________________
धर्मध्याने देशकालद्वारे atararararararararararararararakaraaratatasterstaterararandaramataratale समाधानं स्वास्थ्यं भवति जायते, केषामिति ? अत आह - मनोवाक्काययोगानां प्राग्निरूपितशब्दार्थानामिति ।
आह - मनोयोगसमाधानमस्तु, वाक्काययोगसमाधानं तत्र क्वोपयुज्यते, न हि तन्मयं ध्यानं भवति ? अत्रोच्यते - तत्समाधानं तावन्मनोयोगोपकारकम्, ध्यानमपि च तदात्मकं भवत्येव । यथोक्तम् -
"एवंविहा गिरा मे वत्तव्वा एरिसी न वत्तव्वा । इय वेयालियवक्कस्स भासओ वाइगं झाणं ।।१।। [आव. नि. १४७७] तथासुसमाहियकर-पायस्स अकज्जे कारणमि जयणाए । किरियाकरणं जं तं काइयझाणं भवे जइणो ।।२।।" [
न चात्र समाधानमात्रकारित्वमेव गृह्यते, किन्तु भूतोपरोधरहितः, तत्र भूतानिपृथिव्यादीनि, उपरोधः - तत्सङ्घट्टनादिलक्षणः, तेन रहितः-परित्यक्तो यः ‘एकग्रहणे तज्जातीयग्रहणाद्' अनृता-ऽदत्तादान-मैथुन-परिग्रहाद्युपरोधरहितश्च स देशो ध्यायतश्चिन्तयतः, उचित इति शेषः, अयं गाथार्थः ।।३७ ।। गतं देशद्वारम्, अधुना कालद्वारमभिधित्सुराह
कालोऽवि सोच्चिय जहिं जोगसमाहाणमुत्तमं लहइ ।
न उ दिवस-निसा-वेलाइनियमणं झाइणो भणियं ।।३८।। कालोवि० गाहा ।। कलनं कालः कलासमूहो वा, स चार्द्धतृतीयेषु द्वीप-समुद्रेषु चन्द्र-सूर्यगतिक्रियोपलक्षितो दिवसादिरवसेयः, अपिशब्दो देशानियमेन तुल्यत्वसम्भावनार्थः ।।
१]A यत्र योगसमाधानं, कालोऽपीष्टः स एव हि ।
दिनरात्रिक्षणादीनां, ध्यानिनो नियमस्तु न ।। २८ ।।
-अध्यात्मसारे, अ. १६ ।।
B यत्र काले समाधानं, योगानां योगिनो भवेत् ।
ध्यानकालः स विज्ञेयो, दिनादेनियमोऽस्ति नः ।। ११५ ।।
- ध्यानदीपिकायाम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org