________________
ज्ञानभावना
amanarstararamanandrakaasararatalatarakarakarantaraamaaise
एवं ज्ञानगुणमुणितसार इति ज्ञानेन गुणानां जीवाजीवाश्रितानाम् ‘गुण-पर्यायवत् द्रव्यम्' [तत्त्वार्थ, ५/३७] इति वचनात्, पर्यायाणां च तदविनाभाविनाम्, मुणितः-ज्ञातः सारः-परमार्थो येन स तथोच्यते, ज्ञानगुणेन वा ज्ञानमाहात्म्येनेति भावः, ज्ञातः सारो येन, विश्वस्येति गम्यते, स तथाविधः । ततश्च पश्चाद् ध्यायति चिन्तयति । किंविशिष्ट: सन् ? सुष्ठ अतिशयेन निश्चला निष्प्रकम्पा सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहितेति भावः, मतिः बुद्धिर्यस्य स तथाविध इति गाथार्थः ।।३१।।
उक्ता ज्ञानभावना, साम्प्रतं दर्शनभावनास्वरूप-गुणदर्शनार्थमिदमाह -
B मू. उपशान्तक्षीणकषाययोश्च ।। ९-३८ ।। ___ वृ. xxx ज्ञाने नित्याभ्यासान्मनसस्तत्रैव प्रणिधानमवगतगुणसारश्च निश्चलमतिरनायासेनैव धयं ध्यायति Ixxx ||
- तत्त्वार्थ. सिद्ध. वृत्तौ ।। C जिणवयणं पढमं शुद्ध-मऽविकलं सुत्तओ पढेयव्वं । पच्छा सुसाहुपासे, सोयव्वं अत्थओ सम्मं ।। पढिय-सुणियं पि एक्कसि, जत्तेण पुणो पुणो हु पेहेजा । आजम्मऽप्पणो तयणु-बंधथिरीकरणहेउ त्ति ।। तं किं पि परमतत्तं, इमं मए पावियं सुपुन्नेहिं । एवं च भावसारं, बहुमनेजाऽणवजं तं ।। भदं समंतभद्दस्स, तस्स पायडियसुगइमग्गस्स । जिणवयणस्स भगवओ, भवंति जत्तो गुणा एए ।। आयहियपरिना भाव-संवरो नवनवो य संवेगो । निक्कंपया तवो भाव-णा य परदेसियत्तं च ।। नाणेण सव्वभावा, जीवाऽजीवाऽऽसवाइणो सम्मं । नजंति आयहियं, अहियं च भवे इह परे य ।। आयहियमऽयाणंतो, मुज्झइ मूढो समाइयइ पावं । पावनिमित्तं जीवो, भमइ भवसायरमणंतं ।। जाणंतस्सायहियं, अहियनियत्ती य हियपवित्ती य । होइ जओ ता नियं, आयहियं आगमेयव्वं ।। सज्झायं कुब्तो पंचिदियसंवुडो तिगुत्तो च । संवरइ असुहभावे, रागद्दोसाऽइए घोरे ।। जह जह सुयमऽवगाहइ, अइसयरसपसरनिब्भरमऽउव्वं । तह तह पल्हाइ मुणी, नवनवसंधेगसद्धाए ।। आयोवायाविहिनू, विज्जा तवनाणदंसणचरित्ते । विहरइ विसुद्धलेसो, जावजीवं पि निकंपो ।। बारसविहम्मि वि तवे, सब्भिन्तरबाहिरे कुसलदिढे । नऽवि अस्थि नऽवि य होही, सज्झायसमं तवोकम्मं ।। सज्झायभावणाए य, भाविया होंति सव्वगुत्तीओ । गुत्तीहिं भावियाहिं, मरणे आराहओ होई ।। आयपरसमुत्तारो, आणावच्छल दीवणा भत्ती । होई परदेसियत्ते, अव्वेच्छित्ती य तित्थस्स ।।१३३३ - १३४६ ।।
-संवेगरङ्गशालायाम् ।। D वाचना पृच्छना साधु-प्रेक्षणं परिवर्तनम् । सद्धर्मदर्शनं चेति, ज्ञातव्या ज्ञानभावना ।। ८ ।।
--ध्यानदीपिकायाम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org