________________
५६
साम्प्रतं ज्ञानभावनास्वरूप- गुणदर्शनायेदमाह
मनोचारय ।
णाणे णिच्चन्भासो कुण नाणगुणमुणियसारो तो 'झाइ सुनिच्चलमईओ ।। ३१ ।।
b
१ A अव० ज्ञानभावनामधिकृत्याह
णाणे० गाहा ।। ज्ञाने श्रुतज्ञाने नित्यं सदा अभ्यास आसेवनालक्षणः करोति निर्वर्तयति । किम् ? मनसः अन्तःकरणस्य चेतस इत्यर्थः, धारणम् अशुभव्यापारनिरोधेनावस्थानमिति भावना तथा विशुद्धिं च तत्र विशोधनं विशुद्धिः सूत्रार्थयोरिति गम्यते ताम्, चशब्दाद् भवनिर्वेदं च ।
-
निर्यु० तत्तं जीवाजीबा नायव्वा जाणणा इझं दिठ्ठा ।
वृ०
ध्यानशतकम्, गाथा - ३१
Jain Education International 2010_02
इह कज्जकरणकारगसिद्धी इह बंधुमुक्खो य ।। ३३५ ।। बद्धो य बंधहेऊ बंधणबंधप्फलं सुकहियं तु । संसारपवचोऽवि य इहयं कहिओ जिणवरेहिं ।। ३३६ नाणं भविस्सई एवमाइया वायणाइयाओ य । सज्झाए आउत्तो गुरुकुलवासो य इय नाणे ।। ३३७ ।।
11
तत्र ज्ञानस्य भावना ज्ञानभावना - एवंभूतं मौनीन्द्रं ज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावकमित्येवंरूपेति, अनया च प्रधानमोक्षाङ्गं सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्त्वार्थ श्रद्धानं सम्यग्दर्शनम्, तत्त्वं च जीवाजीवादयो नव पदार्थाः, ते च तत्त्वज्ञानार्थिना सम्यज्ज्ञातव्याः, तत्परिज्ञानमिहैव आर्हते प्रवचने दृष्टम् उपलब्धमिति, तथेहैव आर्हते प्रवचने कार्यं परमार्थरूपं मोक्षाख्यं तथा करणं क्रियासिद्धौ प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारकः साधुः सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च इहैव मोक्षावाप्तिलक्षणा,तामेव दर्शयति-बन्धः कर्मबन्धनं तस्मान्मोक्षः कर्मविचटनलक्षणः, असावपीहैव, नान्यत्र शाक्यादिकप्रवचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति ॥। ३३५ ।। तथा बद्धः अष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, तथा बन्धहेतवः मिथ्यात्वाविरतिप्रमादकषाययोगास्तथा बन्धनम् - अष्टप्रकारकर्मवर्गणारूपं तत्फलं चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमिति, एतत्सर्वमत्रैव सुकथितम्, अन्यद्वा यत्किञ्चित्सुभाषितं तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्रसंसारप्रपञ्चोऽत्रैव जिनेन्द्रैः कथित इति ।। ३३६ || तथा ज्ञानं मम विशिष्टतरं भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थः, आदिग्रहणादेकाग्रचित्ततादयो गुणा भवन्तीति तथैतदपि ज्ञाने भावनीयम्, यथा- "जं अन्नाणी कम्मं खवेइ" इत्यादि, तथैभिश्च कारणैर्ज्ञानमभ्यसनीयम्, तद्यथा - ज्ञानसङ्ग्रहार्थं निर्जरार्थम् अव्यवच्छित्यर्थं स्वाध्यायार्थमित्यादि, तथा ज्ञानभावनया नित्यं गुरुकुलवासो भवति, तथा चोक्तम्
" णाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुञ्चन्ति ।। १ ।।", इत्यादिका ज्ञानविषया भावना भवतीति ।। ३३७ ।।
For Private & Personal Use Only
- आचाराङ्गसूत्रे, चूलिका - ३ ||
www.jainelibrary.org