________________
५४
झाणस्स० गाहा ।। तत्तोऽणुप्पेहाओ० गाहा ।। ध्यानस्य प्राग्निरूपितशब्दार्थस्य, किम् ? भावना ज्ञानाद्या ज्ञात्वेति योगः, किं च- देशं तदुचितम्, कालं तथा आसनविशेषं तदुचितमिति, आलम्बनं वाचनादि, क्रमं मनोनिरोधादि, तथा ध्यातव्यं ध्येयमाज्ञादि, तथा ये च ध्यातारः अप्रमादादियुक्ताः, ततः अनुप्रेक्षा ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारूपाः, तथा लेश्याः शुद्धा एव, तथा लिङ्गं श्रद्धानादि, तथा फलं सुरलोकादि, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, एतज्ज्ञात्वा । किम् ? धर्म्यम् इति धर्मध्यानं ध्यायेन्मुनिः । तत्कृतयोगः धर्मध्यानकृताभ्यासः, ततः पश्चात् शुक्लं शुक्लध्यानमिति गाथाद्वयसमासार्थः
।।२८-२९।।
A
b
व्यासार्थं तु प्रतिद्वारं ग्रन्थकारः स्वयमेव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थं प्रतिपादनायेदमाहपुव्वकयब्भासो "भावणाहिं झाणस्स जोग्गयमुवे । ताओ य नाण- दंसण चरित्त वेरग्गजैणिया [नियताओं ।। ३० ।।
[अथ धर्मध्यानम् ]
उक्तं रौद्रध्यानम्, साम्प्रतं धर्मध्यानावसरः, तत्र तदभिधित्सयैवादाविदं द्वारगाथाद्वयमाहझाणस्स भावणाओ देसं कालं तहाऽऽसणविसेसं । आलंबणं कर्म झाइयव्वयं जे य झायारो ।। २८ ।। तत्तोऽणुप्पेहाओ लेस्सा लिंगं फलं च नाऊणं ।
धम्मंझाइज मुणी तग्गयजोगो तओ सुक्कं ।। २९ ।।
B
१ A
वृ० स्पष्टः ।। १ ।।
- योगशास्त्रे, प्र- ७ ।।
भावना देशकालौ च, स्वासनाऽऽलम्बनक्रमान् । ध्यातव्यध्यात्रनुप्रेक्षा, लेश्या लिङ्गफलानि च ।। १८ ।। - अध्यात्मसारे, अ. १६ ।।
C भावनादीनि धर्मस्य, स्थानाद्यासनकानि वा । कालश्चालम्बनादीनि, ज्ञातव्यानि मनीषिभिः ।। १०६ ।।
- ध्यानदीपिकायाम् ॥
अव० अथ ध्यानं विधित्सोः क्रममाह
ध्यानं विधित्सता ज्ञेयं, ध्याता ध्येयं तथा फलम् ।
सिध्यन्ति न हि सामग्री, विना कार्याणि कर्हिचित् ।। १ ।।
(गाथा
ध्यानशतकम्, गाथा - २८, २९, ३०
zazazazazazaża
-
३०)
भावनाध्यानमाह
"आरुरुक्षोर्मुनेर्योगं, कर्म कारणमुच्यते ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org