SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ संस्थानविचयधर्मध्यानम् સસરા a किं बहुणा० गाहा ।। किं बहुना भाषितेन ? सर्वमेव निरवशेषमेव जीवादिपदार्थविस्तरोपेतम् tar-star-SS-बन्ध-संवर- निर्जरा-मोक्षाख्यपदार्थप्रपञ्चसमन्वितं समयसद्भावमिति योगः, किंविशिष्टम् ? सर्वनयसमूहात्मकं द्रव्यास्तिकादिनयसङ्घातमयमित्यर्थः, ध्यायेद् विचिन्तयेदिति भावना, समयसद्भावं सिद्धान्तार्थमिति हृदयम्, अयं गाथार्थः ।।६२।। १. A B वृ० १ ९१ x x x धम्मे झाणे चउव्विहे चउप्पडोयारे पं० तं० आणाविजते अवायविजते विवागविजते संठाणविजते x x x 11 - स्था. सू. २४७, औप. सू. -२०, भग सू. ८०३ ।। xxx अथ धर्म्यं चतुर्विधमिति स्वरूपेण चतुर्षु पदेषु-स्वरूपलक्षणालम्बनानुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदावतारं चतुर्विधस्यैव पर्यायो वाऽयमिति, क्वचित् चउप्पडोयारमिति पाठस्तत्र चतुर्षु पदेषु प्रत्यवतारो यस्येति विग्रह इति, आणाविजए त्ति आ - अभिविधिना ज्ञायन्तेऽर्था यया साऽऽज्ञा-प्रवचनं सा विचीयते-निर्णीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञाविचयं धर्म्मध्यानमिति, प्राकृतत्वेन विजयमिति आज्ञा या विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञाविजयम्, एवं शेषाण्यपि, नवरं अपाया - रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः, विपाकः - फलं कर्म्मणां ज्ञानाद्यावारकत्वादि संस्थानानि लोकद्वीपसमुद्रजीवादीनामिति, आह च“आप्तवचनं प्रवचनमाज्ञा विचयस्तदर्थनिर्णयनम् । आश्रवविकथागौरवपरीषहाद्यैरपायस्तु ।। १ ।। अशुभशुभकर्म्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्त्विति ।। २ ।।” X X X 11 - स्थानाङ्गसूत्रवृत्तौ ।। धम्मे चतुव्विधे चउप्पडोयारे पण्णत्ते, तंजथा-झाणे अणुप्पेहाउ लक्खणे आलंबणे, एतं चतुव्विधं, चउप्पडोयारं नाम एक्केक्कं तत्थ चतुव्विधं झाणं, चतुव्विधं तंजथा - आणाविजये अवार्यावजए विवागविजए संठाणविजये, तत्थ आणाविजए आणं विवेएति, जथा पंचत्थिकाए छज्जीवनिकाए अट्ठ पवयणमाता, अण्णे य सुत्तनिबद्धे भावे अबद्धे य पेच्छ कहं आणाए परियाणिज्जति ?, एवं चिंतेति भासति य, तथा पुरिसादिकारणं पडुच्च किच्छासज्झेसु हेतुविसयातीतेसुवि वत्थुसु सव्वण्णुणा दिट्ठेसु एवमेव सेतंति चिंतंतो भासतो य आणा विवेयेति १, एवं अवायविजयेति, पाणातिवातेणं निरयं गच्छति अप्पाउओ काणकुंटादी भवति एवमादि त्वाज्ञा, अहवा मिच्छत्त- अविरति पमाय- कसाय- जोगाणं अवायमणुचिंतेति णाणदंसणचरित्ताणं वा विराधणावायमचिंतेत २, Jain Education International 2010_02 विवागविजयो विविधो पागो विवागो कंमाणुभावोति भणितं होति, सुभासुभा य जे कंमोदयभावा ते चिंतेति ३, For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy