________________
ध्यानशतकम्, गाथा-१८
"पडिसिद्धेसु अ दोसे विहिएसु य ईसि रागभावे वि । सामाइयं असुद्धं सुद्धं समवाए दोण्हं पि ।।" त्ति । अयं चान्तिमपरिमन्थयोर्विशेषः“आहारोवहिदेहेसु, इच्छालोभो उ सज्जई । नियाणकारी संगं तु, कुरूते उद्धदेहिकम् ।।"
- स्थानाङ्गसूत्रवृत्तौ ।। E एवं खलु समणाउसो निग्गंथे निदाणं किया तस्स ट्ठाणस्स अणालोइयऽपडिक्वंते कालमासे कालं किया अण्णतरेसु देवलोगेसु देवताए उववत्तारो भवंति x x x तं एवं खलु समणाउसो तस्स णिदाणस्स इमेतारूवे फलविवागे जं णो संचाएति केवलिपन्नत्तं धम्म पडिसुणित्तए ।।१।।
-दशाश्रुतस्कन्थे, अ. १० ।। F अन्ये पुनरिदं गाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते, न च तदत्यन्तसुन्दरम्,
प्रथमतृतीयपक्षद्वये सम्यगाशङ्काया एवानुपपत्तेरिति । xxx -ध्यानशतक, गा. १३ वृत्तौ ।। G अव. अथ देशविरतौ ध्यानसम्भवमाह
आर्त रोद्रं भवेदत्र, मन्दं धयं तु मध्यमम् । षट्कर्मप्रतिमाश्राद्ध-व्रतपालनसम्भवम् ।। २५ ।। वृ. अत्र देशविरतिगुणस्थानके अनिष्टयोगातम्, इष्टवियोगातम्, रोगातम्, निदानातमिति चतुष्पादमार्त्तध्यानम्,
रौद्रध्यानं च हिंसानन्दरौद्रम्, मृषावादानन्दरौद्रम्, चौर्यानन्दरौद्रम्, संरक्षणानन्दरौद्रं चेति चतुष्पादं रौद्रध्यानं च मन्दं भवति, कोऽर्थः? यथा यथा देशविरतिरधिकाऽधिकतरा च भवति, तथा तथाऽऽतरौद्रध्याने मन्दे मन्दतरे च स्याताम् xxx ।।
-गुणस्थानकक्रमारोहे ।। H अव. अथ प्रमत्तसंयतगुणस्थाने ध्यानसम्भवमाह
अस्तित्वानोकषायाणामत्रातस्यैव मुख्यता । आज्ञाद्यालम्बनोपेतधर्मध्यानस्य गौणता ।। २८ ।। वृ. अत्र प्रमत्तगुणस्थानके मुख्यता मुख्यत्वम् आर्त्तस्य ध्यानस्यैवोपलक्षणत्वाद्रौद्रस्यापि कस्मात् ? नोकषायाणां हास्यषट्कादीनाम् अस्तित्वाद् विद्यमानत्वात्, xxx ।।
-गुणस्थानकक्रमारोहे ।। । प्रमत्तान्तगुणस्थाना-नुगतं तन्महात्मना । सर्वप्रमादमूलत्वा-त्याज्यं तिर्यग्गतिप्रदम् ।। १० ।।
-अध्यात्मसारे, अ. १६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org