________________
१६२
ध्यानशतकम्, परिशिष्टम्
गाथा
पाठांतर
प.क्र. | गाथा
पाठांतर
प.क्र.
२०
WW
१२
a. प्रथमो भेदः (DM), b. मभिधित्सुराह (D M), c. इत्यत्रानिष्टस्यसूचकं पिशुनं
'पिशुनमनिष्टसूचकं 'पिशुनं सूचकं विदुः... (D M) इत्यत्रानिष्टसूचकं पिशुनं 'पिशुनंसूचकं
विदुः... (A B F G H), d. प्रतिभेदस्वगत० (A FH),
. ४४ e. ०ष्ववर्त्तमानस्यापि (GF H L), ४४ f. अतिसन्धन० (A), g. ०मप्या(स्या)ह (M),
१३ १४ १५ १६ १७
ururur
a. वेदइत्ता (H) वेइत्ता (B DFGM), h. एवं (DM), | शोभनाध्यवसायेन (BM)
शोभनेनाध्यवसायेन (L), a. प्रथमः पक्षः (BFG) b. अछित्तं अहीयं
तवोविहाणेण (BFGH), c. सहावद्येन सावधम् (BF G L), d. ०वचन- स्तोक० (A), e. प्रतिकारं (M), f. तदपि निश्च० (DGM), a. एवानुपपत्तिरिति (A), a एताः कर्मो० (D M) a oध्यानी (D E) ०ध्याता (M) b. गच्छति (D M), . विषयाश्च तेषु (IM) शब्दादयश्च
शब्दादिविषयाः तेषु () d. ततः परा. (D M), a. विरय० (B F G H), b. संजयाणुयं (B F G H), C ०नुगतम् (B F G H) d. धरभेदाः (D M), e. ०जनेन, (D M) a. चोमास्वाति० (D M), b. दहणं (c), c. हमविवागं (D ML), d. कीलिका० (D) किलिका० (M), e. एतेषु (D M), f. मानादयो गृ. (D M),
४७
१८
a. द्वितीयभेदः (BFGHL), b. निरवेक्खं (D M), c. दृढाध्यवसायप्रकार० (BD GM), d. Groet at (BFGM), a. तृतीयभेदः (B D F G H), b. चतुर्थं भेदम० (DM), c. ०धणसारक्खण० (CDM), d. तेषां साधनं-कारणं च तद्धनं च
तत्संरक्षणे (A) तेषां साधनं-कारणं शब्दादिविषयसाधनं तञ्च तद्धनं च तत्संरक्षणे (BGF), तेषां साधनंकारणं शब्दादिविषयसाधनं च तद्धनं च शब्दादिविषय
साधनधनं तत्संरक्षणे (M), e. तथा चाऽनिष्टं (D), 1. मभिशङ्कनेनाकुलमिति सम्बध्यते
न (0 G H M), g. व्यास्तैराकुलं (D GM) h. ०साधनविशेषणं (A),
४७
१९
४७
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org