________________
६२
ध्यानशतकम्, गाथा-३४ antatarnatarararararararaatarakaranatakarakaraaratalarakaratadaareen लोकमधिकृत्य साशंसो भवत्यत आह - निराशंसश्च इह-परलोकाशंसाविप्रमुक्तः, चशब्दात्तथाविधक्रोधादिरहितश्च । य एवंविधो 'वैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति गाथार्थः ।।३४ ।।
उक्ता वैराग्यभावना, मूलद्वारगाथाद्वये ध्यानस्य भावना इति व्याख्यातम् । अधुना देशद्वारव्याचिख्यासयाऽऽह -
B
तित्थयरो चउनाणी सुरमहिओ सिज्झिअव्वयधुवम्मि । अणिगूहि अबलविरिओ सव्वत्थामेसु उज्जमइ ।। १ ।। किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअव्वं सपञ्चवायमि माणुस्से ? ।।२।।" इत्येवं तपसि भावना विधेया। एवं संयमे इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा संहनने वज्रर्षभादिके तपोनिर्वाहनासमर्थ भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तम्"भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ ऽन्यत्वे ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवर ८ विधिश्च ।। १।। निर्जरण ९ लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च ११ । बोधेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः ।। २ ।।" इत्यादिका अनेकप्रकारा भावना भवन्तीति... ।।
--आचाराङ्गसूत्रे, चूलिका-३ ।। मू. उपशान्तक्षीणकषाययोश्च ।। ९-३८॥ वृ. x x x तथा जगत्कायस्वभावालोचनात् सुविदितजगत्स्वभावो निःसङ्गो निर्भयो विरागो वैराग्ये
भावनावष्टब्धचेता लीलयैव धर्मध्यायी भवति । x x x ।। -तत्वार्थ. सिद्ध. वृत्तौ ।। विषयेष्वनभिष्वङ्गः, कार्यं तत्त्वानुचिन्तनम् । जगत्स्वभावचिन्तेति, वैराग्यस्थैर्यभावना ।। ११ ।।
-ध्यानदीपिकायाम् ।। मू. जगत्कायस्वभावौ च संवेग-वैराग्यार्थम् ॥७-७।। भा. वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषूपधिष्वनभिष्वङ्ग इति ।।७।। वृ. xxx वैराग्यं नामेत्यादि । विरागभावो वैराग्यम् । नामेत्यलङ्कारार्थम् । शरीरस्य भोगो
ऽभ्यञ्जनोद्वर्तन-स्रानाङ्गरागधूपपुष्पमाल्यालङ्कारविचित्रनिवसनेष्टाहारादिलक्षणः । संसारश्चातुर्गतिकस्ताभ्यां शरीरभोगसंसाराभ्यां निर्वेदो निर्विण्णता शरीरभोगसंसारविषयवैमुख्यमुद्वेगस्तस्मानिर्वेदाल्लब्धोपशमस्यप्रतनुकषायस्य बहिर्भवो बाह्यो वास्तुक्षेत्रादिर्दशविधः पञ्चमव्रते वक्ष्यमाणो रागद्वेषादिराभ्यन्तरश्चतुर्दशभेदस्तत्रैव वक्ष्यते । तेषूपधिष्वनभिष्वङ्गो मूर्छा लोभो गायं तदाकारः परिणाम आत्मनः । नाभिष्वङ्गः अनभिष्वङ्गः निरपेक्षता तेषु गाय॑मिति ।।७।।
-तत्त्वार्थ. सिद्ध. वृत्तौ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org