________________
१४
ध्यानशतकम्
२३०
الله
परिशिष्टक्रमः विषयः
पत्राः जैनेन्द्रसिद्धान्तकोशगतध्यानस्वरूपम् । ध्यानशतकगाथानुक्रमणिका ।
३०२ ध्यानशतकगाथा-उद्धृतानां ग्रन्थानां सूचिः ।
३०६ ध्यानशतकमूलग्रन्थगतविशिष्टशब्दानुक्रमः ।
३०७ ध्यानशतकटीकागतविशिष्टशब्दानुक्रमः ।
३१६ ध्यानशतकटीकागतनिरुक्तशब्दानि ।
३२० ध्यानशतकटीकागतावतरणवाक्यानि ।
३२२ टीकानुसारिपाठभेदाः ।
३२४ टीकानुसारिमतभेदाः ।
३२४ टीकागतग्रन्थनामोल्लेखादि ।
३२४ टीकागतन्यायोक्तयः ।
३२५ विभिन्नग्रन्थाधारितध्यानशब्दस्य व्याख्याः ।
३२६ मुद्रितामुद्रितसाहित्यसूचिः । टिप्पन-परिशिष्टोपयुक्तग्रन्थावलिः । ग्रन्थसङ्केतसूचिः ।
३३२ सज्झायसंजमतवे वेआवखे अ झाणजोगे अ ।
जो रमइ नो रमइ असंजमम्मि सो वञ्चई सिद्धिं ।।३६६।- ६शवासिनियुति ॥ જે સાધક સ્વાધ્યાય, સંયમ, તપ, વૈયાવચ્ચ અને ધ્યાનયોગમાં રમે છે તથા અસંયમની પ્રવૃત્તિઓમાં રમતો નથી તે સાધક સિદ્ધિગતિને પામે છે.
यदैव संयमी साक्षात्समत्वमवलम्बते । स्यात्तदैव परं ध्यानं तस्य कर्मोघघातकम् ।। - [
]
الله
W
સંયમી મહાત્મા જ્યારે સાક્ષાત્ સમત્વનું આલંબન ગ્રહણ કરે છે ત્યારે જ સંયમીને કર્મના સમૂહને નાશ કરનાર શ્રેષ્ઠ ધ્યાન પ્રગટ થાય છે.
अनादिविभ्रमोद्भूतं रागादितिमिरं धनम् । स्फुटत्याशु जीवस्य ध्यानार्कः प्रविजृम्भितः ।। - [ પ્રગટ થયેલ ધ્યાનરૂપી સૂર્ય, અનાદિકાળના વિભ્રમથી ઉત્પન્ન થયેલ રાગાદિ અંધકારરૂપ વાદળને જલ્દીથી નષ્ટ કરે છે.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org