________________
१३०
ध्यानशतकम्, गाथा-७७, ७८
तयसंखेज्जगुणाए गुणसेढीए रइयं पुरा कंमं । समए समए खवियं कमसो सेलेसिकालेणं ।।१२।। सव्वं खवेइ तं पुण निल्लेवं किंचि दुचरिमे समए । किंचिच्च होंति चरमे सेलेसीए तयं वोच्छं ।।१३।। मणुयगइ-जाइ-तस-बादरं च पज्जत्त-सुभगमाएज्जं । अन्नयरवेयणिज्जं नराउमुच्चं जसोनामं ।।१४।। संभवओ जिणणामं नराणुपुव्वी य चरिमसमयंमि । सेसा जिणसंताओ दुचरिमसमयंमि निळंति ।।१५।।
ओरालियाहिं सव्वाहिं चयइ *विप्पजहणाहिं "जं भणियं । निस्सेसतया न जहा देसच्चाएण सो पुव्वं ।।१६।। तस्सोदइया भावा भव्वत्तं च विणियत्तए समयं । सम्मत्त-णाण-दंसण-सुह-सिद्धत्ताणि मोत्तूणं ।।१७।। उजुसेढिं पडिवन्नो समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ अह सागारोवउत्तो सो ।।१८।। [विशेषा. ३०८२-३०८८] अलमतिप्रसङ्गेनेति गाथार्थः ।।७६।। उक्तं क्रमद्वारम्, इदानीं ध्यातव्यद्वारं विवृण्वन्नाह -
उप्पाय-ट्ठिइ-भंगाइपज्जयाणं जमेगदब्बंमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ।।७७।। सवियारमत्थ-वंजण-जोगंतरओ तयं पढमसुक्कं ।
होइ पुहुत्तवितक्कं सवियारमरागभावस्स ।।७८।। विप्प इति विप्रत्ययनाभिः ।
- ध्यानशतकवृत्ति-विषमपदपर्याये ।। जं भणियं इति अयं भावार्थः ।
- ध्यानशतकवृत्ति-विषमपदपर्याये ।। [२]A मू. चतारिझाणा पं० x x x सुक्के झाणे चउबिहे चउप्पडोआरे पं० २० पुहुत्तवितक्के सवियारी १, एगत्त वितक्के अवियारी xxx
- स्था. सू. २४७, भग. सू. ८०२, औ. सू. २० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org