________________
रौद्रध्यानस्य स्वामी लेश्याश्च
अधुनेदमेव स्वामिद्वारेण निरूपयति-अविरताः सम्यग्दृष्टयः इतरे च, देशासंयताः श्रावकाः, अनेन सर्वसंयतव्यवच्छेदमाह, अविरत देशासंयता एव जना अविरतदेशासंयतजनाः, तेषां मनांसि चित्तानि, तैः संसेवितं सञ्चिन्तितमित्यर्थः, मनोग्रहणमत्र ध्यानचिन्तायां प्रधानाङ्गख्यापनार्थम्, अधन्यमित्यश्रेयस्करं पापं निन्द्यमिति गाथार्थः ।।२३।।
अधुनेदं यथाभूतस्य भवति यद्वर्द्धनं चेदमिति तदेतदभिधातुकाम आह
एयं चउव्विहं राग-दोस- मोहांकियस्स जीवस । रोद्दज्झाणं संसारवद्धणं नरयगइमूलं ।।२४।।
एयं० गाहा ।। एतत् अनन्तरोक्तम्, चतुर्विधं चतुष्प्रकारं राग-द्वेष- मोहाङ्कितस्य, आकुलस्य वेति पाठान्तरम् । कस्य ? जीवस्य आत्मनः किम् ? रौद्रध्यानमिति, इयमेव चात्र चतुष्टयस्यापि क्रिया, किंविशिष्टमिदमिति ? अत आह - संसारवर्द्धनम् ओघतः, "नरकगतिमूलं विशेषत इति गाथार्थः ।।२४।।
d
साम्प्रतं रौद्रध्यायिनो लेश्याः प्रतिपाद्यन्ते
५१
-
कांवाय-नील- कालालेसाओ तिव्वसंकिलिट्टाओ । रोज्झाणोवगयस्स कम्मपरिणामजणियाओ ।। २५ ।।
b
कावोय० गाहा ।। पूर्ववद्, एतावांस्तु "विशेषः- -यत् तीव्रसंक्लिष्टा अतिसंक्लिष्टा एता इति ।। २५ ।
Jain Education International 2010_02
१ A किण्हा नीला काऊ रोद्दज्झाणस्स तिण्णि लेसाओ । नरगंमि य उववत्ती रोद्दज्झाणा उ जीवस्स ।। ४ ।। रोज्झाणं झियायंतो, किण्हलेसाए वट्टती । उक्कस्सगंमि ठाणंमि, अचरित्ती असंजतो ।। ५ - आवश्यकचूर्णी ।।
11
B कापोतनीलकृष्णानां लेश्यानामत्र सम्भवः । अतिसंक्लिष्टरूपाणां, कर्मणां परिणामतः ।। १४ ।। - अध्यात्मसारे, अ. १६ ।।
C कापोतनीलकाला, अतिसंक्लिष्टा भवन्ति दुर्लेश्याः । रौद्रध्यानपरस्य तु नरस्य नरकातिथेर्मोहात् ।। ९४ ।। - ध्यानदीपिकायाम् ।
For Private & Personal Use Only
www.jainelibrary.org