________________
१२८
ध्यानशतकम्, गाथा-७६ સરેરાશ
इह च भावार्थो नमस्कारनिर्युक्तौ प्रतिपादित एव, तथाऽपि स्थानाशून्यार्थं स एव लेशतः प्रतिपाद्यते । तत्र योगानामिदं स्वरूपम् - औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोग इति । सं चामीषां निरोधं कुर्वन् कालतोऽन्तर्मुहूर्तभाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्धाततो निसर्गेण वा समस्थितिषु सत्स्वेव तस्मिन् काले करोति, परिमाणतोऽपि
पज्जत्तमित्तसन्निस्स जत्तियाइं जहण्णजोगिस्स । होति मणोदव्वाइं तव्वावारो य जम्मत्तो ।।१।। तदसंखगुणविहीणे समए समए निरुंभमाणो सो । मणसो सव्वनिरोहं कुणइ 'असंखेज्जसमएहिं ।।२।। पज्जत्तमित्तबिंदियजहण्णवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ।।३।।
PA मू० चत्तारि ज्ञाणा पं० २०......सुक्के ज्ञाणे चउब्विहे चउप्पडोआरे.... ।।
-स्था. सू. २४७, भग. सू. ८०२, औप. सू. २० ।। वृ. इह चान्त्ये शुक्लभेदद्वये अयं क्रमः- केवली किलान्तर्मुहूर्त्तभाविनी परमपदे भवोपग्राहिकर्मसु
च वेदनीयादिषु समुद्धाततो निसर्गेण वा समस्थितिषु सत्सु योगनिरोधं करोति, तत्र च'पज्जत्तमेत्तसन्निस्स जत्तियाइं जहनजोगिस्स । होति मणोदव्वाइं तव्वावारो य जम्मेत्तो ।। १ ।। तदसंखगणविहीणे समए समए निरुंभमाणो सो । मणसो सवनिरोहं कृणइ असंखेज्जसमएहिं ।। २ ।। पज्जत्तमेत्तबिंदिय जहन्नवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ।। ३ ।। सव्ववइजोगरोहं संखातीएहिं कुणइ समएहिं । तत्तो अ सुहुमपणगस्स पढमसमओववन्नस्स ।। ४ ।। जो किर जहन्नजोगो तदसंखेज्जगुणहीणमेक्केक्के । समए निरंभमाणो देहतिभागं च मुंतो ।। ५ ।। रुंभइ स काययोगं संखाईतेहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावयामेइ ।। ६ ।। शैलेशस्येव-मेरोरिव या स्थिरता सा शैलेशीति. 'हस्सक्खराई मज्झेण जेण कालेण पंच भन्नति । अच्छड सेलेसिगओ तत्तियमेत्तं तओ कालं ।। १ ।। तणुरोहारंभाओ झायइ सुहुमकिरियाणियहि सो ।
वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि ।। २ ।।" इति x x x - स्थानाङ्गसूत्रवृत्तौ । B सिज्झितुकामो जाहे कायजोगे निरुभती ताहे, तस्स सुहुमा उस्सासनिस्सासा, तत्थ य दुसमयट्ठितियं परमसातं इरियावधियं कम्मं बज्झति, तत्थ ततियं सुहुमकिरियं अणियट्टीझाणं भवति जोगनिरोधे
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org