________________
धर्मध्याने ध्यातृद्वारम्
zazazazazazatáčača
zazaza
गतं ध्यातव्यद्वारम्, साम्प्रतं येऽस्य ध्यातारस्तान् प्रतिपादयन्नाह
२
संव्वष्पमायरहिया मुणओ खीणोवसंतमोहा यं । झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ।। ६३ ।।
सव्वप्पमाय० गाहा ।। प्रमादा मद्यादयः, यथोक्तम् – “मज्जं विसय- कसाया निद्दा विकहा य पंचमी ©भणिया । " [ ] सर्वप्रमादै रहिताः सर्वप्रमादरहिता अप्रमादवन्त इत्यर्थः,
a
९५
[१] A पंचासवपडिविरओ, चरित्तजोगंमि वट्टमाणो उ । सुत्तत्थमणुसरंतो, धम्मज्झायी मुणेयव्वो ।। ७ 11 - आवश्यकचूर्णो ।।
B " विरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् । यस्य चित्तं स्थिरीभूतं स हि ध्याता प्रशस्यते ।। ३ ।। सत्संयमधुरा धीरै-र्न हि प्राणत्ययेऽपि यैः । त्यक्ता महत्त्वमालम्ब्य ते हि ध्यानधनेश्वराः ।। ४ । परीषहमहाव्यालै-ग्रम्यैर्वाक्कण्टकैर्दृढैः । मनागपि मनो येषां न स्वरूपात् परिच्युतम् ।। ५ ।। क्रोधादिभीमभोगीन्द्रे, रागादिरजनीचरैः । अजय्यैरपि विध्वस्तं, न येषां यमजीवितम् ।। ६ ।। मनः प्रीणयितुं येषां, क्षमास्ता दिव्ययोषितः । मैत्र्यादयः सतां सेव्या, ब्रह्मचर्येऽप्यनिन्दिते ।। ७ ।। तपस्तरलतीव्रार्चिः - प्रचये पातितः स्मरः । यै रागरिपुभिः सार्धं, पतङ्गप्रतिमीकृतः ।। ८ ।। निःसङ्गत्वं समासाद्य, ज्ञानराज्यं समीप्सितम् । जगत्त्रयचमत्कारि, चित्रभूतं च चेष्टितम् ।। ९ ।। अत्युग्रतपसाऽऽत्मानं, पीडयन्तोऽपि निर्दयम् । जगद् विध्यापयन्त्युचै- ये मोहदहनक्षतम् ।। १० ।। स्वभावजनिरातङ्क - निर्भरानन्दनन्दिताः । तृष्णार्चिः शान्तये धन्या, येऽकालजलदोद्गमाः ।। ११ ।। अशेषसङ्गसंन्यास-वशाज्जितमनोद्विजाः । विषयोद्दाममातङ्ग-घटासंघट्टघातकाः ।। १२ । वाक्पथातीतमाहात्म्या, विश्वविद्याविशारदाः । शरीराहारसंसार- कामभोगेषु निःस्पृहाः ।। १३ ।। विशुद्धबोधपीयूष - पानपुण्यीकृताशयाः । स्थिरेतरजगज्जन्तु- करुणावारिवार्धयः ।। १४ ।। स्वर्णाचल इवाक्म्पा, ज्योतिःपथ इवामलाः । समीर इव निःसङ्गा, निर्ममत्वं समाश्रिताः ।। १५ ।। हितोपदेशपर्जन्यै- भव्यसारङ्गतर्पकाः । निरपेक्षाः शरीरेऽपि, सापेक्षाः सिद्धिसंयमे ।। १६ 11 इत्यादिपरमोदार- पुण्याचरणलक्षिताः । ध्यानसिद्धेः समाख्याताः, पात्रं मुनिमहेश्वराः ।। १७ ।। - ज्ञानार्णवे, सर्ग. ५
11
C अव० अथ ध्यातारं षड्भिः श्लोकैराह
अमुञ्चन् प्राणनाशेऽपि, संयमैकधुरीणताम् । परमप्यात्मवत् पश्यन् स्वस्वरूपापरिच्युतः ।। २ ।। उपतापमसंप्राप्तः शीतवातातपादिभिः । पिपासुरमरीकारि, योगामृतरसायनम् ।। ३ ॥ रागादिभिरनाक्रान्तं क्रोधादिभिरदूषितम् । आत्मारामं मनः कुर्वन्, निर्लेपः सर्वकर्मसु ।। ४ ।। विरतः कामभोगेभ्यः, स्वशरीरेऽपि निःस्पृहः । संवेगहृदनिर्मग्नः, सर्वत्र समतां श्रयन् ।। ५ ।। नरेन्द्रे वा दरिद्रे वा, तुल्यकल्याणकामनः । अमात्रकरुणापात्रं, भवसौख्यपराङ्मुखः ॥ ६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org