________________
रौद्रध्याने प्रथमभेदम्
४१ narswatantaratarnatakarsanawrsantarawatsanstaramaraate
हिंसाकर्मणि कौशलं निपुणता पापोपदेशे भृशं, दाक्ष्यं नास्तिकशासने प्रतिदिनं प्राणातिपाते रतिः । संवासः सह निर्दयविरतं नैसर्गिकी क्रूरता; यत्स्याद्देहभृतां तदत्र गदितं रौद्रं प्रशान्ताशयः ।। ६ ।। केनोपायेन घातो भवति तनुमतां कः प्रवीणोऽत्र हन्ता, हन्तुं कस्यानुरागः कतिभिरिह दिनैर्हन्यते जन्तुजातम् । हत्वा पूजां करिष्ये द्विजगुरुमरुतां कीर्तिशान्त्यर्थमित्थम्। यत्स्याद्धिंसाभिनन्दो जगति तनुभृतां तद्धि रौद्रं प्रणीतम् ।। ७ ।। गगनवनधरित्रीचारिणां देहभाजां, दलनदहनबन्धच्छेदघातेषु यत्नम् । दृति नख-कर-नेत्रोत्पाटने कौतुकं यत्: तदिह गदितमुच्चैश्चेतसां रौद्रमित्थम् ।। ८ ।। अस्य घातो जयोऽन्यस्य, समरे जायतामिति । स्मरत्यङ्गी तदप्याहू, रौद्रमध्यात्मवेदिनः ।। ९ ।। श्रुते दृष्टे स्मृते जन्तु-वधायुरूपराभवे । यो हर्षस्तद्धि विज्ञेयम्, रौद्रं दुःखानलेन्धनम् ।। १०।। अहं कदा करिष्यामि, पूर्ववैरस्य निष्क्रयम् । अस्य चित्रर्वधेश्चेति, चिन्ता रौद्राय कल्पिता ।। ११ ।। किं कुर्मः शक्तिवैकल्या-ज्जीवन्त्यद्यापि विद्विषः । तमुमुत्र हनिष्यामः, प्राप्य कालं तथा बलम् ।। १२ ।। अभिलषति नितान्तं यत्परस्यापकारं, व्यसनविशिखभिन्नं वीक्ष्य यत्तोषमेति । यदिह गुणगरिष्ठं द्वेष्टि दृष्ट्वान्यभूति, भवति हृदि सशल्यस्तद्धि रौद्रस्य लिङ्गम् ।। १३ ।। हिंसानन्दोद्भवं रौद्रं वक्तुं कस्यास्ति कौशलम् । जगज्जन्तुसमुद्भूतविकल्पशतसम्भवम् ।। १४ ।।
-ज्ञानार्णवे, सर्ग - २६।। B वधबन्धाभिसन्धान-भङ्गच्छेदोपतापने । दण्डपारुष्यमित्यादि,हिंसानन्दः स्मृतो बुधैः ।। ४५ ।।
हिंसानन्दं समाधाय, हिंस्रः प्राणिषु निघृणः । हिनस्त्यात्मानमेव प्राक्, पश्चाद् हन्यान वा परान् ।। ४६ ।। सिक्यमत्स्यः किलैकोऽसौ, स्वयम्भूरमणाम्बुधौ । महामत्स्यसमान्दोषा-नवाप स्मृतिदोषतः ।।४७ ।। पुरा किलारविन्दाख्यः, प्रख्यातः खचराधिपः । रुधिरस्नानरौद्राभि-सन्धिः श्वाभ्रीं विवेश सः ।। ४८ ।। -आदिपुराणे, पर्व-२१ ।। निर्दयं वधबन्धादि-चिन्तनं निबिडक्रुधा । xxx ||११।। -अध्यात्मसारे, अ. १६ ।। पीडिते च तथा ध्वस्ते जीवौघेऽथ कदर्थिते । स्वेन वान्येन यो हर्षस्तद् हिंसारौद्रमुच्यते ।। ८३ ।। निरन्तरं निर्दयतास्वभावः, स्वभावतः सर्वकषायदीप्तः। मदोद्धत्तः पापमतिः कुशीलः, स्यानास्तिको यः स हि रौद्रगेहम् ।। ८४।। जीवानां मारणोपायान्, चिन्तयेत् पूजनं तथा । गोत्रदेवीद्विजादीनां, मेषादिप्राणघातनैः ।। ८५ ।। जलस्थलखगादीनां, गलनेत्रादिकर्त्तनम् । जीवानां प्राणघातादि, कुर्वन् रौद्रं गतो भवेत् ।। ८६ ।। -ध्यानदीपिकायाम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org