________________
१२६
जह सव्वसरीरगयं मंतेण विसं निरुंभए डंके ।। तत्तो पुणोऽवणिज्जइ पहाणयरमंतैजोएणं ।।७१ ।।
जह॰ गाहा ।। यथा इत्युदाहरणोपन्यासार्थः सर्वशरीरगतम् सर्वदेहव्यापकं मन्त्रेण विशिष्टवर्ण-आनुपूर्वीलक्षणेन विषं मारणात्मकं द्रव्यं निरुध्यते निश्चयेन ध्रियते, क्व ? ड भक्षितदेशे, ततः डङ्कात्पुनरपनीयते, केनेत्यत आ प्रधानतरमन्त्रयोगेन श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्र - योगाभ्यामिति च पाठान्तरम् अत्र पुनर्योगशब्देनागदः परिगृह्यन्त इति गाथार्थः । । ७१ ।।
एष दृष्टान्तः, अयमर्थोपनयः
तह तिहुयणतणुविसयं मणोविसं मंतजोगबलजुत्तो । परमाणुंमि निरुंभइ अवणेइ तओवि जिणवेज्जो ।।७२ ।।
ध्यानशतकम्, गाथा-७१, ७२, ७३ zazazazazazazaza
तह० गाहा । तथा त्रिभुवनतनुविषयं त्रिभुवनशरीरालम्बनमित्यर्थः, मन एव भवमरणनिबन्धनत्वाद्विषं मनोविषम्, मन्त्र - योगबलयुक्तो जिनवचनध्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि, तथाऽचिन्त्यप्रयत्नाच्चापनयति ततोऽपि तस्मादपि परमाणोः कः ? जिनवैद्य जिनभिषग्वर इति गाथार्थः ।।७२।।
अस्मिन्नेवार्थे दृष्टान्तान्तरमभिधातुकाम
b
" ओसारियेंधणभरो जह परिहाइ कमसो हुयासो व थोविंधणावसेसो निव्वाइ तओऽवणीओ य ।। ७३ ।।
1
A त्रिजगद्विषयं ध्यानादणुसंस्थं धारयेत् क्रमेण मनः 1 विषमिव सर्वाङ्गगतं मन्त्रबलान्मान्त्रिको दंशे ।। १९ ।। (गाथा - ७३)
A अपसारितेन्धनभरः शेषः स्तोकेन्धनोऽनलो ज्वलितः । तस्मादपनीतो वा निर्वाति यथा मनस्तद्वत् ।। २० ।।
Jain Education International 2010_02
-
For Private & Personal Use Only
- अध्यात्मसारे, अ. १६ ।।
- अध्यात्मसारे, अ. १६ ।।
www.jainelibrary.org