________________
१०४
उपरतक्रियाऽप्रतिपातलक्षणयोर्यथासंख्यं सयोगायोगाः केवलिनो ध्यातार इति योग
1
C मू०
xxx शुक्ले चाद्ये पूर्वविदः ।। ९-३७ ।।
वृ० वक्ष्यमाणेषु शुक्लध्यानविकल्पेषु आद्ये शुक्लध्याने पूर्वविदो भवतः श्रुतकेवलिन इत्यर्थः । चशब्देन धर्म्यमपि समुच्चीयते । तत्र 'व्याख्यानतो विशेषप्रतिपतिः ' इति श्रेण्यारोहणात्प्राग्धर्म्यम्, श्रेण्योः शुक्ले इति व्याख्यायते ।। - तत्त्वार्थ सर्वा वृत्तौ ॥
D अव० शुक्लध्यानस्याधिकारिणं निरूपयति
इदमादिमसंहनना एवालं पूर्ववेदिनः कर्तुम् ।
स्थिरतां न याति चित्तं कथमपि यत् स्वल्पसत्त्वानाम् ।। २ ।।
xxx आदिमं वज्रर्षभनाराचसंहननं येषां ते तथा । सकलश्रुतात् पूर्वं प्रणयनात् पूर्वाणि तानि विदन्तीत्येवंशीलाः पूर्ववेदिनः पूर्वधराः । इदं च प्रायिकम्, माषतुष- मरुदेव्यादीनामपूर्वधराणामपि शुक्लध्यानसंभवात् । आदिमसंहनना इत्यस्य स्थिरतामित्यादिना हेतुरुक्तः ।। २ ।। अव० इदमेव भावयति
वृ०
वृ०
धत्ते न खलु स्वास्थ्यं व्याकुलितं तनुमतां मनो विषयैः ।
शुक्लध्याने तस्मान्नास्त्यधिकारोऽल्पसाराणाम् ।। ३ ।।
स्पष्टम् । यदाह
“छिन्ने भिन्ने हते दग्धे देहे स्वमपि दूरगम् । प्रपश्यन् वर्ष - वातादिदुःखैरपि न कम्पते ।। १ ।। न पश्यति तदा किञ्चिन्न श्रुणोति न जिघ्रति । स्पष्टं किञ्चिन्न जानाति लेप्यनिर्वृत्तमूर्त्तिवत् ।। २ ।।” इति ।। ३ ।।
अव० ननु यद्यादिमसंहननानां शुक्लध्यानेऽधिकारस्तदानीं सेवार्तसंहननानां पुरुषाणां शुक्लध्यानोपदेशे कोऽवसरः ?
इत्याह
ध्यानशतकम्, गाथा - ६४
Azazaza
अनवच्छित्त्याऽऽम्नायः समागतोऽस्येति कीर्त्यतेऽस्माभिः । दुष्करमप्याधुनिकैः शुक्लध्यानं यथाशास्त्रम् ।। ४ ।।
वृ० यद्यप्यैदंयुगीनानां न शुक्लध्यानेऽधिकारस्तथापि संप्रदायाविच्छेदार्थं तदुपदेश इत्यर्थः ।। ४ ।। - योगशास्त्रे, प्र. ११ ।।
E ध्याताऽयमेव शुक्लस्या- प्रमत्तः पादयोर्द्वयोः । पूर्वविद् योग्ययोगी च, केवली परयोस्तयोः ।। ६९ ।। - अध्यात्मसारे, अ. १६ ।।
A अव० अथ पश्चाच्छुक्लध्यानद्वयस्य कः स्वामीति तन्निर्दिदिक्षयोवाच
परे केवलिनः ।। ९-४१ ।।
वृ०
मू०
।। ४१ ।।
भा० परे द्वे शुक्ले ध्याने केवलिन एव भवतः, न छद्मस्थस्य अत्राह-उक्तं भवता पूर्वे शुक्ले ध्याने परे शुक्ले ध्याने इति । तत् कानि तानीति ? अत्रोच्यतेपरं च परं च परे सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियं चानिवर्ति ग्रहीतव्यम्, ते च केवलिन एव त्रयोदश चतुर्दशगुणस्थानक्रमेणैव भवतः । छद्मस्थस्य तु नैते जातुचिद् भवत इति x x x 11 - तत्त्वार्थ सिद्ध वृत्तौ ।।
Jaini Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org