________________
आज्ञाविचयादिनां स्वरूपम्
zazazadazazadazazašaš
च्छेद-तापशुद्धितः समाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयम् । एतच सर्वं धर्मध्यानम् श्रेयोहेतुत्वात् एतच्च संवररूपम् अशुभास्रवप्रत्यनीकत्वात् “आस्रवनिरोधः संवरः " [ तत्त्वार्थ० ९ / १ ] इति वचनात् । गुप्तिसमिति-धर्मानुप्रेक्षादीनां चास्रवप्रतिबन्धकारित्वात् । अयमपि जीवाऽजीवाभ्यां कथंचिदभिन्नः भेदाभेदैकान्ते दोषोपपत्तेः । न चायमेकान्तवादिनां घटते मिथ्याज्ञानाद् मिथ्याज्ञानस्य निरोधानुपपत्तेः । संवरश्च द्विविधः सर्वदेशभेदात् । पीत- पद्मलेश्याबलाधानमप्रमत्तसंयतस्य अन्तर्मुहूर्तकालप्रमाणं स्वर्गसुखनिबन्धनमेतद् धर्मध्यानं प्रतिपत्तव्यम् ।
- सम्मतिवृत्तौ, का. ३ ।।
D
अव० x xx अथ भेदप्रतिपादनद्वारेण ध्येयस्य स्वरूपमाहपिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमाम्नातं, ध्यानस्यालम्बनं बुधैः ।। ८ ।। अव॰ पिण्डस्थादिक्रमेण चतुर्विधं ध्येयमभिधाय प्रकारान्तरेण तस्य आज्ञाऽपाय- विपाकानां संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन धर्म्यं ध्यानं चतुर्विधम् ।। ७ ।। ध्येयभेदाच्चातुर्विध्यं ध्यानस्य ।। ७ ।।
E
वृ०
zazazar
अव० तच धर्मध्यानं चतुर्धा प्राह -
वृ०
वृ०
आज्ञाविचयमपायविचयं च सद्ध्यानयोगमुपसृत्य । तस्माद्विपाकविचयमुपयाति संस्थानविचयं च ।।२४६।।
९३
zaza
Jain Education International 2010_02
- योगशास्त्रे, प्र. ७ ।।
चातुर्विध्यमाह
तदनन्तरं
आज्ञाविचयमाद्यमपायविचयं द्वितीयं सद्ध्यानयोगं सद्बुद्धिसम्पर्कमुपसृत्य प्राप्य तस्मात् विपाकविचयं तृतीयं भेदं धर्मध्यानस्योपयाति प्राप्नोति । संस्थानविचयं च चतुर्थभेदमिति ।। २४६ ।। आप्तवचनं प्रवचनं, चाज्ञा विचयस्तदर्थनिर्णयनम् ।
आस्रवविकथागौरवपरीषहाद्यैरपायस्तु ।। २४७ ॥
For Private & Personal Use Only
- योगशास्त्रे, प्र. १० ।।
एतानेव लेशतो व्याचष्टे आप्तस्य-रागादिरहितस्य वचनमाप्तवचनं प्रवचनं च, किम् ? आज्ञा, तस्या विचयः कः ?, उच्यते, तदर्थनिर्णयनं तस्या- आज्ञाया अर्थो वाच्यः तस्य निर्णयनमिति । आस्रवाः- प्राणातिपातादयः, विकथाः - स्त्रीकथाद्याः, गौरवाणि ऋद्धिप्रभृतीनि परीषहाः क्षुदादयः । एताद्यैरनुष्ठानैः शास्त्रनिषिद्धैर्योऽपायस्त्वैहिकः पारत्रिकश्च चिन्त्यते धर्मार्थिना सोऽपायविचयः स्यादिति सम्बन्ध इति ।। २४७ ।।
अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् ।
द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥ २४८ ।।
वृ० तृतीयचतुर्थभेदयोः स्वरूपमाह - अशुभानि च द्व्यशीतिप्रमाणानि पूर्वोक्तानि शुभानि द्विचत्वारिंशत्प्रमाणानि च तानि च तानि कर्माणि च तेषां पाका विपाका रसविशेषा एकद्वित्रिचतुः स्थानिकाः
www.jainelibrary.org