________________
ध्यानभेदाः
સ
अट्ट० गाहा । ओर्तं रौद्रं धर्म्यं शुक्लम्, तत्र ऋतं दुःखम् तन्निमित्तो दृढाध्य
२A से किं तं झाणे ? ज्ञाणे चउव्विहे पन्नत्ते, तंजहा अट्टे झाणे, रोद्दे झाणे, धम्मे झाणे, सुक्के झाणे x x x ।। भग. सू. ८०३, औप.सू.२०, स्था. सू. २४७ ।।
मू०
भा०
वृ०
-
B अव० सामान्येन ध्यानलक्षणमभिधाय सम्प्रति भेदकथनायाह
आर्त- रौद्र-धर्म्य - शुक्लानि ।। ९-२९ ।।
चतुर्विधं भवति । तद्यथा आर्तम्, रौद्रम्, धर्म्यम्, शुक्लमिति ।। २९ ।। कृतद्वन्द्वान्यार्तादीनि नपुंसकबहुवचनेन निर्दिष्टानि - तञ्चतुर्विधं भवतीत्यादि । तद्ध्यानं सामान्येन लक्षितं चतुर्विधं भवति - चतुर्धा भिद्यते चतस्रो विधा यस्य तचतुर्विधम् । विधाप्रदर्शायाह तद्यथेति । आर्तम्, रौद्रम्, धर्म्यम्, शुक्लमिति । तत्रार्तस्य शब्दनिर्भेदाभिधानम् । ऋतशब्दो दुःखपर्याय -वाच्या श्रीयते । अर्तेर्गमिक्रियापरिस्पन्दिनो निष्ठाप्रत्ययान्तः । तस्मादागतार्थे तद्धितप्रत्ययो णित् । आर्तं दुःखभवं दुःखानुबन्धि चेति । तथा चामनोज्ञविषयप्रयोगो दुःखम् । वेदना च नेत्रशिरोदशनादिका दुःखमेव । तथा मनोज्ञविषयविप्रयोगोऽशमैव । निदानमपि चित्तदुःखासिकयैव क्रियत इत्युपपन्नः प्रत्ययार्थः । तथा रोदयत्यपरानिति रुद्रो दुःखस्य हेतु:, तेन कृतं तत्कर्म वा रौद्रं प्राणिवधबन्धपरिणत आत्मैव रुद्र इत्यर्थः । धर्मः क्षमादिदशलक्षणकस्तस्मादनपेतं धर्म्यम् । शुक्लं शुचि निर्मलं सकलकर्मक्षयहेतुत्वादिति । शुग्वा दुःखमष्टप्रकारं कर्म तां च शुचं क्लमयति- ग्लपयति निरस्यति शुक्लम् इत्येतावदेव ध्यानं चतुर्विधमिति ।। २९ ।।
१७
-- तत्त्वार्थ सिद्ध वृत्तौ LI
C चत्तारि झाणा पं० तं. अट्टज्झाणे रूद्दज्झाणे धम्मज्झाणे सुक्कज्झाणे x x x ।। सू. ४ ।। xxx अन्तर्मुहूर्तं यावच्चित्तस्यैकाग्रता योगनिरोधश्च ध्यानम्, तत्रार्त्तं मनोज्ञामनोज्ञेषु वस्तुषु वियोगसंयोगादिनिबन्धनचित्तविक्लवलक्षणम्,
वृ०
रौद्रं हिंसानृतचौर्यधनसंरक्षणाभिसन्धानलक्षणम्,
धर्म्यमाज्ञादिपदार्थस्वरूपपर्यालोचनैकाग्रता,
शुक्लं पूर्वगतश्रुतावलम्बनेन मनसोऽत्यन्तस्थिरता योगनिरोधश्चेति xxx ।।४।। - समवायाङ्गसूत्रे ।। D तं झाणं चतुव्विधं- अहं रुदं धम्मं सुक्कं च ।
आर्तभावं गतो आर्त्तः आर्तस्य ध्यानम् आर्तध्यानम्, रौद्रभावं गतो रौद्रः, धर्मभावं गतो धर्मः, शुक्लभावं गतः शुक्लः । उक्तं च
Jain Education International 2010_02
“हिंसाणुरंजितं रौद्रं, अट्टं कामाणुरंजितं । धम्माणुरंजितं धम्मं, शुक्लं झाणं निरंजणं ।। १ ।।" एगेगस्स असंखेज्जाइं ठाणाई, एतेसु ठाणेसु जीवो अरहट्टघटीविय आएति य जाति य ।
- आवश्यकचूर्णो ।।
E सम्प्रति ध्यानमाह - ऋतं-दु-खम्, उक्तं हि "ऋतशब्दो दुःखपर्यायवाच्या श्रीयते,” ऋते भवमार्तम्, तथ
For Private & Personal Use Only
www.jainelibrary.org