________________
धर्मध्याने लेश्यालिङ्गद्वारे
१११ Pararerakirastamarekarararetstakalatakarararararararararararatatatarararera धर्मध्यानयुक्तस्येत्यर्थः, किंविशिष्टाश्चैता भवन्त्यत आह-तीव्र-मन्दादिभेदा इति, तत्र तीव्रभेदाः पीतादिस्वरूपेष्वन्त्याः, मन्दभेदास्त्वाद्याः, आदिशब्दान्मध्यमपक्षपरिग्रहः, अथवौघत एव परिणामविशेषात्तीव्रमन्दादिभेदा इति गाथार्थः ।।६६।। उक्तं लेश्याद्वारम्, इदानीं लिङ्गद्वारं विवृण्वन्नाह -
आगम-उवएसाऽऽणा-णिसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मज्झाणस्स तं लिंगं ।।६।। जिणसाहुगुणुक्कित्तण-पसंसणा-विणय-दाणसंपण्णो । सुअ-सीलसंजमरओ धम्मज्झाणी मुणेयव्वो ॥६८।।
[२]A xxx धम्मस्स णं झाणस्स चत्तारि लक्खणा पं० तं० आणारूई-णिसग्गरुई-सुत्तरूई ओगाढरूती... ।।
-स्था. सू.-२४७, औप. सू.-२०, भग. सू. ८०२ ।। वृ. xxx एतल्लक्षणान्याह-आणारुइत्ति आज्ञा-सूत्रव्याख्यानं नियुक्त्यादि तत्र तया वा रुचिः-श्रद्धानं
आज्ञारुचिः, एवमन्यत्रापि, नवरं निसर्गः स्वभावोऽनुपदेशस्तेन, तथा सूत्रम् आगमस्तत्र तस्माद्वा, तथा अवगाहनमवगाढम्-द्वादशाङ्गावगाहो विस्तराधिगम इति सम्भाव्यते तेन रुचिः अथवा ओगाढत्ति साधुप्रत्यासत्रीभूतस्तस्य साधूपदेशाद्रुचिः, उक्तं च - [ध्यानशतके] “आगम-उवएसाऽऽणानिसग्गओ जं जिणप्पणीयाणं ।
भावाणं सद्दहणं धम्मज्झाणस्स तं लिंगं ।। ६७ ।।" इति, तत्त्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयं x x x ||
-स्थानाङ्गसूत्रवृत्तौ ।। B लक्खणाणि इमाणि चत्तारि-आणारुई, निसग्गरुई, सुत्तरुई, ओगाहरुई। आणारुई-तित्थगराणं आणं पसंसति, निसग्गरुई- सभावतो जिणप्पणीए भावे रोयति, सुत्तरुई-सुत्तं पढंतो संवेगमावज्जति, ओगाहणारुईणयवादभंगगुविलं सुत्तमत्थतो सोतूण संवेगमावनसद्धो झायति ।
-आवश्यकचूर्णा ॥ R]A तीव्रादिभेदभाजः स्यु-लेश्यास्तिस्र इहोत्तराः । लिङ्गान्यत्रऽऽगमश्रद्धा, विनयः सद्गुणस्तुतिः ।। ७१ ।।
-अध्यात्मसारे, अ. १६ ।। B अर्हदादिगुणीशानां, नतिं भक्तिं स्तुतिं स्मृतिम् । धर्मानुष्ठानदानादि, कुर्वन् धर्मीति लिङ्गतः ।। १९२ ।।
-ध्यानदीपिकायाम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org