________________
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
क्रम:
१
२
३
ध्यानशतकम्
तत्वार्थः
हितोपदेशवृत्तिः
४ सम्मतितर्कवृत्तिः
५
७
ग्रन्थनाम
स्थानाङ्गसूत्रम्
भगवतीसूत्रम् औपपातिकसूत्रम्
१०
११
अशेषानिष्टसंयोगजं
ज्ञानार्णवः ध्यानदीपिका
६ अमितगतिकृत- प्रिययोगविचिन्तनं
श्रावकाचारः
८
९ प्रशमरतिवृत्तिः
गुणस्थानकक्रमारोहः
चत्वारि- आर्तध्यानानि
अध्यात्मसार:
प्रथमभेदः अमणुत्रसंपओग पउत्ते तस्स विप्पओगसतिसमण्णागते
प्रवचनसारोद्धारवृत्तिः अमनोज्ञविषयाणां
विप्रयोगप्रणिधानं अनिष्टयोगार्त्तं
लोकप्रकाशः
अमनोज्ञवियोगचिन्तनं
अमनोज्ञानां सम्प्रयोगे
तद्विप्रयोगाय स्मृति
समन्वाहारः
अमनोज्ञसम्प्रयोगानुत्पत्त्यध्यवसानं
द्वितीयभेदः
मणुन्नसंपओगसंपउत्ते तस्स अविप्पओगसतिसमण्णागते
अनिष्टानां सम्बन्धे तद्वियोगध्यानं
वेदनावियोगप्रणिधानं वेदनाया सम्प्रयोगे तद्विप्रयोगाय स्मृतिसम
न्वाहारः
अमनोज्ञसम्प्रयोगोत्पन्नस्य विनाशाध्यवसायः
रोगार्तं
अप्रियायोगविचिन्तन
वेदनावियोगासम्प्रयोग
प्रार्थनं
इष्टवियोगार्तं
सद्वेदनायाः सम्प्रयोगे तद्वियोगेकतानं
अमनोज्ञविषयसम्प्रयोगे
तद्वियोगकतानं
अनिष्टानां वियोगासम्प्रयो- वेदनायाः वियोगासम्प्र
गचिन्तनं
तृतीयभेदः
आयंकसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागते
चिन्तनं
इष्टावियोगाध्यवसानं
मनोज्ञानां विप्रयोगे तत्सम्प्रयोगे स्मृतिसम
न्वाहारः
मनोज्ञसम्प्रयोगस्य
उत्पत्तिकल्पनाध्यवसायः
इष्टवियोगजं
| पीडाविचिन्तनं
इष्टानामवियोगसम्प्रयोग
प्रार्थनं
रोगार्त्तं
मनोज्ञविषयसम्प्रयोगे तदवियोगकतानं
इष्टानां सम्प्रयोगावियोगप्रणिधानं
योगचिन्तनं लब्धानामिष्टानामविच्छेद- आतङ्कोपशान्तिचिन्तनं
चतुर्थभेदः परिजुसितकामभोगसंपओगसंपत्ते तस्स अविप्पओगसतिसमण्णागते निदानचिन्तनं
निदानचिन्तनं
मनोज्ञसम्प्रयोगस्य उत्पन्नस्य अविनाशसङ्कल्पाध्यवसानं
निदानप्रभवं
लक्ष्मीविचिन्तनं
| देवेन्द्रचक्रवर्त्तित्वादि
प्रार्थनं
निदानार्त्तं
निदानकरणं निदानचिन्तनं
भुक्तानां कामभोगानां स्मरणम् अन्ये- निदानचिन्तनं
zazazazazazadazadazadazadadadadadazazazadadadadadadadadaèázázadáðaðaðaðašašaša
४२
ध्यानशतकम्