________________
आर्त्तध्यायिनो लेश्याः
३३
zazazazazadaza
zaraza
भवताऽऽर्तध्यानं संसारवर्द्धनमिति, तत्कथम् ? उच्यते - बीजत्वात् । बीजत्वमेव दर्शयन्नाह - रागो दोसो मोहो य जेण संसारहेयवो भणिया ।
अट्टमि य ते तिणि वि तो तं संसारतरुबीयं । । १३ ।।
रागो० गाहा ।। रागो द्वेषो मोहश्च येन कारणेन संसारहेतवः संसारकारणानि भणिता उक्ताः परममुनिभिरिति गम्यते, आर्ते च आर्तध्याने च ते त्रयोऽपि रागादयः सम्भवन्ति, यत एवं ततस्तत् संसारतरुबीजं भववृक्षकारणमित्यर्थः ।
आह - यद्येवमोघत एव संसारतरुबीजम्, ततश्च तिर्यग्गतिमूलमिति किमर्थमभिधीयते ? उच्यते तिर्यग्गतिगमननिबन्धनत्वेनैव संसारतरुबीजमिति । अन्ये तु व्याचक्षते तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् *स्थितिबहुत्वाच्च संसारोपचार इति गाथार्थः ।। १३ ।। इदानीमार्त्तध्यायिनो लेश्याः प्रतिपाद्यन्ते
-
कीवोय-नील- कालालेस्साओ णाइसकिलिट्ठाओ । अट्टज्झाणोवगयस्स कम्मपरिणामजणिआओ । । १४ ।।
कावोय. गाहा ।। कापोत- नील- कृष्णलेश्याः, किम्भूताः ? नातिसङ्क्लिष्टा रौद्रध्यानलेश्यापेक्षया नातीवाशुभानुभावा भवन्तीति क्रिया, कस्येत्यत आह- आर्तध्यानोपगतस्य, जन्तोरिति गम्यते, किंनिबन्धना एताः ? इत्यत आह- कर्मपरिणामजनिताः, तत्र
“कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः ।
स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ।।१।।”
एताश्च कर्मोदयात्ता इति गाथार्थः । । १४ ।।
आह कथं पुनरोघत एवाऽऽर्त्तध्यायी ज्ञायत इति ? उच्यते लिङ्गेभ्यः, तान्येवोपदर्शयन्नाह -
-
Jain Education International 2010_02
-
*
स्थिति बहुत्वादिति निगोदादीनामिति दृश्यम् ।
- ध्यानशतकवृत्तिविषमपदपर्याये ।।
१ लेश्यात्रयं च कृष्णादि, नातिसंक्लिष्टकं भवेत् । आर्त्तध्यानगतस्याथ, लिङ्गान्येतानि चिन्तयेत् ।। ७९ ।।
- ध्यानदीपिकायाम् ।।
For Private & Personal Use Only
www.jainelibrary.org