________________
धर्मध्याने अनुप्रेक्षाद्वारम्
१०५ Parekararararararanatakarakaranatakarararararararararararararararararararara
एवं च गम्यते - सुक्कज्झाणाइदुगं वोलीण्णस्स ततियमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलणाणमुप्पज्जइ, केवली य सुक्कलेसोऽज्झाणी य जाव सुहुमकिरियमनियट्टि त्ति गाथार्थः ।।६४।।। उक्तमानुषङ्गिकम्, इदानीमवसरप्राप्तमनुप्रेक्षाद्वारं व्याचिख्यासुरिदमाह -
झाणोवरमेऽवि मुणी णिश्चमणिञ्चाइचिंतणापरमो ।
होइ सुभावियचित्तो धम्मज्झाणेण जो पुल्विं ।।५।। झाणो० गाहा । इह ध्यानं धर्मध्यानमभिगृह्यते, तदुपरमेऽपि तद्विरामेऽपि मुनिः साधुनित्यं सर्वकालमनित्यादिचिन्तनापरमो भवति, आदिशब्दादशरणैकत्वसंसारपरिग्रहः । एताश्च चतस्रोऽनुप्रेक्षा भावयितव्याः - * गम्मए इति गमनिका क्रियते ।
___-ध्यानशतकवृत्ति-विषमपदपर्याये ।। R]A x x x धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं०-एगाणुप्पेहा-अणिशाणुप्पेहाअसरणाणुप्पेहा-संसाराणुप्पेहा xxx ॥
-स्था. सूत्र-२४७, औप. सू.२०, भग. सू.८०३ ।। वृ. xxx अथानुप्रेक्षा उच्यन्ते - अन्विति-ध्यानस्य पश्चात्प्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः,
तत्र ‘एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ।। १ ।।" इत्येवमात्मन एकस्य एकाकिनो असहायस्यानुप्रेक्षा-भावना एकानुप्रेक्षा, तथा"कायः सन्निहितापायः, सम्पदः पदमापदाम् । समागमाः सापगमाः, सर्वमुत्पादि भङ्गुरम् ।। १ ।।" इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति, तथा "जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ।। १ ।।" एवमशरणस्य-अत्राणस्यात्मनोऽनुप्रेक्षा अशरणानुप्रेक्षेति, तथा-"माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताञ्चैव ।। १ ।।" इत्येवं संसारस्य-चतसृषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षेति । x x x ||
__ -स्थानाङ्गसूत्रवृत्तौ ।। B इमाओ पुण से चतारि अणुप्पेहाओ, तं० अणिञ्चताणुप्पेहा एवं असरणता०, एगत्ता०, संसाराणुप्पेहा।
संसारसंगविजयनिमित्तमणिञ्चताणुप्पेहमारभते, एवं धंमे थिरतानिमित्तं असरणगत्तं, संबंधिसंगविजयाय एगत्तं, संसारुद्वेगकारणा संसाराणुप्पेहं ।
-आवश्यकचूर्णी ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org