुज्ज्वले यतीन्द्रस्य । निखिलानि विलीयन्ते क्षणमात्राद् घातिकर्माणि । / 21 / / वृ. स्पष्टा । / 21 / / अव. घातिकर्माण्याह ज्ञानावरणीयं दृष्ट्यावरणीयं च मोहनीयं च । / विलयं प्रयान्ति सहसा सहान्तरायेण कर्माणि । / 22 / / vR0 स्पष्टा । / 22 / / ava0 घातिकर्मक्षये फलमाह 2010_02 Page #271 -------------------------------------------------------------------------- ________________ 138 ध्यानशतकम्, गाथा-80 संप्राप्य केवलज्ञान-दर्शने दुर्लभे ततो योगी । जानाति पश्यति तथा लोकाकोकं यथावस्थम् । / 23 / / vR0 ध्यानान्तरे वर्तमान इति शेषः । / 23 / / - योगशास्त्रे, प्र. 11 / / B ava0 अथापृथक्त्वमेव व्यक्तमाह - निजात्मद्रव्यमेकं वा, पर्यायमथवा गुणम् । निश्चलं चिन्त्यते यत्र, तदेकत्वं विदुर्बुधाः । / 76 / / वृ. बुधा ज्ञाततत्त्वाः तदेकत्वम् अपृथक्त्वं विदुः अवधारयन्ति स्म कथयन्ति स्म, तत्किम् ? ध्यायकेन यनिजात्मद्रव्यमेकं केवलं स्वकीयविशुद्धपरमात्मद्रव्यं वा अथवा तस्यैव परमात्मद्रव्यस्य एकं केवलं पर्यायं वा अथवा एकमद्वितीयं गुणं वा, तदत्र गुणपर्यायविशेषः पूर्वोक्त एव, एतदेवंविधमेकं द्रव्यमेकं गुणं वा एकं पर्यायं वा, निश्चलं चलनवर्जितं यत्र ध्यायते तदेकत्वमिति । / 76 / / ava0 अथाविचारत्वमाह यद्व्यञ्जनार्थयोगेषु, परावर्त्तविवर्जितम् । चिन्तनं तदविचारं, स्मृतं सद्ध्यानकोविदैः । / 77 / / वृ. सम्प्रति सद्ध्यानकोविदत्वं शास्त्राम्नायविशेषादेवास्ति, न त्वनुभवात्, यदाहुः श्री हेमचन्द्रसूरिपादा: अनविच्छित्त्याऽऽम्नायः, समागतोऽस्येति कीर्त्य्तेऽस्माभिः। दुष्करमप्याधुनिकैः शुक्लध्यानं यथाशास्त्रम् । / 1 / / तैः सद्ध्यानकोविदैः शास्त्राम्नायावगतशुक्लध्यानरहस्यैस्तद् अविचारम् अविचारविशेषणोपेतं द्वितीयं शुक्लं स्मृतं प्रज्ञप्तम्, तत्किम् ? यत्पूर्वोक्तस्वरूपेषु व्यञ्जनायोगेषु शब्दाभिधेय (शब्दार्थ) योगरूपेषु परावर्त्तविवर्जितं शब्दाच्छब्दान्तरमित्यादिसंक्रमेण रहितं चिन्तनं श्रुतानुसारादेव क्रियते तदविचारमिति । / 77 / / अव. अथ सवितर्कत्वमाह निजशुद्धात्मनिष्ठं हि, भावश्रुतावलम्बनात् । चिन्तनं क्रियते यत्र सवितर्कं तदुच्यते । / 78 / / vR0 यत्र निजशुद्धात्मनिष्ठं स्वकीयातिविशुद्धपरमात्मलीनं हि स्फुटं चिन्तनं सूक्ष्मविचारणात्मकं क्रियते, तत्सवितर्केकगुणोपेतं द्वितीयं शुक्लध्यानम्, कस्मात्? भावश्रुतावलम्बनात् सूक्ष्मान्तर्जल्परूप भावागमश्रुतावलम्बनमात्रचिन्तनादिति । / 78 / / / ava0 अथ द्वितीयशुक्लजनितसमरसीभावमाह - इत्येकत्वमविचारं, स्वित्र्क्मुदाहृत्म्। तस्मिन् समरसीभावं, धत्ते स्वात्मानुभूतितः । / 79 / / वृ. इति पूर्वोक्तप्रकारेण एकत्वाविचारसवितर्करूपविशेषणत्रयोपेतं द्वितीयं शुक्लं ध्यानमुदाहृतं कथितम्, तस्मिन् द्वितीये शुक्लध्याने वर्तमानो ध्यानीध्यानात् समरसीभावस्तदेकीकरणं मतम् । आत्मा यदपृथक्त्वेन लीयते परमात्मनि । / 1 / / तं समर सीभावं धत्ते धारयति, कुतः? स्वात्मानुभूतितः स्वस्यात्मनोऽनुभूतिरनुभवनं स्वात्मानुभूतिस्तस्याः । / 79 / / -गुणस्थानकक्रमारोहे । / ___ 2010_02 Page #272 -------------------------------------------------------------------------- ________________ शुक्लध्याने तृतीयभेदम् 139 निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियट्टि तैयं तणुकायकिरियस्स । / 1 / / RA मू. चतारि झाणा paM0 x x x सुक्के झाणे चउन्विहे चउप्पडोआरे.... सुहुमकिरिते अणियट्टी 3, xxx ॥ -स्था.सू. 247, भग. सू. 802, औप. सू. 20 / / vR0 x x x सुहुमकिरिएत्ति निर्वाणगमनकाले केवलिनो निरुद्धमनोवाग्योगस्यार्द्धनिरुद्धकाययोगस्यैतद्, अतः सूक्ष्मा क्रिया कायिकी उच्छ्वासादिका यस्मिंस्तत्तथा, न निवर्त्तते-न व्यावर्त्तत इत्येवंशीलमनिवर्ति प्रवर्द्धमानतरपरिणामादिति, भणितं च - [ध्यानशतके] "निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियहि तैयं तणुकायकिरियस्स । / 81 / / " इति तृतीयः, xxx । / -स्थानाङ्गसूत्रवृत्तौ । / B मू. परे केवलिनः । / 9-41 / / वृ. - xxx तत्र सूक्ष्मक्रियमप्रतिपातीति । सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियम् । तञ्च योगनिरोधकाले भवति । वेद्य-नाम-गोत्रकर्मणां भवधारणायुष्कादधिकानां समुद्धातसामर्थ्यादचिन्त्यैश्वर्यशक्तियोगादायुष्कसमीकृतानां मनो-वाक्-काययोगपरिणतस्यौदारिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपञ्चेन्द्रियपर्याप्तकमनोऽसङ्ख्येयगुणकहीनं सूक्ष्मयोगित्वमप्रतिपात्यच्युतस्वभावम् आव्युप्र्त्क्रियानिवृत्तिध्यानावाप्तेः। उक्तं चाप्रतिपाति ध्यायन्, कश्चित् सूक्ष्मक्रिय विहत्यन्ते । आयुःसमीक्रियाऽर्थं, त्रयस्य गच्छेत् समुद्धातम् । / 1 / / आर्द्राम्बराशुशोषव-दात्मविसारणविशुष्कसमकर्मा । समयाष्टकेन देहे, स्थित्वा योगात् क्रमाद् द्वन्द्वे । / 2 / / तथाऽन्य आहआयुषि समाप्यमाने, शेषाणां कर्मणां यदि समाप्तिः । न स्यात् स्थितिवैषम्याद्, गच्छति स ततः समुद्धातम् । / 1 / / स्थित्या च बन्धनेन, च समीक्रियार्थं हि कर्मणां तेषाम् । अन्तर्मुहूर्तशेषे, तदायुषि समुज्जिघांसति सः । / 2 ॥आर्द्र् विरल्लितं सद्, वस्त्रं मक्ष्वेव ननु विनिर्वाति । संवेष्टितं तु न तथा, तथा हि कर्मापि मूर्तत्वात् । / 3 / / स्नेहक्षयसाम्यात् (स्थितिबन्धनहेतुर्हि) स्नेहः स च हीयते समुद्धातात् । क्षीणस्नेहं शटति हि भवति तदल्पस्थिति च शेषम् । / 4 / / आयुष्कस्यापि विरल्लितस्य, न हास्यते स्थितिः कस्मात् । इति वा चोद्यं चरम-शरीरोऽनुपक्रमायुर्यत् कङ्कटुकवत् । / 5 / / 2010_02 Page #273 -------------------------------------------------------------------------- ________________ 140 ध्यानशतकम्, गाथा-81 kararararararatswararareratererekarararelatererstareratererstarerstarsrare णिव्वाण0 गाहा । / निर्वाणगमनकाले मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनो-वाग्योगद्वये निरुद्धे सति अर्द्धनिरुद्धकाययोगस्य, किम् ? सूक्ष्मक्रियाऽनिवर्ति सूक्ष्मा क्रिया यस्मिंस्तत् सूक्ष्मक्रियम्, सूक्ष्मक्रियं च तदनिवर्ति चेति नाम, निवर्तितुं शीलमस्येति निवर्ति, प्रवर्द्धमानतरपरिणामान्न निवर्ति अनिवर्ति तृतीयम्, ध्यानमिति गम्यते, तनुकायक्रियस्य इति तन्वी उच्छ्वास-निःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्येति गाथार्थः । / 81 / / दण्डकपाटकरुचक-क्रिया जगत्पूरणं चतुःसमयम् । क्रमशो निवृत्तिरपि च त-थैव प्रोक्ता चतुःसमया । / 6 / / विकसनसङ्कोचनधर्मत्वाज्जीवस्य तत् तथा सिद्धम् । यञ्चाप्यनन्तवीर्य, तस्य ज्ञानं च गततिमिरम् । / 7 / / शेषायाः शेषायाः, समये संहत्य सङ्ख्येयान् । भागान् स्थितेरनन्तान्, भागान् शुभानुभावस्य । / 8 / / स ततो योगनिरोधं, करोति लेश्यानिरोधमपि काङ्क्षन् । समसमयस्थिति बन्धं, योगनिमित्तं स हि रुरुत्सन् । / 9 / / समये समये कर्मा-दाने सति सन्ततेर्न मोक्षः स्यात् । यद्यपि हि न मुच्यन्ते, स्थितिक्षयात् पूर्वकर्माणि । / 10 / / नोकर्माणि हि वीर्य, योगद्रव्येण भवति जीवस्य । तस्यावस्थाने ननु, सिद्धः समयस्थितिबन्धः । / 11 / / बादरतनुत्वात् पूर्व, वाङ्मनसे बादरे स निरुणद्धि क्रमेणैव । आलम्बनाय करणं, हि तदिष्टं तत्र वीर्यवतः । / 12 / / सत्यप्यनन्तवीर्य-त्वे बादरतनुमपि निरुणद्धि त्त्ः। सूक्ष्मेण काययोगेन न निरुध्यते हि सूक्ष्मो योगः । / 13 / / सति बादरे योगे,न हि धावन् वेपथु वारयति । नाशयति काययोगं, स्थूलं सोऽपूर्वफडुकीकृत्य । शेषस्य काययोगस्य तथा कृतीश्च स करोति । / 14 (?) / / सूक्ष्मेण काययोगे-न ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततोऽसौ सूक्ष्म-क्रियस्तदाकृतिगतयोगः । / 15 / / तमपि स योगं सूक्ष्म, नि-रुत्सन् सर्वपर्ययानुगतम् । ध्यानं सूक्ष्मक्रिय-मप्रतिपात्युपयाति वितमस्कम् । / 16 / / 2010_02 Page #274 -------------------------------------------------------------------------- ________________ शुक्लध्याने तृतीयध्यातव्यम् C ava0 तृतीयभेदं व्याचष्टे ध्याने दृढार्पिते पर - मात्मनि ननु निष्क्रियो भवति कायः । प्राणापातनिमेषोन्मेषवियुक्तो मृतस्येव । / 17 / / ध्यानार्पितोपयोग- स्यापि न वाङ्मनसक्रिये यस्मात् । अन्तर्वर्तित्वादुप-रमतस्तेन तयोर्ध्यानेन निरोधनं नेष्टम् । / 18 / / सततं तेन ध्यानेन निरुद्धे सूक्ष्मकाययोगेऽपि । निष्क्रियदेशो भवति, स्थितोऽपि देहे विगतलेश्यः । / 19 / / x x x vR0 निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य । सूक्ष्मक्रियाप्रतीपाति तृतीयं कीर्तितं शुक्लम् । / 8 11 निर्वाणगमनसमये मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनोयोगवाग्योगद्वये निरुद्धे सति बादरे च काययोगे निरुद्धे सूक्ष्मा उच्च्छासनिःश्वासादिका कायक्रिया यत्र तत्तथा । अप्रतीपाति अनिवर्ति । दरशब्दः प्राकृतवत् संस्कृतेऽपि दृश्यते, यथा- "दरदलितहरिद्राग्रन्थिगौरं शरीरम्" [ 111211 अव तत् किमविशेषेण सर्वोऽपि योगी तृतीयं ध्यानमारभते उतास्ति कश्चिद्विशेषः ? इत्याहआयुः कर्मसकाशादधिकानि स्युर्यदाऽन्यकर्माणि । तत्साम्याय तदोपक्रमेत योगी समुद्धातम् । / 50 11 vR0 यावत्यायुः कर्मणः स्थितिः शेषा तावत्येव वेदनीयस्य कर्मणो यदि स्यात्तदा तृतीयं ध्यानमारभते । अथायुःस्थितेः सकाशाद् द्राघीयसी स्थितिर्वेदनीयस्य भवति तदा स्थितिघात- रसघाताद्यर्थं समुद्धतं प्रयत्नविशेषं करोति । यदाह " यस्य पुनः केवलिनः कर्म भवत्यायुषो ऽतिरिक्ततरम् । vR0 ava0 तस्य विधिमाह 141 शरश स समुद्धातं भगवानथ गच्छति तत् समीकर्तुम् । / 1 / / " [प्रशमरतौ, 273 ] इति । समुद्धात इति सम्यगपुनर्भावेन उत् प्राबल्येन हननं घातः शरीराद् बहिर्जीवप्रदेशानां निःसारणम् । / 50 / / - तत्त्वार्थ सिद्ध वृत्तौ । / 2010_02 दण्ड- कपाटे मन्थानकं च समयत्रयेण निर्माय । तुयें समये लोकं निःशेषं पूरयेद्योगी । / 51 / / प्रथमसमय एव स्वहतुल्यविष्कम्भमूर्ध्वमधश्चायतं लोकान्तगामिनं जीवप्रदेशसंघातं दण्डाकारं केवली करोति । द्वितीयसमये च तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति । तृतीयसमये तु तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणान्मन्थानमिव मन्थानं करोति लोकान्तप्रापिणमेव । एवं च लोकस्य प्रायो बहु पूरितं भवति । चतुर्थसमये तु मन्थान्तराण्यपूरितानि अनुश्रेणिगमनात् सह लोकनिष्कुटैः पूरयति । ततश्च सकलो लोको जीवप्रदेशैः पूरितो भवति । लोकपूरणश्रवणाच्च परेषामात्मविभुत्ववादः समुद्भूतः । तथा चार्थवादः- "विश्वतश्चक्षुरुतविश्वतोमुखो Page #275 -------------------------------------------------------------------------- ________________ 142 ध्यानशतकम्, गाथा-81 विश्वतोबाहुरुत विश्वतःपात्" [श्वेताश्वतरोपनिषदि 3/3] इत्यादि । / 51 / / अव. अथ पञ्चमादिसमयेषु कर्तव्यमाह समयैस्ततश्चतुर्भिनिवर्तते लोकपूरणादस्मात् । विहितायुःसमकर्मा ध्यानी प्रतिलोममार्गेण । / 52 / / ततः पञ्चमसमये पूर्वक्रमात् प्रतिलोमं मन्थान्तराणि जीवप्रदेशरूपाणि सकर्मकाणि संकोचयति । षष्ठे समये मन्थानमुपसंहरति, घनतरसंकोचात् । सप्तमे समये कपाटमुपसंहरति, दण्डात्मनि संकोचात् । अष्टमे समये दण्डमुपसंहत्य शरीरस्थ एव भ्व्ति। समुद्धातकाले च मनोवाग्योगयोरव्यापार एव, प्रयोजनाभावात् । काययोगस्यैव केवलस्य व्यापारः । तत्रापि प्रथमा-'ष्टमसमययोरौदारिककायप्राधान्यादौदारिककाययोग एव । द्वितीय-षष्ठ-सप्तमेषु समयेषु पुनरौदारिकाद् बहिर्गमनात् कार्मणवीर्यपरिस्पन्दादौदारिककार्मणमिश्रः । तृतीय-चतुर्थ-पञ्चमेषु औदारिकाद् बहिर्बहुतरप्रदेशव्यापारादसहायकार्मणयोग एव्। yadAha"audArikaprayoktA प्रथमा-'ष्टमसमययोरसाविष्ट: / मिश्रौदारिकयोक्ता सप्तम-षष्ठ-द्वितीयेषु । / 1 / / कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् । / 2 / / [प्रशमरतौ 276-277] परित्यक्तसमुद्धातश्च कारणवशाधोगत्रयमपि व्यापारयति, यथा-अनुत्तरसुरपृष्टो मनोयोगं सत्यं वाऽसत्यामृषं वा प्रयुङ्क्ते एवमामन्त्राणादौ वाग्योगमपि । नेतरौ द्वौ भेदौ द्वयोरपि । काययोगमप्यौदारिकं फलकप्रत्यर्पणादाविति । ततोऽन्तर्मुहूर्त्तमात्रेण कालेन योग्निरोध्मार्भ्ते। इह त्रिविधोऽपि योगो द्विविधः- सूक्ष्मो बादरश्च । तत्र केवलोत्पत्तेरुत्तरकालो जघन्येनान्तर्मुहूर्त्तम्, उत्कर्षेण च देशोना पूर्वोकोटिः, तां विहत्यान्तर्मुहूर्तावशेषायुष्कः सयोगकेवली प्रथमं बादरकाययोगेन बादरौ वाङ्मनसयोगी निरुणद्धि । ततः सूक्ष्मकाययोगेन बादरकाययोगं निरुणद्धि । सति तस्मिन् सूक्ष्मयोगस्य रोद्धुमशक्यत्वात् । न हि धावन् वेपथु वारयति । ततश्च सर्वबादरयोगनिरोधानन्तरं सूक्ष्मेण काययोगेन सूक्ष्मौ वाङ्मनसयोगौ निरुणद्धि । ततः सूक्ष्मक्रियमनिवर्ति शुक्लध्यानं ध्यायन् स्वात्मनैव सूक्ष्मकाययोगं निरुणद्धि । / 52 / / अव. एतदेवार्यात्रयेणाह श्रीमानचिन्त्यवीर्यः शरीरयोगेऽथ बादरे स्थित्वा । अचिरादेव हि निरुणद्धि बादरौ वाङ्मनसयोगौ । / 53 / / सूक्ष्मेण काययोगेन काययोगं स बादरं रुन्ध्यात् । तस्मिन्ननिरुद्ध सति शक्यो रोद्धं न सूक्ष्मतनुयोगः । / 54 / / वचनमनोयोगयुगं सूक्ष्म निरुणद्धि सूक्ष्मतनुयोगात् । विदधाति ततो ध्यानं सूक्ष्मक्रियमसूक्ष्मतनुयोगम् । / 55 / / vR0 स्पष्टाः । / 53-55 / / -योगशास्त्रे, प्र. 11 / / D अव. अथ समुद्धातानिवृत्तो यत्करोति तदाह 2010_02 Page #276 -------------------------------------------------------------------------- ________________ शुक्लध्याने तृतीयध्यातव्यम् 143 समुद्धातानिवृत्तोऽसौ, मनोवाक्काययोगवान् । ध्यायेद्योगनिरोधार्थं, शुक्लध्यानं तृतीयकम् । / 15 / / वृ. असौ मनोवाक्काययोगवान् केवली-सयोगिकेवली समुद्धातानिवृत्तः सन् योगनिरोधार्थं योग निरोधनिमित्तं तृतीयं शुक्लध्यानं ध्यायेत् । / 95 / / अव. अथ तदेव तृतीयं शुक्लध्यानमाह आत्मस्पन्दात्मिका सूक्ष्मा, क्रिया यत्रानिवृत्तिका । तत्तृतीयं भवेच्छुक्लं, सूक्ष्मक्रियानिवृत्तिकम् । / 96 / / vR0 तस्मिन्नवसरे तस्य केवलिनस्तृतीयं सूक्ष्मक्रियाऽनिवृत्तिकनाम शुक्लध्यानं भवति, तत्किम् ? यत्रात्मस्पन्दात्मिका सूक्ष्मा क्रियाऽनिवृत्तिका भवति, कोऽर्थः ? आत्मस्पन्दात्मिका क्रियापि सूक्ष्मत्वादनिवृत्तिका भवति, सूक्ष्मत्वं मुक्त्वा पुनः स्थूलत्वं न भजतीत्यर्थः । / 96 / / अव. अथ मनोवचःकाययोगानामपि यथा यथा सूक्ष्मत्वं करोति तथा तथा श्लोकचतुष्टयेनाह बादरे काययोगेऽस्मिन्, स्थितिं कृत्वा स्वभावतः । सूक्ष्मीकरोति वाञ्चित्त-योगयुग्मं स बादरम् । / 97 / / त्यक्त्वा स्थूलं वपुर्योगं, सूक्ष्मवाक्चित्तयोः स्थितिम् । कृत्वा नयति सूक्ष्मत्वं,काययोगं तु बादरम् । / 98 / / ससूक्ष्मकाययोगेऽथ, स्थितिं कृत्वा पुनः क्षणम् । निग्रहं कुरुते सद्यः, सूक्ष्मवाक्चित्तयोगयोः । / 99 / / ततः सूक्ष्मे वपुर्योगे, स्थितिं कृत्वा क्षणं हि सः । सूक्ष्मक्रियं निजात्मानं, चिद्रूपं विन्दति स्वयम् । / 100 / / चतुर्भिः कुलकम् । वृ. स केवली सूक्ष्मक्रियाऽनिवृत्तिनामकतृतीयशुक्लध्यानध्याता अचिन्त्यात्मवीर्यशक्तयाऽस्मिन् बादरे काययोगे स्वभावतः स्थितिं कृत्वा बादरं वाक्चित्तयोगयुग्मं स्थूलवचोमनोयोगयुगलं सूक्ष्मीकरोति । / 97 / / ततः स्थूलं बादरं वपुर्योगं त्यक्त्वा सूक्ष्मवाचित्तयोः स्थितिं कृत्वा बादरं काययोगं सूक्ष्मत्वं प्रापयति । / 98 / / स सूक्ष्मकाययोगे पुनः क्षणं क्षणमात्रं स्थितिं कृत्वा सद्यः तत्कालं सूक्ष्मवाक्चित्तयोनिग्रहं सर्वथा तत्संभवाभावं कुरुते । / 99 / / ततः सूक्ष्मे काययोगे क्षणं स्थितिं हि स्फुटं स केवली निजात्मानं सूक्ष्मक्रियं चिद्रूपं स्वयमात्मनैव विन्दति अनुभवति । / 100 / / इति श्लोकचतुष्टयार्थः । -गुणस्थानकक्रमारोहे । / सूक्ष्मक्रियाऽनिवृत्त्याख्यं, तृतीयं तु जिनस्य तत् । अर्द्धरुद्धाऽङ्गायोगस्य, रुद्धयोगद्वयस्य च । / 78 / / -अध्यात्मसारे, a. 16 / / ___F सूक्ष्मक्रियाप्रतिपाति तृतीयं सर्ववेदिनाम् । x x x । / 198 / / -ध्यानदीपिकायाम् । / 2010_02 Page #277 -------------------------------------------------------------------------- ________________ 144 ध्यानशतकम्, गाथा-82 तरररररततसरतततसरकतततारतेर्स्तिनततततसरतदस्स्त्स् तस्सेव य सेलेसीगयस्स सेलोव्व णिप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाइ ज्झाणं परमसुक्कं । / 2 / / RA मू. चत्तारि झाणा paM0 x x x सुक्के झाणे x x x सुहुमकिरिते अणियट्टी 3, समुच्छिन्नकिरिए अप्पडिवाती 4 xxx । / -स्था. सू. 247, भग. सू. 802, औप. सू. 20 / / वृ. xxx तथा, समुच्छिन्नकिरिएत्ति समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, 'अप्पडिवाए' त्ति अनुपरतिस्वभावमिति चतुर्थः, आह हि- [ध्यानशतके] "तस्सेव य सेलेसीगयस्स सेलोव्व निप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाई झाणं परमसुक्कं । / 82 / / " इति, xxx । / - स्थानाङ्गसूत्रवृत्तौ । / B मू. परे केवलिनः । / 9-41 / / x x x तुर्यध्याने योगाभावात् समयस्थितिनोऽपि न कर्मणो भवति बन्धः । ध्यानार्पणसंहारात्, किञ्चिच्च ससंहतावयवाः । / 20 / / लेश्याक्रियानिरोधो, योगनिरोधश्च गुणनिरोधेन । इत्युक्तो विज्ञेयो, बन्धनिरोधश्च हि तथैव । / 21 / / त्रसबादरपर्याप्तादेयशुभगकीर्तिमनुजनाम्नि पञ्चेन्द्रियतामन्यतरञ्च वेद्यम् उच्चैस्तथा गोत्रम् । मनुजायुष्कं च स एकादशं वेदयति कर्मणां प्रकृतीः वेदयति तु तीर्थकरो द्वादशसहतीर्थकृत्त्वेन सततो देहत्रयमोक्षार्थमनिवर्ति सर्वगतमुपयाति समुच्छिन्नक्रियमतमस्कं परं ध्यानं व्युपरतक्रियमनिवर्तीत्यर्थः । तद्धि तावनिवर्तते यावन्न मुक्तः । / 41 / / / -तत्त्वार्थ. सिद्ध. वृत्तौ ॥ C अव. चतुर्थभेदं व्याचष्टे केवलिनः शैलेशीगतस्य शैलवदकम्पनीयस्य । उत्सनक्रियमप्रतिपाति तुरीयं परमशुक्लम् । / 9 / / वृ. स्पष्टः । / 9 / / -योगशास्त्रे, प्र. 11 / / D ava0 अथायोगिगुणस्थाने ध्यानसंभवमाह तत्रानिवृत्तिशब्दान्तं समुच्छिन्नक्रियात्मकम् । चतुर्थं भवति ध्यानमयोगिपरमेष्ठिनः । / 105 / / वृ. तत्र तस्मिन्नयोगिगुणस्थानेऽयोगिपरमेष्ठिनश्चतुर्थं ध्यानं समुच्छिन्नक्रियात्मकं वक्ष्यमाणस्वरूपं भवति, कथंभूतम् ? अनिवृत्तिशब्दान्तम् अनिवृत्तिशब्दोऽन्ते यस्य तत्समुच्छिन्नक्रियानिवृत्तिनामकं चतुर्थं ध्यानमिति । / 105 / / अथास्य चतुर्थध्यानस्य स्वरूपमाहसमुच्छिन्ना क्रिया यत्र, सूक्ष्मयोगात्मिकाऽपि हि । समुच्छिन्नक्रियं प्रोक्तं, तद्द्वारं मुक्तिवेश्मनः । / 106 / / 2010_02 Page #278 -------------------------------------------------------------------------- ________________ शुक्लध्याने चतुर्थध्यातव्यम् 145 Patarakaratmatatatatasatarataranatakarararakaranatakaratmararararatatara तस्सेव ya0 गाहा । / तस्यैव च केवलिनः शैलेशीगतस्य शैलेशी प्राग्वर्णिता तां प्राप्तस्य, किंविशिष्टस्य ? निरुद्धयोगत्वात् शैलेश इव निष्पकम्पस्य मेरोरिव स्थिरस्येत्यर्थः, किम् ? व्यवच्छिन्नक्रियं योगाभावात्, अप्रतिपाति अनुपरतिस्वभावमिति, एतदेव चास्य नाम, ध्यानं परमशुक्लम् प्रकटार्थमिति गाथार्थः । / 82 / / vR0 यत्र ध्याने सूक्ष्मयोगात्मिकाऽपि सूक्ष्मकाययोगरूपाऽपि क्रिया समुच्छिन्ना सर्वथा निवृत्ता तत्समुच्छिन्नक्रियं नाम चतुर्थं ध्यानं प्रोक्तम्, कथंभूतम् ? मुक्तिवेश्मनः सिद्धिसौधस्य द्वारं द्वारोपममिति । / 106 / / -गुणस्थानकक्रमारोहे । / E तुरीयं तु समुच्छिन्न-क्रियमप्रतिपाति तत् । शैलवनिष्पकम्पस्य, शैलेश्यां विश्ववेदिनः । / 79 / / - अध्यात्मसारे, a. 16 / / F x x x / समुच्छिन्नक्रियं ध्यानं तुर्यमार्यः प्रवेदितम् । / 198 / / - ध्यानदीपिकायाम् । / 2] आ इदाणिं सुकं, सुक्के चतुविधे चउप्पडोयारे पण्णत्ते-पुहत्तवितक्के सविचारे 1, एगत्तवितक्के अविचारे 2, सुहुमकिरिए अणियट्टी 3, समुच्छिण्णकिरिए अप्पडिवाई 4सुत्तणाणे उवउत्तो अत्थंमि य वंजणंमि सवियारं । झायति चोद्दसपुव्वी पढमं सुक्कं सरागो तु । / 1 / / सुत्तणाणे उवउत्तो अत्थंमि य वंजणंमि अवियारं । झायति चोद्दसपुव्वी बीयं सुक्कं विगतरागो । / 2 / / अत्थसंकमणं चेव, तहा वंजणसंकमं । जोगसंकमणं चेव, पढमे झाणे निगच्छती । / 3 / / अत्थसंकमणं चेव, तहा वंजणसंकमं । जोगसंकमणं चेव, बितिए ज्झाणे वितक्कती । / 4 / / -आवश्यकचूर्णा । / B कषायदोषमलापगमात् शुचित्वम्, तदनुषङ्गात् शुक्लं ध्यानम् । तञ्च द्विविधम्-शुक्ल-परमशुक्लभेदात् । तत्र पृथक्त्ववितर्कवीचारम् एकत्ववितर्कावीचारं चेति शुक्लं द्विधा । परमशुक्लमपि सूक्ष्मक्रियाप्रतिपाति व्युपरतक्रियानिवर्ति चेति द्विधा । बाह्याध्यात्मिकभेदाच्च एतदपि द्विविधम्-गात्र-दृष्टि-परिस्पन्दाभावः जृम्भोद्गारक्षपथुविरहः अनभिव्यक्तप्राणाऽपानप्रचारत्वमित्यादिगुणयोगि बाह्यम् परेषामनुमेयम् आत्मनश्च स्वसंवेद्यम् । आध्यात्मिकं तु पृथग्भावः पृथक्त्वम्-नानात्वम्, वितर्कः-श्रुतज्ञानम्-द्वादशाङ्गम्, वीचारः-अर्थव्यञ्जन-योगसंक्रान्तिः-व्यञ्जनम्-अभिधानम् तद्विषयोऽर्थः मनोवाक्-कायलक्षणो योगः संक्रान्तिः परस्परतः परिवर्तनम् पृथक्त्वेन वितर्कस्य अर्थ-व्यञ्जन-योगेषु संक्रान्तिर्वीचारः यस्मिन् अस्ति तत् पृथक्त्ववितर्कवीचारम् । तथाहि-असावुत्तमसंहननो भावयति विजृम्भितपुरुषकारवीर्यसामर्थ्यः संहृताशेषचित्तव्याक्षेपः कर्मप्रकृती: स्थित्यनुभागादिभिहासयन् महासंवरसामर्थ्यतो मोहनीयमचिन्त्यसामर्थ्यमशेषमुपशमयन् क्षपयन् वा द्रव्यपरमाणु भावपरमाणुं चैकमवलम्ब्य द्रव्य-पर्यायार्थाद् व्यञ्जनम् व्यञ्जनाद् वा अर्थम् योगाद् योगान्तरम् व्यञ्जनाद् व्यञ्जनान्तरं 2010_02 Page #279 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, गाथा - 82 एअ च संक्रामन् पृथक्त्ववितर्कवीचारं शुक्लतरलेश्यमुपशमक-क्षपकगुणस्थानभूमिकमन्तर्मुहूर्तार्थं क्षायोपशमिकभूमिकं प्रायः पूर्वधरनिषेव्यमाश्रितार्थ- व्यञ्जनयोगसंक्रमणं श्रेणिभेदात् स्वर्गापवर्गफलप्रदमाद्यं शुक्लध्यानमवलम्बते त निर्जरात्मकम् आत्मस्थितकर्मक्षयकारणत्वात् तस्याः " तपसा निर्जरा च " [ तत्त्वार्थ0 9-3] इति वचनाद् ध्यानस्य चान्तरोत्कृष्टतपोरूपत्वाद् जीवाजीवाभ्यां कथंचिदसावभिन्ना द्व्यङ्गुलवियोगवत् वियुक्तात्मनो वियोगस्य कथंचिद् अभेदात् एकान्तवादे तु पूर्ववत् पश्चादपि अवियोगः अतद्धर्मत्वात् वियोगे वा पूर्वमपि तत्स्वभावत्वाद् अयुक्तस्य वियोगाभाव एव न हि बन्धाभावे तद्विनाशः संभवी तस्य वस्तुधर्मत्वात् न हि अङ्गुल्योः संयोगाभावे तद्वियोग इति व्यवहारः । तस्माद् निर्जराया अपि एकान्तवादे अनुपपत्तिः । एकत्वेन वितर्को यस्मिन् तद् एकत्ववितर्कम् विगतार्थ-व्यञ्जन- योगसंक्रमत्वाद् अवीचारं द्वितीयं शुक्लध्यानम् । तथाहिएकपरमाणौ एकमेव पर्यायमालम्ब्यत्वेन आदाय अन्यतरैकयोगबलाधानमाश्रितव्यतिरिक्ताशेषार्थ-व्यञ्जनयोगसंक्रमविषयचिन्ताविक्षेपरहितं बहुतरकर्मनिर्जरारूपं निश्शेषमोहनीयक्षयानन्तरं युगपद्भाविघातिकर्मत्रयध्वंसनसमर्थमकषायच्छद्मस्थ- वीतरागगुणस्थानभूमिकं क्षपको द्वितीयं शुक्लध्यानमासादयति । प्रायः पूर्वविदेव तदनन्तरं ध्यानान्तरे वर्तमानः क्षायिकज्ञान-दर्शन- चारित्र-वीर्यातिशयसंपत्समन्वितो भगवान् केवली जायत इति स च अत्यन्तापुनर्भवसंपदङ्गनासमालिङ्गिततनुः कृतकृत्यः अचिन्त्यज्ञानाद्यैश्वर्यमाहात्म्यातिशयपरमभक्तिनम्रामरेश्वरादिवन्द्यचरणः अन्तर्मुहूर्तं देशोनां वा पूर्वकोटिं भवोपग्राहिकर्मवशाद् विहरन् यदा अन्तर्मुहूर्तपरिशेषायुष्कस्तत्तुल्यस्थितिनामगोत्र वेदनीयश्च भवति तदा मनो-वाग- बादरकाययोगं निरुध्य सूक्ष्मकाययोगोपगः सूक्ष्मक्रियाऽप्रतिपाति शुक्लध्यानं तृतीयमध्यास्ते, यदा पुनरन्तर्मुहूर्तस्थितिकायुष्ककर्माधिकतरस्थितिशेषकर्मत्रयो भवत्यसौ तदा आयुष्ककर्मस्थिति समानस्थितिशेषकर्मसंपादनार्थं समुद्धातमाश्रित्य दण्ड- कपाट-मन्थरलोकपूरणानि स्वात्मप्रदेशविसरणतश्चतुर्भिः समयैर्विधाय तावद्भिरेव तैः पुनस्तान् उपसंहत्य स्वप्रदेशविश (स) रणसमीकृत भवोपग्राहिकर्मा स्वशरीरपरिमाणो भूत्वा ततः तृतीयं शुक्लध्यानभेदं परिसमापय्य पुनश्चतुर्थं शुक्लध्यानमारभते तत् पुनर्विगतप्राणा-पानप्रचाराशेषकाय वाग्-मनोयोगसर्वदेशपरिस्पन्दत्वाद् विगतक्रियानिवति इत्युच्यते तत्र च सर्वबन्धास्रवनिरोधः अशेषकर्मपरिक्षयसामर्थ्योपपत्तेः तदेव च निश्शेषभवदुःखविटपिदावानलकल्पं साक्षाद् मोक्षकारणम् तद्ध्यानवांश्च अयोगिकेवली निःशेषितमलकलङ्कोऽवाप्तशुद्धनिजस्वभाव ऊर्ध्वगतिपरिणामस्वाभाव्यात् निवातप्रदेशप्रदीपशिखावद् ऊर्ध्वं गच्छति एकसमयेन आलोकान्तात् विनिर्मुक्ताशेषबन्धनस्य प्राप्तनिजस्वरूपस्य आत्मनो लोकान्ते अवस्थानं मोक्षः "बन्धवियोगो मोक्षः " [ ] इति वचनात् । - सम्मतिवृत्तौ, का. 3/63 / / C mU0 परिचत्ताट्टरुद्दे... / / 484 / vR0 146 हे x x x शुक्लध्यानमपि चतुर्विधम्-पृथक्त्ववितर्कसविचारम् । सह विचारेण वर्त्तते इति सविचारम् । विचारोऽर्थव्यञ्जनयोगसङ्क्रमः । अर्थो द्रव्यम्, व्यञ्जनं शब्दः, योगो मनःप्रभृति । एतद्भेदेन सविचारमर्थाद् व्यञ्जनं सङ्क्रामतीति प्रथमं शुक्लम् । एकत्ववितर्कमविचारम् । एकत्वेनाभेदेन वितर्कोऽर्थरूपो व्यञ्जनरूपो वा यस्य तत्तथा । तदेवंविधं द्वितीयं शुक्लम् । सूक्ष्मक्रियानिवृत्ति तृतीयं शुक्लम् । तच केवलिनो निर्वाणगमनकाले मनोवाग्योगद्वये निरुद्धे सत्यर्द्धनिरुद्धकाययोगस्य भवति । काययोगस्तूच्छवासनिश्वासादिलक्षणः सूक्ष्म एवास्य विज्ञेयः । 2010_02 Page #280 -------------------------------------------------------------------------- ________________ शुक्लध्याने योगसंख्यानिरूपणम् 147 इत्थं चतुर्विधं ध्यानमभिधायाधुनैतत्प्रतिबद्धमेव वक्तव्यताशेषमभिधित्सुराह - पंढम जोगे जोगेसु वा मयं बितियमेगजोगंमि । तैयं च कायजोगे सुक्कमजोगंमि य चउत्थं । / 83 / / व्यवच्छिन्नक्रियं तु चतुर्थं शुक्लम् । तच्च शैलेशीगतस्य केवलिनः सर्वात्मनैव निरुद्धसकलयोगस्य शैलेशीवनिष्पकम्पस्य भवति । एवंविधयोः पूर्वोपवर्णितध्यानद्वयापेक्षया वरयोः प्रधानतमयोर्धर्मशुक्लध्यानयोर्मनसि यः सङ्क्रमः सा विमुक्ताशेषकुविकल्पकल्पनाजालस्यात्मारामस्य मुनेर्मनोगुप्तिरिति । / 484 / / -हितोपदेशवृत्तौ । / [2] आ जोगे जोगेसु वा पढम, बीयं योगंमि कण्हुयी । ततियं कायिके जोगे, चउत्थं च अजोगिणो । / 5 / / -आवश्यकचूर्णा । / B अव. अधुना पूर्वोक्तस्वामिन एव विशेष्य कथ्यन्ते - मू. तत् त्र्येककाययोगायोगानाम् । / 9-43 / / bhA0 तदेव चतुर्विधं शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति । तत्र त्रियोगानां पृथक्त्ववितर्कम्, एकान्यतमकयोगानामेकत्वावितर्कम्, काययोगानां सूक्ष्मक्रियमप्रतिपाति, अयोगानां व्युपरतक्रियानिवर्तीति । / 43 / / तदेतञ्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयोत्तमसंहननवतो भवति । तत्राद्यं पृथक्त्ववितर्कं त्रियोगस्य भवति, मनो-वाक्-काययोगव्यापारवत इत्यर्थः । एकान्यतमयोगानामिति । अन्यतमैकयोगानामेकत्ववितकमेकोऽन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियते, कदाचिन्मनोयोगः कदाचिद् वाग्योगः कदाचित् काययोग इति । काययोगानामिति कायैकयोगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानमिति । निरुद्धयोगद्वयावस्थानां कायव्यापारवतां सूक्ष्मक्रियं भवति, न च प्रतिपतति । अयोगानामिति शैलेश्यवस्थानां हूस्वाक्षरपञ्चकोच्चारणसमकालानां मनो-वाक्-काययोगत्रयरहितानां व्युपरतक्रियमनिवर्ति ध्यानं भवति । उक्तं ca"yadarthavyaJjane काय-वचसी च पृथक्त्वतः । मनः सङ्क्रमयत्यात्मा, स विचारोऽभिधीयते । / 1 / / सङ्क्रान्तिरर्थादर्थं यद्, व्यज्जनाद् व्यञ्जनं तथा । योगाञ्च योगमित्येष विचार इति वा मतः । / 2 / / अर्थादि च पृथक्त्वेन, यद् वितर्कयतीव हि । ध्यानमुक्तं समासेन, तत् पृथक्त्वविचारवत् । / 3 / / अविकम्प्यमनस्त्वेन, योगसङ्क्रान्तिनिःस्पृहम् । 2010_02 Page #281 -------------------------------------------------------------------------- ________________ 148 ध्यानशतकम्, गाथा-83 Padararanatalatarakarararamatatatatatatatakarakararararararararararararaa पढम. गाहा । / प्रथमम् पृथक्त्ववितर्कसविचारं योगे मनआदौ योगेषु वा सर्वेषु मतम् इष्टम्, tccaagmikshrutpaatthinH| द्वितीयम् एकत्ववितर्कमविचारमेतदेकयोग एव, अन्यतरस्मिन् स्ण्क्र्माभावात्। तृतीयं च सूक्ष्मक्रियाऽनिवर्ति काययोगे, न योगान्तरे । शुक्लम् अयोगिनि च शैलेशीकेवलिनि चतुर्थम् व्युपरतक्रियाऽप्रतिपातीति गाथार्थः । / 83 / / आह - शुक्लध्यानोपरिमभेदद्वये मनो नास्ति, अमनस्कत्वात् केवलिनः, ध्यानं च मनोविशेषः, "ध्यै चिन्तायाम्" इति पाठात्, तदेतत्कथमिति ? उच्यते - वृ. तदेकत्ववितर्काख्यं, श्रुतज्ञानोपयोगवत् । / 4 / / सूक्ष्मकायक्रियारुद्ध-सूक्ष्मवाङ्मनसक्रियः । यद् ध्यायति तदप्युक्तं सूक्ष्ममप्रतिपाति च । / 5 / / कायिकी च यदेषाऽपि, सूक्ष्मोपरमति क्रिया । अनिवति तदप्युक्तं, ध्यानं व्युपरतक्रियम् । / 6 / / " / / 43 / / - तत्त्वार्थ. सिद्ध. वृत्तौ । / C अव. चतुर्ध्वपि योगसङ्ख्यां निरूपयति एक-त्रियोगभाजामाद्यं स्यादपरमेकयोगानाम् । तनुयोगिनां तृतीयं निर्योगानां चतुर्थं तु । / 10 / / आद्यं पृथक्त्ववितर्क सविचारं मनःप्रभृत्येकयोगभाजां योगत्रयभाजां वा, तञ्च भङ्गिकश्रुतपाठकानां भवति । अपरमेकत्ववितर्कमविचारं मनःप्रभृत्यन्यतरैकयोगानाम्, योगान्तरे संक्रमाभावात् । तृतीयं सूक्ष्मक्रियमनिवर्ति, तत् तनुयोगे काययोगे सूक्ष्मे, न तु योगान्तरे । चतुर्थं व्युत्सन्नक्रियमप्रतिपाति निर्योगानामयोगिकेवलिनां शैलेशीगतानां भवति । योगस्तु कायवाग्मनोभेदात् त्रिविधः । तत्रौदारिक-वैक्रिया-'ऽहारक-तैजस-कार्मणशरीरवतो जीवस्य वीर्यपरिणतिविशेषः काययोगः । औदारिक-वैक्रिया-'ऽहारकशरीरव्यापाराहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योग्ः। औदारिक-वैक्रिया-'ऽहारकशरीरव्यापाराहतमनोद्रव्यसमहसाचिव्याज्जीवव्यापारो मनोयोगः । / 10 / / -योगशास्त्रे, प्र. 11 / / D तत्र त्रियोगिनामाद्यं, द्वितीयं त्वेकयोगिनाम् । सर्वज्ञः क्षीणकर्मासौ, केवलज्ञानभास्करः । / 199 / / अन्तर्मुहूर्तशेषायु-स्तृतीयं ध्यातुमर्हति । शैलेशीकर्मतो ध्यानं, समुच्छिन्नक्रियं भवेत् । / 200 / / अयोगयोगिनां तुर्य, विज्ञेयं परमात्मनाम् । तेन ते निर्मला जाताः, निष्कलङ्का निरामयाः । / 201 / / -ध्यानदीपिकायाम् । / 2010_02 Page #282 -------------------------------------------------------------------------- ________________ केवलिनि ध्यानसिद्धिः जह0 गाहा । / यथा छद्मस्थस्य मनः, किम् ? ध्यानं भण्यते सुनिश्चलं सत्, तथा तेनैव प्रकारेण योगत्वाव्यभिचारात्केवलिनः कायः सुनिश्चलो भण्यते ध्यानमिति गाथार्थः । / 84 / 1 आ आह - चतुर्थे निरुद्धत्वादसावपि न भवति, तथाविधभावेऽपि च सर्वभावप्रसङ्गः, तत्र का वार्तेति ? उच्यते - B 1 आ जंह छउमत्थस्स मणो झाणं भण्णइ सुनिच्चलो तो । तह केवलिणो काओ सुनिच्चलो भन्नए झाणं । / 84 / / vR0 ava0 ननु शुक्लध्यानोपरितनभेदद्वये मनो नास्त्येव, अमनस्कत्वात् केवलिनः, ध्यानं च मनः स्थैर्यम्, तदेतत् कथम् ? इत्याह छद्मस्थितस्य यद्वन्मनः स्थिरं ध्यानमुच्यते तज्ज्ञैः । निश्चलमङ्गं तद्वत् केवलिनां कीर्तितं ध्यानम् । / 11 / / यथा छद्मस्थस्य मनः स्थिरं सत् ध्यानं भण्यते, तथा केवलिनोऽपि सुनिश्चलः कायो योगत्वाव्यभिचाराद् ध्यानशब्दाभिधेयो भवति । / 11 / / पुव्यप्पओगओ चिय कम्मविणिज्जरणहेतो यावि । सद्दत्थबहुत्ताओ तह जिणचंदागमाओ य । / 85 / / vR0 ava0 अथ यदेव सूक्ष्मक्रियस्य वपुषः स्थैर्यं भवति, तदेव केवलिनां ध्यानं स्यादित्याहछद्मस्थस्य यथा ध्यानं, मनसः स्थैर्यमुच्यते । vR0 149 तथैव वपुषः स्थैर्यं ध्यानं केवलिनो भवेत् । / 101 / / यथा येन प्रकारेण छद्मस्थस्य योगिनो मनसः स्थैर्यं ध्यानमुच्यते, तथैव तेन प्रकारेण वपुषः स्थैर्यं शरीरस्य निश्चलत्वं केवलिनो ध्यानं भवतीति । / 101 / / - गुणस्थानकक्रमारोहे । / ava0 ननु चतुर्थे शुक्लध्याने काययोगस्य निरुद्धत्वाद् असावपि न भवति, तथापि भावेऽतिप्रसङ्गः, तत्र कथं ध्यानशब्दवाच्यता ? इत्याह - योगशास्त्रे प्र. 11 / / 2010_02 पूर्वाभ्यासाज्जीवोपयोगतः कर्मजरणहेतोर्वा । शब्दार्थ बहुत्वाद्वा जिनवचनाद्वाऽप्ययोगिनो ध्यानम् । / 12 / / xxx यथा कुलालचक्रं भ्रमणनिमित्तदण्डादेरभावेऽपि पूर्वाभ्यासाद् भ्रमति, तथा मनःप्रभृतिसर्वयोगो-परमेऽप्ययोगिनो ध्यानं भवति । Page #283 -------------------------------------------------------------------------- ________________ 150 ध्यानशतकम्, गाथा-86 Pakstantansistarskasmnnarssnratnakararakarsanarassnurstan चित्ताभावेवि सया सुहुमोवरयकिरियाइ भण्णंति । जीवोवओगसब्भावओ भवत्थस्स झाणाई । / 8 / / पुच0 गाहा । / चित्त0 गाहा । / काययोगनिरोधिनो योगिनो' योगिनो वा चित्ताभावेऽपि सति सूक्ष्मोपरतक्रिये भण्येते, सूक्ष्मग्रहणात् सूक्ष्मक्रियाऽनिवर्तिनो ग्रहणम्, उपरतग्रहणाद् व्युपरतक्रियाऽप्रतिपातिन इति, पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवदिति दृष्टान्तोऽभ्यूह्यः । यथा तच्चक्रं भ्रमणनिमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतो भावमनसो भावाद्भवस्थस्य ध्याने इति, अपिशब्दश्चोदनानिर्णयप्रथमहेतुसम्भावनार्थः, चशब्दस्तु प्रस्तुतहेत्वनुकर्षणार्थः, एवं शेषहेतवोऽप्यनया गाथया योजनीयाः । विशेषस्तूच्यते - कर्मविनिर्जरणहेतुतश्चापि कर्मविनिर्जरणहेतुत्वात् क्षपकश्रेणिवत्, अतो भवति च क्षपकश्रेण्यामिवास्य भवोपग्राहिकर्मनिर्जरेति भावः, चशब्दः प्रस्तुतहेत्वनुकर्षणार्थः, अपिशब्दस्तु द्वितीयहेतुसम्भावनार्थ इति तथा शब्दार्थबहुत्वाद् यथैकस्यैव हरिशब्दस्य शक्र-शाखामृगादयोऽनेकेऽर्थाः एवं ध्यानशब्दस्यापि, न विरोधः, "ध्यै चिन्तायाम्, ध्यै काययोगनिरोधे, ध्यै अयोगित्वे" इत्यादि। तथा जिनचन्द्रागमाञ्चैतदेवमिति, उक्तं च - तथा यद्यपि द्रव्यतो योगा न सन्ति, तथापि जीवोपयोगरूपभावमनःसद्भावादयोगिनो ध्यानम् । यद्वा ध्यानकार्यस्य कर्मनिर्जरणस्य हेतोः हेतुत्वात् ध्यानम्, यथा पुत्रकार्यकरणादपुत्रोऽपि पुत्र उच्यते । भवति ह्यस्य भवोपग्राहिकर्मनिर्जरा । अथवा शब्दार्थबहुत्वाद् ध्यानम्, यथा 'hari'zabdasya अर्क-मर्कटादयो बहवोऽर्थाः, एवं ध्यानशब्दस्यापि । तथाहिध्यै चिन्तायाम्, ध्यै काययोगनिरोधे, ध्यै अयोगित्वे । वदन्ति hi"nipAtAzcopasargAzca धातवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् । / 1 / / " [ ] इति । जिनागमाद्वाऽयोगिनोऽपि ध्यानम् । yadAha"Agamazcopapattizca संपूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये । / 1 / / " [ ] इति । / 12 / / - योगशास्त्रे प्र. 11 / / प्रथमहेतुरिति पूर्वप्रयोगलक्षणः । - ध्यानशतकवृत्ति-विषमपदपर्याये । / * 2010_02 Page #284 -------------------------------------------------------------------------- ________________ 151 शुक्लध्यानेऽनुप्रेक्षाः Pararerakarareratureranarararekarararararatarutakarakarakararelatakarakarate "आगमश्चोपपत्तिश्च सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये । / 1 / / " [दशवैकालिकचूर्णी, पृ.137] इत्यादि गाथाद्वयार्थः । / 85-86 / / उक्तं ध्यातव्यद्वारम्, ध्यातारस्तु धर्मध्यानाधिकार एवोक्ताः, अधुनाऽनुप्रेक्षाद्वारमुच्यते - सुक्कज्झाणसुभावियचित्तो चिंतेइ झाणविरमेऽवि । णिययमणुप्पेहाओ चत्तारि चरित्तसंपन्नो । / 87 / / सुक्क0 गाहा ॥ शुक्लध्यानसुभावितचित्तश्चिन्तयति ध्यानविरमेऽपि नियतमनुप्रेक्षाश्चतस्रश्चारित्रसम्पन्नः, तत्परिणामरहितस्य तदभावादिति गाथार्थः । / 87 / / ताश्चैताः आसवदारावाए तह संसारासुहाणुभावं च । / भवसंताणमणन्तं वत्थूणं विपरिणामं च । / 88 / / [1]A मू. चतारि झाणा paM0 x x x सुक्कस्स णं झाणस्स चतारि अणुप्पेहाओ paM0 तं. अणंतवत्तियाणुप्पेहा, विप्परिणामाणुप्पेहा, असुभाणुप्पेहा, अवायाणुप्पेहा । / / -स्था. सू. 247, भग. सू. 802, औप. सू. 20 / / वृ. xxx अथ तदनुप्रेक्षा उच्यन्ते- 'अणंतवत्तियाणुप्पेह' त्ति अनन्ता-अत्यन्तं प्रभूता वृत्तिः वर्त्तनं यस्यासावनन्तवृत्तिः अनन्ततया वा वर्त्तत इत्यनन्तवर्ती तद्भावस्तत्ता, भवसन्तानस्येति गम्यते, तस्या अनुप्रेक्षा अनन्तवृत्तितानुप्रेक्षा अनन्ततितानुप्रेक्षा वेति, yathA"esa अणाइ जीवो संसारो सागरोव्व दुत्तारो । नारयतिरियनरामरभवेसु परिहिंडए जीवो । / 1 / / " इति, एवमुत्तरत्रापि समासः, नवरं 'विपरिणामेत्ति विविधेन प्रकारेण परिणमनं विपरिणामो वस्तूनामिति, गम्यते, yathA"savvaTThANAiM असासयाइं इह चेव देवलोगे य । सुरासुरनराईणं रिद्धिविसेसा सुहाइं च । / 1 / / " 'असुभेऽत्ति अशुभत्वं संसारस्येति गम्यते, yathA"dhI संसारो जंमि(मी)जुयाणओ परमरूवगवियओ । मरिऊण जायै किमी तत्थेव कडेवरे नियए । / 1 / / " तथा अपाया आश्रवाणामिति गम्यते, yathA"koho य माणो य अणिग्गहीया. माया य लोभो य पवङ्कमाणा । 2010_02 Page #285 -------------------------------------------------------------------------- ________________ 152 ध्यानशतकम्, गाथा-89 Parakarararararakarararanatakarararararararararakaraaraalakaranatakarasan आसव. गाहा । / आश्रवद्वाराणि मिथ्यात्वादीनि, तदपायान् दुःखलक्षणान्, तथा संसाराशुभानुभावं च "धी संसारो... [ द.वै.चूर्णि पृ.34] इत्यादि," भवसन्तानमनन्तं भाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामं च सचेतनाचेतनानाम् "सव्वट्ठाणाणि असासयाणि" [द.वै.चूर्णि पृ.34] इत्यादि, एताश्चतस्रोऽप्यपाया-'शुभा-'नन्तविपरिणामानुप्रेक्षा आद्यद्वयभेदसङ्गता एव द्रष्टव्या इति गाथार्थः । / 88 / / उक्तमनुप्रेक्षाद्वारम्, इदानीं लेश्याद्वाराभिधित्सयाऽऽह सुक्काए लेसाए दो ततियं परमसुक्कलेस्साए । थिरयाजियसेलेसं लेसाईयं परमसुक्कं । / 89 / / सुक्का0 गाहा । / सामान्येन शुक्लायां लेश्यायां द्वे आद्ये उक्तलक्षणे, तृतीयम् उक्तलक्षणमेव परमशुक्ललेश्यायाम, स्थिरताजितशैलेशम् मेरोरपि निष्पकम्पतरमित्यर्थः लेश्यातीतं परमशुक्लम् चतुर्थमिति गाथार्थः । / 89 / / उक्तं लेश्याद्वारम्, अधुना लिङ्गद्वारं विवृण्वंस्तेषां नाम-प्रमाण-स्वरूपगुणभावनार्थमाह - चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स । / 1 / / " इह गाथा - [ध्यानशतके "आसवदारावाए तह संसारासुहाणुभावं च । भावसंताणमणंतं वत्थूणं विपरिणामं च । / 88 / / " इति । xxx । / ___ -स्थानाङ्गसूत्रवृत्तौ । / B इमाओ पुण से चत्तारि अणुप्पेहाओ-अवायाणुप्पेहा, असुभाणुप्पेहा, अणंतवत्तियाणुप्पेहा, विप्परिणामाणुप्पेहा । जधत्थं आसवादिअवायं पेक्खति संसारस्स असुभत्तं अणंतत्तं सव्वभावविपरिणामित्तं । -आवश्यकचूर्णा । / C आश्रवाऽपायसंसारा-नुभावभवसन्ततीः । अर्थे विपरिणामं वाऽनुपश्येच्छुक्लविश्रमे । / 81 / / * धी संसार इति वीसीभावनामन्ये गाथा "सव्वट्ठाणाणि" इयमपि । / ___ -ध्यानशतकवृत्ति-विषमपदपर्याये । / [2] आ पढमबितियाओ सुक्काए, ततियं परमसुक्कियं । लेश्यातीतं उवरिल्लं, होति ज्झाणं वियाहितं । / 8 / / - आवश्यकचूर्णी । B द्वयोः शुक्ला तृतीये च, लेश्या सा परमा मता । चतुर्थशुक्लभेदस्तु, लेश्याऽतीतः प्रकीर्तितः । / 82 / / . - अध्यात्मसारे, a. 16 / / -अध्यात्मसारे, a. 16 / / 2010_02 Page #286 -------------------------------------------------------------------------- ________________ शुक्लध्याने लिङ्गद्वारम् 153 अवहा-'संमोह-विवेग-विउसग्गा तस्स होंति लिंगाई । लिंगिज्जइ जेहिं मुणी सुक्कज्झाणोवगयचित्तो । / 10 / / अवहा0 गाहा । / अवधाऽसम्मोह-विवेक-व्युत्सर्गास्तस्य शुक्लध्यानस्य भवन्ति लिङ्गानि, " लिङ्ग्यते' गम्यते यैर्मुनिः शुक्लध्यानोपगतचित्त इति गाथाक्षरार्थः । / 90 / / अधुना भावार्थमाह - चालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु । / 11 / / देहविवित्तं पेच्छइ अप्पाणं तह य सव्वसंजोगे । देहोवहिवोसग्गं निस्संगो सव्वहा कुणै । / 12 / / चालिज्जइ0 गाहा । / चाल्यते ध्यानान्न परीषहोपसर्गेबिभेति वा धीरो बुद्धिमान् स्थिरो वा न तेभ्य इत्य्व्ध्लिन्ग्ग्म्। सूक्ष्मेषु अत्यन्तगहनेषु न सम्मुह्यति न सम्मोहमुपगच्छति, भावेषु पदार्थेषु, न देवमायासु अनेकरूपास्वित्यसम्मोहलिङ्गमिति गाथार्थः । / 91 / / RI लिङ्गं निर्मलयोगस्य, शुक्लध्यानवतोऽवधः । असम्मोहो विवेकश्च, व्युत्सर्गश्चाऽभिधीयते । / 83 / / - अध्यात्मसारे, a. 16 / / (गाथा-91) [1]A चतारि झाणा paM0 xxx सुक्कस्स णं झाणस्स चतारि लक्खणा paM0 taM0- अव्वहे, असम्मोहे, विवेगे, विउस्सग्गे xxx । / सू. 247 / / -स्था. सू. 247, भग. सू. 802, औप. सू. 20 / / वृ. xxx अथ शुक्लध्यानलक्षणान्युच्यन्ते-अव्वहेत्ति देवादिकृतोपसर्गादिजनितं भयं चलनं वा व्यथा तस्या अभावो अव्यथम्, तथा देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य-मूढताया निषेधादसम्मोहः. तथा देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बङ्ख्या पथक्करणं विवेकः, तथा निःसङ्गतया देहोपधित्यागो व्युत्सर्ग इति । अत्र विवरणगाथा- [ध्यानशतके चालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु 2 / / 91 / / देहविवित्तं पेच्छइ अप्पाणं तहय सव्वसंजोगे 3 / देहोवहिवुस्सग्गं निस्संगो सव्वहा कुणै । / 92 / / " इति xxx । / -स्थानाङ्गसूत्रवृत्तौ । / 2010_02 Page #287 -------------------------------------------------------------------------- ________________ 154 शश शसएअएअएअएअएअश देह0 गाहा । / देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्गम् । देहोपधिव्युत्सर्गं निःसङ्गः सर्वथा करोति व्युत्सर्गलिङ्गमिति गाथार्थः । / 92 / / गतं लिङ्गद्वारम्, साम्प्रतं फलद्वारमुच्यते, इह च लाघवार्थं प्रथमोपन्यस्तं धर्मफलमभिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्धतराणामाद्यशुक्लद्वयफलत्वात्, अत आह - होंति सुहासव संवर - विणिज्जराऽमरसुहाई विउलाई । झाणवरस्स फलाई सुहाणुबंधीणि धम्मस्सं । 93 / / ध्यानशतकम्, गाथा - 93 अ होंति0 गाहा । / भवन्ति शुभाश्रव-संवर विनिर्जराऽमरसुखानि शुभाश्रवः पुण्याश्रवः संवरः अशुभकर्मागमनिरोधो विनिर्जरा कर्मक्षयः अमरसुखानि देवसुखानि, एतानि च दीर्घस्थिति-विशुद्ध्युपपाताभ्यां विपुलानि विस्तीर्णानि, ध्यानवरस्य ध्यानप्रधानस्य फलानि शुभानुबन्धीनि सुकुलप्रत्यायाति - पुनर्बोधिलाभ-भोग-प्रव्रज्या-केवल-शैलेश्यपवर्गानुबन्धीनि धर्मस्य ध्यानस्येति गाथार्थः । / 93 / / B लक्खणाणि वि चत्तारि - विवेगे, वियोसग्गे, अव्वहे असंमोहे, विवेगे सव्वसंजोगविवेगं पेक्खति, वियोसग्गे सव्वोवहिमादिविउस्सग्गं करेति, अव्वधे विण्णाणसंपण्णो ण बिहेति ण चलति, असंमोहे सुसहेवि अत्थे न संमुज्झति । - आवश्यकचूर्णो । / C अवधादुपसर्गेभ्यः, कम्पते न बिभेति च । असम्मोहान्न सूक्ष्माऽर्थे, मायास्वपि न मुह्यति । / 84 / / विवेकात् सर्वसंयोगा-द्भिन्नमात्मानमीक्षते । देहोपकरणाऽसङ्गो व्युत्सर्गाज्जायते मुनिः । / 85 / / - अध्यात्मसारे, a. 16 / / आ जिनवरवचनगुणगणं सञ्चिन्तयतो वधाद्यापायांश्च । कर्मविपाकान् विविधान् संस्थानविधीननेकांश्च । / 250 / / नित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरभिमानस्य । धूतमायाकलिमलनिर्मलस्य जितसर्वतृष्णस्य । / 251 / / तुल्यारण्यकुलाकुलविविक्तबन्धुजनशत्रुवर्गस्य । समवासीचन्दनकल्पनप्रदेहादिदेहस्य । / 252 / / आत्मारामस्य सतः समतृणमणिमुक्तलोष्ठकनकस्य । स्वाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य । / 253 / / 2010_02 . Page #288 -------------------------------------------------------------------------- ________________ धर्मध्यानफलस्वरूपम् 155 अध्वसायविशुद्धेः प्रमत्तयोगैर्विशुद्ध्यमानस्य । चारित्रशुद्धिमग्ग्रामवाप्य लेश्याविशुद्धिं च । / 254 / / तस्यापूर्वं करणमथ घातिकर्मक्षयैकदेशोत्थम् । ऋद्धिप्रवेकविभववदुपजातं जातभद्रस्य । / 255 / / सातद्धिरसेष्वगुरुः सम्प्राप्य विभूतिमसुलभामन्यैः । सक्तः प्रशमरतिसुखे न भजति तस्यां मुनिः संगम् । / 256 / / या सर्वसुरवरद्धिविस्मयनीयापि साऽनगारद्धेः । नार्घति सहस्रभागं कोटिशतसहस्रगुणितापि । / 257 / / तजयमवाप्य जितविघ्नरिपुभवशतसहस्रदुष्पापम् । चारित्रमथाख्यातं सम्प्राप्तस्तीर्थकृत्तुल्यम् । / 258 / / शुक्लध्यानद्वयमवाप्य कर्माष्टकप्रणेतारम् । संसारमूलबीजं मूलादुन्मूलयति मोहम् । / 259 / / -प्रशमरतौ । / B अव. चतुर्विधस्य धर्म्यध्यानस्य फलमाह अस्मिनितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् । / 17 / / vR0 स्प्स्स्त्त्ः। उक्तं चालौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मुत्रपुरीषमल्पम् । कान्तिः प्रासादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् । / 1 / / [ ] 17 / / ava0 आमुष्मिकं फलं श्लोकचतुष्टयेनाहत्यक्तसङ्गास्तनुं त्यक्त्वा धर्म्यध्यानेन योगिनः । प्रैवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः । / 18 / / महामहिमसौभाग्यं शरश्चन्द्रनिभप्रभम् । प्राप्नुवन्ति वपुस्तत्र स्रग्-भूषाऽम्बरभूषितम् । / 19 / / विशिष्टवीर्य-बोधाढ्यं कामार्तिज्वरवर्जितम् । निरन्तरायं सेवन्ते सुखं चानुपमं चिरम् । / 20 / / इच्छासंपन्नसर्वार्थमनोहारि सुखामृतम् । निर्विघ्नमुपभुञ्जाना गतं जन्म न जानते । / 21 / / दिव्यभोगावसाने च च्युत्वा त्रिदिव्त्स्त्त्ः। उत्तमेन शरीरेणावतरन्ति महीतले । / 22 / / दिव्यवंशे समुत्पन्ना नित्योत्सवमनोरमान् । भुञ्जते विविधान् भोगानखण्डितमनोरथाः । / 23 / / ततो विवेकमाश्रित्य विरज्याऽशेषभोगतः । ध्यानेन ध्वस्तकर्माणः प्रयान्ति पदमव्ययम् । / 24 / / वृ. -स्पष्टाः । / 18-24 ॥ -योगशास्त्रे, प्र.10 / / C शीलसंयमयुक्तस्य, ध्यायतो धर्म्यमुत्तमम् । स्वर्गप्राप्ति फलं प्राहुः, प्रौढपुण्यानुबन्धिनीम् । / 72 / / - अध्यात्मसारे, a.16 ॥ 2010_02 Page #289 -------------------------------------------------------------------------- ________________ 156 ध्यानशतकम्, गाथा-94, 95 Prasartarakstantantsaraswanrakskskskaratatastarakatarawatsare उक्तानि धर्मफलानि, अधुना शुक्लमधिकृत्याह - ते य विसेसेण सुभासवादओऽणुत्तरामरसुहं च । दोण्हं सुक्काण फलं परिनिव्वाणं परिल्लाणं । / 14 / / ते य. गाहा । / ते च विशेषेण शुभाश्रवादयोऽनन्तरोदिताः, अनुत्तरामरसुखं च द्वयोः शुक्लयोर्फलमाद्ययोः, परिनिर्वाणम् मोक्षगमनं परिल्लाणं ति चरमयोर्द्वयोरिति गाथार्थः । / 94 / / अथवा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयति - आसवदारा संसारहेयवो जं ण धम्म-सुक्केसु । संसारकारणाई न तो धुवं धम्म-सुक्काइं । / 15 / / आसवदारा0 गाहा । / आश्रवद्वाराणि संसारहेतवो वर्तन्ते, तानि च यस्मान धर्मशुक्लयोर्भवन्ति संसारकारणे न तस्माद् ध्रुवं नियमेन धर्म-शुक्ले इति गाथार्थः । / 15 / / D अस्मिनितान्तवैराग्यव्यतिसङ्गतरङ्गित्ते । जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् । / 193 / / त्यक्तसङ्गास्तनुं त्यक्त्वा धर्मध्यानेन योगिनः । ग्रैवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः । / 194 / / - ध्यानदीपिकायाम् । / R] आ अणुत्तरेहिं देवेहिं, पढमबीएहिं गच्छती । उवरिल्लेहिं झाणेहिं, सिज्झती निरयो धुवं । / 9 / / -आवश्यकचूर्णा । / B अव. धर्म्यध्यानमुपसंहरन् शुक्लं ध्यानं प्रस्तौति स्वर्गापवर्गहेतुर्धर्म्यध्यानमिति कीर्तितं तावत् । अपवर्गकनिदानं शुक्लमतः कीर्त्यते ध्यानम् । / 1 / / धर्म्यध्यानस्यापवर्गहेतुत्वं पारम्यर्येण, अपवर्गस्यैकमसाधारणं निदानं कारणं शुक्लध्यानम्, इदं चोत्तरशुक्लध्यानद्वयापेक्षया द्रष्टव्यम् । आद्ययोस्तु शुक्लध्यानभेदयोरनुत्तरविमानगमननिबन्धनता अप्यस्ति । यदाह - [ध्यानशतके] "होंति सुहासव-संवर-विणिजरा-'मरसुहाई विउलाई । झाणवरस्स फलाई सुहाणुबंधीणि धम्मस्स । / 13 / / 2010_02 Page #290 -------------------------------------------------------------------------- ________________ ध्यानस्य माहात्म्यम् 157 संसारप्रतिपक्षतया च मोक्षहेतुनिमित्यावेदयन्नाह - संवर-विणिज्जराओ मोक्खस्स पहो तवो पहो तासि । झाणं च पहाणंगं तवस्स तो मोक्खहेऊ तं ॥ 96 / / संवर0 गाहा । / संवर-विनिर्जरे मोक्षस्य पन्थाः अपवर्गस्य मार्गस्तपः पन्था मार्गः तयोः संवर-निर्जरयोः, ध्यानं च प्रधानाङ्गं तपस आन्तरकारणत्वात्, ततो मोक्षहेतुस्तद् ध्यानमिति गाथार्थः । / 16 / / अमुमेवार्थं सुखप्रतिपत्तये दृष्टान्तैः प्रतिपादयन्नाह - अंबर-लोह-महीणं कमसो जह मल-कलंक-पंकाणं । सोज्झा-वणयण-सोसे साहेति जलाऽणलाऽऽइच्चा । / 97 / / तह सोज्झाइसमत्था जीवंबर-लोह-मेइणिगयाणं । झाणजला-'णल-सूरा कम्ममल-कलंक-पंकाणं । / 9 / / अंबर0 गाहा । / अम्बर-लोह-महीनां वस्त्र-लोहा-'ऽर्द्रक्षितीनां क्रमशः क्रमेण यथा मल-कलङ्क-पकानां यथासङ्ख्यं शोध्य-पनयन-शोषान् यथासङ्ख्यमेव साधयन्ति निर्वर्तयन्ति जला-'नला-'ऽदित्या इति गाथार्थ्ः॥97 / / / ते य विसेसेण सुहासवादओ अणुत्तरसुहं c। दोण्हं सक्काण फलं परिनिव्वाणं परिल्लाणं । / 94 / / " - योगशास्त्रे, प्र. 11 / / c एतञ्चतुर्विधं शुक्लध्यानमत्र द्वयोः फलम् । आद्ययोः सुरलोकाप्ति-रन्त्ययोस्तु महोदयः । / 80 / / -अध्यात्मसारे, a. 16 / / RA मोक्षोऽतिकर्मक्षयतः प्रणीतः कर्मक्षयो ज्ञानचारित्र्यतश्च । ज्ञानं स्फुरद् ध्यानत एव चास्ति ध्यानं हितं तेन शिवाध्वगानाम् । / 46 / / मोक्षः कर्मक्षयादेव स सम्यग्ज्ञानतो भवेत् । ध्यानसाध्यं मतं तद्धि तस्मात्तद्धितमात्मनः । / 47 / / - ध्यानदीपिकायाम् । / 2010_02 Page #291 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, गाथा-99, 100, 101 158 Parararararararararararararararatalarakararararakarakararurariantaritants तह0 गाहा । / तथा शोध्यादिसमर्था जीवाऽम्बर-लोह-मेदिनीगतानां ध्यानमेव जलाऽनल-सूर्याः कमैव मल-कलङ्ग-पङ्कास्तेषामिति गाथार्थः । / 98 / / किञ्च - तावो सोसो भेओ जोगाणं झाणओ जहा निययं । तह ताव-सोस-भेया कम्मस्स वि झाइणो नियमा । / 99 / / तावो0 गाहा । / तापः शोषो भेदो योगानां ध्यानतो ध्यानाद् यथा नियतम् अवश्यम्, तत्र तापो दुःखम्, तत एव शोषो दौर्बल्यम्, तत एव भेदो विदारणम्, योगानां वागादीनाम्, तथा तेनैव प्रकारेण ताप-शोष-भेदाः कर्मणोऽपि भवन्ति, कस्य ? ध्यायिनो न यदृच्छया नियमेनेति गाथार्थः । / 19 / / किञ्च - जह रोगासयसमणं विसोसण-विरेयणोसहविहीहिं । तह कम्मामयसमणं झाणाणसणाइजोगेहिं । / 100 / / जह0 गाहा ॥ यथा रोगाशयशमनम् रोगनिदानचिकित्सा, विशोषणविरेचनौषधविधिभिः अभोजन- विरेकोषधप्रकारैः, तथा कर्मामयशमनम् कर्मरोगचिकित्सा ध्यानानशनादिभिर्योगैः, आदिशब्दाद् ध्यानवृद्धिकारकशेषतपोभेदग्रहणमिति गाथार्थः । / 100 / / / किञ्च - जह चिरसंचियमिंधणमनलो पवणसहिओ दुयं दहै । तह कम्मिंधणममियं खणेण झाणाणलो डहै । / 101 / / जह0 गाहा । / यथा चिरसञ्चितं प्रभूतकालसञ्चितम् इन्धनं काष्ठादि अनल: अग्निः पवनसहितो वायुसमन्वितो द्रुतं शीघ्रं दहति भस्मीकरोति, तथा दुःख-तापहेतुत्वात् कर्मैवेन्धनम् कर्मेन्धनम् अमितम् अनेकभवोपात्तमनन्तम्, क्षणेन समयेन ध्यानमनल इव ध्यानानलः असौ दहति अकर्मीकरोतीति गाथार्थः । / 101 / / 2010_02 Page #292 -------------------------------------------------------------------------- ________________ 159 इहलोकप्रतीतध्यानफलम् Parasatssassistantaantarasatarakarararararararararerakararararate जह वा घणसंघाया खणेण पवणाहया विलिज्जंति । झाणपवणावहूया तह कम्मघणा विलिज्जंति । / 102 / / जह0 गाहा । / यथा वा घनसङ्घाता मेघौघाः क्षणेन पवनाहता वायुप्रेरिता "विलीयन्ते विनाशं यान्ति-गच्छन्ति, ध्यानपवनावधूता ध्यानवायुविक्षिप्ताः तथा कर्मव जीवस्वभावावरणाद् घनाः उक्तं च - "स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् । / 1 / / " [ ] इत्यादि । विलीयन्ते विनाशमुपयान्तीति गाथार्थः । / 102 / / किञ्चेदमन्यदिहलोकप्रतीतमेव ध्यानफलमिति दर्शयति - ण कसायसमुत्थेहि य बाहिज्जइ माणसेहिं दुक्खेहिं । ईसा-विसाय-सोगाइएहिं झाणोवगयचित्तो । / 103 / / ण कसाय. गाहा । / न कषायसमुत्थैश्च न क्रोधाद्युद्भवैश्च बाध्यते पीड्यते मानसैर्दुःखैः, मानसग्रहणात्ताप इत्याद्यपि यदुक्तं तन्न बाध्यते ईर्ष्या-विषादशोकादिभिस्तत्र प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरविशेष ईर्ष्या, विषादो वैक्लव्यम्, शोको दैन्यम् आदिशब्दाद्भयादिपरिग्रहः, ध्यानोपगतचित्त इति प्रकटार्थमयं गाथार्थः । / 103 / / सीयाऽऽयवाइएहि य सारीरेहिं सुबहुप्पगारेहिं । __झाणसुनिचलचित्तो न वहिज्जइ निज्जरापेही । / 104 / / सीयायव0 गाहा । इह कारणे कार्योपचारात् शीतातपादिभिश्च आदिशब्दात् क्षुदादिपरिग्रहः, शारीरैः सुबहुप्रकारैः अनेकभेदैर्ध्यानसुनिश्चलचित्तो ध्यानभावितमतिर्न बाध्यते, ध्यानसुखादिति गम्यते, अथवा न शक्यते चालयितुम्, तत एव च निर्जरापेक्षी कर्मक्षयापेक्षक इति गाथार्थः । / 104 / / उक्तं फलद्वारम्, अधुनोपसंहरन्नाह - _ 2010_02 Page #293 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, गाथा-105, 106 160 Pararararararanarasarararamataranatakarakaaranararararararararararadaarate ईय सव्वगुणाहाणं दिट्ठादिट्ठसुहसाहणं झाणं । सुपसत्थं सद्धेयं नेयं झेयं च निच्चंपि । / 105 / / iya0 गाहा । / 'इय' एवमुक्तेन प्रकारेण सर्वगुणाधानम् अशेषगुणस्थानं दृष्टादृष्टसुखसाधनं ध्यानमुक्तन्यायात् सुष्टु प्रशस्तं सुप्रशस्तम् तीर्थंकरादिभिरासेवित्वात्, यतश्चैवमतः श्रद्धेयं नान्यथैतदिति भावनया ज्ञेयं ज्ञातव्यं स्वरूपतया ध्येयम् अनुचिन्तनीयं क्रियया, एवं च सति सम्यग्दर्शन-ज्ञान-चारित्राण्यासेवितानि भवन्ति, नित्यमपि स्र्व्काल्म्पि। आह - एवं तर्हि देग्शेषक्रियालोपः प्राप्नोति ? न, तदासेवनस्यापि तत्त्वतो ध्यानत्वात्, नास्ति काचिदसौ क्रिया या आगमानुसारेण क्रियमाणा साधूनां ध्यानं न भवतीति गाथार्थः । / 105 / / | पंचुत्तरेण गाहासएण झाणस्सयं समक्खायं । ळ्जिणभद्दखमासमणेहिं कम्मसोहीकरं जइणों । / 106 / / / / / इति वैक्रमीये 2065 तमे वर्षे व्याख्यानवाचस्पतिपूज्यपाचार्यश्रीमद्विजयरामचन्द्रसूरिशिष्यानां वर्धमानतपोनिधिपूज्याचार्यश्रीमद्विजयगुणयशसूरीश्वराणामन्तेवासिना विजयकीर्तियशसूरिणा मुम्बापुरीनगरे संशोधितः संपादितश्चायं समर्थशास्त्रकारशिरोमणि-श्रीमद्-हरिभद्रसूरिविरचितवृत्याऽलङ्कृतो भगवच्छ्रीमज्जिनभद्रगणि-क्षमाश्रमण विरचितो ध्यानशतकग्रन्थः समाप्तिमगमत् । / 1. एतद्ध्यानफलं शुद्धं, मत्वा भगवदाज्ञया । यः कुर्यादेतदभ्यासं, सम्पूर्णाऽध्यात्मविद्भवेत् । / 86 / / - अध्यात्मसारे, a. 16 / / 2010_02 Page #294 -------------------------------------------------------------------------- ________________ 161 अरतन्तन्तन्त्ससरतरस्नस्तस्सतरस्तरकररररकरररत परिशिष्टम् गाथा पाठांतर प.क्र. गाथा पाठांतर 1 a. किं विशिष्टं तमित्यत (M), b. 0त्यर्थः समान0 (M), c. 0धास्ये इति, किं (M), d. अपडिभूया (M), e. 0र्थान्तरं, योगीश्वरं (BEFGM) f. शुक्लध्यानाग्निना दग्ध0 (DM) g. इह शुक्लध्यानाग्निना दग्ध0 (DM) h. चोभयपदव्यापारे eka0 (HI) चोभयपदव्यभिचारेऽज्ञात0 (M) i. पूर्वपूर्वमुनि0 (B) 2 a. ध्यानलक्षण. (BD M) b. एकाग्रताल0 (D M) c. निर्देशे (D H M) d. भवेद् भावना भाव्यत, (M) ___भवेद् का ? भावना भाव्यत (M) e. स्मृतिध्यानाद् (D आ M) f. रहिता चिन्ता मन0 (B M) रहिता मन0 (D) 3 a. ध्यानलक्षण (BD M), b. पाणेत्ति (B), पाणोत्ति (L) c. लवे (M) d. एकं च तद्वस्तु एकवस्तु (D M) 5 a. *फलभावं (D M), b. सुखसिद्धिरिति (DE), c. प्रतिपत्तिः (D M), 6 a. 0वस्तुनामिति शब्दा0 (D M), b. ते विषयाश्च, Adi0 (D M), c.ogocarA वा (D M), d. चिन्तेति, कथं (B), e. 0सम्प्रयुक्त0 (D G M) f. 0ग्रह इति । (D M) 7 a. प्रथमो (G M), b. साम्प्रतं (DGM), C. वेदना तत् तस्याः (B), d. विप्रयोगे (BR), e. चिन्ता आर्तध्यान0 (BL F) f. ग्रहणेना. (D M) 8 a. द्वितीयभेदः (D), b. साम्प्रतं (DGM) c. अविप्रयोगे दृढा0 (BF) 9 a. 0पत्थणम0 (D M), b. गुणऋद्धयः (B D M) c. गुणर्द्धयः (B D M) d. च (D M) 10 a. चतुर्थो (B D F G M L), b. दोसा (B), c. आत्मनः किम् ? A0 (D FM) d. मिति तथा च इयं चतु0 (M) e. किंविशिष्टम् ? इत्यत (D M) a.sabhAva0 (DM), वचिंतणा0 (B) सभावचिंतणा (c), b. समं (D F आ M), c. omfalato (B F G H), d. शूलादि, प्राक्कर्म (A) e. 0मुनिभिः (D M), f. पुट्विं खलु (D M), 2010_02 Page #295 -------------------------------------------------------------------------- ________________ 162 ध्यानशतकम्, परिशिष्टम् गाथा पाठांतर प.क्र. | गाथा पाठांतर प.क्र. 20 WW 12 a. प्रथमो भेदः (DM), b. मभिधित्सुराह (D M), c. इत्यत्रानिष्टस्यसूचकं पिशुनं 'पिशुनमनिष्टसूचकं 'पिशुनं सूचकं विदुः... (D M) इत्यत्रानिष्टसूचकं पिशुनं 'पिशुनंसूचकं विदुः... (A B F G H), d. प्रतिभेदस्वगत0 (A FH), . 44 e. 0ष्ववर्त्तमानस्यापि (GF H L), 44 f. अतिसन्धन0 (A), g. 0मप्या(स्या)ह (M), 13 14 15 16 17 उरुरुर् a. वेदैत्ता (H) वेइत्ता (B DFGM), h. एवं (DM), | शोभनाध्यवसायेन (BM) शोभनेनाध्यवसायेन (L), a. प्रथमः पक्षः (BFG) b. अछित्तं अहीयं तवोविहाणेण (BFGH), c. सहावद्येन सावधम् (BF G L), d. 0वचन- स्तोक0 (A), e. प्रतिकारं (M), f. तदपि निश्च0 (DGM), a. एवानुपपत्तिरिति (A), अ एताः कर्मो0 (D M) अ ओध्यानी (D E) 0ध्याता (M) b. गच्छति (D M), . विषयाश्च तेषु (IM) शब्दादयश्च शब्दादिविषयाः तेषु () d. ततः परा. (D M), a. विरय0 (B F G H), b. संजयाणुयं (B F G H), C 0नुगतम् (B F G H) d. धरभेदाः (D M), e. 0जनेन, (D M) a. चोमास्वाति0 (D M), b. दहणं (c), c. हमविवागं (D ML), d. कीलिका0 (D) किलिका0 (M), e. एतेषु (D M), f. मानादयो गृ. (D M), 47 18 a. द्वितीयभेदः (BFGHL), b. निरवेक्खं (D M), c. दृढाध्यवसायप्रकार0 (BD GM), d. Groet at (BFGM), a. तृतीयभेदः (B D F G H), b. चतुर्थं भेदम0 (DM), c. 0धणसारक्खण0 (CDM), d. तेषां साधनं-कारणं च तद्धनं च तत्संरक्षणे (A) तेषां साधनं-कारणं शब्दादिविषयसाधनं तञ्च तद्धनं च तत्संरक्षणे (BGF), तेषां साधनंकारणं शब्दादिविषयसाधनं च तद्धनं च शब्दादिविषय साधनधनं तत्संरक्षणे (M), e. तथा चाऽनिष्टं (D), 1. मभिशङ्कनेनाकुलमिति सम्बध्यते न (0 G H M), g. व्यास्तैराकुलं (D GM) h. 0साधनविशेषणं (A), 47 19 47 2010_02 Page #296 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, शशश गाथा 23 24 25 26 27 28 30 परिशिष्टम् Zazaz पाठांतर a. विशेषणाभि0 (DM), b. मनोग्रहणमित्यत्र (DHM) a. मोहाउलस्स (BDFGHIM), b. निरैगयमूलं (BFGH), निरैगयमूलं (1) C. इयमत्र चतु0 (DFGM), d. निरयागति (B) निरैगै0 (F), निरयगति0 (AG), a. पूर्ववद् व्याख्येया (DM), b. विशेषः तीव्र (DHM), a. तु त्वक्तक्षण0 ( BGFHI), b. वर्तत ( BF GL), C. महदापद्ग0 (ADHM), d. महदापद्ग0 (DHM), ए कालसौकरादिवदपि ( BGL ), f. तेष्वेव हिंसानुबन्ध्यादिषु (DM), g. चतुर्भेदेषु (DM), h. उत्सन्नादिदोषलि0 ( DGM) a. अहिनंदै (DM), b. निरवेक्खो (DM), C. हरसिज्जइ (CFGH) d. निर्वर्तितपापः सिंह0 ( DM), a. धर्मम् (DF GHL), b. ध्यायेन्मुनिरिति । तत्कृत0 (DM), c. पश्चात् शुक्लध्यान0 (DFGM), a. ओ प्रतिपादनायाह ( DM), b. भावणाहि (M), C. 0जणियाओ (BCDEFG HIL), 2010_02 प.क्र. 49 51 51 51 51 51 51 51 52 52 52 52 52 52 52 53 53 53 53 54 54 54 54 54 54 गाथा 31 32 33 34 35 36 37 38 39 पाठांतर d. नियताः परि0 (DM) a. झाइज्ज (D), b. आसेवालक्षण: (A), a. ओरहितः शङ्कनं (DGM), b. एतेषां (DM), c. उक्तदोषरहित0 (DHM), d. प्रश ( श्र) ma0 (M), e. एव गुणास्तेषां गण: ( DM ), a. गुणदर्शना0 (DHM), a. गुणदर्शना0 (DM), b. 0 जगस्सहावो (C), c. 0 वशात्ससंयोगो (B), a. विशेष्यते (DM), a. संहनन - धृतिभ्यां (DHM) b. ओयोगानां च (D), C. इह eka0 (DM), d. विकल्पे (DM), a. जो [तो ] (M), b. होइ (C), C. मणोवयण0 (DML), d. एवं तदुक्तं (DHM), e. * पितस्वरूपाणामिति ( DM ), a. वा काल:, (DHM), a. द्वारं vyA0 (BDM), b. निविण्णो (BD), C. इहैव या (DM), d. निषण्णादिरूपा (BDM), 163 Para pa.kra. 55 56 56 58 58 58 58 59 60 61 61 61 63 64 64 64 64 64 64 64 64 65 khy khn khn khn kh kh 65 66 66 66 66 Page #297 -------------------------------------------------------------------------- ________________ 164 गाथा 40 42 44 45 पाठांतर e. इति तयावस्थया स्थितः तदवस्थः ( F G H), इति सैवावस्था यस्य सः तदवस्थः (DM) a. ओ लाइभावं (D), b. पइयव्वं (BDFGH), c. केवलादिभावश्च प्रधानकेवला दिभाव: (D), d. यतितव्यं (DE), a. ओ प्रतिपादनायाह ( DGM ), b. आलंबणाई (B), आलंबणाई (M), a. शुक्लस्य च (तं) प्रति0 (M), b. सेसाण (M), C. प्रतिपत्तिक्रम (DHM), d. प्रतिपत्तिपरिपाट्य (DEM), प्रतिपत्तिं परिपाट्यभि0 ( BF GL), e. वस्थान्तर्गतः (DHML), a. ओजिणाणमाणं (DM), b. परिभावगं (DM), c. भूतभावनाम् (DM), d. श्रूयन्ते च बहव एव चिलाती - पुत्रादयः एवंविधा इति (FGHL), श्रूयन्ते च, चिलातीपुत्रादय एवंविधा बहव इति (DM), e. अणग्घेणं (DM), f. उदयं (DM), 9. एत्तो वि (DM), तत्तो य (L) h. एक्कस्स (D), i. मृष्टां वा पथ्यां वा प.क्र. j. गच्छइ (DM), k. कोसल्लगुणेऽणण्ण0 ( BF GL), 1. प्रधानप्राणिस्थिता0 (DM), 2010_02 (DHM), 72 66 66 67 67 67 67 67 69 69 69 69 69 69 70 70 71 71 72 72 72 72 72 72 73 गाथा 47 50 पाठांतर 51 ध्यानशतकम्, परिशिष्टम् अशश m. छुहिंति ( BFG L), n. लक्षणां कुशल0 (DM), 0. किं विशिष्टाम् ? (M), P. तेन दुर्ज्ञेयामिति (DM), a. यावि (D), b. ओविरहतो वाऽपि (FH), विरहतोऽपि (DM), 49 अ विशेष्यन्ते (DM), b. 0 वितथभाषिणो (A) C. गह्वरत्वेन (ABDHM), d. 0श्चतुर्थाबोधकारण0 ( DM), e. ज्ञेयगहनाप्रति0 (DM), f. तत्कार्य0 (DM), g. हिनोतीति गमयति (A), h. सर्वज्ञमतं वचनं (DHML), C. 0भावे गुणसमु0 (B), d. द्वेषाद्वा" इत्यादि गाथार्थः (BDM), a. प्रथमभेद: (A), b. उच्यते राग0 (DM) c. प्रवर्तमाना0 (DM), d. . व्याध्यभिभूतस्य अपथ्या0 (BGF HL), * व्याध्यभिभूतस्य कुपथ्या0 (DM), e. तदपायाः (DHML), f. पुनः - "कोहो य माणो.... (M), सर्वपापेभ्यः (DM), g. h. इहं (DEFGHM), i. 0गरिहिए पावे (BFGH), j. 0भेदात्पञ्च (FGHL), a. मनोवाक्काययोगादि0 (BF), pa.kra. 73 73 73 73 74 74 74 74 74 74 74 75 75 75 75 75 75 75 75 76 u n n n n - sh 77 77 78 78 78 79 Page #298 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, परिशिष्टम् र गाथा 52 53 चर पाठांतर b. गाथार्थः (BDM) C. पयईउत्ति (BDFGHM), d. णाणावरणीयादिणो (A), e. चिंतिज्जा विचिंतिज्जा, किंच (AFGH), 1. ठीविभिन्नं (DM), g. पएसभिन्नं शुभाशुभं जाव चिंतेज्जा, परसोति (AH), h. राशेस्ततः (DM), i. 256, अमीषां घने कृते राशिरयमागच्छति अथवा चतुर्भिराशिभिरागुणिते अस्य (FGH), 256, अमीषां घने कृते राशिरयमागच्छति अथवा चतुभिरष्टौ वारा गुणिते अस्य (B), j. क्रियते (ABDFH), को एहिं वित्थरओ (A G), 1. वित्थरओ कम्म0 (BDFHM), m. मणवायकाया (B), a. जिणदेसियाइ (M), b. ओखेत्तागिई (DM) c. पएस इति (A), d. ओ नामेवात्मीयानि (BDM), e. नाशोत्पत्ति (DM), a. ओ रवनिर्यथा (DM), b. 0 मूर्तिस्व 0 ( BEFGHL), C. 0त्मकम्, लोक्यत (DM), d. तथाहि (DMK), e. तहेव (DHMK), 1. लोगंमि (ग) निक्खेवो (M), लोगंमि निक्खेवो (H), g. ओभेदादिति (D1), भेदादि (M) प.क्र. 2010_02 79 79 79 79 79 80 80 99333 x x x x x 80 80 82 82 82 82 84 84 84 85 85 85 86 86 86 86 गाथा 54 55 57 58 59 60 61 62 63 64 पाठांतर a. ओरमणसागर0 (DM), b. नरगा (DHM), C. असङ्ख्येयानि (M), d. एसो भवणसमासो (DM), d. सन्ततप्रवृत्तओ (BDGM), e. संसारः सागर (DHM), a. मणग्धं (CDM), b. चारित्तमहं ( B F GL), C. 0 जइणतरवेगं (DMK), d. *जह परिनिव्वाणपुरं ( BFGHL), e. * पावंति (DM), f. 0 महाबोहित्थम् (BDM), a. भोयं (DM), b. किमित्यत (DHM), c. स्वकर्मणः आत्मीयस्य कर्मणः (DMK), 87 g. कृतं निश्छिद्रं (DM), h. जैनतर : (A), i. विरागभावो (ADH), j. एता (BDM), k. महार्घाणि शीला0 (BDM), 1. 0संरम्भ0 (BDM), m. परिपूर्ण: (BDM), a. जै (M), b. प्राग्वदिति (DM), a. जीवपुण्यपापा'' श्रव0 (D), a. भणिया एए पंच पमाया" / (BF GHL), a. प्रसङ्गत एव तानेवाभि0 165 प.क्र. 86 86 86 87 87 87 1 88 88 3 3 3 3 3 & & & & & & & 89 89 89 89 89 89 90 90 90 90 90 90 90 90 91 95 Page #299 -------------------------------------------------------------------------- ________________ 166 ध्यानशतकम्, परिशिष्टम् गाथा पाठांतर प.क्र. गाथा पाठांतर प.क्र. 125 104 105 105 127 127 110 127 (DKM), प्रसङ्गत एव तानभि0 (BE), प्रसङ्गत एतानभिधि0 (FLGH) 103 b. 0व्युपरत0 (B DM), 104 c. प्रतिपातिल0 (BFG L HM), 104 d. सयोगायोगकेवलिनो (DGM), ए गम्मए (DM), a. 0भावणापरमो (DM), 105 b. तद्विगमेऽपि (DM), c. द्वादशानुप्रेक्षा (D MK), d. तथारोग्यम्... सुदुर्लभा बोधिः । / अयं पाठः FGL मध्ये नास्ति । 106 e. सुभावितान्तःकरणः (D M), 110 f. प्राग्निरूपितशब्दार्थेन (DM), 110 66 a. प्रतिपादनायाह (DM), b. 0मन्दभेदा (DM), 67 -a. गुणकित्तण (DM 111 b. प्ररूपितानां द्रव्यादि0 (DM), 112 c. श्रद्धनाम् (BGL), 113 d. तल्लिङ्गं तत्त्व. (DM), e. 0ध्यायीति (D M), 113 f. 0दान-विनयसम्पन्नः (BFLGH), 115 69 a. 0ध्यानाद0 (DM), b. क्रोधनिवर्तन0 xxx वा विफली0 (DM), 118 c. नियमतो (DM), __ 125 d. 0द्यालम्बना xxx0सादयन्ति (D M), 125 70 a. 0श्चाऽऽद्योधर्म0 (D), श्वाऽऽद्ययोधर्म0 (KM), b. 0पुनरयं (FGH), C. मणं (CF G HL), d. 0तेति वाक्यशेषः (DM), e. शैलेशीं न प्राप्तः (D), 125 71 a. मंतजोगेणं (DHML), मंतजोगेहिं (c), 126 b. भक्षितदेशः तत्र (B), भक्षणदेशे (DM), 126 C. पाठान्तरं वा (DLM), 126 72 a. जोगमंतबलजुत्तो (DM) 126 b. ओरैलेछ्, (DM), 126 a. दृष्टान्तरमाह (BFGHL), 126 b. उसारि0 (BC D FG),उस्सारि0 (M), 126 c. हुयासुव्व (CDEFGH), 126 d. उत्सारिते0 (DM), e. fazla (ABFGHL), f. दृष्टान्तोपनय0 (DM), 75 a. भाजनं 2 तत्तदुदरस्थं (A), भाजनं च तप्तायसभाजनं च लोहभाजनं च तदुदरस्थं (BFGL), 127 b. अयमर्थोपनयः (DM), 127 a. कायजोगं च (BFGHL), 127 b. गाथार्थः (DM), 127 c. मनोद्रव्यसाचि0 (DGM), 128 d. शुभवेदनीया0 (BFGL), 128 e. सत्स्वेत0 (DM), 128 f. संखेज्ज0 (BFG), 128 g. तदवत्था (BF), तयवत्थो (GHM), 129 a. जमेगवत्थुमि0 (DM), b. तावद्भेदेन (M), c. तकम् (BDFGHM), d. प्रथमशुक्लं आद्यशुक्लं (FH), 76 118 WWW WW 2010_02 Page #300 -------------------------------------------------------------------------- ________________ ध्यानशतकम्, परिशिष्टम् सर सय पाठांतर गाथा 79 81 82 83 84 85 प्रथमं शुक्लं आद्यशुक्लं (BDGM), e. गाथार्थः (ADM), बिईय0 ( C ), बियइय0 (FGH), बितिय (DM), b. 0 पुन: सुनि0 (M), C. ततः (BHM), d. तमेवंविधं (DHM), e. द्वितीयं शुक्लं (DM), a. तईयं (C), a. b. यस्य तत्तथा (DM), झाणं a. मेरुरिव (AH), b. योगाभावात् तत् अप्रति0 (DM), C. अनुपरतस्व0 (DGM), (D) a. बितियमेयजोगंमि (DM), b. तईयं (c), C. d. निवृत्ति (A), * रं तदेकयोग (DM), a. नास्त्येव (DM), b. 0 कथम् ? उच्यते (DM), C. सुनिचलं संतं (CFGH), a. *धिनो' योगिनो वा (A), * धनो योगिनो' योगिनोऽपि (DM), b. ओभावेऽपि सूक्ष्मो0 (DM), C. सूक्ष्मोपरतक्रियो (DHM), d. भण्यते (BDFGHM), e. उपरतक्रिया0 (B), f. चक्रं (DM), g. ओवत्, भवति (BDFGHKL), h. 0नेकार्थाः (BDML), i. कायनिरोधे (DM), 2010_02 प.क्र. 133 133 135 135 137 137 137 139 140 145 145 145 147 147 148 148 148 148 149 गाथा 88 89 90 91 93 94 95 96 97 99 150 150 100 150 101 150 150 150 150 150 150 102 पाठांतर a. संसारानुभावं (DM), b. भाविनारका0 (AH), a. * भिधित्सुराऽऽह (BH), b. तैयं (H), तईयं (BC), C. जियसेलेसिं a. विवर्णिषुस्तेषां (B), (DHML), विवरीषुस्तेषां (DFGHL), a. बीभेइ य (DM), b. 0 सर्गेब्बिति (A), C. सम्मुह्यते ( DGM), d. मोहमुप0 (A), e. गाथाक्षरार्थः (DGM), a. निर्जरा (M), a. धर्मध्यानफलानि (FGHL), a. 0 कारणाई तओ धुवं (DM), b. 0 शुक्ल - धर्मयोर्भ0 (DM), c. 0 कारणानि तस्माद् (DM), a. 0ध्यानमिति निवेदयन्नाह (BL), b. व्हेऊयं (DFGHM), C. 0निर्जरे (BDEFGHILM), a. ओ शोध्यापनयन0 (BDEF), a. तापो (DM), a. ofvirecakau0 (B), 0वेरेकौ a. धुवं (D), b. कम्मेध0 (DGM), (FG), C. ज्वलनः (A BFGH) d. शीघ्रं च दहति (DM), e. भस्मीक0 (BM), a. किञ्च जह वा... (FGL), 167 शर प.क्र. 152 152 152 152 152 152 153 153 153 153 153 154 156 156 156 156 157 157 157 157 158 158 158 158 158 158 158 159 Page #301 -------------------------------------------------------------------------- ________________ 168 दल गाथा 103 पाठांतर b. विलीयन्ति विनाशं एति - गच्छन्ति (B) विलयं विनाशं यान्ति गच्छन्ति (DM), - C. तथैव (FGH), d. घनाः कर्मघनाः, उक्तं (FGHLM), a. प्रतीतमेव ध्यानफलं (A), प्रतीतमेव ध्यानफलमेव (H) प्रतीतमिति ध्यानफलमेव (FG), b. हर्षादिपरिग्रहः (BDFGHML), 104 a. खेदादि0 (FGHL), b. चलयितुं (A BF GH), C. एव निर्जरा0 (BDHM), 105 a. 0 गुणाधाणं (DM), b. ओगुणसंस्थानं (FG), 2010_02 प.क्र. 159 159 159 159 159 159 159 159 160 160 गाथा 106 ध्यानशतकम्, परिशिष्टम् अशशशश पाठांतर C. तीर्थंकर - गणधरादिभि0 (BDM), d. भावनया ज्ञेयं ज्ञातव्यं प.क्र. स्वरूपतः ध्येयं (DFGHKLM), भावनया ज्ञातव्यं स्वरूपतः ध्येयं (B) 160 160 e. सर्वक्रिया0 (DM), 160 f. क्रिया यया साधूनां (DGM), 160 160 a. सत्तुत्तरेण (L, C प्रतस्थार्थलेशे ) b. कम्मविसोहीकरं (GJL) 160 c. इयं गाथा नास्ति । ( ADEFHIKM) 160 * इयं गाथा धीरसुन्दरगणिविरचित आवश्यकावचूरौ ज्ञानसागरसूरिकृतावचूर्णो च अस्ति । * जइणो । / 6 / / (B) 160 160 Page #302 -------------------------------------------------------------------------- ________________ pU.A.zrIvijayarAmacandrasUrismRti संस्कृत-प्राकृतग्रन्थमाला । / प्रकाशकम् । / सन्मार्ग प्रकाशन MAMIA सन्मान प्रकाशन ISBN-978-81-87.163-56-5