SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ रौद्रध्याने लिङ्गानि ५३ किञ्च - परवसणं अभिनंदइ निरविक्खो निद्दओ निरणुतावो । हरिसिज्जइ कयपावो रोद्दज्झाणोवगयचित्तो ।।२७।। परवसणं० गाहा ।। इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम् आपत् परव्यसनम्, तदभिनन्दति अतिक्लिष्टचित्तत्वाद् बहुमन्यत इत्यर्थः-'शोभनमिदं यदेतदित्थं संवृत्तमिति, तथा निरपेक्ष इहान्यभविकापायभयरहितः, तथा निर्गतदयो निर्दयः परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरनुतापः पश्चात्तापरहित इति भावः, तथा किञ्च हृष्यते तुष्यति कृतपापो निर्वर्तितपापः सन् सिंहमारकवत्, क इत्यत आह - रौद्रध्यानोपगतचित्त इति, अमूनि च लिङ्गानि वर्तन्त इति गाथार्थः ।।२७।। अण्णाणदोसो संसारमोदगादीणं, आमरणंतदोसो जथा पव्वतराई, परिगिलायमाणस्सवि आगतपच्चादेसस्स थोवोऽपि पच्छाणुतावो न भवति, अवि मरणकालेवि जस्स कालसोयरियस्सेव ण ताओ उवरती भवति, एस आमरणंतदोसो । तत्थ गाहाओ अट्टाए अणट्टाए निरवेक्खो निद्दयो हणति जीवे । चिंतेतो वावि विहरे रोद्दज्झाणे मणेतव्वो ।। १ ।। अलियपिसुणे पसत्तो णाहियवादी तहेवमादी य । अभिसंधाणभिसंदण रोद्दज्झाणं झियायेति ।। २ ।। परदव्वहरणलुद्धो निञ्चंपि य चोरियं तु पत्थेतो । लुद्धो य रक्खणपरो रुद्दज्झाणे हवति जीवो ।। ३ ।। -आवश्यकचूर्णी ।। c उत्सत्रबहुदोषत्वं, नानामरणदोषता । हिंसादिषु प्रवृत्तिश्च, कृत्वाचं स्मयमानता ।। १५।। निर्दयत्वाऽननुशयो, बहुमानः परापदि । लिङ्गान्यत्रेत्यदो धीरै-स्त्याज्यं नरकदुःखदम् ।। १६ ।। -अध्यात्मसारे, अ. १६ ।। [१] A हिंसोपकरणादानं, क्रूरसत्त्वेष्वनुग्रहम् । निस्त्रिंशतादिलिङ्गानि, रौद्रे बाह्यानि देहिनः ।। १५ ।। क्रूरता दण्डपारूष्यं, वञ्चकत्वं कठोरता । निस्त्रिंशत्वं च लिङ्गानि, रौद्रस्योक्तानि सूरिभिः ।। ३७।। विस्फुलिङ्गनिभे नेत्रे, भ्रूवका भीषणाकृतिः । कम्पः स्वेदादिलिङ्गानि, रौद्रे बाह्यानि देहिनाम् ।। ३८ ।। -ज्ञानार्णवे, सर्ग - २६ ।। B क्रूरता चित्तकाठिन्यं, वञ्चकत्वं कुदण्डता । निस्तूंशत्वं च लिङ्गानि, रौद्रस्योक्तानि सूरिभिः ।। १५ ।। -ध्यानदीपिकायाम् ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy