Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
Catalog link: https://jainqq.org/explore/020302/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir LORRIYAR atha दीपिकाव्याख्यासमेतं श्रीदशवैकालिकं प्रारभ्यते ॥ रसित nayaNGRE - --- - SC/ REATREGARGERDERMATORE/आङाकसिकत्श्रीकिलासागरपि mAnaCiARobe iasha For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie // श्रीजिनाय नमः ॥ श्रीमत्समयसुन्दरोपाध्यायविरचितदीपिकाव्याख्यासमेतंश्रीदशवैकालिकसूत्रं प्रार्भ्य्ते। स्तम्भनाधीशमानम्य गाणिः समयसुन्दरः । दशवैकालिके सूत्रे शब्दार्थ लिखति स्फुटम् 1 धम्म इति-धर्मो दुग्। तिप्रपतजन्तुधारणालक्षण उत्कृष्टं प्रधानं मङ्गलं वर्तते, को धर्म इत्याह-अहिंसा, न हिंसा अहिंसा जीवदया प्राणातिपातविरतिरित्यर्थः, पुनः संयमः पञ्चाश्रवविरमणं, पञ्चेन्द्रियनिग्रहः चतुःकपायजयः, दण्डत्रयविरतिश्चेति सप्तदशभेदः, इत्येवंरूपः,पुनस्तपः धम्मो मंगलमुकिटं अहिंसा संजमो त्वो। देवा वि तं नमसति जस्स धम्मे सया मणो 1. "अणसणमूणोरिआ वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संली--णया य वज्झो तवो होई 1 पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ ॥ झाणं उस्सग्गो वि य अभितरिओ तवो होई 2" इति बाह्याभ्यन्तररूपं द्वादशधा. अथ धर्मकरणे माहात्म्यमाह--देवा अपि, अपिःसंभावने, तं धर्मकारकं जीवं नमस्यन्ति, मनुष्यास्तु सुतरां, तं कं ? yasya dharma dharma / For Private and Personal use only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya01. daza दीपि करणे सदा मनोन्तःकरणम् इति प्रथमगाथार्थः ॥ 1 ॥ अथ यतीनामाहारग्रहणे विधिमाह-जहेति-यथा येन प्रकारेण दुमस्य वृक्षस्य पुष्पेषु भ्रमरो रसं मकरन्दमापिबति, परं न च नैव पुष्पं कामयति पीडयति स च भ्रमर आत्मानं प्रीणयति रसेनात्मानं सन्तोषयति. 2. अयं दृष्टान्त उक्तः, दार्टान्तिकमाह-एवमनेन प्रकारेण एते श्रमणास्तपस्विनः ते च न तापसादयः, अत आह-कीदृशाः श्रमणाः ? मुक्ताः वाह्यपरिग्रहेण आभ्यन्तरपरिग्रहेण च, मुक्ताः, तत्र बाह्यपरिग्रहो धनधान्या दिरूपो नवविधः,आभ्यन्तरपरिग्रहश्च-"मिच्छत्तं वेअतिगं हासाइयं छक्कगं च नायव्वं । कोहाईण चउक्कं चौदस अमितरा जहा दुमस्स पुप्फेसु भमरो आवियै रसं । ण य पुप्फ किलामेइ सो अ पीणेइ अप्पयं 2, एमेए समणा वुत्ता जे लोए संति साहुन्नो। विहंगमा व पुप्फेसु दाणभत्तेसणे रया 3. गंठी1."इत्यादिरूपस्ताभ्यां रहितः, एते के ? ये श्रमणा लोकतृतीयद्वीपसमुद्रपरिमाणे सन्ति विद्यन्ते. पुनः कीदृशाःश्रमणाः? साधवो ज्ञानादिसाधकाः, पुनः कीदृशाः विहङ्गमा इव भ्रमरा इव पुष्पेषु दानभक्तपणे रताः, दानग्रहणाद् गृहस्थैर्दत्तं गृहन्ति परं नादत्तं, भक्तग्रहणात्तदपि दत्तं पासुकं गृहन्ति, न आधाकर्मादि, एषणाग्रहणेन गवेषणादित्रयपरिग्रहः, एषु त्रिषु स्थानेषु ंअल्रताः सक्ताः 3. अत्र कोऽप्याह 1 एमए, इति क्वचिसाठः । 2 क्वचित्पकारघटितः क्वचिचवकार घटितः पाठः । / For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Kol-nanu साधवो दानभक्तपणे रता इत्युक्तं, यतश्चैवं तत एव लोको भक्त्याकृष्टचित्तस्तेभ्यः साधुभ्य आधाकर्मादि ददाति, तस्य ग्रहणे जीवानां हिंसा स्यात् आहारस्याग्रहणे तु स्ववृत्तेरलाभेन स्वदेहधारणं न स्यात्. अत्रोच्यते-वयमिति - पवयं च वृत्तिं लप्स्यामः प्राप्स्यामस्तथा यथा न कोऽप्युपहन्यते, तथा यथाकृतेषु गृहस्थैरात्मार्थ निष्पादितेष्वाहारादिषु साधवो रीयन्ते गच्छन्ति पुष्पेषु यथा भ्रमराः 4. अथ येन प्रकारेण साधवस्तथा चाह-महुगारेति-यतश्चैवमतस्ते मधुकरसम. भ्रमरतुल्याः साधवः, पुनः किंभूताः ? बुद्धाज्ञाततत्त्वाः, एवंभूताये भवन्ति भ्रमन्ति वा, पुनः किम्भूताः ? अनिश्रिताः, कुलादि PI वयं च वित्तिं लप्भामो न य कोइ उवहम्मै । अहागडेसु रीयंते पुप्फेसु भमरा जहा 4. महगारसमा बुद्धाजे भवंति अन्निस्सिया। नाणापिंडरया दंता तेन बुच्चंति साहुणो ति बेमि5. पुफियझयणं सम्मत्तं1. प्वप्रतिबद्धाः, पुनः किम्भूताः ? नानापिण्डरताः, नाना नानाप्रकारोऽभिग्रहविशेषात्प्रतिग्रहमल्पाल्पग्रहणाच्च पिण्ड आहारादिरन्तप्रान्तादिर्वा, तस्मिन्नानापिण्डे रता उद्वेगं विना स्थिताः, पुनः किम्भूताः ? दान्ता इन्द्रियनोइन्द्रियदमनेन, उपलक्षणवादी यादिसमिताच. ततश्चायमर्थ:-यथा भ्रमरोपमया एषणासमिती यतन्ते, तर्यादिष्वपि बसस्थावरभूतहितं यतन्ते, तेन "साधवः परमार्थतः साधव इत्युच्यन्ते. इतिशब्दः समाप्ती. वीम्यहं, परं न स्वबुद्ध्या, किन्तु तीर्थकरगणधराणामुपदेशेन. 5 इति श्रीदशवकालिकशब्दार्थवृत्ती श्रीसमयसुन्दरोपाध्यायविरचितायां दुमपुष्पिकाख्यं प्रथममध्ययनं समाप्तम्. 1 लप्स्यामह इति वक्तव्येपीदं मूलस्थं पदमिति मन्तव्यम् । 2 इन्द्रियाणिच नोइन्द्रियं चेति क्ग्रिहः । 3 हिते इति भाति । For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza0 adhya0 1 दीपि. ॥ 2 ॥ - -- |-प्रथमाध्ययने धर्मप्रशंसा उक्ता, सा चेहैव जिनशासने. इह तु अध्ययने जिनशासनेङ्गीकृते सति माभून्नवदीक्षितस्य संयमे- शाधृतिरतो धृतिमता भाव्यमित्येतदुच्यते, इत्यनेन सम्बन्धनायातमिदमध्ययनं व्याख्यायते-कहमिति-कथं केन प्रकारेण, नुइति क्षेपे, यथा कथं नु स राजा यो न रक्षति प्रजा, कथं नु स वैयाकरणो योऽपशब्दं प्रयुङ्क्ते, तथा कथं नु कुर्यात् श्रामण्यं श्रमणभावं, यः कामान निवारयति ? कारणमाह-श्रामण्यस्याकरणे पदे पदे स्थाने स्थाने विषीदन् विषादं प्राप्नुवन् संकल्पस्य वशं गतः, न केवलमयमधिकृतसूत्रोक्तो यथोक्तश्रामण्याभावेनाश्रमणः, किन्तु आजीविकादिभावेन प्रबजितः सक्लिष्टचित्तो व्यक्रिया अथ श्रामण्यपूर्वकाध्ययनं प्रारभ्यते. कहं नु कुज्जा सामण्णं जो कामे न निवारए । पए पए विसीदंतो संकप्पस्स वस गओ 1. वच्छगंधमलंकारं इच्छीओ सयणाणि य । अच्छंदा जे न भुंजंति न से चाई त्ति बुच्चै 2. कुर्वन्नप्यश्रमण एव. 1. अयोग्य एव कथं ? यत आह-वच्छेति-वस्त्राणि चीनांशुकादीनि, गन्धाः कोष्टपुटादयः, अलङ्काराः कटकादयः, अनुस्वारोऽलाक्षणिकः, स्त्रियोऽनेकप्रकाराः, शयनानि पर्यादीनि, चशब्दादासनादीनि. एतानि वस्त्रादीनि किम् ? अच्छंदा अस्ववशा ये केचन न भुञ्जते नासेवन्ते, न स त्यागीत्युच्यते, न स श्रमण इति. असत्रयविचित्रत्वादहुवच नेप्येकवचननिर्देशः.) 2. यथा च श्रमणो भवति तथा कथयितुमाह - ॥ 2 ॥ For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir je iti ya eva कान्तान् शोभनान् प्रियान् इष्टान् भोगान् शब्दादिविषयान् लब्धान् सतः, 'विपिट्टि कुव्वैत्ति ' कोऽर्थः ? विविधमनेकप्रकारैः शुभभावनादिभिः पृष्ठतः करोति परित्यजति न बन्धनेन बद्धः प्रोषितो वा, किन्तु स्वाधीनः, न परायत्तः, स्वाधीनानेव परित्यजति भोगान् ततश्च य ईदृशः, हुशब्दोऽवधारणार्थे, स एव त्यागीत्युच्यते भरतादिवत्. 3. समाईति - समया आत्मपरतुल्यया प्रेक्षया दृष्टया परिव्रजतः परि समन्ताद् व्रजतो गच्छतः, गुरोरुपदेशदानेन संयमयोगेषु वर्तमानस्य, एवंविधस्य त्यागिनोऽपि स्यात्कदाचिदचिन्त्यत्वात् कर्मगतेर्मनोन्तःकरणं निस्सरति बहिर्धावति, केन ? भुक्तभोगिनः जे कंते पिए भोए लध्धे विपिट्टि कुव्वै । साहीणे चयई भोए से हु चाइत्ति बुच्चै 3. समाइ पेहाइ परिव्वयंतो सिया मणो निस्सरई बहिद्धा । न सा महं नावि अहं वि तीसे इच्चेव ताओ विणइज रागं 4. पूर्वक्रीडितस्मरणादिना, अभुक्तभोगिनःश्च कुतूहलादिना, बहिर्धा संयमगेहाइहिरित्यर्थः, तदा सोऽशुभोऽध्यवसायः, प्रशस्ताध्यवसायेन स्थगनीयः, केनालम्बनेन इत्याह-यस्यां राग उत्पन्नस्तां प्रति चिन्तनीयं नसा मम मदीया, नाप्यहं तस्याः, पृथक्कर्मभुजो हि प्राणिन इत्येवं, ततस्तस्याः सकाशाद्वयपनयेद्वागं, तत्त्वदर्शिनो हि संनिवर्तन्त एव 4. एवं तावदान्तरो मनोनिग्रहविधिरुक्तः, न चायं विधिवमिंतरेण कर्तुं शक्यते, अतो बाह्यविधिविधानार्थमाह 1 वामेनेति भावः । For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya0 1. daza दीपि. आयावयाहीति-'आयावयाही' त्वं संयमगृहान्मनसोऽनिर्गमनार्थमातापय ? आतापनां कुरु ? उपलक्षणत्वाद्यथानुरूपमू Ke नोदरिकादितपोऽपि कुरु ? तथा त्यन सौकुमार्य सुकुमारत्वं परित्यज ? यतः सुकुमारत्वात्कामेच्छा प्रवर्तते, योषितां च प्रार्थनीयो भवति, एवमुभयासेवनेन कामान् काम उल्लङ्मय ? यतस्तैःकामैः कान्तैर्दुःखं कान्तमेव भवति,अत्र वणिज उदाहरणं ज्ञेयं वृत्तितः, अथान्तरकामक्रमणविधिमाह-छिन्धि देवं ? व्यपनय रागं ? सम्यग्ज्ञानबलेन विपाकालोचनादिना, एवं कृते फलमाह-एवमनेन प्रकारेण प्रवर्तमानः सन् सुखी भविष्यसि क्व ? संपराये संसारे यावन्मोक्षं न प्राप्स्यसि तावत्सुखी । आयावयाही चय सोगमलं कामे कमाही कमिय खुदुक्खं । छिंदाहि दोसं विणएज रागं एवं सुही। होहिसि संपराए 5. पक्खंदे जलियं जोइं धूमकेउंदुरासयं । नेच्छंति वंतयं भोत्तुं कुले जाया अगंधणे 6. भविष्यसि 5. संयमगृहान्मनस एवानिर्गमार्थमिदं चिन्तयेत्-पक्खंद इति-प्रस्कन्दन्ति आश्रयन्ति, के ? ज्योतिषमग्निं, किंविशिष्टं ज्योतिष ? ज्वलितं ज्वालामालाकुलं, न तु मुर्मुरादिरूपं, पुनः किंविशिष्टं ज्योतिष ? धूमकेतुं, धूमचिह्न धूमध्वजम्, न उल्कादिरूपं, पुनः किंविशिष्टं ज्योतिष ? दुरासदं दुरभिभवं, चशब्दलोपान च इच्छन्ति वान्तं भोक्तुं परित्यक्तं विषमिति शेषः, के ? नागा इति शेषः, ते किंविशिष्टा नागाः ? कुले जाताः समुत्पन्नाः, किंभूते कुले ? अगन्धने, नागा देधाः गन्धना अगन्धनाश्च. तत्र ये गन्धनास्ते-डसिए मंतेहिं आकविआ, तं मुहओ आपिअंति. अगंधणा पुण अवि मरणमज्झवस्संति For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyarmandie na ya वंतं आपिअंति. उपसंहारस्तु-यदि तावत्तिर्यञ्चोप्यभिमानाजीवितं परित्यजति, न च वान्तं भुजते, तत्कथमहं जिनवचंइनाभिज्ञो विपाकदारुणान विषयान् वान्तानपि भोक्ष्य इति. अत्रार्थे रथनेमिदृष्टान्तस्तथाहि-जया किल अरिहनेमी पव्वइओ, तया रहनेमी तस्स जिठभाओ राईमई उवयरै, जै नाम एसा मम होइ, सा य भगवई निबिनकामभोगा नायं च तीए। जहा एसो मम अज्झोववण्णो, अण्णया य तीए. महुवयसंजुत्ता पेजा पीआ, रहनेमी आगओ, मयणफलं मुहे काओण तीए वंतं । भणियं च, पेज पियाहि, तेण भणिय कहं वंतं पिज्जइ. तीए भणिओ जै न पिजइ, तओ अहंपि अरिट्ठनेमिसामिणा वंता। कह पिविउमिच्छसि. 6. अथाधिकारापन्नमेवार्थमाह-धिगत्यु इति-तत्र राजिमती किल एवमुक्तवती रथनेमि प्रति-धिगस्तु धिगत्थु ते जसोकामी जो तं जीविय्कार्न्ना। वंतं इच्छसि आवेउं सेयं ते मरणं भवे 7. भवतु ते तव पराक्रममिति शेषः. हे यशःकामिन् ! कीतेरभिलाषिन् ! इति रोषेण क्षत्रियामन्त्रणम्. अथवा अकारप्रश्लेषात् । हे अयशःकामिन् ! धिगस्तु भवतु तव, यस्त्वं जीवितकारणादसंयमजीवितहेतोर्वान्तमिच्छसि आपातुं भगवता परित्यक्तां भोक्तुमिच्छसि, अतः श्रेयस्ते तवातिक्रान्तमर्यादस्य मरणं भवेत्, शोभनतरं तव मरणं, न पुनरिदमकर्मासेवनं, तओ धम्मो से कहिओ. संयुद्धो pabbaio a राइमई वि तं बोहि ऊग पव्वइआ अन्नया कयाइ सो रहनेमी वारवइओ भिक्खं गहिऊण सामिसगासं आगच्छंतो वासवद्दलपण अभाहओ एग गुहं पविट्ठो, राइमई वि सामिणो |वंदणार गया, वंदित्ता पडिस्सयमागच्छंती य अंतरा वरिसिएण भिन्ना अयाणंती तमेव गुहं अगुपविट्ठा जत्थ सोरहनेमी, दिट्ठा For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi* // 4 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ya तेण सोहगा एसा वच्छाणि अपसारिआणि, ताहे तीसे अंगपचंगाणि दिट्ठाणि, सो रहनेमी तीए अशोववन्नो दिट्ठो, अणाए अंगिआगारकुसलाए णाओ अ असोहणो भावो एअस्स. 7. ततः सा तमिदमवादीत्-- अहमिति - अहं व भोगराज्ञ उग्रसे नस्य तु पुत्त्रीति शेषः, त्वं चासि अन्धकवृष्णेः समुद्रविजयस्य पुत्र इति शेषः, अतः कारणान्मा एकैकप्रधानकुले आवां गन्धनौ भूव, अतः कारणात्संयमं सर्वदुःखनिवारणं क्रियाकलापं निभृतः सन्नव्याक्षिप्तः सन् चर कुर्वित्यर्थः 8. जईति - यदि त्वं करिष्यसि भावमभिप्रायं प्रार्थनारूपं क ? या या द्रक्ष्यसि नारीः स्त्रियः तासु एताः शोभनाः, एताश्च शोभनतराः, (सेव) अहं च भोगरायस्स तं चंसि अंधगविह्निणो । मा कुले गंधणा होमो संजमं निहुओ चर 8. जै तं काहिसि भावं जा जा दिच्छसि नारिओ । वायाविध्धुव्व हडो अहिअप्पा भविस्ससि 9. तीसे सो वयणं सोचा संजयाइ सुभासियं । अंकुसेण जहा नागो धम्मे संपडिवाइओ 10. इत्येवंभूतं भावं यदि करिष्यसि ततो वायाविद्व इव वातप्रेरित इव हडोऽबद्धमूलो वनस्पतिविशेषः अस्थितात्मा भविव्यसि कोऽर्थः 1 सकलदुःखक्षयकारकेषु संयमगुणेष्वबद्धमूलत्वात्संसारसागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यटिप्यसि. 9. तीसे इति तस्या राजिमत्या असौ रथनेमिर्वचनं पूर्वोक्तं श्रुत्वा किंविशिष्टाया राजिमत्याः ? संयताया गृहीतदीक्षायाः, किंविशिष्टं 1 चासीति kvacit pA, For Private and Personal Use Only adhya0 1. // 4 // Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वचनं ? सुभाषितं संवेगजनकं, किंवत् 1 अङ्कुशेन यथा नागो हस्ती, एवं धर्मे सम्प्रतिपादितो धमें स्थापित इत्यर्थः 10 एवमिति - एवं कुर्वते कुर्वन्ति, के ? संबुद्धा बुद्धिमन्तः, अथवा सम्यग्दर्शनसहितेन ज्ञानेन ज्ञातविषयस्वभावाः सम्य दृष्टय इत्यर्थः पुनः किंविशिष्टाः ? पण्डिता वान्तभोगासेवनदोषज्ञाः पुनः किंविशिष्टाः ? प्रविचक्षणाः पापभीरवः, किं कुर्वन्ति ते इत्याह- निवर्तन्ते दूरीभवन्ति, केभ्यः ? भोगेभ्यो विषयेभ्यः क इव ? यथासौ पुरुषोत्तमो रथनेमिः, शिष्य आह- ननु कथं तस्य पुरुषोत्तमत्वं यो हि गृहीतदीक्षोऽपि विषयाभिलाषी जातः ? उच्यते - तथाविधेऽभिलाषे जातेऽपि नासौ प्रवृत्तः, कापुरुषस्तु एवं करंति संबुद्धा पंडिया पवियक्खणा । विणियति भोगेसु जहा से पुरिसुत्तमो तिवेमि 11. सामन्नपुब्वियज्झयणा संमत्ता 2. संजमे सुठियप्पाणं विप्पमुक्काण ताइणं । तेसिमेयमणाइन्नं निग्गंथाण महेसिणं 1. Acharya Shri Kailassagarsuri Gyanmandir तदनुरूपं चेष्टत एवेति इति पूर्वोक्तप्रकारेण ब्रवीमि न स्वबुद्धया, किन्तु तीर्थकरगणधराणामुपदेशेन. 11. इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयमुन्दरोपाध्यायविरचितायां द्वितीयमध्ययनं समाप्तम् । व्याख्यातं श्रामण्यपूर्वकारूयं द्वितीयमध्ययनं क्षुल्लकाचारकथाख्यमथ तृतीयमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः - द्वितीयाध्ययने इत्युक्तं नवदीक्षितेन संयमेऽधृतात्पन्नायामपि धृतिमता भाव्यम् अत्र तु सा धृतिराचारे कार्या, न त्वनाचारे, अयमेवात्मसं For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya01. daza दीपि0 | यमोपायः. उक्तं च-"तस्यात्मा संयतो यो हि सदाचार रतः सदा । स एव धृतिमान् धर्म-स्तस्यैव हि जिनोदितः1." इत्यनेन । सम्बन्धनायातमिदमध्ययनं व्याख्यायते-तत्रसूत्रम्-संयमेइति संयमे सुस्थितः शोभनप्रकारेण सिद्धान्तरीत्या स्थित आत्मा येषां ॥ KA तेषां, किंविशिष्टानां? विप्रमुक्तानां विविधमनेकप्रकारैः प्रकर्षेण संसारान्मुक्तानां, पुनः किंविशिष्टानां ? तायिना, वायंते आत्मानं परमुभयं च ये ते त्रातारस्तेषाम, आत्मानं प्रत्येकबुद्धाः, परं तीर्थकराः, उभयं स्थविराः, तेषामिदं वक्ष्यमाणलक्षणमनाचीर्ण ॥ मनाचरितमकल्पं, केषामित्याह-निर्ग्रन्थानां साधूनां, किंविशिष्टानां? महर्षीणां महतां यतीनाम् 1. सांप्रतं.यत्पूर्वोक्तमनाचरितं |तदेवाह-उद्देसियमिति-साधुमुद्दिश्यारम्भण भवमीदेशिकं-(1) क्रयणं साध्वादिनिमित्तं क्रीतं तेन कृतं निर्वर्तितं क्रीतकृतं. उद्देसियं कीयगडं नियागमभिहडाणि य । राइभत्ते सिणाणे य गंधमल्ले य वीयणे 2. (2) नियागमामंत्रितस्य पिण्डस्य ग्रहणं. (3) अभिहडं स्वकीयग्रामादेः साधुनिमित्तमभिमुखमानीतमभ्याहृतं, बहुवचनं स्वग्रामपरग्रामनिशीथादिभेदख्यापनार्थ. रात्रिभुक्तं रात्रिभोजनं, दिवसगृहीतं दिवसभुक्तं रात्री सन्निधिरक्षणेन, दिवसगृहीतं रात्रिभुक्तं, रात्रौ गृहीतं दिवसभुक्तं, रात्रौ गृहीतं रात्रौ भुक्तम्, इति भेदचतुष्टयलक्षणं. स्नानं देशसर्वभेदभिनं, तत्र देश। स्नानं शौचातिरेकेणाक्षिपक्ष्मप्रक्षालनमपि. सर्वस्नानं तु प्रतीतमेव. गन्धमाल्यं च गन्धग्रहणात्कोष्टपुटादिपरिग्रहः माल्यग्रपाणाञ्च प्रथितवेष्टितादेआल्यस्य परिग्रहः, वीजनमुष्णकाले लालवृन्तादिना, इदमनाचरितं. दोषाश्चेहारम्भप्रवर्तनादयः स्वयं बुद्धया वाच्याः. 2. पुनरिदमनाचरितम् ॥ For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri K asagarsuri Gyarmandie --- - संनिहीति-सन्निधीयतेऽनेनारमा दुर्गताविति सन्निधिः, गुडघृतादीनां सञ्चयकरणं, गृहमत्रं च गृहस्थभाजनं, राजपिण्डश्च नृपाहारः, किमिच्छसीत्येवं यो दीयते स किमिच्छकः, राजपिण्डोन्यो वा सामान्येन, तथा संबाधनमस्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्दनं, दन्तप्रधावनं चागुल्यादिना मुखक्षालनं, संप्रश्नःसावद्यो गृहस्थविषयः, शोभार्थ कीदृशो वाहमित्यादिरूपः, देहप्रलोकनं चादर्शादी, अनाचरितदोषाश्च सन्निधिप्रभृतिषु परिग्रहप्राणातिपातादयः स्वबुद्धया वाच्याः 3. किञ्च अट्ठावय इति-अष्टापदमित्यष्टापदं गतमर्थपदं वा गृहस्थमधिकृत्य निमित्तादिविषयमनाचरितं, तथा नालिका चेति ___संनिहिगिहिमत्ते य रायपिंडे किमिच्छे। संबाहणंदंतपहोयणा य संपुच्छणे देहपलोयणा य 3. अट्ठावए य नालीए छत्तस्स य धारणहाए । तेगिच्छं पाहणाप्पाए समारंभं च जोइणो 4. तविशेषलक्षणा, यत्र माभूत्कलयान्यथा ? पाशकपातनमिति नालिकया पात्यन्त इति, इयं चानाचरितं. छत्रस्य धारणमात्मानं परं वा प्रति अनायति. आगाढग्लानाद्यालम्बनं मुक्त्वानाचरितं, प्राकृतशैल्यात्रानुस्वारलोपः, अकारणकारलोपी च दृष्टव्यौ, तथा श्रुतिप्रामाण्यादिति. 'तेगिच्छति' चिकित्साया भावश्चैकित्स्य व्याधिप्रतिक्रियारूपमनाचरितम्. उपानही । पादयोरनाचरिते, पादयोरिति साभिप्रायकं, न त्वापत्कल्पपरिहारार्थमुपग्रहधारणेन. समारम्भश्च समारम्भणं ज्योतिषो वहे. दोषाश्चाष्टापदादीनां सुगमा eveti. 4. - For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपिओ ॥ 6 ॥ www.kobatirth.org सिज्जेति - शय्यातरपिण्डोऽप्यनाचरितः शय्या वसतिस्तया तरति संसारमिति शय्यातरः साधूनां वसतिदाता तस्य पिण्डः, आसंदकपर्यङ्कङ्कौ लोकप्रसिद्धावनाचरितौ तथा गृहांतरनिषद्या गृहमेव गृहान्तरं गृहयोर्वा अपा (वा) न्तरालं. तत्रोपवेशनं. चशब्दात्पाटकादिपरिग्रहः तथा गात्रस्य कायस्योद्वर्तनानि पङ्कापनयनलक्षणानि चशब्दादन्यसंस्कारपरिग्रहः 5 गिहिणो इति- पुनर्गृहिणी गृहस्थस्य वैयावृत्त्यं, व्यावृत्तस्य भावो वैयावृत्यं गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः तथा सिज्जायरपिंडं च आसंदीपलियंकए । गिहिंतरनिसिजा य गायस्सुव्वट्टणाणि य 5. गिहिणो वेआवडियं जा य आजीववत्तिया । तत्तानिव्वुडभोइत्तं आउरस्सरणाणि ya 6. Acharya Shri Kailassagarsuri Gyanmandir yA चाजीववृत्तिता जातिकुलगणकर्मशिल्पानामाजीवनमाजीवः, तेन वृत्तिराजीववृत्तिः, तस्या भाव आजीववृत्तिता. जात्यादेराजीवनेनात्मपालनमित्यर्थः तप्ता निर्वृतभोजित्वं, तप्तं च तदनिर्वृतं तप्तानिर्वृतं, अत्रिदंडोद्धृतं चेति समासः उदकमिति शेषः, तस्य भोजित्वं मिश्रस चित्तोदकभोजित्वमित्यर्थः तथा आतुरस्मरणानि च क्षुधादिनातुराणां पीडितानां पूर्वोपभुक्तस्मरणानि . अथवा दोषातुराणामाश्रयदानादीनि. 6. 2 इदं निर्वृत्तिमित्यस्याग्रे द्रष्टव्यम् । समासो विग्रहः । For Private and Personal Use Only adhya0 1. // 6 // Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलए इति-पुनर्मूलको लोके प्रतीतः, शृंगवेरमाईकं, इक्षुखंडं च लोकप्रतीतम्, अनिवृतग्रहणं सर्वत्राभिसंबढ्यते, इक्षुखण्डं चापरिणतं द्विपर्वान्तं यद्वर्तते, कन्दो वचकन्दादिः, मूलं च सट्टामूलादि सचित्तं, फलं कर्कटयादि, त्रिपुषादि, बीजं च तिलादि, जिविशिष्टं बीजम् ? आमकं सचित्तम्. 7. सोवच्चले इति-पुनः सौवर्चलं, सैन्धवं पर्वतैकदेशजातं, लवणं च सांभरलवणं, रुमालवणं च खानिलवणं, एतत्सर्वमामकं सचित्तमनाचरितं, सामुदं लवणमेव, पांशुक्षारश्चोपरलवणं, कृष्णलवणं पर्वतैकदे मूलए सिंगबेरे य इच्छुखंडे अनिव्वुडे । कंदे मूले य सच्चित्ते फले वीए य आमए 7. सोवच्चले सिंधवे लोणे रोमालोणे य आमए । सामुद्दे पंसुखारेय कालालोणे य आमए 8. धूवणेत्ति वमणे य बच्छीकम्मविरेयणे । अंजणे दंतवण्णे य गायाभंगविभूषणे 9. सव्वमेयमणाइन्नं निग्गंथाण महेसिणं । संजमम्मि य जुत्ताणं लहभूय विहारिणं 10. शजातं, सर्वमामकं ज्ञेयम. 8. धूवणेति-धूपनमात्मवत्रादेः सौगन्ध्यनिमित्तमथवाऽनागतव्याधिनिवृत्तिनिमित्तं धूमपानमित्यन्ये व्याख्यानयंति, वमनं च मदनफलादिना वान्तिः, तथा बस्तिकर्म पुण्ढकेणाधिष्ठाने स्नेहदानं. विरेचनं दन्त्यादिना, तथाञ्जनं रसाञ्जनं. दन्तकाष्ठं च प्रतीतमेव. तथा गात्राभ्यङ्गस्तैलादिना. विभूषणं गात्राणामेव. 9. अथ क्रियासूत्रमाहसव्वमिति-सर्वमेतत्पूवक्तिचतुःपंचाशद्भेदभिन्नमौदेशिकादिकं यदनन्तरमुक्तं तत्सर्वमनाचरितं ज्ञातव्यं. केषामित्याह For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie www.kobatirth.org daza dIpi Nell निर्ग्रन्थानां महर्षीणां साधूनामित्यर्थः. किंभूतानां ? चशब्दात्तपसि युक्तानां, पुनः किंभूतानां ? लघुभूतविहारिणा, लघुभूतो TH अध्य01. वायुस्तद्वदप्रतिवद्धतया विहारो येषां ते. 10. किमित्यनाचरितं यतस्त एवंभूता भवन्तीत्याह-पंचासवेति-किंभूतास्ते साधवः ? पंच च ते आश्रवाश्च पञ्चाश्रवा हिंसादयः, परि समन्ताद्ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया प्रत्याख्याता यैस्ते पञ्चाश्रवपरिज्ञाताः, यतः कारणात्त एवंभूताः, अतएव त्रिगुप्ता मनोवाक्कायगुप्तिभिर्गुप्ताः, पुनः किंभूताः ? छसु संजया षट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यता यत्नवंतः, पुनः kiM0 1 पंचनिग्रहणाः, पंचानामिद्रियाणां निग्रहणा निरोधकर्तारः, पंचासवपारण्णाया तिगुत्ता छस स्ण्ज्या। पंचनिग्गहणा धीरा निग्गंथा उज्जुदंसिणो 11. आयावयंति गिम्हेसु हेमंतेसु अवाउडा । वासासु पडिसंलीणा संजया सुसमाहिया 12. पुनः किंभूताः ? धीरा बुद्धिमन्तः स्थिरा वा, पुनः किंभूताः साधवः ? ऋजुदर्शिनः, ऋजुमेक्षि प्रति ऋजुत्वात्संयमस्तं पश्यन्ति उपादेयतया इति ऋजुदर्शिनः संयमप्रतिबद्धाः. 11. ते ऋजुदर्शिनः कालं प्रस्तावमधिकृत्य यथाशक्ति एवं कुर्वन्ति, तथाहि-- व आयेति-आतापयन्त्यूलस्थानादिना तापनां कुर्वन्ति, कदा? ग्रीष्मेषष्णकालेषु, पुनः कीदृशाः? हेमन्तेषु शीतका-] / लेष्वप्रावृताः प्रावरणरहितास्तिष्ठन्ति, तथा वर्षासु वर्षाकालेषुप्रतिसंलीना एकाश्रयस्था भवन्ति, संयताः साधवः, पुनः किंभूताः सुसमाहिता ज्ञानादिषु यत्नपराः. 12. For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie परीति-पुनः किम्भृताः ? परीपहा एव रिपवस्ते दान्ता उपशमं नीता यैस्ते, पुनः किंभूताः ? धूतो मोहोऽज्ञानं यस्ते, पुनः किंभूताः 1 जितेन्द्रियाः शब्दादिविषयेषु रागद्वेषरहिताः, त एवंविधाः सर्वदुःखक्षयनिमित्तं प्रक्रामन्ति प्रवर्तन्ते. किंभूताः ? महर्षयः 13. अर्थतेषां फलमाह-दुक्करेति-एवं दुष्कराण्यौदेशिकादित्यागादीनि कृत्वा, तथा दुस्सहान्यातापनादीनि सहिरवा केचिद्देवलोकेषु सौधर्मादिषु गच्छन्तीति शेषः. केचन सिद्धयन्ति, तेनैव भवेन सिद्धि प्राप्नुवन्ति. किंभूताः ? नीरया निर्गतं रजोऽष्टविधं कर्म येभ्यस्तेऽष्टविधकर्मविप्रमुक्ताः, न स्वेकेन्द्रिया इव कर्मयुक्ताः. 14. ये चैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति ! परीसहरिओदंता धूअमोहा जींदिया । सव्वदुक्त्वपहीणट्टा पक्कमति महेसिणो 13. दुक्कराई करित्ताणं दुस्सहाई सहेत्तु य । केइत्थ देवलोएसु केइ सिज्झति नीरया 14. खव्वित्ता पुव्वकम्माइं संजमेण तवेण य । सिद्धिमग्गमणुप्पत्ता ताइणो परिणिव्वुडे तिबेमि 15. ई खुड्डुयायारकहज्झयणा तैआ 3. तेपि ततश्युत्वार्यदेशे सुकुले जन्म प्राप्य शीघ्र सिद्ध्यन्येव. एतदाह-खवित्तेति-ते देवलोकात् क्षपयित्वा कर्माण्यवशिष्टानि, केनेत्याह-संयमेनोक्तरूपेण सप्तदशभेदेन, पुनस्तपसा दादशविधेन सिद्धिमार्ग सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातार ) आत्मादीनां परिनिवान्ति सिद्धि प्राप्नुवन्ति. इति ब्रवीमि न स्वबुद्धया किन्तु तीर्थकरगणधराणामुपदेशेन. 15. इति श्रीदशवकालिकशब्दार्थवृत्ती श्रीसमयसुन्दरोपाध्यायविरचितायां क्षुल्लकाचारकथाख्यं तृतीयमध्ययनं समाप्तम्. For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dajha dIpio || 2 || www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यातं क्षुल्लकाचारकथाख्यं तृतीयमध्ययनम् - अथ चतुर्थ षड्जीवनिकायाख्यमध्ययनं व्याख्यायते - पूर्वोक्ताध्ययनेनास्याध्ययनस्यायं सम्बन्धः - पूर्व साधुनाचारे धृतिः कार्या नवनाचार इत्युक्तम्-अयमेव चात्मसंयमे उपायः, स चाचारः षड्जीवनिकायगोचरः, अतः षड्जीवनिकायाः प्रोच्यन्ते - तत्र सूत्रम् सुअमिति श्रुतमवधारितं मे इति मया अत्र श्रीमुधर्मस्वामी जम्बूस्वामिनं । प्राह-हे आयुष्मन् ! आयुरस्यास्तीत्यायुष्मान् तस्य संबुद्धि:, तेन जगत्प्रसिद्धेन भगवता समत्रैश्वर्यादियुक्तेन श्रीवर्धमानस्वामिनैवंप्रकारं वक्ष्यमाणमाख्यातं, केवलज्ञानेनोपलभ्य कथितम् अथवा 'आउसंतेणंति' समग्रं भगवतो विशेषणं, किंभूतेन भगवता ? सुअं मे आउसंतेणं भगवया एवमक्खायं इह खलु छज्जीवणिया नामज्झयणं समणेणं भागवया महावीरेणं कासवेणं पवेइआ सुअक्खाया सुपन्नत्ता सेअं मे अहिजिउं अज्झयणं धम्मपन्नत्ती. 'आउसंतेणं ' आयुष्मता चिरजीविना इत्यर्थः मङ्गलवचनमेतत् अथवा 'आवसंतेति पाठे मयेत्यस्य विशेषणं, किंभूतेन मया ? आवसता गुरुपादमूलसेविना. अथवा 'आमुसंतेति पाठे किंभूतेन मया ? आमृशता भगवत्पादारविन्दयुगलं मस्तकेन, अनेन गुरुविनयप्रतिपत्तिरुक्ता. किंभूतेन भगवता आख्यातमिति पृष्टे आह-एषा खलु षड्जीवनिकानामाध्ययनं श्रमणेन महातपस्विना भगवता समग्रैश्वर्यादियुक्तेन महावीरेण कषायादिवैरिजयान्महासुभटेन. किंभूतेन ? काश्यपेन काश्यपगोत्रेण प्रवेदिता ज्ञाता, न कुतश्चिदाकर्ण्य ज्ञाता, किन्तु स्वयमेव केवलज्ञानेन प्रकर्षेण विदिता ज्ञाता पुनः स्वाख्याता, सुष्ठु द्वादशप For Private and Personal Use Only adhya0 1. // 8 // Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir panmadhye आख्याता, तथा सुप्रज्ञप्ता, यथैव व्याख्याता तथैव सूक्ष्मपरिहारासेवनेन प्रकर्षण सम्यगासेवितेत्यर्थः. तां चैवंभूतां पजीवनिका श्रेयो मे ममाध्यतुं, श्रेयः पथ्यं हितं पठितुं श्रोतुं भावयितुं. कुत इत्याह-अध्ययनं धर्मप्रज्ञप्तिः, " निमित्तकारणिहेतुषु सर्वासां प्रायो दर्शनम्' इति वचनात् हेतौ प्रथमा, अध्ययनत्वादध्यात्मानयनाच्चेतसो विशुद्ध्यापादनं, चेतोविशुद्ध्यापादनाच्च श्रेय आत्मनोऽध्येतुमिति. अन्ये व्याचक्षते-अध्ययनं धर्मप्रज्ञप्तिरिति पूर्वमुपन्यस्तस्याध्ययनस्यैवोपादेयतयानुवादमा कयरा खलु सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइआ सुअक्खाया सुपन्नत्ता सेयं मे अहिजिउं धम्मपन्नती. इमा खलु सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइआ सुअक्खाया सुपन्नत्ता. सेयं मे अहिजिउं अज्झयणं धम्म पन्नत्ती. तं जहा-पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सैकाइया तसकाइया त्रम्. 1. ततः शिष्यः प्राह कयरति-उक्तार्थमेव. अनेनैतद्दर्शयति-मानं त्यक्ता संवेगिना शिष्येण सर्वकार्येष्वेवं गुरुः प्रष्टव्यः. अथ शिष्येण प्रश्ने कृते गुरुराह-'इमेति' एतत्सूत्रमपि उक्तार्थमेव, अनेनाप्येतदर्शयति-गुणवते शिष्याय गुरुणापि उपदेशो दातव्य एव. अथ par3अजीवनिकायमाह For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dajha adhya0 1, दीपि व तद्यथेति-उदाहरणे, पृथिवीकाठिन्यलक्षणा प्रतीता, सैव कायः शरीरं येषां ते पृथिवीकायाः, पृथिवीकाया एव पृथिवीकायिकाः आपो द्रवाः प्रतीता एव, ता एव कायः शरीरं येषां तेऽप्काया अप्काया एव अप्कायिकाः, तेज उष्णस्पर्शलक्षणं प्रतीतं, तदेव कायः शरीरं येषां ते तेजःकायाः तेजाकाया एव तेजाकायिका वायुश्चलनधर्मःप्रतीत एव, स एव कायः शरीरं येषां ते वायुकायाः, वायुकाया एव वायुकायिकाः, वनस्पतिलतादिरूपःप्रतीतः, स एव कायः शरीरं येषां ते वनस्पतिकायास्त एव वनस्पतिका पुढवि चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नच्छ सच्छपरिणएणं. आउ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नच्छ सच्छपारणएणं. तेउ चित्तमंतमक्स्वाया अणेगजीवा पुढोसत्ता अन्नच्छ सच्छपरिणएणं. वाउ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नच्छ सच्छपरिणएणं वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नच्छ सच्छपरिणएणं यिकाः. एवं वसनशीलास्त्रसाः प्रतीता एव, त एव कायाः शरीराणि येषां ते त्रसकाया, सकाया एवं त्रसकायिकाः. इह च। सर्वभूताधारत्वात्पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानं.. विप्रतिपत्तिनिरासार्थ पुनराह- पुढवी चित्त्म्ण्त्म्क्खाया। पृथिवी चित्तं च जीवलक्षणं, तदस्या अस्तीति चित्तवती सजीवेत्यर्थः पाठान्तरं वा--'पुढवी चित्तमत्तमक्खाया, ' अत्र मात्रशब्दः स्तोकवाची, यथा सर्षपत्रिभागमात्र, पृथिवी चित्तमात्रा स्तोकचित्ता इत्यर्थः. तथा च प्रबलमोहोदयात्सर्वजघन्यं । - For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यमेकेन्द्रियाणां, तदधिकं द्वीन्द्रियाणामिति. आख्याता सर्वज्ञेन कथिता, किंविशिष्टा पृथिवी ? अनेकजीवा अनेके जीवा यस्यां सा अनेकजीवा, न पुनरेकजीवा यथा वैदिकानां पृथ्वी देवता इत्येवमादिवचनप्रामाण्यादिति. तथानेकजीवापि कैश्चिदेकभूता|त्मापेक्षया मन्यते. यदाहुरेके-"एक एव हि भूतात्मा भूते भूते व्य्व्स्थित्ः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् 1. अत एवाह-किंभूताःपृथिवी ? 'पुढोसत्ता' पृथक्सत्त्वाः प्राणिनो यस्यां सा पृथक्सत्त्वा अगुलस्यासंख्येयभागमावावगाहनरैनकैः पार्थिवजीवैः समाश्रितेति भावः आह-यद्येवं जीवपिण्डरूपा पृथिवी, तदा तस्यामुच्चारादिकरणेन नियमतस्तन्मरणादहिंसाया अनुत्पत्तिः स्यात्, तथा च सति साधुधर्मस्यासंभवः स्यात्. अतोऽवाह--अन्यत्र शस्त्रपरिणतायाः, शस्त्रप|रिणतां पृथिवीं विहायान्या पृथिवी, चित्तवत्याख्याता इत्यर्थः पृथिव्याः शस्त्रं विधा--स्वकायशस्त्रं, परकायशस्त्रं, तदुभयशस्त्रं, च तत्र स्वकायशस्त्रं यथा-कृष्णमृद् नीलादिमृदः शस्त्रम्, एवं गन्धरसस्पर्शसंभेदेपि शस्त्रयोजना कार्या. परकायशस्त्रं यथा-अप्तेजःप्रभृतीनां पृथिवी, अथवा पृथिव्या अप्तेजःप्रभृतयः. तदुभयं यथा-कृष्णमृदुदकस्य पाण्डुमृदश्च । परस्परस्पर्शगन्धादिभिः. यदा कृष्णमृदा कलुषितमुदकं भवति तदैषा कृष्णमृदुदकस्य पाण्डुमृदश्च शस्त्रं भवति. एवं च परिणतायां पृथिव्यामुच्चारादिकरणेऽपि नास्ति तन्मरणं, ततोऽहिंताधर्मः साधूनां संभवत्येव. एवमापश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातं, वायुश्चित्तवानाख्यातः, वनस्पतिश्चित्तवानाख्यात इत्याद्यपि द्रष्टव्यम् 4 इदानीं वनस्पतिजीवानां विशेषभेदप्रतिपादनार्थमाह For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपि0 ॥ 10 ॥ www.kobatirth.org तमिति - अयं बीजं येषां तेऽवीजाः कोरण्टकादयः, एवं मूलं बीजं येयां ते मूलवीजा उत्पलकन्दादयः, पर्व बीजं येषां ते पर्ववीजा इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजाः शल्लक्यादयः, बीजाद्रोहन्तीति बीज रुहाः शाल्यादयः, संमूर्च्छन्तीति संमूछिमाः प्रसिद्धवीजाभावेपि पृथिवीवर्षादिसमुद्भवाः, ते तथाविधास्तृणादयः, न चैते न संभवन्ति दग्धभूमावपि सम्भवात् तथा तृणलता वनस्पतिकायिका इत्यत्र तृणलताग्रहणं स्वगतानेकभेदसन्दर्शनार्थे. वनस्पतिकायिकग्रहणं सूक्ष्मवादरादिकानेकवनस्पति तं जहा -- अग्गवीया मूलबीया पोरबीया खंधबीया बीयरुहा संमुच्छिमा तणलया वणस्सैकाइया सबीया चित्तमंतमखाया अणेगजीवा पुढोसत्ता अन्नच्छ सच्छपरिणएणं. Acharya Shri Kailassagarsuri Gyanmandir भेदसंग्रहार्थम् एतेन पृथिव्यादीनामपि स्वगता भेदाः सूचिताः कथमित्याह - पृथिव्याः शर्करादयः, आपोऽवश्यायमिहिकादयः, अमयोङ्गारज्वालादयः, वायवी झञ्झामण्डाले कादयः, एतेऽग्रवीजादयः सवीजाश्चित्तवन्त आख्याताः कथिता इति एतेन पूर्वकथिता विशेषाः सजीवाः स्वस्वनिबन्धनाश्चित्तवन्त आत्मवन्त आख्याताः कथिताः । एते चानेकजीवा इत्यादिकध्रुवगण्डिका पूर्ववत् इदानीं त्रसाधिकारमाह For Private and Personal Use Only adhya0 1 // 10 // Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir se iti-सेशब्दोऽथशब्दार्थः, अथ ये पुनरमी बालादीनामपि प्रसिद्धा अनेके दीन्द्रियादिभेदेन बहव एकैकस्यां जातौत्रसाः पाणिनः, वसन्तीति त्रसाःप्राणा उच्छ्वासादयो येपां ते प्राणिनः,ते के इत्याह-एष खलु षष्ठो जीवनिकायस्त्रसकाय इति प्रोच्यत इति योगः. तत्राण्डाजाता अण्डजाः पक्षिगृहकोकिलादयः, पोतादिवजायन्त इति पोतजास्ते च हस्तिवल्गुलीचर्मजलौकादयः, , जरायुभिवेष्टिता जायन्त इति जरायुजा गोमहिष्यजाविकमनुष्यादयः, रसाजाता रसजा आरनालदर्धितेमनादिषु प्रायः कृम्यादयोऽतिसूक्ष्मा भवन्ति,संस्वेदाजाता इति संस्वेदजामत्कुणयूकादयः, संमूर्छनाजाताः संमूर्छिमाः शलभपिपीलिकामक्षिका से जे पुण इमे अणेगे बहवे तसा पाणा. तं जहा-अंडया पोयया जराउया रसया संसेइमा समुच्छिमा उप्भिया उववाइया. जेसिं केसिंचि पाणाणं अभिरकंतं पडिक्कंतं संकचियं पसारियं स्यं भंतं तसियं पलीइयं आगइगइविन्नाया, जे य कीडपयंगा. जा य कुंथुपिपीलियां, सव्वे बेइंदिया शालूकादयः, उद्भेदाजन्म येषां ते उद्भेदजा पतङ्गखञ्जरीटपारिप्लवादयः, उपपाताजाता उपपातजाः उपपाते वा भवा औपपातिका देवा नारकाश्च.एतेषामेव लक्षणमाहू-येषां केषांचित्सामान्येनैव प्राणिनां जीवानामभिकान्तं भवतीति शेषः. अभिक्रमणमभिक्रान्तं प्रज्ञापकं प्रत्यभिमुखं क्रमणमित्यर्थः, एवं प्रतिक्रान्तं प्रज्ञापनात्प्रतीपं क्रमणमिति भावः सङ्कुचनं सङ्कुचितं गात्रसंकोचकरणं, प्रसारणं गात्रविततकरणं, रवणं,रुतं शब्दकरणं भ्रमणं भ्रान्तमितस्ततश्च गमनं,बसनं त्रस्तंदुःखोदेजनं, पलायितं कुतश्चिन्नाशनं, 1-उद्भेदाज्जायन्त इति विग्रहः साधुः । For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi0 // 11 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा आगतेः कुतश्चित्वचिद्गतेश्च कुतश्चित्कचिदेव विनाया इति विज्ञातारः नन्वभिकान्तमतिक्रान्ताभ्यामागतिगत्योर्न अध्य01. | कश्चिद्भेदः तदा किमर्थं भेदेनाभिधानमुच्यते ? विज्ञानविशेषज्ञापनार्थ. किमुक्तं भवति ? य एवं विजानन्ति यथा वयमभित्रमामः प्रतिक्रमामो वा त एवात्र त्रसाः न तु वृतिं प्रत्यभिक्रमणवन्तोऽपि वल्ल्यादय इति. नन्वेवमपि द्वीन्द्रियादीनां त्रसत्वप्रसङ्गः । अभिक्रमणप्रतिक्रमणभावेऽप्येवंविधज्ञानस्याभावान्नैवमेतत् हेतुसंज्ञाऽवगतेर्बुद्धिपूर्वकमिव छायात उष्णमुष्णाद्वा छायां न चैवं वल्ल्यादीनामभिक्रमणेऽप्योघसंज्ञायाः प्रवृत्तेः अथाधिकारागतत्रसभेदानाह - ये च सव्वे इंदिया सव्वे चौरिंदिया सव्वे पंचेदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया, सव्वे प्रतिक्रमणादिभावात्, आसव्वे देवा सव्वे पाणा परमाहम्मिआ. एसो खलु छट्टो जीवनिकाओ तसकाउति पवच्चै. कीटपतङ्गा इत्यत्र कीटाः कृमयः, एकग्रहणे तज्जातीयानामपि ग्रहणमिति द्वीन्दियाः शङ्खादयोऽपि गृह्यन्ते. पतंङ्गाः शलभा अत्रापि पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्ते तथा यच्च कुन्थुपिपीलिका इत्यनेन श्रीन्द्रियाः सर्वेऽपि गृह्यन्ते अतएवाह सर्वे द्वान्द्रियाः कृम्यादयः सर्वे त्रीन्द्रिया कुन्थ्वादयः सर्वे चतुरिन्द्रियाः पतङ्गादयः अत्राहननु ये च कीटपतङ्गा इत्यादी उद्देशव्यत्ययः कथम् ? उच्यते-विचित्रत्वात्सूत्रगतेः अतन्त्रः सूत्रक्रम इति ज्ञापनार्थ. सर्वे पञ्चेन्द्रियाः सामान्यतो विशेषतः पुनः सर्वे तिर्यग्योनयो गवादयः, सर्वे नारका रत्नप्रभानारकादिभेदभिन्नाः सर्वे मनुजाः For Private and Personal Use Only // 11 // Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कर्मभूमिजादयः, सर्वे देवा भवनवास्यादयः, सर्वशब्दोऽत्रान्यसमस्त देवभेदानां सत्त्वख्यापनार्थः सर्व एवैते त्रसाः, न त्वकेन्द्रिया इव साः स्थावराश्चेति. उक्तं च-' पृथिव्यम्बुवनस्पतयः स्थावराः, तेजोवायू द्वीन्द्रियादयश्च त्रसाः ' इति सर्वेऽपि प्राणिनः परमधर्माण इति सर्व एते प्राणिनो द्वीन्द्रियादयः पृथिव्यादयश्च परमधर्माणः परमं सुखं तद्धर्माणो दुःखद्वेषिणः सुखाभिलाषिण इत्यर्थः यतः कारणादेवं ततो दुःखोदयादिपरिहारवाञ्छया एतेषां षण्णां जीवनिकायानां नैव स्वयं दण्डं ऐएसिं छण्हं जीवनिकायाणं नेव संयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविज्जा. दंडं समारंभंतेवि अन्ने न समणुजाणिजा जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि, करंतंवि अन्ने न समणुजाणामि, तस्सभंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि. समारभ इति योगः, षष्ठं जीवनिकायं पूर्ण कर्तुमाह-' एसो खलु छट्टो जीवनिकाओ तसकाओत्ति उच्चै इच्चेसिं छहूं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा' इत्यादि. एष खलु पूर्व यः कथितः षष्ठो जीवनिकायः, पृथिव्यादिपञ्चकापेक्षया षष्ठत्वमस्य, त्रसकाय इति प्रोच्यते तैः सर्वैरेव तीर्थकरगणधरैरिति. एएसिमिति - एतेषां षण्णां जीवनिकायानामिति, अत्र 1 इच्चेसिं इत्यपि पाठः । 2 समजाणामि, इति क्वचित्पाठः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपि0 ॥ 12 ॥ www.kobatirth.org सप्तम्यर्थे षष्ठी, तत एतेषु षट्सु जीवनिकायेषु पूर्व कथितस्वरूपेषु नैव स्वयमात्मना दण्डं सङ्घट्टनपरितापनादिलक्षणं । समारभेत प्रवर्तयेत् तथा नैवान्यैः प्रेष्यादिभिर्दण्डमुक्तरूपं समारम्भयेत् कारयेदित्यर्थः दण्डं समारभमाणानपि अन्यान् प्राणिनो न समनुजानीयात्, नानुमोदयेदिति विधायकं भगवद्वचनं यतश्चैवं ततो यावज्जीवमित्यादि यावद्वयुत्सृजामि यावज्जीवं यावत्प्राणधारणं तावदित्यर्थः किमित्याह -त्रिविधं त्रिविधेनेति तिस्रो विधाः कृतादिरूपा यस्येति त्रिविधो दण्ड इति गम्यते. तं विविधेन करणेन. एतदेव दर्शयति-मनसा वाचा कायेनैतेषां स्वरूपमेवम् - अस्य च करणस्य कर्म उक्तलक्षणो दण्डः, तं च वस्तुतो निषेधरूपतया सूत्रेणैव दर्शयति-न करोमि स्वयं न कारयाम्यन्यैः कुर्वन्तमप्यन्यं नः समनुजानामीति तस्य है भदन्त ! प्रतिक्रमामीति तस्य इति अधिकृतो योऽसौ त्रिकालविषयो दण्डस्तस्य सम्बन्धेनातीतमवयवं प्रतिक्रमामि, न वर्तमानमनागतं वा. अतीतस्यैव प्रतिक्रमणात्. भदन्तेति गुरोरामन्त्रणम्, भदन्त भवान्त भयान्त इति साधारणी श्रुतिः, अनेनैवं ज्ञापितं - व्रतम तिपत्तिर्गुरुसाक्षिक्येव, प्रतिक्रमामीति भूतदण्डादहं निवर्त इत्युक्तं भवति, तस्माच्च निवृत्तिर्यदनुमतेर्विरमणम् तथा निन्दामि गर्हामि, तत्र निन्दा आत्मसाक्षिकी, गर्दा परसाक्षिकी, जुगुप्सा च आत्मानमतीतदण्डकारिणमश्लाघ्यम् व्युत्सृजामीति विशेषेइण भृशं च त्यजामि अयं चात्मप्रत्ययो दण्डः सामान्यविशेषभेदाद्देधा, तत्र सामान्येन पूर्व कथितः स एव विशेषेण महाव्रतरूपतया आह सूत्रक्रमेण - For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir adhya0 1. // 12 // Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie padama iti-prathame, भदंत हे गुरो! महावते. महच्च तद् व्रतं च महाव्रतं महत्वं चागुवतापेक्षया, तस्मिन् महाव्रते प्राणा-! तिपाताद्विरमणे, प्राणा एकेन्द्रियास्तेषामतिपातः प्राणातिपातो जीवस्य महादुःखोत्पादनं, न तु जीवातिपात एव तस्मादिर-19 मणं नाम सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनं भगवता कथितमिति शेषः यतश्चैवमत उपादेयमिति निश्चित्य सर्व हे भदन्त ! पढमे भंते महव्वए पाणाइवायाओ बेरमणं. सव्वं भंते पाणाइवायं पच्चक्खामि. से सहम वा बायरं वा तसं वा थावरं वा नेव सयं पाणे ऐवाइज्जा, नेवन्नेहिं पाणे ऐवायाविजा, पाणे ऐवायंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमिन कारवमि, ___ करतं वि (पि) अन्ने न समणुजाणामि, तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि. पढमे भंते महव्वए उवाहओमि सव्वाओपाणाइवायाओ वेरमणं. 1. प्राणातिपातं प्रत्याख्यामीति. सर्व समस्तं, न तु परिस्थूलमेव. हे भदन्त हे गुरो ! प्राणातिपातव्याख्यानं पूर्ववत् प्रत्याख्यामि निषेधयामि. अथ प्राणातिपातं प्रत्याख्यामीत्युक्तं तद्विशेषतो वक्तुमाह-से शब्दो मागधीभाषाप्रसिद्धोऽथशब्दार्थः. तद्यथासक्ष्म वा बादरं वा वसं वा स्थावरं वा. अत्र सूक्ष्मोऽल्पः परिगृह्यते, न तु सूक्ष्मनामकमांदयात्सूक्ष्मः, कथं ! तस्य कायेन For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org daza adhya04 दीपि0 व्यापादनस्याभावात्. बादरोऽपि स चैकैको द्विवा, त्रसः स्थावरश्च, तत्र त्रसः सूक्ष्मः कुन्थ्वादिः, स्थावरः सूक्ष्मो वनस्पत्यादिः बादरस्त्रसो गवादिः, बादरः स्थावरः पृथिव्यादिः, एतान् नैव सयं पाणे ऐवाइज्जत्ति' नैव स्वयं प्राणिनोऽतिपातयामि, नैव अन्यैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि, यावज्जीवमित्यादि पूर्ववत्, व्रतप्रतिपत्ति पूर्णा अहावरे दुच्चे भंते महव्वए मुसावायाओ वेरमणं. सव्वं भंते मुसावायं पञ्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं वैजा, नेवन्नहिं मुसं वायाविजा, मुसं वयंतेवि अन्ने न । समणजाणामि जावजीवाए तिविहं तिविहणं मणेणं वायाए कारणं न करेमि न कारवेमि, करतं वि (पि) अन्ने न समणुजाणामि, तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि, | दुच्चे भंते महव्वए उवडिओमि सव्वाओ मुसावायाओ वेरमणं 2. OM कुर्वन्नाह-प्रथमे भदन्त ! महाव्रते उपस्थितोऽस्मि, उप सामीप्येन तस्य परिणामस्यापत्त्या स्थितः इत आरभ्य मम सर्वस्मा प्राणातिपाताद्विरमणम् 1. उक्तं प्रथममथ द्वितीयं व्रतमाह-अहावरे इति-अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मूषावादाद्विरमणं. सर्व हे भदन्त ! मृषावादं प्रत्याख्यामीति पूर्ववत्, तद्यथा-क्रोधान्नैव मृषावादं वदामीत्युक्तिः, एवं For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie लोभादा, " आद्यन्तयोर्ग्रहणे मध्यस्यापि ग्रहणम्" इति न्यायान्मानमाययोहणं, ततो मानादा, मायाया वा, पुनर्भयादा हासादा, उपलक्षणत्वात्प्रेमतो वा द्वेषतो वा अभ्याख्यानादितो वा नैव मृषा स्वयं वदामि, नैव मृषान्यैर्वादयामि, नैव मृषा वदतोऽप्यन्यान् समनुजानामि यावज्जीवमित्यादि पूर्ववत्. 2. उक्तं द्वितीयं व्रतमथ तृतीयं व्रतमाह अहावरे तच्चे भंते महव्वए आदिन्नादाणाओ वेरमणं. सव्वं भंते अदिन्नादाणं पच्चक्खामि, से गामे वा नगरे वा रणे वा अप्पं वा बहु वा अणु थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं आदिन्नं गिण्हिज्जा, नेवन्नहिं आदिन्नं गिहाविज्जा, अदिन्नं गिण्हतेवि अन्ने न समणजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंवि (पि) अन्ने न समणुजाणामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तच्चे भंते महव्वए उवडिओमि सव्वाओ अदिन्नादाणाओ वेरमणं 3. अहावरे इति-अथापरास्मंस्तृतीये हे भदन्त ! महाव्रते दत्तादानाद्विरमणं, सर्व हे भदन्तादत्तादानं प्रत्याख्यामीत्यादि पूर्ववत्. तद्यथा-ग्रामे वा नगरे वारण्ये वा, उपलक्षणत्वात् क्षेत्रे वा प्रसिद्धान्येतानि.तथाल्पं मूल्यत एरण्डकाष्ठादिद्रव्यं, बहु वा मूल्यतो mA For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya04 पवित्रादिव्यं, अणु वा प्रमाणतो वनादिदव्यं, स्थूलं वा एरण्डकाष्ठादिद्रव्यम् एतच्च चित्तवदा सचेतनम्, अचित्तवद्वा अचेदीपिकतनं, नैव स्वयमदत्तं गृहामि, नैवान्यैरदत्तं ग्राहयामि, नैवादत्तं गृह्वतोऽप्यन्यान् समनुजानामि यावज्जीवमित्यादिव्याख्यानं पूर्ववत्. 3. उक्तं तृतीयं व्रतमधुना चतुर्थ व्रतमाह-अहावरे इति-अथापरस्मिन् चतुर्थे हे भदन्त ! महाव्रते मैथुनाद्रिरमणं. अहावरे चउत्थे भंते महव्वए मेहुणाओ वेरमणं, सव्वं भंते मेहुणं पच्चवस्वामि, से दिव्वं वा माणुस्सं वा तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविजा, नेवन्नेहिं मेहुणं सेवाविजा, मेहुणं सेवंतेवि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवमि करतं वि अन्ने न समणुजाणामि, तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि. चउत्थे भंते महव्वए उवडिओमि सव्वाओ मेहुणाओ वेरमणं. 4. सर्व हे भदन्त ! मैथुनं प्रत्याख्यामि, तद्यथा-मैथुनं त्रेधा-दैवं वा, मानुषं वा, तैर्यग्यौनं वा, तत्र देवानामिदं देवं देवदेवी-| सम्बन्धि, एवं मानुषं तैर्यग्योनिकं च ज्ञातव्यं; न स्वयं मैथुन सेवे, न चान्यमैथुनं सेवयामि, नैव मैथुन सेवमानानन्यान्। समनुजानामीति. यावज्जीवमित्यादि व्याख्यानं पूर्ववत्. 4. उक्तं चनुर्थं व्रतं, साम्प्रतं पञ्चमं महाव्रत ( मुच्यते ) माह । ॥ 14 ॥ For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अहावरे इति - अथापरस्मिन् पञ्चमे हे भदन्त ! महाव्रते परिग्रहाद्विरमणं. सर्व हे भदन्त ! परिग्रहं प्रत्याख्यामीति पूर्ववत्, अहावरे पंचमे भंते महत्वए परिग्गहाओ वेरमणं सव्वं भंते परिग्गहं पच्चक्खामि, से अप्पं वा बहु वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिपिहज्जा, नेवन्नेहिं परिग्गहं परिगिण्हाविज्जा, परिग्गहं परिग्गिण्हंतेवि अन्ने न समणुजाणिज्जा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करोमि न कारवेओमि, करंतं वि अन्ने न समणुजाणामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि, पंचमे भंते महव्वए उवडिओमि सव्वाओ परिगाओ वेरमणं. 5. तद्यथा--नैव स्वयं परिग्रहं परिगृह्णामि, नैवान्यैः परिग्रहं परिग्राहयामि, परिग्रहं परिगृह्णतोऽप्यन्यान्न समनुजानामि . | इत्येतद्यावजीवमित्यादि च व्याख्यानं च पूर्ववत्. 5. उक्तं च पञ्चमं महाव्रतमधुना षष्ठं व्रतमाह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || adhya04. daza दीपि. अहेति--अथापरस्मिन् षष्ठे व्रते रात्रिभोजनाद्विरमणं. सर्व हे भदन्त ! रात्रिभोजनं प्रत्याख्यामि, तद्यथा-अश्यत इति अशनमोदनादि. पीयते तत्पानं द्राक्षापानादि, खाद्यत इति खाद्यं जम्बूकादि, स्वाद्यं ताम्बूलादि, नैव स्वयं रात्रौ सुळे, अहावरे छठे भंते वए राइभोयणाओ वेरमणं. सव्वं भंते राइभोयणं पच्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुंजाइज्जा, नेवन्नहिं राइं भुंजाविजा, राइं भुंजते वि अन्ने न समणुजाणिज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करोमि न कारघमि करतं वि अन्ने न समणुजाणामि, तस्त भंते पडिकमामि निंदामि गारहामि अप्पाणं वोसिरामि. छठे भंते वए उवाहिओमि सव्वाओ राइभोयणाओ वेरमणं 6. इच्चेयाइं पंचमहव्वयाइं राइभोयणवेरमणछट्ठाइं अत्तहियट्टियाए उवसंपजित्ता णं विहरामि. नैवान्यै रात्रौ भोजयामि, रात्रौ भुनानप्यन्यान्न समनुजानामि, इत्येतद्यावजीवमित्यादि पूर्ववत्. 6. इच्चे इति-पतच्च रात्रिभोजनविरमणं प्रथमचरमतीर्थङ्करतीर्थयोः ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थ पञ्चमहाव्रतोपरि पठितं, - 1 खजूरादीति hai। ॥ 15 ॥ For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandie www.kabalirth.org मध्यमतीर्थकरतीर्थेषु पुनः ऋजुप्राज्ञपुरुषापेक्षयोत्तरगुण इति. समस्तव्रतानामङ्गीकारकरणकथनार्थमाह-इत्येतानि पूर्व कथितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि. किमित्याह-आत्महिताय. आत्महितो मोक्षस्तदर्थमुपसम्पद्य । से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा.से पुढविं वा भित्तिं वा सिलं वा लेहं वा ससरक्खं वा कायं वा ससरक्खं वा वच्छं हत्येण वा पाएण वा कट्टेण वा किलिंचेण वा अंगुलियाए वा सिलागए वा सिलागहत्थेण वान आलिहिज्जा, न विलिहिज्जा, न घहिज्जा, न भिंदिज्जा अन्नं न आलिहाविजा, न विलिहाविज्जा न घट्टाविजा, न भिंदाविजा, अन्नं आलिहंतं वा विलिहंतं वा घट्टतं वा भिंदंतं वा न समणुजाणाविजा, जावजीवाए तिविहं तिविहेणंमणेणं वायाए काएणं न करेमि न कारवमि करतं वि अन्ने न समणुजाणामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि. 1. सामीप्येनाङ्गीकृत्य व्रतानि विहरामि सुसाधुविहारेण. उक्तश्चारित्रधर्मः स च यतनया स्यात्. अतो यतनार्थमाहस इति-से इति निर्देशे, स योऽसौ महाव्रतयुक्तो भिक्षुर्वा भिक्षुकी वा आरम्भत्यागात्, धर्मकायपालनाय भिक्षणशीलो 1 जाणाम, इति क्वचित्वाठस्स च प्रकरणप्रतिकुलः । For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Acharya Shri Kallassagarsuri Gyarmandie Shri Mahavir Jain Aradhana Kendra www.kobatirth.org adhya . . daza दीपि. भिक्षुरेव भिक्षुक्यपि, पुरुषोत्तमो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि भिक्षुक्या अपि ज्ञेयानि. भिक्षुविशेषणान्याह|संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा, तत्र सामस्त्येन यतः संयतः सप्तदशप्रकारसंयमसहितः पुनर्विविधमनेकप्रकारतया । दादशविधे तपसि रतो विरतः पुनः प्रतिहतप्रत्याख्यातपापकर्मा प्रतिहतं स्थितेहींसाद् ग्रन्थिभेदेन प्रत्याख्यातं हेत्वभावतः punaKe वृद्धेरभावेन पापं पापकर्म ज्ञानावरणीयादि येन सः ततः कर्मधारयः स तथाविधो दिवा वा, रात्री वा, एकको वा परिष-] गतो वा, सुप्तो वा, जाग्रता, रात्रौ सुप्तो दिवा जाग्रत्, कारणिक एकः शेषकालं परिपद्गत इदं वक्ष्यमाणं न कुर्यात्. किं। तदित्याह-पृथिवी लोष्टादिरहिता भित्तिर्नदी तटी, शिला विशालः पाषाणः लेष्टुः प्रसिद्धः सह रजसारण्यपांशुलक्षणेन वर्तते । यः स सरजस्कः कः ? कायो देहस्तं. सरजस्कं वा वस्त्रं चोलपट्टकादि. एकग्रहणेन तज्जातीयग्रहणमिति न्यायापात्रादिपरि-) Mail ग्रहः, एतानि किमित्याह-हस्तेन वा पादेन वा. काष्ठेन वा किलिञ्चेन वा क्षुद्ररूपेण वा अगुल्या वा शलाकया वा लोह शल कारूपया. शलाकाहस्तेन शलाकासमूहरूपेण वा, किं न कुर्यादित्याह-न आलिखेत्, आ ईषत्सकृदा लेखनं न स्वयं कुर्यात्, न विलिखेत्, नापि स्वयं नितरामनेकशो वा लेखनं कुर्यात्, न घट्टयेत्, न स्वयं घट्टनं चालनं कुर्यात्, न भिन्द्यात्, न * स्वयं भेदं विदारणं कुर्यात्. तथान्यमन्येन, वा नालेखयेत्, न विलेखयेत्, न घट्टयेत्, न भेदयेत्. तथान्यं स्वत एवालिखन्तं । वा विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानीयादित्यादि पूर्ववत्. 1. तथा पुनः पूर्ववत स किं न कर्यादित्याह-| For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / sa iti-sa भिक्षुरुदकं वा शिरापानीयम्, अवश्यायं वा स्नेहं, हिमं वा स्त्यानोदकं, मिहिका वा धूमरिका, करकां |वा कठिनोदकरूपां, हरतनुकं वा भुवमुद्भिद्य तृणाग्रादिस्थितं. शुद्धोदकमाकाशोदकं, उदकाई वा कायमुदकाई वा वस्त्रं, उदकाता च गलदिन्दुरूपा ग्राह्या. सस्निग्धं वा कायं सह स्निग्धेन स्नेहन वर्तते यः स सस्निग्धः, स चासौ कायश्च तमेवं से भिक्ख वा भिक्खणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगो वा परिसागओ वा सुत्ते वा जागरमाणे वा से उदगं वा ओसं वा हिमं वा महियं वा करगं वा हस्तणुगं वा सुद्धोदगं वा उदउल्लं वा कायं वा उदउल्लं वा वत्थं ससिणिद्धं वा कार्य ससिणिद्धं वा वत्थं न आमुसिज्जा, न संफुसिजा, न आविलिजा न पविलिजा, न अक्खोडिजा, न पक्खोडिज्जा, न आयाविजा, न पयाविजा, अन्नं न आमुसाविजा, न संफुसाविजा, न आवीलाविजा, न पवीलाविध कार्य, एवं सस्निग्धं वा वस्त्रं, सस्निग्धता चेह विन्दुरहिता ज्ञेया. एतकिमित्याह-नामुसिज्जा सकृदीपदा स्पर्शनमामर्षणं न स्वयं कुर्यात्, न संकुसिज्जा ततोऽन्यत्संस्पशनं न कुर्यात्. एवं नावीलिज्जा सकृदीषदा पीडनं, न पवालिज्जा ततोऽन्यत्प्रपीडनं, न अक्खोडिजा सकृदीपदास्फोटनं, न पक्खोडिजा ततोऽन्य प्रस्फोटनं, नायाविजा एवं नावेलिजा सकृदीषदातापनं, II For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza dIpi0 // 17 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na पयाविज्जा प्रकर्षेण तापनं प्रतापनम्, एतानि सर्वाणि स्वयं न कुर्यात् तथान्यमन्येन वा नामर्पयेत् न संस्पर्शयेत् नापीड- अध्य0 4. येत् न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत् तथान्यं स्वत एवामृषन्तं वा संस्पृशन्तं वा आपीडयन्तं वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् 2. विज्जा, न अक्खोडाविज्जा, न पक्खोडाविज्जा, न आयाविज्जा न पयाबिज्जा, अन्नं आमुसंतं वा संफुसंतं वा आवीतं वा पवीलंतं वा अक्खोडंतं वा पक्खोडतं वा आयावंतं वा पयावंतं वा न समणुजावजीबाए तिविहं तिविहेणं मणेणं वायाए कारणं न करोमि, न कारवेम करतंवि अन्नेन समणुजाणामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि . 2. भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ने वा जागरमाणे वा. से अगणिं वा इंगाले वा मुम्मुरं वा अचिं वा जालं वा स इति - इहा लोहपिण्डानुगतं वा ज्वालारहितमङ्गारं विरलामिकणरूपं, मुर्मुरं मूलाभिविच्छिन्नां ज्वालां, अचिर्मुलाभिप्रतिबद्धां ज्वालामलातमुल्मुकमिन्धेन रहितं शुद्वात्रिं गगनाभिरूपामुल्का, एतत्किमित्याह - भिक्षुरेतन्न कुर्यात् किं तदाह1 अत्रापि जाणामीतिपाठः पूर्ववत् । एवं sarvatra । For Private and Personal Use Only // 17 // Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie no उञ्जेजा नो उत्सिञ्चेत्, उञ्जन मुत्सेचनं नो कुर्यात्, नो पट्टिजा. घट्टनं सजातीयादिना चालनं, न उज्जालिजा उज्ज्वालनं व्यजनादिभिवृद्धयापादनं, न निव्वाविज्जा निर्वापणं विध्यापनं. एतानि न स्वयं भिक्षुः कुर्यात्, तथान्यमन्येन वा नोत्सेचयेत्. न घट्टयेत् नोज्ज्वालयेत् न निर्वापयेत्. तथान्यं स्वत एव उसिञ्चन्तं वा घट्टयन्तं वा उज्ज्वालयन्तं वा निर्वापयन्तं वा अलायं वा सुद्धागणिं वा उकं वान उंजेजा, न घट्टेजा, न भिंदेज्जा, न उज्जालेज्जा, न पज्जालेज्जा, न निव्वावेज्जा, अन्नं न उंजावेज्जा, न घडावेज्जा, न भिंदावेज्जा, न उजालावेजा, न पजालावेज्जा, न निव्वावेज्जा, अन्नं उंजंतं वा घट्टतं वा भिंदंतं वा उज्जालंतं वा पज्जालंतं वा निव्वावंतं वा न समणुजाणाविजा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवमि करतं वि अन्ने न समणुजाणामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि.3. से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा । चन समनुजानीयादित्यादि पूर्ववत्. 3. से इति-से भिक्खु0 इत्यादिव्याख्या पूर्ववत्. पुनः सितेन वा चामरेण, विधुवनेन वा व्यजनेन, तालवृन्तेन वा तेनैव मध्यग्रहणच्छिदेण द्विपुटेन, पत्रेण वा पद्मिनीपत्रादिना, पत्रभङ्गेन तस्यैकदेशेन, शाखया vA! For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya04. daza | दीपि0 ॥ 18 ॥ वृक्षडालया, शाखाभङ्गेन वा शाखादेशेन, पिहुणेण वा मयूरादिपिच्छेन, पिहुणहत्येण वा मयूरादिपिच्छसमहेन, चैलेन वा वस्त्रेण, चैलकर्णेन वा वस्यैकदेशेन, हस्तेन वा करेण, मुखेन वा वदनेन, एभिः कृत्वा किमित्याह-आत्मनो वा कायं स्वदेह परिसागओ वा सुत्ने वा जागरमाणे वा, से सिएण वा विहुणेण वा तालिअंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्येण वा चेलेण वा चेलकन्नेण वा हत्थेण वा मुहेण वा अप्पणो वा कार्य बाहिरं वाविपुग्गलं न फुमेजा. न वीएज्जा, अन्नं न फुमावेजा, नवीआवेजा, अन्नं फुमंतं वा वीअंतं वा न समणुजाणिज्जा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं वि अन्ने न समणुजाणामि, तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि. 4. मित्यर्थः, बाह्यं वा पुद्गलमुष्णोदकादि, एतत्किमित्याह-न फुमिजा न स्वयं फूत्कुर्यात्, मुखेन धमनं न कुर्यात्, न वीइजा न । | वीजयच्चामरादिना. तथान्यमन्येन वा न फूत्कारयेत्, न वोजयेत्. तथान्यं स्वत एव फुत्कुर्वन्तं वा व्यजन्तं वा न |समनुजानीयादित्यादि पूर्ववत्. 4. For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir se iti-तथा पूर्ववदीजेषु वा शाल्यादिषु बीजप्रतिष्ठितेषु वा आसनशयनादिषु रूढेषु स्फुटितबीजेष्वङ्कुरितेषु, रूढप्रति ष्ठितेष्वासनशयनादिषु. जातेषु वा स्तम्बीभूतेषु. जातप्रतिष्ठितेषु वा आसनशयनादिषु, हरितेषु वा दूर्वादिषु. हरितप्रतिष्ठितेषु से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वासुत्ते वा जागरमाणे वा, से बीएसु वा बीयपैहेसु वा रूढेसु वा रूढपैटेसु वा जाएसु वा जायपैहेसु वा हरिएसु वा हरियपैहेतु वा छिन्नेसु वा छिन्नपैहेसु वा सचित्तेसु वा सचित्तकोलपडिनिस्सिएसु वा न गच्छेज्जा न चिडेजा न निसीइज्जा न तुअदृज्जा, अन्नं न गच्छावेज्जान चिट्ठावेजा न निसीयावेजा न तुअट्टाविज्जा, अन्नं गच्छेतं वा चिटुंतं वा निसीयंतं वा तुअतं वा न समणुजाणाविजा जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवमि करतं वि अन्ने न समणुजाणामि, तस्स भते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि 5. वा आसनशयनादिषु, छिन्नेषु वा परशुप्रमुखप्रहरणछिन्नवृक्षात्पृथक्स्थापितेषु, आदेष्वपरिणतेषु. छिनप्रतिष्ठितेषु वा छिन्नप्रतिष्ठितासनशयनेषु, सचित्तेषु वा अण्डकादिपु. सचित्तकोलप्रतिनिश्रितेषु. सचित्तकोलो घुणस्तत्प्रतिनिश्रितेषु तदुपरिवर्तिषु dA For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyarmandie Shri Mahavir Jain Aradhana Kendra www.kobatirth.org daza adhya0 4. दीपि0 ॥ 19 ॥ दिषु, तेषु किमित्याह-न गच्छेत् न तिष्ठेत् न निषीदेत् न त्वग्वर्तयेत्. एतत्सर्व न स्वयं कुर्यात्. तथान्यमेतेषु न गमयेत् न स्थापयेत् न निषादयेत् न स्वापयेत्. तथान्यं स्वत एव गच्छन्तं वा निषीदन्तं वा स्वपन्तं वान समनुजानीयादित्यादि पूर्ववत्. स इति-कीटं वा द्वीन्द्रियं पतङ्ग वा कुन्थु वा त्रीन्द्रियं पिपीलिकां वा, किमित्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि। से भिक्ख वा भिवखुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से कीडं वा पयंगं वा कुंथु वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहुंसि वा ऊरंसि वा उदरंसि वा सीसंसि वा वच्छंसि वा पडिग्गहसि चा कंबलंसि वा पायपंछणास वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसिवा पीढगंसि वा फलगंसि वा सेजसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिअ पडिलेहिअ पमजिअ पमजिअ एगंगमवणेज्जा. नो णं संघायमावजेज्जा 6. वा उदरे वा शिरसि वा वस्त्रे वा पात्रे वा कम्बलके वा पादपोञ्छनके वा रजोहरणे वा गोच्छे वा उंदके मायके स्थण्डिले वा। दण्डके वा पीठके वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधक्रियाया उपयोगिनि उपकरण For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जाते तेषु स्थानेषु कीटादिरूपं वसं कथञ्चिदापतितं सन्तं संयत एव सत्प्रयत्नेन वा प्रत्युप्रेक्ष्य प्रत्युपेक्ष्य पौनःपुन्येन, सम्यक्प-! मृज्य प्रमृज्य पौनःपुन्येन. सम्यक्किमित्याह-एकान्ते यत्र स्थाने तस्य कीटादेरुपघातो न भवति तत्रापनयेत् परित्यजेत्, परं नैनं सयातमापादयेत्. नैनं वसं सड्यातं परस्परगात्रसंस्पर्शपीडारूपमापादयेत् प्रापयेत्. अनेन कथनेन परितापना-1 दिप्रतिषेध उक्तो ज्ञातव्यः. एकस्य करणस्य ग्रहणेनान्यकारणानुमत्योरपि प्रतिषेधः 6. साम्प्रतमुपदेशमाहाजयमिति-अयतं चरन् यत्नं विना गच्छनिर्यासमितिमुल्लद्ध्य, किमित्याह-प्राणिभूतानि हिनस्ति, प्राणिनो द्वीन्द्रिया अजयं चरमाणो अ पाणभूयाइं हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं 1. अजयं चिट्ठमाणो अ पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं 2. अजयं आसमाणो अ पाणभूयाइं हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं 3. दयः, भूतानि एकेन्द्रियास्तानि हिनस्ति, प्रमादेनानाभोगेन च व्यापादयति, तानि हिंसन् बनाति पापकं कर्म, अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि. तत्पापकर्म से तस्यायत्नचारिणो भवति कटुकफलमशुभफलं भवति. मोहादिहेतुत्वेन विपाकदारुणमित्यर्थः 1. अजयमिति-एवमयतं तिष्ठन्नूलस्थानेनासमंजसं हस्तपादादिकं विक्षिपन्, शेषं पूर्ववत्. 2. अजयमिति-एवमयतमासीनो निषष्णतया अनुपयुक्तः सन्नाकुश्चनादिभावेन, शेष पूर्ववत्, 3. For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza 0 एवमयतं दीप प्रणीतं ॥ ॥ 20 ॥ www.kobatirth.org स्वपन्न समाहितो दिवसे प्रकामशय्यादिना, शेषं पूर्ववत् 4. - एवमयतं भुञ्जानो निष्प्रयोजनं । शृगालभक्षितादिना शेषं पूर्ववत् 5. अजयमिति - एवमयतं भाषमाणो गृहस्थभाषया निष्ठुरमन्तरभाषा - दिना, शेषं पूर्ववत् 6. अथ शिष्य आह-- कहमिति यद्येवं पापकर्मबन्धस्ततः कथं चरेदित्याह -कथं केन प्रकारेण caret Acharya Shri Kailassagarsuri Gyanmandir अयं सयमाणो अपाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं 4. अजय भुंजमाणो अ पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं 5. अजयं भासमाणो अ पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअं फलं 6. कहं चरे कह चिट्टे कहमासे कहं सए । कहं भुंजतो भासतो पावं कम्मं न बंधै 7. जयं चरे जयं चिट्टे जयमासे जयं सए । जयं भुजंतो भासतो पावं कम्मं न बंधै 8. कथं तिष्ठेत् कथमासीत कथं स्वपेत्, कथं भुञ्जानोऽन्नं कथं भाषमाणः पापकर्म न बध्नाति ? 7. अत्राचार्य उत्तरमाहजयमिति यतं चरेत् सूत्रस्योपदेशेन ईर्यासमित्यादिसमितः सन् यतं तिष्ठेत्समाहितः सन् हस्तपादादीनां विक्षेपेण 1 स्वप्यादिति साधुः । 2 कचिदिदं पदन्नास्ति । For Private and Personal Use Only // adhya0 4. // 20 // Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विना, यतमासीत उपयुक्तः सन्नाकुञ्चनादेरकरणेन, यतं स्वपेत् समाधिमान् सन् रात्रौ प्रकामशय्यादिपरिहारेण, यतं भुञ्जानोऽप्रणीतं सिंहभक्षितादिना, एवं यतं भाषमाणः साधुभाषया तदपि मृदु कालपाप्तं च, एवं कुर्वन् साधुः पापं कर्म क्लिष्टमकुशालानुबन्धि ज्ञानावरणीयादि न बधाति, कथम् ? आश्रवरोधनात् साध्वाचारतत्परत्वाच्च. 8. सब्वेति|किश्चैवंविधस्य साधोः पापं कर्म न बध्यते. तस्य साधोः पापकर्मवन्धो न भवतीत्यर्थः, किंभूतस्य साधोः ? सर्वभूतेप्वात्मभूतो य आत्मवत्सर्वभूतानि पश्यति तस्य, किंकुर्वतः साधोः ? सम्यग्वीतरागकथितेन विधिना भूतानि पृथिव्या सव्वभूयप्पभूअस्स सम्मं भूयाइ पासो। पिहिआसवस्स दंतस्स पावं कम्मं न बंधै 9. पढमं नागं तओ दया एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही किंवा नाही छेअपावगं 10. / दीनि पश्यतः, पुनः किंभूतस्य साधोः ? पिहितो निरुद्धः स्थगित आश्रवः प्राणातिपातादिरूपो येन स तस्य, पुनः किंभूतस्य साधोः ? दान्तस्य दमितेन्द्रियनोइन्द्रियव्यापारस्य, एवं सति किं भवति ? सर्वभूतदयावतः पापकर्मबन्धो न भवति.9.शिष्यः पाह-पढममिति-इत्यनेन किमागतं ? सर्वप्रकारेण दयायामेव यतितव्यं. किं प्रयोजनं ज्ञानाभ्यासेन ? गुरुराह-मा एवं भ्रमं कुरु ? यतः प्रथममादौ ज्ञानं जीवस्वरूपरक्षणस्योपायफलविषयं, ततस्तथाविधज्ञानात्पश्चाद्दया संयमः, एवमनेन प्रकारेण ज्ञानपूर्वकदयाप्रतिपत्तिरूपेण तिष्ठत्यास्ते सर्वसंयतः सर्वोऽपि साधुवर्गः परं यः पुनरज्ञानी ज्ञानरहितः स किं करिष्यति ? - 1 स्वयादिति साधीयान् । - For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza 0 दीपि0 ॥ 21 ॥ www.kobatirth.org सर्वत्रान्ध तुल्यत्वात्प्रवृत्तिनिमित्तस्याभावात् किं वा कुर्वन् ज्ञास्यति छेकं निपुणं हितं कालस्योचितं पापकं वा छेकाद्विपरीतं, तत्करणं भावतोःकरणमेव समस्तनिमित्तानामभावादन्धप्रदीप्तपलायन गुणाक्षरवत्. अत एवान्यत्राप्युक्तं - "गीअच्छो अविहारो बीओ गीअच्छमीसिओ भणिओ । इत्तो तइअविहारो नाणुन्नाओ जिणवरेहिं 1." अतो ज्ञानाभ्यासः कार्य एव. 10. यत आहसोच्चेति श्रुत्वा जानाति कल्याणं दयाख्यं संयमस्वरूपं श्रुत्वा च जानाति पापकं हिंसाख्यमसंयमस्वरूपम् उभयमपि सोच्चा जाणइ कल्लाणं सोच्चा जाणइ पावगं । उभयंपि जाणए सोच्चा जं सेयं तं समायरे 11. जो जीवे विनयाणेइ अजीवे वि न याणइ । जीवाजीवे अयाणंतो कह सो नाहीइ संयमं 12. जो जीवे विवियाणे अजीवे वि वियाणइ । जीवाजीवे बियाणंतो सो हु नाहीइ संयमं 13. Acharya Shri Kailassagarsuri Gyanmandir संयमासंयमस्वरूपं श्रावकोपयोगि श्रावकयोग्यं जानाति श्रुत्वा नाश्रुत्वा यतश्चैवमत इत्थं विज्ञाय यच्छेकं तत् समाचरेत्तत्कुयदित्यर्थः 11. उक्तमेव स्पष्टीकुर्वन्नाह - जो इति- यो जीवानपि पृथिवीकायादीन्न जानाति, अजीवानपि संयमस्योपधातिनो मणिस्वर्णादीन जानाति, एवं जीवाजीवानजानन् कथमसौ ज्ञास्यति संयमं तत्सम्वन्धिज्ञानस्याभावात् 12. जो इति-ततश्च यो जीवानपि विजानाति; अजीवानपि विजानाति, जीवाजीवान् विजानन् स एव ज्ञास्यति संयममिति । उपदेशाधिकारः समाप्तः 13. सांप्रतं धर्मस्य फलमाह For Private and Personal Use Only adhya04. // 21 // Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org jayeti - ' जया इत्यादि ' यदा यस्मिन् काले जीवान जीवान् द्वावप्येतौ विजानाति, अनेन प्रकारेण जानाति, तदा तस्मिन् काले गतिं नरकगत्यादिरूपां बहुविधामनेकप्रकारां सर्वजीवानां जानाति यथावस्थितजीवाजीवादिपरिज्ञानं विना गतिपरिज्ञानस्याभावात्. 14. अथ उत्तरोत्तरफलवृद्धिमाह - जयेति यदा गतिं बहुविधां सर्वजीवानां जानाति तदा पुण्यं च पापं च बहुविधगतिनिबन्धनं तथा बन्धं जीवकर्मयोगदुःखलक्षणं. मोक्षं च जीवकर्मवियोगसुखलक्षणं जानाति 15. जया जीवमजीवे अ दो वि एए वियाणइ । तया गई बहुविहं सव्वजीवाण जाणइ 14. जया गई बहुविहं सव्वजीवाण जाणइ । तया पुन्नं च पावं च बंधं मुक्खं च जाणइ 15. जया पुन्नं च पावं च बंधं मुक्खं च जाणइ । तया निव्विंदए भोए जे दिव्वे जे अ माणुसे 16. जया निव्विंद भोगे जे दिव्ये जे अ माणुसे । तया चयै संजोगं सभिंतर बाहिरं 17. जयेति यदा पुण्यं च पापं च बन्धं च मोक्षं च जानाति, तदा निर्विन्ते मोहाभावात्सम्यग्विचारयत्यसारदुःखरूपतया, कान् ? भोगान् शब्दादीन् यान् दिव्यान् यान् मानुषान्, तेभ्यो व्यतिरिक्ताः शेषाः परमार्थतो भोगा एव न भवन्ति. 16. जयेति यदा निर्विन्ते भोगान् दिव्यान् मानुषान् तदा व्यजति संयोगं सम्बन्धं साभ्यन्तरबाह्यं, क्रोधादिरूपमाभ्यन्तरं स्वर्णादिरूपं बाह्यं सम्बन्धमित्यर्थः 17. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza0 दीपि. |जयेति-यदा त्यजति संयोग साभ्यन्तरं बाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च प्रव्रजति प्रकर्षण ब्रजति मोक्षमनगारं अध्य04. दव्यतो भावतश्चाविद्यमानागारमित्यर्थः 18. जयेति-यदा मुण्डो भूत्वा प्रव्रजत्यनगारं तदोत्कृष्टं संवरधर्म सर्वप्राणा|तिपातादिनिवृत्तिरूपं चारित्रधर्म स्पृशत्यनुत्तरं सम्यगासेवत इत्यर्थः. 19. जयेति-यदा संवरमुत्कृष्टं धर्म स्पृशत्यनुत्तरं, जया चयै संजोगं सङितरबाहिरं । तया मुंडे भवित्ता णं पव्वइए अणगारिअं 18. जया मुंडे भवित्ता णं पव्वइए अणगारिअं । तया संवरमुकिटं धम्मं फासे अणुत्तरं 19. जया संवरमुकिटं धम्मं फासे अणुत्तरं । तया धुणै कम्मरयं अबोहिकलुसंकडं 20. जया धुणै कम्मरयं अबोहिकलुसंकडं । तया सव्वत्तगं नाणं दसणं चाभिगच्छइ 21. जया सव्वत्तगं नाणं दसणं चाभिगच्छइ । तया लोगमलोगं च जिणो जाणइ केवली 22. तदा धुनाति, धातनामनेकार्थत्वात्पातयति, कि ? कर्मरजः कर्मैवात्मरंजनादन इव कर्मरजः, किंभूतं कर्मरजः, अबोधिक्लुस्स्-IN॥22॥ कृतमवाधिकलुषेण मिथ्यादृष्टिना उपाचमित्यर्थः. 20. जयेति-यदा धुनाति कमरजोवोधिकलुपकृतं, तदा सर्वत्र ज्ञानमशे-| षज्ञेयविषयमशेषं दर्शनं चाधिगच्छति, आवरणस्याभावादाधिक्येन प्राप्नोति. 21. जयति-यदा सर्वत्रगं ज्ञानं दर्शनं For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चाधिगच्छति, तदा लोकं चतुर्दशरज्जुरूपमलोकं चानन्तं जिनो जानाति केवली. 22. जयेति-यदा लोकमलोकं च जिनो। जानाति केवली, तदा उचितसमयेन योगान् निरुद्धय मनोयोगादीन् शैलेशों प्रतिपद्यते bhavopagrAhikA~zakSayArtham. 23. जयेति-यदा योगानिरुद्धय शैलेशों प्रतिपद्यते, तदा कर्म क्षपयित्वा सिद्धिं लोकान्तक्षेत्ररूपां गच्छति, किंभूतः ? नीरजाः जया लोगमलोगं च जिणो जाणइ केवली । तया जोगे निलंभित्ता सेलेसिं पडिवजइ 23. जया जोगे निलंभित्ता सेलेसिं पडिवजइ । तया कम्मं खवित्ता णं सिद्धिं गच्छइ नीरओ 24. जया कम्मं खवित्ता णं सिद्धिं गच्छइ नीरओ । तया लोगमत्थयत्थो सिद्धो हवै सासओ 25. / सुहसायगस्स समणस्त सायाउलगस्स निगामसाइस्स । उच्छोलणापहोअस्स दुल्लहा सुगै तारिसगस्स 26. कर्मरजोमुक्तः. 24. जयेति-यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजाः, तदा लोकमस्तकस्थस्त्रैलोक्यस्योपरिवर्ती सिद्धो अल् भवति शाश्वतः, कर्मबीजाभावे न पुनरुत्पद्यते. 25. उक्तो धर्मफलनामा षष्ठोधिकारः, अथ धर्मफलस्य दुर्लभत्वमाह सुहेति-सुखास्वादकस्य प्राप्तेषु शब्दरसादिभोगेषु सुखोपभोगकर्तुः. एवंविधस्य श्रमणस्य व्यतः प्रबजितस्य, पुनः किंभू For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza दीपि ॥ 23 ॥ तस्य श्रमणस्य ? शाताकुलस्य भाविसुखार्थ व्याक्षिप्तचित्तस्य, पुनः किंभूतस्य श्रमणस्य ? निकामशायिनः, निकाममत्यर्थं अध्य04. सूत्रार्थवेलामतिक्रम्य शयानस्य, पुनः किम्भूतस्य श्रमणस्य ? उत्सीलनया उदकस्यायतनया प्रकर्षण धावति पादादिशुद्धि करोति यः स तथा तस्य, किं स्यादित्याह-दुलभा दुष्पापा सुगतिः सिद्धिः, तादृशस्य भगवत आज्ञालोपकारिणः.26. अथ धर्मफलस्य सुलभतामाह-तवोगुणेति-तादृशस्य भगवत आज्ञाकारिणः सुगतिः सिद्धिः सुलभा सुप्रापा भवति, किंविधस्य तादृशस्य ? तपोगुणप्रधानस्य षष्ठाष्टमादितपोगुणवतः, पुन: किंभूतस्य तादृशस्य ? ऋजुमतेमोक्षमार्गप्रवृत्तबुद्ध, तवोगुणपहाणस्स उज्जुमै ख्तिस्ण्ज्म्र्य्स्स्। परीसहे जिणंतस्स सुलहा सुगै तारिसगस्स 27. पच्छावि ते पयाया खिप्पं ग्च्छ्ण्त्य्म्र्भ्व्न्नाई। जेसिं पिओ तवो सं-जमो अ खंती अ बंभचेरं च 28, पुनः किंभूतस्य ? शान्तिसंयमरतस्य. शान्तिप्रधानस्य संयमस्य सेविन इत्यर्थः, पुनः किंभूतस्य ? परीषहान् क्षुत्पिपासादीन जयतः पराभवतः. 27. महार्था षड्जीवनिकायिका इति विधिना उपसंहारमाह-पच्छेति-पश्चादपि वृद्धावस्थायामपि ते प्रयाताः प्रकर्षण याता अविराधितसंयमा अपि सन्मार्ग प्रपन्ना द्रुतं गच्छन्त्यमरभवनानि देवविमानानि, ते के इत्याह-ईलल् येषां प्रियं तपः संयमः क्षान्तिः ब्रह्मचर्य च. 28. ॥ 23 ॥ 1-अत्र " विराधितसंयमा अपि" इति पाठः साधीयानिति भाति. इति टिप्पणं चिन्त्य संयमकालस्याल्पतया वृद्धानां तत्परिपाकाभावेन सिद्धभावानवा |सावपि स्वर्गप्राप्तौ तथाविधस्यापि तस्य क्षमत्वमिति वृद्धरपि पर्यन्ते संयमविराधना न कार्येति सूत्रतात्पीत् । For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org iti पूर्वप्रकारेणतां षड्जीवनिकायिकामधिकृताध्ययनप्रतिपादितार्थरूपां न विराधयेदिति योगः क इत्याह- सम्यग्दृष्टिजीवः सूत्रश्रद्धावान् किंभूतः ? सदा यतः सर्वकालं यतनापरः किमित्याह- दुर्लभं लब्ध्वा श्रामण्यं साधुत्वं षड्जीवनिकायसंरक्षणैकरूपं कर्मणा मनोवाक्कायक्रियया प्रमादेन न विराधयेत्. अप्रमत्तस्य तु यद्यपि कथञ्चिद् द्रव्यविराधना स्यात्तथा इच्चेअं छज्जीवणिअं सम्मद्दिट्ठी सया जे। दुल्लहं लहित्तु सामन्नं कम्मुणा न विराहिज्जासि त्ति बेमि29. चउत्थं छज्जीमणिआणामज्झयणं सम्मत्तं । प्यसौ न विराधकः एतेन - "जले जीवाः स्थले जीवा आकाशे जीवमालिनि । जीवमालाकुले लोके कथं भिक्षुरहिंसकः" 1. इत्येतत्प्रत्युक्तं तथा सूक्ष्मजीवानां विराधनाया अभावाच्च ब्रवीमीति पूर्ववत् 29. इति श्रीसमयसुन्दरोपाध्यायविरचितायां दशवैकालिकवृत्तौ षड्जीवनिकाध्ययनं समाप्तम् । श्रीरस्तु । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobalbirth.org Acharya Se Kailassagarsur Gyarmande daza दीपि ॥ 24 ॥ - संपत्त इति-इह पूर्वाध्ययने साधोराचारः कथितः, स चाचारः कायस्य सति स्वास्थ्ये भवति, स्वास्थ्यं चाहारं विना न भवति. ईन्दध्य02 स चाहारः शुद्धो ग्राह्यः ततोऽनेन सम्बन्धेनायातमिदमध्ययनमाहारशुद्धिप्रतिपादकं व्याख्यातं तच्चेदम, एवंविधः साधुभक्तपानं, गवेषयेत्, यतीनां योग्यमोदनारनालमन्वेषयेदित्युक्तिः, क सति ! भिक्षाकाले भिक्षासमये संप्राप्ते शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते सति, किंभूतः साधुः ? असम्भ्रान्तोऽनाकुलः, यथाविधि उपयोगादि कार्य कृत्वा, पुनः किंभूतः अथ पंचमाध्ययनं प्रारभ्यते । संपत्ते भिक्खकालंमि असंभंतो अमुच्छिओ। इमेण कमजोगेण भत्तपाणं गवेसए 1. से गामे वा नगरे वा गोअरग्गगओ मुणी । चरे मंदमणुव्विग्गो अव्वक्खित्तेण चेअसा 2. साधुः ? अमच्छितो न शब्दादिविषये पिण्डे वा मूच्छितः, पुनः किंभूतः साधुः ? अगृद्धो न पिण्डादावासक्तः, अनेन वक्ष्यमाणलक्षणेन क्रमयोगेन परिपाटीव्यापारण. 1. यत्र यया गवेषयेत्तथाह-से इति-सोसम्भ्रान्तोऽमृच्छितो मुनिः चरेगच्छेत्, परं मन्दं शनैःन द्रुतं, कुत्र चरेत् ? ग्रामे वा नगरे वा. उपलक्षणत्वात्कवादी वा. किंभूतो मुनिः ? गोचराग्रगतः, गौरिव चरणं गोचर उत्तममध्यमाधमकुलेषु गगद्वेषौ त्यक्त्वा भिक्षाटनम् अग्रः प्रधान आधाकादिदोषरहितस्तद्गतस्तद्वती. For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किंभूतो मुनिः ? अनुदिनः, नोदिनः प्रशान्तः परीपहादिभ्यो न भयं कुर्वन्नित्यर्थः, केन ? चेतसा चित्तेन, किंभूतेन चेतसा ? अव्याक्षिप्तेनाहारस्यैषणायामुपयुक्तेनोपयोगवतेत्यर्थः 2.(अथ)यथा चरेत्तथा(थैवा)ह-पुर इति-एवंविधः सन मुनिर्महीं चरेद्यायात. परं न शेषदिशां विलोकनेनेति शेषः. किं कुर्वाणः ? कुतोऽग्रत्तो युगमात्रया शरीरप्रमाणया दृष्टयेति शेषः. प्रेक्षमाणः प्रकर्षण पश्यन, पृथिवीं प्रेक्षमाण एव केवलं न, किन्तु बीजहरितानि परिहरन. पुनःप्राणिनो द्वीन्द्रियादीन् पुनरुदकमकायं पुनर्मृत्तिका |पृथ्वी कायं चशब्दात्तेजोवायू च परिहरन इति संयमविराधनायाः परिहारः कथितः.3. अथात्मसंयमयोद्धयोर्विराधनापरिहारमाह-| परओ जगमायाए पेहमाणो महि चरे । वजंतो वीयहारयाई पाणे अ दगमहिअं3. ओवायं विसमं खाणुं विजलं परिवजए । संकमेण न गच्छिजा विजमाणे परक्कमे 4. ओवायमिति-साधुरतत् (सर्व) परिवर्जयेत् परिहरेत्. एतकिमित्याह-अवपातं गर्तादिरूपं. विषमं नीचोत्रतस्थानं. स्थाणुमूर्ध्व । काष्ठं विजलं विगतजलं कर्दम. पुनः साधुः संक्रमेण जलगांदिपरिहारार्थ पाषाणकाष्ठरचितेन कृत्वा न गच्छेत्. कथम्? आत्मसंयमयोर्दयोर्विराधनायाः सम्भवात्, अपवादमार्गमाह-विद्यमाने पराक्रमेऽन्यमार्गे सतीत्यर्थः, असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेत्, 4. अथावपातादौ दोपमाह For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi0 // 25 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पवडमिति - एवं कुर्वन् साधुः प्राणिभूतानि हिंस्यात्, प्राणिनो द्वीन्द्रियादीन् भूतान्ये केन्द्रियादीनिति एतदेवाह - त्रसानयवा स्थावरान् प्रपातेनात्मानं चेत्येवमुभयविराधना ज्ञातव्या. 5. यतश्चैवं ततः किं कार्यमित्याह-म्हेति संयतः साधुः तस्मात्कारणात्तेनावपातादिमार्गेण न गच्छेत्. किंभूतः संयतः ? सुसमाहितो भगवत आज्ञावर्ती, क्क सति, अन्यस्मिन् मार्गे सति. अत्र सूत्रत्वात्सप्तम्यर्थे तृतीया विभक्तिः. अपवादमाह -असत्येन्यस्मिन् मार्गे तु तेनैवावपातादिना यतमेव यत्नेनात्मसंयमयो पवते व से तत्थ पक्खलंते व स्ण्जे। हिंसेज पाणभूयाइं तसे अदुव थावरे 5. तम्हा तेण न गच्छिना संजए सुस्माहिए। सइ अन्नेण मग्गेण जयमेव परक्कमे 6. इंगालं छारियं रासिं तुसरासिं च गोमयं । ससरक्खेहिं पाएहिं संजओ तं न इक्कमे 7. विराधनायाः परिहारेण यायादिति. 6. अथात्रैव विशेषतः पृथिवीकाययतनामाह - इङ्गालमिति - संयतः साधुः अङ्गाराणामयमाङ्गारः. आङ्गारं राशिं सरजस्काभ्यां सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां नाक्रमेत्, यतस्तस्याक्रमणे सचित्तपृथिवी रजोविराधना भवेत् एवं राशिशब्दस्य प्रत्येकं सम्बन्धात् क्षारराशिं तुषराशिं गोमयराशिं च सरजस्कपादाभ्यां नाक्रमेत्. 7. अथाष्कायादियतनामाह- 1- asati tasminniti ka0 pu0 For Private and Personal Use Only adhya0 5 / / 25 / / Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir neti-साधुवर्षे वर्षति न घरेत्, पूर्व भिक्षार्थ प्रविष्टोऽपि वर्षे वर्षति प्रच्छन्नस्थाने तिष्ठेत्, तथा मिहिकायां वा पतन्त्यां न चरेत्, सा च मिहिका प्रायो गर्भमासेषु भवति, तथा महावाते वाति सति न चरेत्. अन्यथा महावातेन समुत्खातस्य Kallsacittarajaso विराधना भवेत्. तथा तिर्यसम्पतन्तीति तिर्यक्सम्पाताः पतङ्गादयः, तेषु सत्सु वा न चरेत्. 8. उक्तैवं प्रथमव्रतयतना, साम्प्रतं चतुर्थव्रतस्य यतनोच्यते--नेति-एवंविधः साधुः वेश्यासामन्ते गणिकागृहसमीपे न चरेत् न गच्छेत्, किंविशिष्टे वेश्यासामन्ते ? ब्रह्मचर्यवशानयने, ब्रह्मचर्य मैथुनविरतिरूपं वशमानयति आयत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्य न चरेज वासे वासंते महियाए पडंतिए । महावाए व वायंते तिरिच्छसंपाइमेसु वा 8. न चरेज वेससामंते ब्ण्भ्चेर्व्सान्नुए। वंभयारिस्स दंतस्स हुज्ज तच्छ विसुत्तिआ 9. अणायणे चरन्तस्स संसग्गीए अभिक्खणं । हुजा वयाणं पीला सामन्नंमि असंसओ 10. वशानयनं तस्मिन् को दोषस्तत्र गमनत इत्यत आह-ब्रह्मचारिणः साधोर्दान्तस्य इन्द्रियनोइन्द्रियदमाभ्यां भवत्तव वेश्यासामन्ते विस्रोतसिका. कथम् ? तद्रपदर्शनस्मरणेनाशुभध्यानकचवरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमशस्यशोषफला चित्तविक्रिया भवति. 9. अत्रैकवारं वेश्यासामन्तसङ्गतो दोष उक्तः साम्प्रतमिहान्यत्र च वारंवारगमने दोषमाहाणायण इति-साधारनायतने स्थाने वेश्यासामन्तादौ चरतो गच्छतः संसर्गेण सम्बन्धेनाभीक्ष्णं पुनः पुनर्भवेद् व्रतानां For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपि0 ॥ 26 ॥ www.kobatirth.org प्राणातिपातविरत्यादीनां पीडा भावविराधना. कथं ? यतस्तदानीं स साधुस्तदाक्षिप्तचित्तो भवति पुनः श्रामण्ये श्रमणभावे द्रव्यतो रजोहरणादिधारणरूपे भूयो भावतो व्रतप्रधान हेतौ संशयः कदाचिदुन्निष्क्रामत्येव. 10. अथ निगमयन्नाह - तम्हेतियस्मादेवं तस्मान्मुनिः वेश्यासामन्तं वेश्यागृहसमीपं वर्जयेत् । किं कृत्वा ? दोषं पूर्वोक्तं विज्ञाय किं भूतं दोषं ? दुर्गतेर्वर्धनं. किंभूतो मुनिः ? एकान्तं मोक्षमाश्रितः शिष्यः प्राह - ननु प्रथमव्रतविराधनानन्तरं चतुर्थव्रतस्य विराधनायाः कथमुपन्यासः । उच्यते-अन्यव्रतविराधना हेतुत्वेन चतुर्थव्रतस्य विराधनायाः प्राधान्यख्यापनार्थ तच्च लेशतो दर्शितमेव. 11. अथ अत्रैव विशे तम्हा एअं विआणित्ता दोसं दुग्गइवड्ढणं । वज्जए वेससामंतं मुणी एगंतमस्सिए 11. साणं इअं गावं दित्तं गोणं हयं गयं । संडिप्भं कलहं जुद्धं दूरओ parivajae 12. Acharya Shri Kailassagarsuri Gyanmandir षमाह-साणमिति - साधुरेतानि दूरतो दूरेण परिवर्जयेत् कानि तानीत्यत आह-वानं प्रसिद्धं सूतां गां नवप्रसूतां धेनुं, तथा दृप्तं दर्पितं गोणं बलीवर्द, दृप्तशब्दः सर्वत्र सम्बध्यते, ततो दृप्तं हयमश्वं, पुनर्दृप्तं गजं हस्तिनं, तथा सण्डिब्भं बालक्रीडास्थानं. कलहं वाक्प्रतिबद्धं युद्धं खड्गादिजातं, कथमेतानि वर्जयेदित्यत आह-सूतगोप्रभृतिभ्य आत्मविराधना स्यात्, वालकी - | डास्थाने वन्दनागतपतनभण्डनलुठनादिना संयमविराधना स्यात्, सर्वत्रात्मपात्रभेदादिना उभयविराधनापि स्यात्. 12. अथात्रैव विधिमाह For Private and Personal Use Only adhya0 5. // 26 // Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie अणुन्नेति-साधुरेवं चरेद्गच्छेत्. किंभूतो मुनिः ? अनुन्नतः, न उन्नतः अनुनतः, द्रव्यतो नाकाशदर्शी, भावतस्तु न जात्यादी-!॥ नामभिमानकर्ता, पुनः किंभूतो मुनिः? नावनतः, न अवनतः द्रव्यतो न नीचकाया. भावतस्तु नालब्ध्यादिना दीनः, पुनः किंभूतो मुनिः ? अप्रहृष्टो लाभादी सति न हर्षवान्. पुनः किंभूतो मुनिः ? अनाकुलः न आकुलः क्रोधादिना रहितः, किं कृत्वा मुनिश्चरेदित्यत आह-इन्द्रियाणि स्पर्शनादीनि यथाभागं यथाविषयमिष्टेषु स्पर्शादिषु प्रवर्तमानान्यनिष्टेभ्यः स्पर्शादिभ्यो निवर्तमानानि दमयित्वा रागद्वेषरहितश्चरेदित्यर्थः. विपरीते नु प्रभूता दोषा प्रकटीभवेयुः 13 पुनराह अणुन्नए नावणए अप्पहिहे अन्नाउले। इंदिआणि जहाभागं दमैत्ता मुणी चरे 13. दवदवस्स न गच्छेज्जा भासमाणो अ गोअरे । हसंतो नाभिगच्छिज्जा कुलं उच्चावयं सया 14. आलोअंथिग्गलं दारं संधि दगभवणाणि a|crNton विनिजाए संकटाणं विवजए 15. |दवदवस्सेत्ति-द्रुतं दतं मुनिन गच्छेत् तु पुनर्भाषमाणो गोचरे न गच्छेत्, तथा हसन्नाभिगच्छेत्. कुलमुच्चावचं सदा उच्च द्रव्यतो धवलगृहादि. भावतो जात्यादियुक्तम्, एवमवचं द्रव्यतः कुटीरकवासि, भावतो जात्यादिहीनम, उभयविराधनालोकोपघातादयो दोषाः स्युः. 14. पुनरत्रैव विधिमाह-आलोअमिति-मुनिः चरन् भिक्षार्य गच्छन्नेतानि न विनिध्यायेत्. विशेषेण न पश्येत्, कान्येतानीत्यत आह-आलोकं निर्यहकादिरूपं, थिग्गलं भित्तिद्वारादि, सन्धिः क्षात्रं, दकभवनानि पानीय For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya daza दीपि 27 ॥ गृ हाणि, एतदालोकादीनामवलोकनं शङ्कास्थानमतो विवर्जयेत्, कथं ? नष्टादी तत्र शङ्कन उपजायते. 15. रत्न इति-पुनः किंभूतो मुनिः ? राज्ञश्चक्रवादेः गृहपतीनां श्रेष्ठिप्रभृतीनां च रहस्यस्थानादि वर्जयेत्. आरक्षकाणां च दण्डनायकानां रहः स्थानं गुह्यापवरकमन्तर्ग्रहादि सैक्लेशकरं असदिच्छाप्रवृत्या मन्त्रभेदैर्वा कर्षणादिना दूरतः परिवर्जयेत् 16. पडीति-किञ्च साधुरेवंविधं कुलं न प्रविशेत्. किंभूतं कुलं ? प्रतिकुष्टं लोकनिषिद्धं मलिनादि द्विविधमपि निषिद्धमित्वरं सूतकयुक्तं यावत्क रन्नो गिहबईणं च रहस्सारक्खियाणय । संकिलेसकरं ठाणं दूरओ परिवज्जए 16. पडिकुटुं कुलं न पविसे मामगं परिवजए । अचिअत्तं कुलं न पविसे चिअत्तं पविसे कुलं 17. साणीपावारपिहिअं अप्पणा नाव पंगुरे । कवाडं नो पणुल्लिज्जा उग्गहंसि अजाइआ 18. थिकं च निषिद्धमभोज्यं. कुतो न प्रविशेत् ? शासनलघुत्वप्रसङ्गात्, पुनर्मामकमत्राहं गृहपतिर्मा कश्चिन्मम गृहमागच्छतु, एतद् गृहं वर्जयेत्, कुतः ? भण्डनादिप्रसङ्गात्. पुनः अचिअत्तं कुलम. अप्रीति कुलं यत्र प्रविशद्भिः साधुभिरणीतिरुत्पद्यते, न च का निवारयति कुतश्चिनिमित्तान्तरादेतन्न प्रविशेत्. तथा चिअत्तं कुलं पूर्वोक्ताद्विपरीतं कुलं प्रविशेत्, तदनुग्रहप्रसङ्गात्. 17. साणीति-किंच साधुरेवंविध, गृहमिति शेषः. आत्मना स्वयं नापवृगुयात् नोदवाटयेत्, किंभूतं गृहं ? शाणीप्रावारपिहितं, 1 इत्यर्गनषिद्ध क. .dhu0 पाठः । 2 रुत्पाद्यत इति साधीयान् पाठः । 3 तदपीति g.| / For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie शाणी शणातसीवल्कजा पटी, पावारः प्रतीतः, कम्बलादीनामुपलक्षणमेतत्. इत्यादिभिः पिहितं स्थगितम, अलौकिकत्वेन च । तदन्तर्गतभुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात् तथा कपाटं द्वारस्थगनं न प्रेरयेत, पूर्वोक्तदोषप्रसङ्गात, किमविशेषतो नेत्याहकिं कृत्वा ? अवग्रहमयाचित्वा गाढप्रयोजनेननुज्ञाप्यावग्रहं विधिना धर्मलाभमकृत्वा. 18. विधेः शेषमाह-गोअरेति-साधुगोचराग्रप्रविष्टस्तु वा मूत्रं वा न धारयेत्, किन्तु अवकाशं प्रासुकं ज्ञात्वानुज्ञाप्य च व्युत्सृजेत्, अस्य वामूत्रत्यजनविधेविषय ओपनियुक्तितो वृद्धसंप्रदायाच्च ज्ञातव्यः 19. णीति-पुनः किश्च साधुनींचद्वारं नीचनिर्गमप्रवेशं परिवर्जयेत्, न तत्र भिक्षा गोअरग्गपविट्ठो अ वच्चमुत्तं न धारे। ओगासं फासु नच्चा अणुन्नविअ वोसिरे 19. णीअदुवारं तमसं कुटुगं प्रिव्जे। अचक्खुविसओ जत्थ पाणा दुप्पडिलेहगा 20. जत्थ पुप्फाइं बीआई विप्पइन्नाई कुट्टए । अहुणोवलितं उल्लं दट्टणं परिवजए 21. ग्रहीयात, एवं तमसं तमोवन्तं कोष्ठकमपवरक परिवर्जयेत्, सामान्यापेक्षया सर्व एवंविधो भवतीत्यत आह-अचक्षुर्विषयो यत्र न चक्षुर्व्यापारो भवेद्यवेत्यर्थः, तत्र को दोष इत्याह-प्राणिनो दुष्प्रत्युपेक्षीया भवन्ति, ईर्याशुद्धिर्न भवति. 20. जत्थेति|किश्च साधुरेतानि परिवर्जयेद् दूरत एव, न तु तत्र धर्मलाभं कुर्यात्, संयमस्यात्मनश्च विराधनाप्राप्तः, एतानि कानीत्याहपुष्पाणि जातिपुष्पादीनि, वीजानि शालिचीजानि, किविशिष्टानि ? विप्रकीर्णान्यनेकथा विक्षिप्तानि, परिहर्तुमशक्यानी For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir daza दीपि0 ॥ 28 ॥ त्यर्थः. कुत्र ? कोष्ठक काष्ठकद्वारे वा, तथा किं कृत्वा ? अधुना उपलिप्तं साम्प्रतमुपलिप्तमाईकमशुष्क कोष्ठकमन्यद्वा दृष्ट्वा. 21.. एलगमिति-पुनः किश्च संयतः साधुरेलकं मेष, दारकं बालकं, श्वानं मण्डलं, वत्सकं वापि क्षुदवृषभलक्षणं कोष्ठके उल्लैन्थ्य पद्यां न प्रविशेत, व्यूह्य वा प्रेर्य न प्रविशेत, आत्मसंयमविराधनादोषाल्लाघवाच्चति. 22. अत्रैव विशेषदोषमाहासंसत्तमिति-असंसक्तं न प्रलोकयेत्, योषिदृष्टदृष्टिं न मीलयेत्, रागोत्पत्तिलोकोपघातदोषात, तथा नातिदरं प्रलोकयेत्, एलगं दारगं साणं वत्थगं वा वि कुट्ठए । उल्लंघिआ न पविसे विउहिताण व संजए 22. असंसत्तं पलोइजा नैदरा वलोअए । उप्फुल्लं न विनिज्झाए निअद्विज अयंपिरो 23. ऐभूमि न गच्छेजा गोअरग्गगओ मुणी । कुलस्स भूमि जाणित्ता मिश्र भूमि परक्कमे 24. दायकस्यागमनमात्रप्रदेशं प्रलोकयेत, चौरादिकशङ्कादोपात्, तथोत्कुलं विकसितलोचनं न विनिज्झाए न निरीक्षेत गृहपरिच्छदमपि, अदृष्टकल्याण इति लाघवोत्पत्तेः, तथा निवर्तेत अलब्धेपि सति, परं किं कुर्वन् ? अजल्पन् दीनवचनमनुच्चर-| IM ॥ 28 ॥ निति. 23 ऐभूमिमिति-पुनरपि मुनिरतिभूमिर्गृहस्थैर्या नानुज्ञाता,यत्रान्ये भिक्षाचरा न यान्ति तामतिभूमि न गच्छेत्,किंभूतो मुनिः ? गोचराग्रप्रविष्टः । अनेन कथनेन अन्यदा गोचरी विना तब गमननिषेधमाह-किं तर्हि कुर्यात् ? कुलस्य भृमिमुत्तमादि For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabalirth.org Acharya Shri Kailasagarsur Gyarmandie रूपामवस्थां ज्ञात्वा मितां भूमि गृहस्थैरनुज्ञातां पराक्रमेत, यत्र तेषामप्रीतिर्न जायते. 24 विधिशेषमाह-तत्थेति मुनिस्तत्रैव तस्यामेव मितायां भूमौ सूत्रोक्तविधिना भूमिभागमुचितभूमिप्रदेशं प्रत्युपेक्षेत तत्र च तिष्ठत्, किंभूतो मुनिः ? विचक्षणो विद्वान्, एतद्विशेषणेन केवलागीतार्थस्य भिक्षाटननिषेधमाह-गुनः स्नानस्य तथा वर्चसा सल्लोकं परिवर्जयेत्, अयं परमार्थःस्नानभूमिकायिक्यादिभूमिसन्दर्शनं परिहरेत्, कुतः ? प्रवचनलाववप्रसङ्गात् अप्राकृतस्त्रीदर्शनाच्च रागादिसम्भवात्. 25/ तत्थेव पडिलेहिजा भूमिभागं विअक्ख्न्नो। सिणाणस्स य बच्चस्स संलोगं परिवजए 25. दगमट्टिअआयाणे बीआणि हरिअणि अ । परिवजंतो चिहिज्जा सविदिअसमाहिए 26. तत्थ से चिट्ठमाणस्स आहारे पाणभोअणं । अकप्पिन गेण्हिज्जा पडिगाहिज कपिअं27. दगेति-पुनः किम्भूतो मुनिः ? एतानि परिवर्जयस्तिष्ठेत् पूर्वोक्त उचितप्रदेशे, कानि ? उदकमृत्तिकयोरानयनमार्ग, पुनवीजानि शाल्यादीनि, हरितानि दूर्वादीनि, चशब्दादन्यान्यपि सचेतनानि, किंभूतो मुनिः? सर्वेन्द्रियसमाहितः शब्दादिभिरव्याक्षिप्तः 26 तत्थेति-तत्रोचितभूमौ से तस्य साधोस्तिष्ठतः सतो गृहीति शेषः, पानभोजनमाहरेदानयत्, तत्रायं विधिःअकल्पिकमनेषणीयं न गृहीयान इच्छेत्, प्रतिगृहीयात् कल्पिकम्, एतच्चार्थापन्नमपि कल्पिकग्रहणं द्रव्यतः zobhanamazobhanamapi For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi0 // 29 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतदविशेषेण ग्राह्यमिति दर्शनार्थं साक्षादुक्तमिति 27. आहारन्तीति - अगारी, भिक्षामिति शेषः, आहरन्ती आनयन्ती स्यात्कदाचित्तत्र देशे परिशादयेत्सिक्यादि, इतश्वेतश्च विक्षिपेद्रोजनं वा पानं वा ततः किमित्याह- ददतीं तां स्त्रियं प्रत्याचक्षीत, कथं प्रत्याचक्षीतेत्यत आह-न मे मम कल्पते तादृशं परिशादनासहितं सिद्धान्तोक्तदोषप्रसङ्गात्, दोषांश्च भावं च ज्ञात्वा कथयेन्मधुविन्दूदाहरणादिना 28. संमदेति सम्मर्दयन्तीं पद्भ्यां समाक्रामन्ती, कानीत्यत आह-प्राणिनो द्वीन्द्रियादीन, आहारंती सिआ तत्थ परिसाडिज्ज भोअणं । दितिअं पडिआइक्खे न मे कप्पर्3a तारि 28. संमद्दमाणी पाणाणि बीआणि हरिआणि अ । असंजमकारें नच्चा तारिसिं परिवज्जए 29. साह निक्खिवित्ताणं सचित्तं घट्टियाणिय । तहेव समगट्टाए उदगं संपणुल्लिया 30. आगहइत्ता चलैत्ता आहारे पाणभोअणं । दितिअं पडिआइक्खे न मे कप्पर्3a तारिस 31. बीजानि शालिवीजादीनि हरितानि दूर्वादीनि असंयमक साधुनिमित्तमसंयमकरणशीलां ज्ञाखा तादृशीं परिवर्जयेत्, ददतीं प्रत्याचक्षीतेति. 29. साहेति संहत्यान्यस्मिन् भाजने ददाति तथा अदेयं भाजनगतं षड्जीवनिकायेषु निक्षिप्य ददाति तथा सचित्तमलातपुष्पादि घट्टयित्वा सञ्चाल्य च ददाति तथैव श्रमणार्थी यतिनिमित्तमुदकं पानीयं सम्प्रणुद्य भाजनस्थं प्रेर्य ददाति तदा साधुः किं करोति ? तद्विधिमगाथायां वक्ष्यति. 30. आगहेति तथा वर्षासु गृहाङ्गणस्थितं जलमवगाद्योदक For Private and Personal Use Only adhya0 // 29 // Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / | मेवात्मनोऽभिमुखमाकृष्य करादिभिश्चालयित्वोदकमेव ददाति. उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थ सचित्तं । घट्टइत्ताणम् इत्युक्तेऽपि भेदेनोपादानम्, अस्ति चायं न्यायः-यदुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थ भेदेनोपादानं, यथा ब्राह्मणा आयाता वशिष्ठोप्यायात इति. ततश्च उदकं चालयित्वा आहरेदानीय दद्यात्, किं तदित्याह-पानभोजनमोदनारनालादि, तदित्थंभूतं ददती प्रत्याचक्षीत, न मे मम कल्पते तादृशम् 31. पुरेकम्मेति-पुरःकर्मणा हस्तेन साधुनिमित्तं पूर्व |कृतसचित्तपानीयत्यजनब्यापारण, तथा दा डोवसदृशया, भाजनेन वा कांस्यभाजनादिना ददतीं प्रत्याचक्षीत न मम कल्पते पुरेकम्मेण हत्थेण दव्वीए भायणेण वा। दिति पडिआइक्वे न मे कप्पा तारिसं 32. (एव) उदउल्ले ससिणिद्धे ससरक्खे महिआओसे । हरिआले हिंगुलए मणोसिला अंजणे लोणे 33./ गेरुअवनिअसेडिअ-सोरहिअपिट्टकुकुसकए । उकिट्टमसंसढे संसह चेव बोधव्वे 34. तादशम् 32. उदउल्ल इति-punarapyevamudakAi~Na गलत्पानीयबिन्दुयुक्तेन हस्तेन, एवं सस्निग्धेन ईषत्पानीययुक्तेन हस्तेन 2, एवं सरजस्केन पृथिवीरजोवगुण्डितेन हस्तेन 3. एवं मृद्गतेन कर्दमयुक्तेन हस्तेन 4. एवं ऊषः पांशुक्षारस्तद्युक्तेन हस्तेन, तथा हरितालहीगुलकमनःशिला एते सर्वे पार्थिवा वर्णकभेदाः, अञ्जनं रसाञ्जनादि, लवणं सामुद्रादि, ततो हरितालादियुक्तेन हस्तेन. 33. गेरुएति-तथा गैरिको धातुः वर्णिका पीतमृत्तिका, सेटिका खटिका, सौराष्ट्रिका तुवरिका, पिष्टमामतन्दुलक्षोदः, For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi0 // 30 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुकुसाः प्रतीताः, कृतेनेति एभिः कृतेन, एभ्यः खरण्टितेन, हस्तेनोति शेषः, तथा उत्कृष्ट इति, उत्कृष्टशब्देन कालिङ्गालाबुत्रपुसफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते, चिञ्चिणिकादिपत्रसमुदायो वा उदूखलकण्डित इति तथा असंसृष्टो व्यञ्जनादिनाऽलिप्तः संसृष्टश्चैवं व्यञ्जनादिना लिप्तो बोद्धव्यो हस्त इति विधिं पुनरत्रोर्ध्व स्वयमेव वक्ष्यतीति. 34. असंसंट्ठेति-असंसृष्टेन हस्तेन अन्नादिभिरलिप्तेन, तथा दर्ग्या भाजनेन वा दीयमानं नेच्छेन गृह्णीयात् किं सामान्येन नेत्याह- पश्चात्कर्म यत्र भवति दर्व्यादौ, शुष्कमण्डकादि तदन्यदोषरहितं गृह्णीयादिति 35 संसद्वेति-संसृष्टेन हस्तेनान्नाअसंसण हत्थेण दव्वीए भायणेण वा । दिज्जमाणं न इच्छिजा पच्छा कम्म जाहें भवे 35. संसण य हत्थेण दव्वीए भायणेण वा । दिज्जमाणं पडिच्छिना जं तत्थेसणियं भवे 36. दुहं तु भुंजमाणाण एगो तत्थ निमतए । दिज्जमाण न इच्छिजा छंद से पडिलेहए 37. दिल्लिप्तेन, तथा दर्ग्या भाजनेन वा दीयमानं प्रतीच्छेद् गृह्णीयात् किं सामान्येन नेत्याह-यत्तत्रेषणीयं भवति तदन्यदोषरहितमित्यर्थः 36 दुण्हमिति किञ्च द्वयोर्भुञ्जताः पालनं कुर्वतोरेकस्य वस्तुनो नायकयोरित्यर्थः, एकस्तत्र निमन्त्रयेत्तद्दानं प्रत्यामन्त्रयेत्, तदीयमानं नेच्छेदुत्सर्गतः, अपितु छन्दमभिप्रायं से तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवऋविकारैः किमस्येदं दीयमानमिष्टं न वेति, इष्टं च गृह्णीयान्नो चेत्रेति एवं भुञ्जानयोरभ्यवहार उद्यतयोरपि योजनीयं यतो भुजिधातुः पालने For Private and Personal Use Only adhya0 5. // 30 // Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भ्यवहारे च वर्तत इति. 37 दुण्हमिति तथा द्वयोस्तु पूर्ववभुञ्जतोर्भुञानयोआवपि तत्रातिप्रसादेन निमन्त्रयेयातां तत्रायं विधिः-दीयमानं प्रतीच्छेद गृहीयात्, यत्तत्रैषणीयं भवेत्तदन्यदोषरहितमिति. 38 विधिविशेषमाहगुम्विणीए इति-गुर्विण्या गर्भवत्योपन्यस्तमुपकल्पितं, किं तदित्याह-विविधमननेकप्रकारं पानभोजनं द्राक्षापामखण्डखाद्यादि तत्र भुज्यमानं तया विवर्जयेत्. मा भवतु तस्य भोजनग्रहणेऽल्पत्वेन तस्या अनिवृत्तिः, अनिवृत्तौ च गर्भपातदोषः दुण्हं तु भुंजमाणाणं दो वि तत्थ निमंतए । दिजमाणं पडिच्छिज्जा जं तत्थेसणियं भवे 38. गुब्विणीए उवण्णथं विविहं पाणभोअणं । भुंजमाण विवजिज्जा भुत्तसेसं पडिच्छए 39. सिआ य सभणहाए गुठिवणी काल्मासिन्नी। उहिआ वा निसीइज्जा निसन्ना वा पणट्टए 40. तं भवे भत्तपाणं तु संजयाण अक्प्पिअण्। दितिअं पडिआइक्खे न मे कप्पइ तारिसं 41. स्यात्, अथ च भुक्तशेष भुक्तोद्धरितं तु प्रतीच्छेत्, यत्र पानभोजने तस्या अभिलाषो निवृत्तो भवेत्. 39 किञ्च सिएति-एवंविधा गुर्विणी स्त्री स्यात्कदाचिच्छमणार्थ साधुनिमित्तं साधवे दानं ददामीति बुद्धयोत्थिता सती निषीदेत, वाथवा |निषण्णा सती स्वकायव्यापारेण पुनरुत्तिष्ठेत्, तदा साधुस्तदीयहस्तादाहारं न गृह्णीयादिति, किंविशिष्टा गुर्विणी? kAThamANS सिणी कालमासवती, गर्भाधानानवममासवतीत्यर्थः. 40 तमिति-तादृशो दीयमान आहारः साधूनामकल्पिक,भतस्तादृशमा - For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dajha दीपि. ॥ 31 ॥ Ka हारं ददती च गुर्विणी प्रति साधुः किं वदेत्तदाह-तद्भक्तपानं तु निषीदनेनोत्थानेन च दीयमानं संयंतानां साधूनामकल्पिक अध्य05. भवेदग्राह्यं स्यात्, इह चायं संप्रदाय-यदि सा गुर्विणी निषीदनमुत्थानं च न करोति, यथावस्थिता च सत्याहारं ददाति, तत्स्थविरकल्पिकानां साधूनां कल्पते, जिनकल्पिकानां साधूनां तु न कल्पते, यतो जिनकल्पिकः प्रथमदिवसादारभ्य । गुर्षिण्या दीयमानमाहारं न गृहातीति. यतश्चैवमाचारस्ततो गुर्विणी तादृशमाहारं दीयमानां प्रत्याचक्षीत वदेत्, किं वदेत् ? तादृशं भक्तपानं मम न कल्पते. 41 पुनः कथं न गृह्णीयादित्याह-यणगमिति-एवंविधा स्त्री यदि या पानभोज नमाहरेद्दद्यात्तदा साधुन गृह्णीयात्, किं कुर्वती ? दारकं बालक दारिकां च बालिका, वा शब्दानपुंसकं । थणग पिजमाणी दारगं वा कुमारिअं । तं निक्खिवित्तु रोअंतं आहारे पाणभोअणं 42. स्तनं पाययंती, किं कृत्वा ? तहारकादि रुदत्सद् भूम्यादौ निक्षिप्य, अयमत्र सम्प्रदायः गच्छवासी साधुर्यदि बाल-11 कादिः स्तनजीवी भवति स्तनं च पिवन वर्तते, स रुदन्नरुदन वा भवतु, परंतं बालकादिकं भूम्यादौ निक्षिप्याहारं दद्यात्तदान गृहीयात् अथ बालकादिः स्तन्यं पिबति, अन्यद्भोजनमपि करोति, परं निक्षिप्यमाणो रोदिति, तदाप्याहारं दीयमानं न गृहीयात्, अथ नो रोदनं करोति तदा गृह्णीयात्, अथ स्तनजीवी वर्तते, परं तत्समये निक्षिप्यमाणः स्तन्यपानं न कुर्वाणोऽस्ति, परं निक्षिप्यमाणो रोदनं करोति, तदापि स्त्रिया दीयमानमाहारं मो गृहीयात्, अथ न कुर्वाणोऽस्ति तदा गृहीयात्, अथानमाहर्तुमा For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org khyo'sti परं स्वन्यं पिवन्नस्ति, तदा रोदनं करोतु वा मा वा साधुर्न गृह्णीयात्, अथापिवन्नपि यदि रोदिति तदापि न गृह्णीयात् अत्र शिष्यः प्राह - एवमाहारग्रहणे को दोषः ? गुरुराह- खरहस्तैर्बालिकादेर्भूम्यादौ निक्षिप्यमाणस्य अस्थिरत्वेन परितापनादोषो भवेत्, माजीरो वा तं बालादिकमपहरेत्. 42. तमिति एवं दीयमानां स्त्रियं प्रति प्रत्याचक्षीत साधुः, किं वदेदिव्याह-तद्भक्तपानं तु पूर्वोक्तं संयतानामकल्पिकमकल्पनीयं यतः कारणादेवं ततो ददतीं स्त्रियं प्रति प्रत्याचक्षीत वदेत्, न मम कल्पते तादृशमिति 43. किंबहुना ? उपदेशस्य सर्वरहस्यमाह - जमिति यद्भक्तपानं तु कल्पकल्पयोः कल्पनीया तं भवे भत्तपाण तु संजयाण अकप्पिअं । दिंतिअ पडिआइक्खे न मे कप्पइ तारि 43. जं भवे भत्तपाणं तु कप्पाकप्पंमि संकिअं । दितिअं पडिआइक्खे न मे कप्पइ तारिसं 44. दगवारेण पिहिअं नीसाए पीढएण वा । लोढेण वा वि लेवेण सिलेसेण वि केणै 45. कल्पनीययोर्विषये शकितं भवेन्न वयं विद्मः किमिदमुद्गमादिदोषयुक्तं किंवा नेति शङ्कास्थानं स्यात् तदित्थं भूतं कल्पनीयनिश्चये जाते सत्यशनादि दीयमानां स्त्रियं प्रति साधुरिति प्रत्याचक्षीतेति वदेत् किं ? न मम कल्पते तादृशमिति. 44. पुनः कीदृशमाहारं न गृह्णीयादित्याह - दगेति यदशनादि भाजनस्थं दकवारेण पानीयकुम्भेन पिहितं स्थगितं भवेत्, तथा नीसाएत्ति निस्सारिकया पेषण्या. पीठकेन कालपीठादिना. लोढेन वापि शिलापुत्रकेण, तथा लेपेन वा मुल्लेपादिना श्लेषेण vA For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dajha adhya05. // 32 // केनचिजतुसिक्थादिना पिहितं भवेत् 45 तत्किं कुर्यादित्याह-तमिति-पुनः तच्चैतैः पूर्वोक्तैः स्थगितं लिप्तं वा श्रमणार्य नात्मार्थं सकृदुद्भिद्य दायको दद्यात्, तदित्थं भूतं ददती स्त्रियं साधुर्वदेव मम कल्पते तादृशमिति.46. पुनः कीदृशं न गृह्णीयादित्याह-असणमिति-अशनं मुद्गादि, पानकं वा आरनालादि, खादिमं लड्डुकादि, स्वादिमं हरीतक्यादि साधुर्यजानीयात्स्वयमामन्त्रणादिना वाथवान्यतः शृणुयात्, किं, ? यदिदमशनादिकं, 'दाणट्ठापगडं' कोऽर्थः ? कोऽपि वणिग्देशान्तरादायातः तं च उप्भिदिआ दिजा समणहा एव दावए । दितिअं अडिआइक्खे न मे कप्पइ तारिसं 46. असणं पाणगं वा वि खाइमं साइमं था। जं जाणिज्ज सुणिज्जा वा दाणहा पगडं इमं 47. तारिसं भत्तपाणं तु संजयाण अकप्पिअ । दितिअं अडिआइक्खे न मे कप्पइ तारिसं 48. साधुनिमित्तं ददाति, अथवा अव्यापारपाखण्डिभ्यो ददाति, तदप्यशनादिकं न गृह्णीयात् 47. तकि कुर्यादित्यत आह-| तारिसमिति-तादृशमशनादिकं ददती स्त्रियं प्रति साधुः, किं वदेदित्याह-तद्भक्तपानं साधुपाखण्डिदानार्थं यत्प्रकल्पितं तत्सं। यतानामकल्पिकं न कल्पते ग्रहीतुं, यतः कारणादेवं तद्ददती स्त्रियं प्रत्याचक्षीत वदेत्साधुर्यन्न मम कल्पते तादृशमिति. 48. For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दसण मित्यादि पूर्ववत् 49. पुनः कीदृशं न गृहीयादित्याह-तं भव इति-साधुः पुण्यार्थ प्रकृतं न गृहीयात, कोऽर्थः ?साधुवा दानङ्गीकारेण यत्पुण्यार्थ प्रकृतं, 50. असणमिति-वनीपकार्थ, वनीपकाः कृपणाः, शेषं व्याख्यानं पूर्ववत्. 51-52 पुनः __ असणं पाणगं वा वि खाइम साइमं तहा । जं जाणिज सुणिज्जा वा पुण्णठा पगडं इमं 49. तं भवे भत्तपाणं तु संजयाण अक्प्पि। दितिअंपडिआइक्खे न मे कप्पइ तारिसं 50. असणं पाणगं वा वि खाइमं साइमं था। जं जाणिज्ज सुणिज्जा वा वणिमट्ठा पगडं इम 51. तं भवे भत्तपाणं तु संजयाण अक्प्पि। दिति पडिआइक्खे न मे कप्पइ तारिसं 52. असणं पाणगं वा वि खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा समणहा पगडं इमं 53. तं भवे भत्तपाण तु संजयाण अक्प्पि। दितिअं पडिआइक्खे न मे कप्पइ तारिसं 54. कीदृशं न गृहीयादित्याह-असणमिति-साधुः श्रमणार्थ प्रकृतमशनादि न गृहीयात्,श्रमणा निर्ग्रन्थाः शाक्यादयस्तन्निमित्तं कृतं,शेष व्याख्यानं पूर्ववत्.-53पुनः कीदृशं न गृहीयादित्याह-तम्भवैति-स्पष्टम् 54. - For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza adhya05. दापि उद्देसीति-उदिश्य साधुनिमित्तं कृतमौदेशिकं 1, क्रीतकृतं द्रव्यभावभेदक्रेयकीतं 2, पृतिकर्म संभाव्यमानाधाकर्मावयवैः संमिश्रम् 3, अभ्याहृतं साधुनिमित्तं ग्रामादेरानीयमानं 4, तथा अध्यवपूरकं स्वार्थमूलादहणे साधुनिमित्तं प्रक्षेपरूपं 5, प्रामित्त्यं साधुनिमित्तमुच्छिद्य दानलक्षणं 6, मिश्रजातं चादित एव गृहस्थसंयतयोनिमित्तं मिश्रमुपसंस्कृतम् 7, एतादृशं सर्वमशनादि साधुर्वर्जयेत्, परं न गृह्णीयात्. 55. अथोद्गमादिदोषस्य सन्देहदूरीकरणायोपायमाह--उग्गमेति-संयतः साधुः शुद्ध उद्देसिअं कीअगडं पूइकम्मं च आह्द्द्ण्। अब्भोअरपामिच्चं मीसजायं विवजए 55. उग्गम से अ पुच्छिज्जा कस्सट्टा केण वा क्द्द्ण्। सच्चा निस्संकिअं सुद्धं पडिगाहिज संजए 56. असणं पाणगं वा वि खाइम साइमं था। पुप्फेसु हुज उम्मीसंबीयेसु हरिएसु वा 57. |मशनादि निदोष सत् प्रतिग्रहीयात, कथं ? पूर्व तत्स्वामिनं कर्मकरं वा से तस्याशनादेः शङ्कितस्योद्गमं तनिष्पत्तिरूपं पृच्छेत्, | यथा क यार्थमेत केन वा कृतमेतत, ततः किं कृत्वा? इति तद्वचः श्रुत्वा, इतीति किं न भवदर्थमिदमशनादि कृतं, किन्वन्यार्थमिति निःशङ्कितं शङ्कारहितम् 56 पुनः कीदृशं न गृह्णीयात्तदाह-असणमिति-अशनं पानकं वापि खाद्यं स्वाद्यं तथा पुष्पै. 1 द्रव्यभावक्रयक्रोतमेदमिति पाठान्तरम् । - - For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जतिपाटलादिभिवीजैर्हरितैर्वा यदि उन्मिश्रं भवेत्तदा संयतो न गृह्णीयात्..57. ददतीं च किं वदेत्तदाह -- तमिति - पूर्ववत् 58. पुनः कीदृशं न गृह्णीयादित्याह असणमिति अशनं पानकं वापि खाद्यं स्वाद्यं तथा यदि उदके सचित्तपानीयोपरि, अथवा । उत्तिंगपनकेषु कीटिकानगरेषु निक्षिप्तं भवेत्तदा साधुर्न गृह्णीयात्. 59 ददतीं च किं वदेदित्याह - तमिति - पूर्ववत् 60. पुनः तं भवे भत्तपाणं तु संजयाण अकप्पिअं । दितिअं पडिआइक्खे न मे कप्पइ तारिसं 58. असण पाणगं वा विखाइमं साइम तहा । उदगंमि हुज्ज निक्खित्तं उत्तिंगपणगेसु वा 59. तं भवे भत्तपाणं तु संजयाण अकप्पिअं । दितिअं अडिआइक्खे न कप्पइ तारिसं 60. असणं पाणगं वा विखाइमं साइमं तहा । तेउम्मि हुज्ज निक्खित्तं तच संघट्टिआ दए 61. तं भवे भत्तपाण तु संजयाण अकप्पिअं । दितिअं पडिआइक्खे न मे कप्पर्3a तारिसं 62. कीदृशं न गृह्णीयादित्याह -- असणमिति - अशनं पानकं खाद्यं स्वाद्यं यदि तेजसि अमौ निक्षिप्तं भवेत्तं संघट्य भिक्षां दद्यात्तदा साधुर्न गृह्णीयात् कुतः दात्री संघट्टनं कुर्यात्तत्रोच्यते-अहं यावद्भिक्षां ददामि तावता मा भूत्तापातिशयेनोद्वर्तिष्यत इति. 61 तदा ददतीं प्रति साधुः किं वदेदित्याह - तमिति - पूर्ववत् 62. पुनः कीदृशमशनादि न गृह्णीयादित्याह - For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपि0 ॥ 34 ॥ www.kobatirth.org एवमुस्सिक्किआ इति यावद्भिक्षां ददामि तावन्माभूद्विध्यासती युत्सिच्य दद्यात् 1, एवमोस्सक्किआ इत्यवसर्प्य अति-दाहभयादुल्मुकान्युत्सार्येत्यर्थः 2, एवमुज्जालिआ पज्जालिआ, उज्ज्वाल्यार्धविख्यातं सकृदिन्धनप्रक्षेपेण 3, प्रज्वाल्य पुनः पुनः, एवं निव्वावि, निर्वाप्य दाहभयादिनेति भावः 4, एवमु सिंचिआ, निस्सिचिआ उत्सि च्यातिभृतादुब्भनभयेन, ततो वा दानार्थ तीमनादि निषिच्य तद्भाजनाद्वहितं द्रव्यमन्यत्र भाजने न दद्यात्, उद्वर्तनाभयेन वाद्वहितमुदकेन निषिच्य दद्यात् 5 एव एवं उस्सिक्किया, ओसक्किया, उज्जालिआ, पज्जालिआ, निव्वाविया, उस्सिचिया, निस्सिचिया, ओवत्तिया, ओयारिया दए 63. तं भवे भत्तपाणं तु संजयाण अकप्पिअं । दितिअं पडिआइक्खे न मे कप्पर्3a तारिस 64. हुज्ज कहं सिलं वा वि इट्टालं वा वि एकया । ठविअं संकमट्टाए तं च होज्ज चलाचलं 65. Acharya Shri Kailassagarsuri Gyanmandir मुवत्तिआ ओआरिया, अपवर्त्य नवमानाक्षप्तेन भाजनेन, अन्येन वा दद्यात्, तथावतार्य दाहभयाद्दानार्थं वा दद्यात्; तदन्यच्च साधुनिमित्तयोगे न कल्पते. 63 अथ कदाचित्पूर्वोक्तप्रकारेण तादृशं काचिद्ददाति तदा तां प्रति साधुः किं कथयेदित्याह -- तमिति -- पूर्ववत् 64. पुनगोचराधिकार एव गोचरीप्रविष्टस्य साधोः को विधिरित्याह- हुज्ञेति - एवंविधं For Private and Personal Use Only adhya0 5. // 34 // Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काष्ठं शिला वा 2 इष्टकाशकलं वा भवेत्, किंविशिष्टं काष्ठादि, एकदा एकस्मिन् काले वर्षाकालादौ सङ्कमार्थ सुखेन चलनार्थ स्थापितं तदपि च चलाचलमप्रतिष्ठितं भवेत्, न तु भवेत् स्थिरमेव. 65. तादृशेन चलाचलेन काष्ठादिना साधुः किंन कुर्यादित्याह-णेति-तेन काष्ठादिना भिक्षुर्न गच्छेत्, कथमित्याह-तत्र काष्ठादौ गमनेसंयमो दृष्टः, कथं ? काष्ठादिचलने पाणिनामुपमर्दसंभवात्. तथा एवंविधमन्यदपि काष्ठादि परिहरेत्साधुः, विशिष्टं काष्ठादि ? गम्भीरमप्रकाश, पुनः शुषिरमंतः ___Na तेण भिक्खू गच्छिज्जा दिट्टो तत्थ असंजमो । गंभीरं झसिरं चेव सव्विदिअसमाहिए 66. निस्सेणिं फलगं पीढं उस्सवित्ता णमारुहे । मंचं कीलं च पासायं समणट्ठा एव दावए 67. दुरूहमाणी पडिवज्जा हत्थं पायं व लसए । पुढविजीवे वि हिंसिज्जा जे अ तन्निस्सिया जगे 68. साररहितं, किंविशिष्टः साधुः ? सर्वेन्द्रियसमाहितः शब्दादिषु रागद्वेषावकुर्वाणः. 66. पुनः कीदृशे प्रकारे न गृह्णीयादित्याहनिस्सेणिमिति-दाता श्रमणार्थ साधुनिमित्तं प्रासादं यद्यारोहेत, तदा साधुभिक्षा न गृह्णीयात, किं कृत्वा प्रासादमारोहेत् ? निश्रेणि फलकं पीठं मञ्चं कीलं चोत्सृज्योधं कृत्वा. 67. कथं न गृह्णीयात् ! तथा ग्रहणे दोषमाह-दुरूहेति-निश्रेणिप्रमुखमारोहन्ती स्त्री प्रपतेत्, प्रपतन्ती च हस्तं वा पादं वा लूपयेत् स्वकीयं, स्वत एव खण्डयेत, पुनरपि कथञ्चित्तत्र स्थाने. For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya0 5. daza दीपि0 पृथिवीजीचान् विहिस्यात्, पुनरपि यानि तनिश्रितानि पृथ्वीनिश्रितानि जगन्ति प्राणिनः तानपि हिंस्यात्. 68. ततः साधवः किं कुर्वत इत्याह-एआरिस इति-एतादृशान् पूर्वोक्तान् महादोषान् ज्ञात्वा महर्षयः साधवः, यस्माद्दोषकारिणीयं भिक्षा, तस्मा न्मालापहृतां मालोपनीता भिक्षा न प्रतिगृहन्ति, किंविशिष्टा महर्षयः? संयताः, सम्यक्संयमे यतनां कुर्वाणाः. 69. पुनः किं किं कीदृशं कीदृशं न गृहन्ति तदाह-कंदमिति-साधुः कन्दं सूरणादि वर्जयेत्' इत्युक्तिः सर्वत्रालापनीया 1, तथा मूलं पिण्डा एआरिसे महादोसे जाणिऊण म्हेसिन्नो। तम्हा मालोहडं भिक्खं न पडिगिण्हति संजया 69. कंद मूलं पलंसं वा आमं छिन्नं च सन्निरं । तुंबागं सिंगबेरंच आमगं परिवज्जए 70. तहेव सत्तुचुन्नाइंकोलचुन्नाइं आव्न्ने। सक्कुलिं फाणिअंपूअं अन्नं वा वि तहाविहं71, दिरूपं 2, प्रलम्ब वा तालफलादि3, आमं छिन्नं च सन्निरं, सन्निरमिति पत्रशाकं 4 तुम्बाकं त्वग्मज्जान्तवा, तुलसीमित्यन्ये 5, शृङ्गवरं चादकम् 6, च आमकं सचित्तं 70 पुनः कीदृशं परिवर्जयेदित्याह-तहेवेति-तथैव सक्तुचूर्णान् सक्तून् 1, कोलचूर्णान् बदरचूर्णान् 2. आपणे वीथ्यां तथा शष्कुलिं तिलवर्पटिका 3, फाणितं द्रवगुडं 4, पूपकं कणिका |दिमयम् 5, अन्यदा तथाविधं मोदकादि.71 तत्किमित्याह For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viketi-एवम्भूतं सक्तुचूर्णादिकं दीयमानमपि साधुर्न गृहीयादित्यर्थः 72 पुनः किं किं कीदृशं कीदृशं दीयमानमपि न गडीयात्तदाह-बहिति-साधुः पुद्गलादिकं दीयमानमपि न गृहीयादित्युक्तिः पुद्गलं मांसं, किंभूतं पुद्गलं ? बह्वस्थिक, तथा अनिमिषं वा मत्स्यं, किंभूतमनिमिषं ? बहुकण्टकम्, अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः, अन्ये त्वभिदधति वनस्पत्यधिकारात्तथाविधफलाभिधाने एते इति. तथा चाह-अस्थिकमस्थिकवृक्षफलं, तिन्दुकं तिन्दुरुकीफलं, बिल्वमिक्षखण्डं चैतद् । विक्कायमाणं पसढं रएणं प्रिफासि। दितिअंपडिआइक्खे न मे कप्पइ तारिसं 72. बहुअट्टियं पुग्गलं अणिमिसं वा बहुकंटयं । अस्थियं तिंदुयं बिल्लं उच्छखंड व सिंबलिं 73, अप्पे सिआ भोअणजाए भूब्भिय्ध्म्मिए। दितिअं पडिआइक्खे न मे कप्पइ तारिसं 74. तहेवुच्चावयं पाणं अदुवावारधोअणं । संसेइमं चाउलोदगं अहुणाधाअं विवजए 75 दयमपि प्रसिद्धं, शाल्मली वा वल्लादि फलिं च.73. एतद्ग्रहणे दोषमाह-अप्पे इति-बहुअट्ठिअपुग्गलादिके भक्षिते सत्यल्प स्यादोजनजातं. तथैतहष्भनधर्मकं च, यतश्चैवं ततो ददती प्रति साधुर्वदेत् नमम कल्पते तादृशमिति.74. उक्तोऽशनविधिः, अथ पानविधिमाह-तहेति-एवंविधं पानं गृहीयात्, किंविधं पानं ! तथैवोच्चावचं, तथैव यथाशनमुच्चावचम्, उच्चं वर्णाद्युपेतं For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya06 दीपि. दाक्षापानादि, अवचं वर्णादिहीने पूत्याग्नालादि, अथवा वारकधावनं गुडघटधावनादि धान्यस्थालीक्षालनादि, संस्वेदजं पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां साधुर्रहीयादिति वाक्यशेषः. तन्दुलोदकमधुनाधौतमपरिणतं साधुर्विवर्जयेत्. 75. अत्रैव विधिमाह-जमिति-साधुर्यत्तन्दुलोदकमेवं जानीयात्तद् गृहीयादिति शेषः, किंविशिष्टं तन्दुलोदकं ? चिराद्घौतं, कथं जानीयादित्याह-मत्या तद्ग्रहणादिकर्मजया, तथा दर्शनेन वा वर्णादिपरिणतसूत्रानुसारेण वा, किं कृत्वा ? इति गृहस्थं पृष्ट्वा इतीति किं ? कियती वेलास्य धौतस्य जातेति, च पुनरिति श्रुत्वा गृहस्थात्, इतीति किं ? महती वेला जातास्य धौतस्येति. जं जाणेज्ज चिरा धोयं मईए दंसणेण वा । पडिपुच्छिऊण सुच्चा वा जंच निस्संकिअं भवे76. अजीवं परिणयं नच्चा पडिगाहिज्ज स्ण्जे। अह संकियं भविज्जा आसाइत्ता ण रोअए 77. एवं च यन्निःशङ्कितं भवति तद् गृहीयादिति. 76 अथोष्णोदकादिविधिमाह-अजीवमिति-संयतः साधुरेवंविधमुष्णोदक गृहीयादित्युक्तिः, किं कृत्वा ! अजीवं प्रासुकं, तथा परिणतं त्रिदण्डोत्कलितं, चतुर्थरसमप्यपूत्यादि देहोपकारक मत्या दर्शनेन वा ज्ञात्वाथ शङ्कितं भवेत्पूल्यादिभावेन, ततः तत्पानीयमास्वाद्य रोचयदिनिश्चयं कुर्यात्. 77 अथ केन विधिना। विनिश्चयं कुर्यादित्याह ॥ 36 ॥ For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir thoveti-साधुर्दातारं प्रत्येवं वदेत्, एवं किं ? मे मम हस्ते आस्वादनार्थ स्तोकं पानीयं प्रथमं देहि ? यदि साधोरुपभोग्यं ततो। ग्रहीष्ये, मा मे मम अत्यम्लं पूति तृषापनोदाय नालं समर्थ, ततः किमनेनाप्रयोजनेनेति. तत आस्वादितं सच्च तत्साधुयोग्य चेद्भवति तदा गृह्यत एव, नो चेत्तदाऽग्राह्यम् 78. अथ कदाचित् स्त्री तदत्यम्लमपि ददाति तदा तां ददती प्रति साधुः किं वक्ति तदाह-तमिति-तच्चात्यम्लं पूति नालं समर्थ तृष्णां विनेतुं, ततो ददती प्रति वक्ति न मम कल्पते तादृशमिति. 79. थोवमासायणहाए हत्थगंमि दलाहि मे । मामे अच्चंबिलं पूअं नालं तिन्हं विणित्तए 78. तं च अच्चंबिलं पूयं नालं तिन्हं विणित्तए । दितिअं पडिआइक्खे न मे कप्पइ तारिसं 79. तं च होज अकामेणं विमणेण प्द्दिच्छि। तं अप्पणा न पिबे नो वि अन्नस्स दावए 80. एगंतमबक्कमित्ता अचित्तं प्द्दिलेहिआ। जयं परिहविज्जा परिदृप्प पडिक्कमे 81. अथाकामादिना कदाचित्तदत्यम्लादिकं गृहीतं तदा को विधिस्तदाह-तमिति-एवंविधमत्यम्लादि साधुना कदाचिदकामेना-| महवशेन विमनस्केनान्यचित्तेन प्रतीच्छितं गृहीतं भवेत्तदापि तत्साधुन पिबेत्कायस्यापकारकमित्यनाभोगधर्मश्रद्धयापि, नापि अन्येभ्यो दापयेत्, रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थ दापनग्रहणम् इह चेयं भावना-सव्वत्थ संजमं संजमाओ अप्पाणं चेव रक्खिज्जा' इति. 80. ननु स्वयं तादृशं न पिबेदन्यस्य न पाययेत्तर्हि किं कुर्यादित्याह-एगमिति-साधुस्तत्पूर्व For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailasagarsur Gyarmandie daza0 दीपि गृहीतमत्यम्लादिकं प्रतिष्ठापयेद्विधिना व्युत्सृजेत्, किं कृत्वा ? एकान्तं स्थानमवक्रम्य गत्वा अचित्तं दग्धप्रदेशादिस्थान प्रत्युपेक्ष्य चक्षुषा, प्रमृज्य च रजोहरणेन स्थण्डिलमिति शेषः, कथं प्रतिष्ठापयेत् ? यतमत्वरितं न शीघ्रं. प्रतिष्ठापनानन्तरं किं कुर्यादित्याह-प्रतिष्ठाप्य वसतिमुपाश्रयमागतः सन् प्रतिक्रामेदीर्यापथिकीम्, एतच्च बहिरागतनियमकरणसिद्धं प्रतिक्रमणमबहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमज्ञापनार्थमिति. 81. एवमन्नपानग्रहणविधि कथयित्वा भोजनविधिमाह-सिएति-बालादिः साधुः पिपासाद्यभिभूतः स्यात् कदाचिद्गोचराग्रगतो ग्रामान्तरं भिक्षार्थ प्रविष्टः सन् परिभोक्तुमिच्छेत्तदा तत्र वसतिर्नास्ति. सिआ अ गोयरग्गगओ इच्छिज्जा परिभुत्तुअं । कुट्टगं भित्तिमलं वा पडिलेहिता ण फासुअं82. 9. अणुन्नवित्तु मेहावी पढिच्छन्नंमि स्ण्वुद्द्ण्। हत्थगं संपमाजता तत्थ भुजिज्ज संजए 83. तदा कोष्ठकं शून्यं च मठादि भित्तिमूलं वा कुड्यैकदेशादीत्याह 82. अणुन्नेति-संयतः साधुस्तत्र स्थाने वक्ष्यमाणेन विधिना रागद्वेषरहितः सन् भुञ्जीत, किं कृत्वा ? तत्स्वामिनमवग्रहमनुज्ञाप्यादेशं गृहीत्वा सागारिकपरिहारतो विश्रामणव्याजेन. किंभूतः संयतः ? मेधावी साधुसामाचारीविधिज्ञः, किंभूते कोष्ठकादिस्थाने ? प्रतिच्छन्ने, उपरि तृणादिभिराच्छादिते, नाकाशे, किंभूतः संयतः ? संवृत उपयुक्तः सन्नीर्याप्रतिक्रमणं कृत्वा, ततो हस्तकं मुखवस्त्रिकारूपमादायेति शेषः, tena ॥ 37 ॥ For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org विधिना कार्य सम्प्रमृज्य भुञ्जीत 83. अथ तत्र भुञ्जानस्य साधोरस्थि वा कण्टकादि वा स्यात्तदा साधुः किं कुर्यादित्याहतत्थेति तत्र कोष्ठकादौ से तस्य साधोर्भुञ्जानस्यास्थि वा कण्टको वा स्यात्, अन्ये वदन्ति - कथञ्चिदगृहिणां प्रमाददोषात्कारणगृहीते पुद्गल एव, तृणं वा काष्ठं वा शर्करा वा स्यात्, अन्यद्वापि तथाविधं चदरकण्टकादि वा स्यात् 84. तमिति साधुः तदस्थ्यादिकमुत्क्षिप्य हस्तेन यत्र क्वचिन्न निक्षिपेत्, तथास्येन मुखेन नोज्झेत्, माभूद्विराधनेति हेतोः, अपि तु किं कुर्यात् ? तत्थ से भुंजमाणस्य अट्टिअं कंटओ सिआ । तणकट्ठसकरं वा वि अन्नं वा वि तहाविहं 84. तं उक्खवितु न निक्खिवे आसएण न छडए । हत्थेण तं गहेऊण एगंतमवक्कमे 85. एतमवक्कमित्ता अचित्तं पडिलेहिआ । जयं परिहविज्जा परिट्ठप्प पडिक्कमे 86. सिआय भिक्खू इच्छिज्जा सिजागम्मभुत्तुअं । सपिंडपायमागम्म उंडुअं से पडिलेहिआ 87. Acharya Shri Kailassagarsuri Gyanmandir hastena तदस्थ्यादिकं गृहीत्वैकान्तं निर्व्यञ्जनं स्थानमवक्रामेद्गच्छेत् 85. तत्र गत्वा किं कुर्यादित्याह - एगंतमिति - साधुस्तदस्ध्यादिकं यतमत्वरितं प्रतिष्ठापयेत्, किं कृत्वा ? एकान्तमवक्रम्य गत्वा, पुनः किं कृत्वा 1 अचित्तं प्राशुकं प्रत्युपेक्ष्य चक्षुषा, रजोहरणेन प्रमार्ण्य च परिष्ठाप्य च प्रतिक्रामेदीर्यापथिकीमिति 86. अथ वसतिमधिकृत्य भोजनविधिमाह - सिएति - स्यात्कदा - For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // adhya06. daza दीपि0 ॥ 38 ॥ चित्तदन्यकारणाभावे सति भिक्षुरिच्छेत् शय्यां वसतिं, किं कृत्वा? आगम्य तत्रागत्य, किमर्थ ? परिभोक्तुं भोजननिमित्तं,तत्रायं विधिः-सपिण्डपातं पिण्डपातेन विशुद्धसमुदानेनागम्य, वसतिमिति शेषः, बहिरेवोण्डुकं स्थानं प्रत्युपेक्ष्य विधिना तत्रस्थः पिण्डपातं विशोधयेत्. 87 ततः पश्चात्किं कुर्यादित्याह-विणयेणमिति-साधुस्तत्रागतो गुरुसमीपं प्रतिकामेत्कायोत्सर्ग कुर्यात्, किं कृत्वा? गुरुसगासे इरियावहिअं आयाय गुरुसमीपे ईर्यापथिको 'इच्छामि पडिक्कमिडं' इत्यादि पाठरूपाम् आयाय पठित्वा, पुनः किं कृत्वा ? 'विणएण पविसित्ता' पूर्व पिण्डं विशोध्य बहिर्विनयेन नैषेधिकीनमः क्षमाश्रमणेभ्योञ्जलिकरण विणएणं पविसित्ता सगासे गुरुणो मुणी । इरियावहियमायाय आगओ अ पडिक्कमे 88. आभोइत्ता ण नीसेसं ऐआरं जहक्कम । गमणागमणे चेव भत्ते पाणे च संजए 89. उज्जुपन्नो अणुविग्गो अव्वखित्तेण चेअसा । अलोए गुरुसगासे जं जहा गहिअंभवे 90. लक्षणेन, वसतिमिति शेषः प्रविश्य. 88. ततः किं कुर्यादित्याह-आभोईति-साधुः कायोत्सर्गस्थस्तमतिचारं हृदये स्थापयेत्, किम्भूतमतिचारं ? निःशेष यथाक्रमं परिपाटया, किं कृत्वा ? तत्र कायोत्सर्गे आभोगयित्वा ज्ञात्वा, कुबेत्याह-गमना|गमनयो गमने गच्छत आगमन आगच्छतः, पुनः भक्तपानयोः, भक्ते पाने च. 89. कायोत्सर्गे पारिते च किं कुर्यादित्याहौज्ज्विति-साधुरशनादि यथा येन प्रकारेण हस्तप्रदानादिना गृहीतं भवेत्तद्गुरुसमीपे Alocayedguronivedayediti For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावः, केन ? एवंविधेन चेतसा, किंभूतेन चेतसा, अव्वक्खित्तेण, अव्याक्षिप्तेनान्यत्रोपयोगमगच्छता, किंभूतः साधुः ? ऋजुप्रज्ञोऽकुटिलमतिः, पुनः किंभूतः साधुः ? अनुद्विमः, सर्वत्र क्षुदादिजयात्पशान्तः 90. ततः किं कुर्यादित्याह-नेति-साधुस्तस्य सूक्ष्मातिचारस्य यत्पूर्व कृतं तत्पुर-कर्म, यत्पश्चात्कृतं तत्पश्चात्कर्म सूक्ष्मं न सम्यगालोचितं भवेत्, कुतः ? अज्ञानादनाभोगेनाननुस्मरणादा, तत्सर्व पुनरालोचनानन्तरकालं प्रतिकामेत्, किं कृत्वा ! 'इच्छामि न सम्ममालोइअं कुज्जा पुट्विं पच्छा व जं क्द्द्ण्। पुणो पडिकमे तस्स वोसट्ठो चिंतए इमं 91. अहो जिणेहिं असावजा वित्ती साहूण देसिआ। मुक्खसाहणहेउस्स साहुदेहस्स धारणा 92. णमुक्कारेण पारिता करित्ता जिणसंथवं । सब्भायं पठवित्ता णं वीसमेज खणं मुणी 93. |पडिक्कमिडं गोअरचरिआए' इत्यादि सूत्रं पठित्वा, ततो व्युत्सृष्टः कायोत्सर्गस्थ इदं वक्ष्यमाणं गाथारूपं चिन्तयेत्. 91. किं |चिन्तयेत्तदाह-अहो इति-अहो इति विस्मये जिनस्तीर्थकरैः साधूनां वृत्तिर्दर्शिता देशिता वा, किंभूता वृत्तिः ? असावद्या अपापा,कस्मै ! साधुदेहस्य धारणाय धारणार्थ, किंभूतस्य साधुदेहस्य? मोक्षसाधनहेतोः मोक्षसाधनं ज्ञानदर्शनचारित्ररूपं, तस्य हेतोः. 92 ततः किं कुर्यादित्याह-णमुक्कारेति-मुनिः क्षणं स्तोककालं विश्राम्येत्, किं कृत्वा ? नमस्कारेण namo ari For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyarmandie adhya05. daza दीपि हन्ताणमिति कथनरूपेण कायोत्सर्ग पारयित्वा, पुनः किं कृत्वा ? जिनसंस्तवं लोगस्सुजोयगरे इत्यादिरूपम्,कृत्वा अतो यदि न पूर्व प्रस्थापितस्ततः स्वाध्यायं प्रस्थाप्य मण्डल्युपजीवकस्तं स्वाध्यायमेव कुर्यात, यावदन्ये आगच्छन्ति, यः पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत्. 93. पुनः साधुर्विश्रामानन्तरं किं कुर्यादित्याह-वीसेति-साधुर्विश्राम्यन्निदं हितं । कल्याणमापकमर्थं वक्ष्यमाणलक्षणं चिन्तयेत्, केन ? चेतसा परिणतेन मनसा, किंभूतः साधुः ? लाभेन निर्जरादिनार्थो'-| स्येति लाभार्थिकः सन, कथमित्याह-यत एवं जानाति यदि मे मम साधवो मयानीतो यः प्रासुकः पिण्डस्तस्य ग्रहणे वीसमंतो इमं चिंते हियम लाभ्म्हिओ। जैमे अणुग्गहं कुज्जा साहू हुज्जामि तारिओ 94. साहवो तो चिअत्तेणं निमन्तिज जहक्कम । जै तत्थ केइ इच्छिज्जा तेहिं सद्धिं तु भुंजए 95. नानुग्रहं प्रसादं कुर्युस्तदाहं तारितो भवसमुद्रात्स्यां भवामि, एवं चिन्तयित्वोचितवेलायां साधुराचार्यमामन्त्रयेत्, यद्याचार्यों ग्रहाति ततो भव्यं, कदाचित्स स्वयं न गृह्णाति तदा तस्य वाच्यं-'हे भगवन् ! देहि केभ्यश्चित् ' इत्युक्ते यदि साधुः किं दातव्यं कस्यापि ददाति तदा सुन्दरम्, अथाचार्यों भणति त्वमेव देहि. 94 तदा किं कुर्यादित्याह-साहव इति-साधुस्ततो गुणानुज्ञातः सन् यथाक्रम यथारत्नाधिकतया ग्रहणौचित्यापेक्षया बालादिक्रमेणेत्यन्ये वदन्ति,सानिमन्त्रयेत्, kena? ciatteNa For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मनःप्रीत्या, ततो यदि केचन धर्मबान्धवा इच्छेयुरङ्गीकुर्युस्तदा तैः सार्धमुचितसंविभागदानेन साधुर्भुञ्जीत. 95 अथ कोऽपि । नेच्छेत्तदा किं कुर्यादित्याह -- आहेति -- अथ कोऽपि साधुर्नेच्छेत्तदा साधुरेकाकी रागादिरहितो भुञ्जीत, कथं भुञ्जीतेत्याहआलोकभाजने मक्षिकादीनामपोहाय प्रकाशप्रधाने भाजन इत्यर्थः यतः प्रयत्नेन तत्रोपयुक्तः, किं कुर्वन् ? अपरिशातयन, हस्तमुखाभ्यां कणमात्रमपि न त्यजन. 96 अथ भोज्यमाश्रित्य विशेषमाह - तित्तगमिति संयत एवंविधमप्यशनादि मधुघृतमिव मधुघृतसमानं मृष्टमिति ज्ञात्वा भुञ्जीत, किंविशिष्टमशनादि ? तिक्तं वा एलुकवालुकादि, कटुकमाईतीमनादि, अह कोइ न इच्छा तओ भुंजिज एक्कओ । आलोए भायणे साहू जयं अप्परिसाडियं 96 - तित्तगं व कदुअं व कसायं अंबिलं व महुरं लवणं वा । एअलद्धमन्नत्थ पौत्तं महु घयं व भुंजिज्ज संजए 97. असं विरसं वावि सूइअं वा असूइअं । उल्ल वा जै वा सुक्क मंथूकुम्मासभोअणं 98. कषायं वल्लादि, अम्बिलं वा अम्लं तक्रारनालादि, मधुरं क्षीरदध्यादि, लवणं वा प्रकृतिक्षारं, तथाविधशाकादि अन्यद्वा लवणोत्कटम्, एतल्लब्धंमागमे उक्तेन विधिना प्राप्तं, पुनः कीदृशम् ? अन्यार्थप्रयुक्तम्, अन्यार्थमक्षोपाङ्गन्यायेन देहार्थं परमार्थतो हि तत्साधकमिति कृत्वा मोक्षार्थं प्रयुक्तं, परं न वर्णाद्यर्थम् 97 पुनः कीदृशमशनादीत्याह- अरसमिति -- एतादृशं भोजनं वर्तते, तस्याग्रिमगाथया सह योजना कार्या, किंभूतमशनादि भोजनम् ? अरसं रसवर्जितं हिंग्वादिभिरसंस्कृतं, पुनः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dajha* dIpi0 // 40 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किंभूतं ? विरसं वा विगतरसं पुराणमोदनादि, pu0 किंभूतं ? सूचितं व्यञ्जनादियुक्तं, वाथवा अमूचितं व्यञ्जनादिरहितम्, अन्ये त्वेवयर्थं कुर्वन्ति मूचितं कथयित्वा दत्तम्, अमूचितमकथयित्वा वा दत्तं पुनः किंभूतम् ? AI प्रचुरव्यञ्जनं, यदि वा शुष्कं स्तोकव्यञ्जनं किंभूतं तदित्याह - मन्थुकुम्मासभोजनं मन्धु बदरचूर्णादि, कुल्माषाः सिद्धमाषाः, केचिद्वदन्ति कुल्माषा यवमाषाः 98 एतद्भोजनं किमित्याह - उप्पण्णमिति एवं पूर्वोक्तमरसादिकमशनादि साधुर्भुञ्जीत, परं नातिहीलयेत् सर्वथा न निन्देत् किंभूतमशनं ? विधिना प्राप्तमल्पं भवेत्तदा नैवं ज्ञातव्यं वक्तव्यं वा यत्किमेतदल्पमात्रं न देहपूरकमपि, तथा उप्पण्ण नाइ हीलिजा अप्पं वा बहु फासां । मुहालद्धं मुहाजीवी भुंजिज्जा दोसवज्जिअं 99. बहु वासारप्रायं किमनेनासारेण, किंभूतमशनं ? फासूअं प्रासुकं, यस्मात्प्राणा गता निर्जीवं जातम् अन्ये त्वाचार्या इत्थं व्याख्यां कुर्वति - अल्पशब्दाद्विरसादि वा बहु प्रासुकं सर्वथा शुद्धं नातिहीलयेत्, अपि त्वेवं भावयेत् - यदेवेह लोका ममानुप- | कारिणः प्रयच्छन्ति तदेव शोभनमिति किंभूतमशनं 1 सुधा लब्धं मन्त्रतन्त्रादिना अप्राप्तं किंभूतः साधुः ? मुधाजीवी सर्वथाऽनिदानजीवी, अन्ये वदन्ति जात्यादिना न जीवी, एवंविधमशनादिदोषवर्जितं संयोजनादिदोषवर्जितं साधुर्भुञ्जीत. 99 For Private and Personal Use Only adhya05. // 40 // Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , मुधाजीवीति दुर्लभमेतद्दर्शयति-दुल्लहेति-दुर्लभा एवंविधा दातारस्तथाविधभागवतवत् . मुंधाजीविनोऽपि दुर्लभास्तथाविधचे ल्लकवत्, एतयोः कथानके वृत्तितो ज्ञेये. अमीषां फलमाह-मुधादातारो मुधाजीविनश्च द्वावप्येतौ सुगतिं सिद्धिगतिं गच्छन्ति. ॥ कदाचित्तस्मिन्नेव भवे कदाचिदेवलोकसुमानुषत्वप्रत्यागमनपरम्परया. ब्रवीमीति पूर्ववत्. 100. इति श्रीदंशवकालिकमबस्य शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां पिण्डैषणाध्ययनस्य प्रथमोद्देशकः समाप्तः 1. दुल्लहाओ मुहादाई मुहाजीवी वि दुल्ल्हा। मुहादाई मुहाजीवी दो वि गच्छति सुग्गइंति वेमि 100 पिंडेसणाए पढमो उद्देसो सम्मत्तो 1. ___ अथ पिण्डैषणायाः प्रथमोद्देशे यदुपयोगि नोक्तं, तद् द्वितीयोदेशके दर्शयन्नाहपडिग्गहं संलिहिताणं लेवमायाइ संजए । दुगंधं वा सुगंधं वा सव्वं भुंजे न छड्डए 1. सेज्जा निसीहियाए समावन्नो अगोअरे । अयावयहा भुच्चा णं जै तेण न संथरे 2. पडिग्गहमिति-संयतः साधुर्दुर्गन्धि वा मुगन्धि वा भोजनजातं सर्व समस्तं भुञ्जीताश्रीयात् परं नोज्ज्ञत्, अत्र गन्धग्रहणं रसादीनामुपलक्षणं, कुतो नोज्ज्ञेत् ? उच्यते-संयमविराधनाभयात्, किं कृत्वा ? प्रतिग्रहं पात्रं sa~llihya प्रदेशिन्या निरवयवं कृत्वा, कया? लेपमर्यादया आलेपं सल्लिह्य. 1. विशेषमाह-सेजेति-यदि क्षपको ग्लानादि तेन भुक्तेन न संस्तरेन यापयितुं For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपि0 ॥ 41 ॥ 6 www.kobatirth.org समर्थः, तदा द्वितीयवेलामपि गोचरे भक्तपानं गवेषयेदित्यग्रिमगाथायाः सम्बन्धः किंभूतः क्षपकादिः ? 'सेज्जा निसीहियाए समावन्नो' शय्यायां वसतौ नैषेधिक्यां स्वाध्यायभूमौ अथवा शय्यैवासमञ्जसनिषेधान्नैषेधिकी तस्यां समापन्नः सन् किं कृत्वा ? अयावदर्थं भुक्त्वा, न यावदर्थमपरिसमाप्तमित्यर्थः णं वाक्यालङ्कारे. 2. यद्येकवारं भुक्तेन न संस्तरेत्तदा किं कुर्यादित्याहतओ इति -पुष्टालम्बनः साधुस्ततः कारणे वेदनादावुत्पन्ने द्वितीयवारमपि भक्तपानं गवेषयेदन्वेषयेत्, अन्यथा यतीनामेकवारमेव भक्तगवेषणमुक्तं, केन ? विधिना, किंभूतेन विधिना, पूर्वोक्तेन, सम्प्राप्ते भिक्षाकाल इत्यादिना च पुनः अनेन वक्ष्य तओ कारणमुप्पण्णे भत्तपाणं गवेसए । विहिणा पुव्वउत्तेण इमेणं उत्तरेण य 3. काले निक्खमे भिक्खू कालेण य पडिक्कमे । अकालं च विवज्जित्ता काले कालं समायरे 4. Acharya Shri Kailassagarsuri Gyanmandir | माणलक्षणेनोत्तरेण. 3. तदेव वक्ष्यमाणलक्षणमाह- कालेणेति - भिक्षुः साधुर्वसतेः सकाशाद्विक्षायै निष्क्रामेत्, केन ? कालेन करणभूतेन, कः कालः 1 यो यस्मिन् ग्रामादौ भिक्षायामुचितः पुनर्भिक्षुः कालेन तेनैव यावता स्वाध्यायादि निष्पद्यते तावता प्रतिक्रामेन्निवर्तेत, पुनर्भिक्षुः काले भिक्षावेलायां कालं भिक्षां समाचरेत्, किं कृत्वा ? अकालं च वर्जयित्वा, कोऽकालः ? येन कालेन स्वाध्यायादि न सम्भाव्यते स किलाकालः, स्वाध्यायादीनि हि स्वाध्यायवेलायामेव क्रियन्ते, 4. अकाले गोचरीगमने दोषमाह For Private and Personal Use Only adhya0 5. u0 2 // 41 // Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकाल इति-कोपि साधुरकाले भिक्षार्थं प्रविष्टः, अथाकालचारित्वेन भिक्षा न लब्धा, तदान्येन केनापि साधुना पृष्टः, भो भिक्षा त्वया प्राप्ता न वेति ? तदा स वदति कुतोऽत्र स्थण्डिलसन्निवेशे भिक्षाप्राप्तिः ? तदान्यः साधुः पृच्छाकृत्तमकाल-| चारिणं वदति, हे भिक्षो ! त्वमकाले चरसि, कस्मात् ? प्रमादात् स्वाध्यायलोभादा,पुनस्त्वं कालं किमयं भिक्षाकालो न वेत्या|दिरूपं न प्रत्युपेक्षसे न जानासि, च पुनस्त्वकालचरणेनात्मानं कामयसि दीर्घभ्रमणेनोनोदरताभावेन च, च पुनः सनिवेश ग्रामादिकमवर्णवादेन गर्हसि, ततो भगवत आज्ञालोपेन दैन्यप्रतिपत्त्या च तव महान् दोषः सम्भाव्यते, तस्मादकालाटनं न! अकाले चरिसी भिक्खू कालं न पिडिलेहिआस । अप्पाणंच किलामेसि संनिवसंच गरिहसि 5. | *सइ काले चरे भिवखू कुज्जा पुरिस्कारि। अलाभुति न सोइज्जा तवृत्ति अहिआसए 6 श्रेय इति. 5. ततः साधुः किं कुर्यादित्याह-सईति-भिक्षुः काले सति भिक्षाकाले जाते सति चरेद्भिक्षार्थ गच्छेत्. अन्ये पुनः । |'सैकाले' इत्यस्यैवमर्थ कुर्वन्ति-स्मृतिकालो भिक्षाकालो यत्र भिक्षुः स्मर्यते, तस्मिन् पुनर्भिक्षुः पुरुषकारं जवाबले सति वीर्याचारं न लड्पयेत्, तत्र चालाभे सति भिक्षाया अप्राप्तौ सत्यां भिक्षुर्न शोचयेत् किन्त्वेवं भावयेत्-मया भिक्षा न लब्धा परं वीर्याचारस्त्वाराधितः, वीर्याचारार्थमपि भिक्षाटनं न केवलमाहारार्थमेव, ato na zocayet, api tu tapa ityadhisaheta, ana For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza adhya05. दीपि. ॥ 42 ॥ शनमूनोदरतादि वा तपोऽपि भविष्यतीति सम्पग्विचिन्तयेत्. 6. कालयतनोक्ता, अथ क्षेत्रयतनामाह-तहेति-भिक्षुस्तदृजुकं तेषां प्राणिनामभिमुखं संमुखं न गच्छेत्, तेषां केषां ? ये प्राणाः प्राणिनो भक्तार्थं बलिमाभृतकादिषु समागता भवन्ति, कथं ? तेषां सन्त्रासेनान्तरायदोषो भवेत, तर्हि किं कुर्यात् ? यतमेव पराक्रामेत्तेषामुद्धेगमनुत्पादयन्, किंभूताः प्राणिनः, तथैवोच्चा हंसादयः, अवचाः काकादयः, शोभनाशोभनभेदेन नानाप्रकाराः.7 पुनर्गोचरीगतः साधुः किं न कुर्यादित्याह-गोअरेति-साधु तहेवुच्चावया पाणा भत्तहाए समागया । तंउज्जुअ न गच्छिज्जा जयमेव परक्कमे 7. गोअरग्गपविट्ठो अन निसीइज क्त्थी। कहं च न पबंधिज्जा चिहित्ता ण व संजए 8. अग्गलं फलिहं दारं कवाडं वा वि संजए । अवलंविआ न चिट्ठिजा गोअरग्गगओ मुणी 9. ॥ गोचराग्रप्रविष्टस्तु भिक्षार्थं प्रविष्टः सन् न निषीदेनोपविशेक्वचिद्देवकुलादौ, यतस्तत्र निषीदने संयमस्य घातो भवति, च पुनः कथां धर्मकथादिरूपां न प्रवधीयात्प्रबन्धेन न कुर्यात्, अनेनैकव्याकरणे एकदृष्टान्तकथने चानुज्ञामाह, ऐतदेवाह-किं कृत्वा ! |स्थित्वा, कालपरिग्रहेण संयतो यतिरेवं च क्रियमाणे अनेषणाद्वेषादिदोषप्रसङ्गो भवेत्. 8. क्षेत्रयतनोक्ता, अथ द्रव्ययतनामाह-अग्गलमिति-संयतो यतिरर्गला गोपुरकपाटादिसम्बन्धिनी, परिघं कपाटकादिस्थगनं, द्वारं शाखामयं, कपाटं द्वारयन्त्रं 1 अतएवाहेति ka. pu.| For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वावलम्ब्य न तिष्ठेत्, कथं ? एवमवलम्बने लाघवविराधनादोषो भवेत्. किंभूतः संयतः ?. गोचराग्रगतो भिक्षायां प्रविष्टः. 9. ॥ उक्ता द्रव्यविराधना, भावविराधनामाह-समणमिति-संयतः साधुः श्रमणं निर्ग्रन्थादिरूपं, ब्राह्मणं धिग्जातीय, कृपणं वा पिण्डोलकं, वनीपकं दरिद्रमेतेषां चतुर्णा मध्योन्यतममुपसङ्क्रामन्तं सामीप्येन गच्छन्तमागच्छन्तं वा, किमर्थ भक्तार्थ पानार्थ ॥ वा. 10. उक्ता योजनामग्रिमगाथयाह-तमिति-संयतः पूर्वगाथायां य उक्तस्तं श्रमणादिकं चतुर्भेदं पूर्वोक्तमंतिक्रम्योल्लथ्य न समणं माहणं वा विकिविणं वा व्न्नीम्ग्ण्। उवसंकमंतं भत्तहा पाणहा एव संजए 10. तमैक्कमित्तु न पविसे न वि चिट्टे च्क्खुगोअरे। एगंतमक्कमित्ता तत्थ चिहिज संजए 11. वणीमगस्स वा तस्स दायगस्सुभयस्स वा । अप्पत्तिअं सिआ हुज्जा लहुत्तं पवयणस्स वा 12. पडिसेहिए व दिन्ने वा तओ तम्मि नियत्तिए । उवसंकमिज भत्तहा पाणहाए व संजए 13. / विशेत्, नापि तेभ्यः समुदाने दीयमाने चक्षुर्गोचरे तिष्ठेत् तर्हि किं कुर्यादित्याह-एकान्तमवक्रम्य तत्र तिष्ठेत्संयतः11. अन्यथैते Ka दोषा भवन्ति, तानाह-वणीति-वनीपकस्य वा तस्य, उपलक्षणत्वात्पूर्वोक्तस्य श्रमणादेश्च दातुर्वा उभयो, अप्रीतिः कदाचित्स्यात्, कामीतिरहो एते लौकिकव्यवहारस्याज्ञातार इत्यादिरूपा, तथा प्रवचनस्य लघुत्त्वं स्यात्, अन्तरायदोषोऽपि स्यात्. 12, तस्मादेवं पूर्वोक्तं न कुर्यात्तर्हि किं कुर्यादित्याह-पडिसोत-संयतः साधुः प्रतिषिद्ध वा दत्ते वा ततः स्थानात्तस्मिन् वनीपकादौ For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie adhya0 daza दीपि. u02 निवर्तिते सति उपसकामेद्भतार्थ पानार्थ वा. 13. परपीडाधिकारात्पुनरिदमाह-उप्पलमिति-उत्पलं नीलोत्पलादि, पद्ममर-1 विन्दं, कुमुदं वा गर्दभकं वा, मगदन्तिकां मेत्तिका, मल्लिकामित्यन्ये, तथाऽन्यदा पुष्पं सचित्तं शाल्मलीपुष्पादि, तच्च sa~llucyApanIya छित्त्वा दद्यात्. 14. तदा किमित्याह-तमिति-ततः संयतो ददतीं प्रतीदं वदेत्-हे स्त्रि तादृशं भक्तपानं संयताना उप्पल पउमं वा वि कुमुवा mgdNti। अन्नं वा पुप्फसच्चित्तं तं च संलंचिआ दए 14. | तं ( तारिसं ) भवे भत्तपाणं तु संजयाण अक्प्पिअण्। दितिअंपडिआइक्खे न मे कप्पइ तारिसं 15. उप्पलं पउमं वा वि कुमुअंवा मगदंतिअं । अन्नं वा पुप्फसच्चित्तं तं च संमदिआ दए 16. तं भवे भत्तपाणं तु संजयाण अक्प्पिअण्। दिति पडिआइक्खे न मे कप्पइ तारिसं 17. मकल्पनो,यं ततो मे मम न कल्पते. 15. पुनः कीदृशं न कल्पत इत्याह-उप्पलमिति-तच्चोत्पलादिकं पूर्वोक्तं संमृद्य दाता दद्यात्, तदापि संयतो न गृहीयात्, सम्मर्दनं नाम पर्वच्छिन्नानामेवापरिणतानां मर्दनम्. 16 ततः किमित्याह-तमितिअर्थलापनिका पूर्ववत्. 17 पुनः किं किं वर्जयदित्याह-- For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सालुअमिति - शाकं वा उत्पलकन्दं विरालिकां पलाशकन्दरूपां पर्ववल्लिप्रतिपर्वकन्दमित्यन्ये, कुमुदोत्पलनाला प्रसिद्धौ, तथा मृणालिकां पद्मिनीकन्दोत्थां सर्षपनालिकां सिद्धार्थमञ्जरीं, तथा इक्षुखण्डं, एतच्छालूकादिसप्तकं किंभूतं ? अनिर्वृतं सचित्तं, 18. पुनः किं किं तदाह - तरुणेति - वृक्षस्य चिश्चिणिकादेर्वा, तृणस्य वा मधुरतृणादेः, अन्यस्यापि हरितस्यार्जकादेश्व, तरुणकं वा प्रवालमामकमपरिणतं सचित्तं संयतः पूर्वगाथोक्तं शालूरादि सप्तकं चिञ्चिणिकादित्रयस्य तरुणप्रवालं च सालु वा विरालिअं कुमुअं उप्पलनालिअं । मुणालिअं सासवनालिअं उच्छुखंडं अनिव्वुडं 18. तरुणगं वा पवालं रुक्खस्स तणगस्स वा । अन्नस्स वा वि हरिअस्स आमगं परिवज्जए 19. तरुणिअं वा छिवाडिं आमिअं भजिअं सई । दिंतिअं पडिआइक्खे न मे कप्पर्3a तारिसं 20. तहा कोलमस्सिन्नं केलुअं कासवनालिअं । तिलपप्पडगं नीमं आमगं परिवज्जए 21. सचित्तं परिवर्जयेत्, 19. पुनः संयतः किं कुर्यात्तदाह - तरुणीति -- भिक्षुरेवंविधां स्त्रियं प्रतीति वदेत्, इतीति किं ? न मे ममैतादृशं भोजनं कल्पते, किं कुर्वतीं स्त्रियं ? छिवाडिं मुद्गादिफलिं, किंविशिष्टां छिवाडिं ? तरुणं वा असंजातां, तथा पुनर्भर्जितां पुनः किंभूताम् ? आमामसिद्धां सचेतनां सकृदेकवारं ददतीम् 20. पुनः साधुः किं वर्जयेत्तदाह-तहेति साधुः कोलं बदरं परिवर्जयेत्, किंभूतं कोलम् ? अस्विन्नम्, अस्विन्नमिति, पदस्यार्थः सर्वत्र योज्यः, पुनस्तिलपर्पटकं पिष्टतिलमयं, तथा For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie adhya05. दीपि दश नीमं नीमफलम्, एतत्सर्वमाम परिवर्जयेत्साधुः 21. पुनः किं वर्जयेत्साधुस्तदाह-तहेति-संयतस्तथैव तान्दुलं पिष्टं लोमि- ईःअल्त्यर्थः, तथा विकटं वा शुद्धोदकं, तथा तप्तनिर्वृतं कथितं, सत्थीतीभूतं तप्तानिवृतं वा यत् त्रिदण्डोत्कलितं न जातं, तथा तिलपिढें तिललोष्ट, तथा पूति पिण्याकं सर्षपखलम्, एतत्तान्दुललोष्टादि पञ्चकं कीदृशम् ? आमकमपक्कं, तत्सर्व प्रिव्र्ज्॥44॥ येत् . 22. पुनः साधुः प्रार्थयेन्मनसापि न, तदेवाह-कवीति-साधुरेतदने वक्ष्यमाणं मनसापि न प्रार्थयेत्, किं तदाह-कपित्यं तहेव चाउलं पिट्ट विअडं वा तित्तनिव्वुडं तिलपिडपैपिन्नागं आमगं परिवजए 22, कविढे माउलिंगं च मूलगं मूलगत्तिअं । आमं असत्थपरिणयं मणसा वि न पत्थए 23. तहेव फलमंथूणि बीअमंथूणि जाणि अ । बिहेलगं पियालं च आमगं परिवजए 24. समुआणं चरे भिक्खू कुलमुच्चावयं स्या। नीयं कुलमैकम्म ऊसद नाभिधारए 25. कपित्थफलं, मातुलिङ्ग च बीजपूरकं, मूलकं सपत्रजालकं, मूलकर्तिका मूलकन्दचक्कम्, आमामपक्का, पुनः कीदृशीम् ? अश-| स्वपरिणतां स्वकायशस्त्रादिना अविध्वस्ताम्, अनन्तकायकत्वाद्गुरुत्वख्यापनार्थमुभयं मनसापि न प्रार्थयेत् . 23. पुनः साधुः [किं वर्जयेत्तदाह-तहेवेति-तथैव फलमन्थून बदरचूर्णान्, बीजमन्थून यवादिचूर्णान् ज्ञात्वा सिद्धान्तवचनात्, तथा विभीतकं विभीतकफलं, प्रियालं च प्रियालफलम् एतत्फलमन्थुप्रमुखचतुष्टयमपिआममपरिणतंसाधुर्वर्जयेत्. 24. अथ गोचरणविधिमाह For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shei Kailassagarsuri Gyarmandie samviti-साधुः समुदानं शुद्ध भैक्ष्यं समाश्रित्य चरेद्रच्छेत् , कुत्रेत्याह-कुलमुच्चावचं परं सदा अगर्हितत्वे सति, उच्चं प्रभूत-| धनापेक्षया प्रधानम् अवचं तुच्छधनापेक्षयाप्रधानं यथा परिपाट्येव चरेत्सदा सर्वकालं, परं नीचं कुलमतिक्रम्योल्लङ्घ्य विभ-1 वापेक्षया प्रभूततरलाभार्थमुत्सृतमृद्धिमत्कुलं नाभिधारयेन्न निषीदेन यायात्, कस्मात् ? अभिष्वङ्गलोकलाघवात्. 25. अथ कीदृशः किं कुर्यात्साधुस्तदाह-अदीण इति-पण्डितः साधुवृत्ति प्राणवर्तनमेषयेत्, परं न विषीदेदलामे सति न विषादं कुर्यात्, किंभूतः पण्डितः? अदीनो द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः. पुनः किंभूतः पण्डितः भोजने मूर्छितोऽगृद्धः, पुनः किंभूतः अदीणो वित्तिमेसिज्जा न विसीज्ज पंडिए । अमुच्छिओ भोअणंमि मायण्णे एसणारए 26. बहुं परघरे अस्थि विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे इच्छा दिज परो न वा 27. पण्डितः ? लाभे सति मात्राज्ञ आहारमात्रा प्रति, पुनः किंभूतः ? एषणारतौद्गमोत्पादनैषणापक्षपाती. 26. तत एवं च परिभावयेत्तदाह-बहुमिति-परगृहेऽसंयतादिगृहे बहु प्रमाणतः प्रभूतमस्ति, किं तत् ? खाद्यं स्वायं च, किम्भूतं ? विविधमनेकप्रकारम् उपलक्षणत्वादशनादिकमपि प्रभूतमस्ति, तत्सर्व सदस्ति, परं न ददाति तदा पण्डितो न कुप्येन्न रोपं कुर्याददातुरुपरि, किन्त्वेवं चिन्तयेत्-यदीच्छा स्यात्तदा फ्रो दद्यात्, न स्यात्तदा न दद्यात्, परमन्यत्किमपि न चिन्तयेत् कुतः ? सामा For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपिओ ॥ 45 ॥ www.kobatirth.org यिकबाधात्. 27. एतदेव विशेषेणाह - सयणेति - संयतः शयनमासनं वस्त्रं भक्तं पानकं वाऽददतस्तत्स्वामिनो न कुप्येददातु - रुपरिन कोपं कुर्यात् क सति? तत्स्वामिनः शयनासनादौ प्रत्यक्षेऽपि च दृश्यमाने. 28. इत्थियमिति - पुनः किंच साधुः स्त्रियं वा पुरुषं वा, अपिशब्दान्नपुंसकं वा, डहरं तरुणं वा, महल्लकं वृद्धं वा, वाशब्दान्मध्यमं वा, वन्दमानं सन्तं भद्रकोऽयमिति ज्ञात्वा न याचेत, कथं? याचने तेषां विपरिणामो भवति, यतीनामुपरि भावभङ्गो भवति, अन्नादीनामभावे सयणासणवत्थं वा भत्तं पाणं व संजए । अदिंतस्स न कुप्पिज्जा पञ्चक्खे वि अदीसओ 28. इत्थिअं पुरिसं वा वि डहरं वा महलगम् । वंदमाणं न जाइजा नो अणं फरुसं वए 29. जेन वंदे न से कुप्पे वंदिओ न समुक्कसे । एवमन्नेसमाणस्स सामण्णमणुचि 30. Acharya Shri Kailassagarsuri Gyanmandir याचितस्यादाने न चैनं परुषं कठोरं ब्रूयात्, किं परुषं? वृथा ते वन्दनं यदि न ददासीत्यादि, पाठान्तरं वा वन्दमानो न याचेत, लल्लिव्याकरणेन, शेषं पूर्ववत्. 29. ज इति तथा पुनः किम्भूतः 1 यः साधुर्यो गृहस्थादिकोऽपि न वन्दते तदा न कुप्यत्, नावन्दमानस्योपरि कोपं कुर्यात्, तथा केनापि राजादिना यदि वन्दितस्तदा न समुत्कर्षेन्नोत्कर्षं कुर्यात्, एवमुक्तप्रकारद्वयेनान्वेषमाणस्य भगवदाज्ञयानुपालयतः श्रामण्यं यतित्वमनुतिष्ठत्यखण्डम् 30 अथ स्वपक्षस्तेयस्य प्रतिषेधमाह- For Private and Personal Use Only adhya0 5. u0 2 // 45 // Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie siyati-स्यात्कदाचित्साधुरेकः कश्चिदत्यन्तजघन्यो लब्धमुत्कृष्टमाहारं लोभेनाहारगृद्धया विनिगृहत अन्तःमान्तादिनाहारण तमुत्कृष्टमाहारमाच्छादयेत्. कथम् ? अहमेव भोक्ष्य इति, किमित्यत आह-मा ममेदं भोजनजातं दर्शितं सदीक्ष्याचार्यादिः स्वयमादद्यादात्मनैव गृहीयात् 31. अस्य साधोर्दोषमाह-अत्तेति- स धुरेवं पूर्वोक्तभोजने बहु पापकर्म करोति, किंभूतः साधुः ? 'अत्तहागुरुओ' आत्मनोऽर्थ एव जघन्यो गुरुः पापप्रधानो यस्य स आत्मार्थगुरुकः, पुनः किम्भूतः स साधुः ? लुब्धः सिआ एगइओ लडं लोभेण विन्निगृहि। मामेयं दाइयं संतं दहणं सयमायए 31. अत्तहागुरुओ लुद्धो बहुं पावं पकुव्वै । दुत्तोसओ असो होइ निव्वाणं च न गच्छइ 32. सिआ एगइओ लढुं विविहं पाणभोअणं । भदगं भद्दगं भुच्चा विवन्नं विरसमाहरे 33. क्षुद्रः सन्, अयं परलोकदोष उक्तः, अथेहलोकदोषमाह-पुनर्दुस्तीषश्च भवति येन केनचिदाहारेणास्य क्षुदस्य तुष्टिः कर्तुं न । शक्यते, अत एव हेतोः स साधुनिर्वाणं तु मोक्षं न गच्छति, इह लोके च धृति न लभते, अनन्तसांसारिकत्वाद्वा मोक्षं न गच्छति. 32. एवं च यः प्रत्यक्षमपहरति स प्रत्यक्षहर उक्तः, अधुना यः परोक्षमपहरति स परोक्षहर उच्यते-सिएति-एकः कोऽपि लुब्धः सन् स्यात्कदाचिद्विविधमनेकप्रकारं पानभोजनं, तत्र भिक्षाचर्यायां गत एव भद्रकं भद्रकं भव्यं वृतपूरादिकं __ 1 दृष्ट्वेति पाठान्तरम् । For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyarmandie Shri Mahavir Jain Aradhana Kendra www.kobatirth.org daza adhya. दीपि ॥ 46 ॥ भक्त्वा बहिरेव कापि यद्विवर्णमम्लखलादि विरसं विगतरसं शीतोदनाद्याहरेत् 33. किमर्थमेवं कुर्यादित्याह-जाणमिति-स लब्धः साधुरेवं जानाति, एवं किं ? श्रमणाः शेषसाधवस्तावदादी मां जानन्तु यथायं मुनिः साधुरायतार्थी मोक्षार्थी, पुनः कीदृशः ? सन्तुष्टो लाभेलामे च समः सन् प्रान्तमसारं सेवते, किम्भूतः मुनिः रूक्षवृत्तिः संयमवृत्तिः, पुनः किंभूतः ? सुतोष्यो येन केनचित्तोपं नीयत इति. 34. एतदपि किमर्थमेवं कुर्यादित्याह-पूअणेति-एवंविधः साधुर्वहृतिप्रचुरं पापं प्रधान। केशयोगात्प्रसूते निर्वर्त्तयति तदगुरुत्वादेव सम्यड्नालोचयति, ततो मायाशल्यं च भावशल्यं करोति, किम्भूतः साधुः । जाणं तु ता इमे समणा आययही अय मुणी । संतुट्टो सेवए पतं लहवित्ती सुतोसओ 34. पूअणट्ठा जसोकामी माणसम्माणकामए । बहुं पसवई पावं मायासल्लं च कुव्वै 35. सुरं वा मेरगं वा वि अन्नं वा मज्जगं रसं । ससक्खं न पिवे भिक्खू जसं सारक्खमप्पणो 36. पूजार्थ यशाकामी, एवं कुर्वतो मम स्वपक्षपरपक्षाभ्यां सामान्येन पूजा भविष्यतीति यशाकामी, अहोऽयमिति प्रवादार्थी वा, पुनः किम्भूतः साधुः ? मानसंमानकामुकः, मानो वन्दनाभ्युत्थानलानिमित्तः, संमानश्च वस्त्रपात्रादिलाभनिमित्तः, तयोः कामुको वाञ्छकः. 35. पुनः प्रतिषेधान्तरमाह-सुरमिति-भिक्षुः सुरादि न पिवेत्, तत्र सुरां वा पिष्टादिनिष्पन्ना, मेरकं वापि प्रसन्नाख्यम्, अन्यं वा सुराप्रायोग्यद्रव्यनिष्पन्नं मद्यसम्बन्धिनं रसं सीध्वादिरूपं न पिबेत्. यतः कीदृक्तत् ! ससाक्षि सदा For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परित्यागे साक्षिणः केवल्यादयो यस्य तत् ससाक्षि केवलिप्रतिषिद्धमित्यर्थः, अनेन सर्वथा प्रतिषेध उक्तः सदा साक्षिभावात्, किमिति न पिवेदित्याह स भिक्षुः किं कुर्वन् ? आत्मनो यशः संयमं संरक्षन्, अन्ये त्वाचार्या एतत्सूत्रं ग्लानापवादविषयमल्पसागारिकविधानेन व्याचक्षते. 36. सुरादिपाचैव दोषमाह - पियेति - एको धर्मसहापरहित एकान्तस्थितो वा कोऽप्यधर्मी पिबति, किम्भूत एकः ? चौर, भगवता यन्त्र दत्तं तस्य ग्रहणादन्योपदेशयाचनादा, पुनः किं कुर्वन् ! न मां कोऽपि जानातीति विभावयत्रिति शेषः तस्येत्थंभूतस्य भो शिष्या यूयं दोषानिहलोकसम्बधिनः परलोकसम्बन्धिनश्च पश्यत 1 पियए एगओ तेणो न मे कोइ विआणइ । तस्स पस्सह दोसाई निअडिं च सुणेह मे 37. I डिआ तस्स माया मोसं च भिक्खुणो । अयसो अ अनिव्वाणं सययं च असाहुआ 38. Acharya Shri Kailassagarsuri Gyanmandir ca पुनर्निकृतिं मायारूपां शृणुत मम कथयत इति शेष: 37, पुनस्तस्य किं भवति तदाह - बहईति तस्य भिक्षोः) | शौण्डिकात्यन्ताभिष्वङ्गरूपा वर्धते, पुनर्मायामृषावादं च माया च मृषावादश्च तस्य वर्धते, प्रत्युपलब्धस्यापला पेनेदं च भवपरम्परा हेतुरनुबन्धदोषात्, तथा अयशश्चं स्वपक्षपरपक्षयोर्मध्ये तथा तस्यालाभेऽनिर्वाणमतृप्तिः दुःखं सततं वर्धते, च पुनरसाधुता वर्धते लोके व्यवहारतः चारित्रपरिणामवाधनेन परमार्थतः 38. पुनस्तस्य किं स्यादित्याह - For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya daza दीपि0 निच्च्विति-स इत्यंभूतो भिक्षुर्नित्योद्विनः सदाप्रशान्तः स्यात्. यथा स्तेनश्चौरः, कै? आत्मकर्मभिः स्वकीयदुश्चरितैः किम्भूतो भिक्षुः ? दुर्मतिदुर्मुद्धिः, तादृशः सन् सैक्लिष्टचित्तो मरणान्तेऽपि संवरं चारित्रं नाराधयति सदैवाकुशलबुद्ध्या तस्य संवरबीजाभावात्. 39. पुनस्तस्य के स्यादित्याह-आयति-तादृशो भिक्षुराचार्यान्नाराधयत्यशुद्धभावत्वात, तथा श्रमणानपि नाराधयत्यशुद्धभावादेव, गृहस्था अप्येनं दुष्टशीलं गर्हन्ति कुत्सन्ति, किमिति येन कारणेन जानन्ति तादृशं निच्चविग्गो जहा तेगो अत्तकम्मेहिं दुम्मी। तारिसो मरणंते विन आरोहेहि संवरं 39. आयरिए नाराहेइ समणे आवि तारिसो । गिहत्था वि णं गरिहति जेण जाणंति तारिस 40. एवं तु अग्रणप्पेही गुणाणं च विवजए । तारिसो मरणते विण आराहहि संवर 41. तवं कुबै मेहावी पणीअं वजए रसं । मजप्पमायविरओ तवस्सी ऐउक्कसो 42. दुष्टशीलामति. 40. पुनस्तस्य किं स्यादित्याह-एवमिति-एवमुक्तप्रकारेणागुणप्रेक्षी अगुणान् प्रेक्षत इत्येवंशीलः, पुनः किम्भूतः ! गुणानां चाप्रमादादीनां स्वगतानामनासेवनेन परगतानां च प्रदेषकरणेन विवर्जकस्त्यागी, तादृशः क्लिष्टचित्तपरिणामो मरणान्तापि नाराधयति संवरं चरित्रम् 41. यतश्चैवमतस्तदोषपरिहारेण साधुःकीदृशः स्यात्तदाह- तवमिति-मेधावी मर्यादावर्ती साधुस्तपः करोति, प्रणीतं स्निग्धं रसं घृतादि varjayati, na kevalametatkaroti, Api tu madya // 47 // For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org virato bhavati, किंभूतो मेघावी ? तपस्वी, पुनः किंभूत ? अत्युत्कर्षोऽहं तपस्वीत्युत्कर्षरहितः 42. एवंभूतस्य तस्य किं स्यादित्याह तस्सेति-तस्य साधोरित्थं भूतस्य यूयं कल्याणं गुणानां संपद्रूपमर्थात्संयमं पश्यत ? किंभूतं कल्याणं ? अनेकैः साधुभिः पूजितं, कोऽर्थः ! सेवितमाचरितं पुनः किंभूतं कल्याणं ? विपुलं विस्तीर्ण विपुलमोक्षावहत्वात् पुनः किंभूतं कल्याणं ! अर्थसंयुक्तं तुच्छतादिपरिहारेण निरुपमसुखरूपं कथं ! मोक्षसाधकत्वात्, यूयं शृणुत मम कथयत इति शेषः 43. तस्स परसह कल्लाणं अणेगसाहुपूइअं । विउलं अत्थसंजुत्तं कित्तैस्सं सुणेहमे 43. एवं तु गुणप्पेही अगुणाणं च विवज्जए । तारिसो मरणंते वि आराहेइ संवरं 44. आयरिए आराहेइ समणे आवि तारिसो। गिहत्था वि णं पूयंति जेण जाणंति तारिसं 45. एवंविधश्व स साधुः किं करोतीत्यत आह- एवमिति एवं तुक्तप्रकारेण स साधुस्तादृशः सन् शुद्धाचारः सन् मरणान्तेऽपि चरमकालेपि संवरं चारित्रमाराधयति सदैव कुशलबुड्या तद्वीजपोषणात, किंभूतः साधुः 1 गुणप्रेक्षी गुणानप्रमादादीन् प्रेक्षत इत्येवंशीलो यः स गुणप्रेक्षी, तथा पुनः किंभूतः ? अगुणानां च प्रमादादीनां स्वगतानामनासेवनेन विवर्जकस्त्यागी 44 पुनः स किं करोति तं च गृहस्थाः किं कुर्वन्तीत्याह - आयेति तादृशो गुणवान् साधुराचार्यानाराधयति zuddha For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपि0 ॥ 48 ॥ www.kobatirth.org भवत्वात्, अपि पुनः श्रमणानाराधयति शुद्धभावत्वादेव, तथा गृहस्था अप्यन पूजयान्त, कथ ! यन कारणन त जानान्त तादृशं शुद्धं धर्मम् 45. पुन स्तेनाधिकार एवेदमाह - तवेति - एवंविधः साधुर्देवकिल्विषं कर्म करोति निर्वर्त्तयतीत्यर्थः, किम्भूतः साधुः ? तपः स्तेनः, वाक्स्तेनः, तथा रूपस्तेनश्च यो नरः, तथाचारस्तेनः, तथा भावस्तेनश्च तत्र तपःस्तेनो नाम यः क्षपकरूपसदृश, वेनचित्पृष्टस्त्वमसौ क्षपक इति, तदा पूजाद्यर्थमाह अहमिति, अथवा वक्ति साधवः क्षपका एष, अथवा तूष्णीमास्ते, एवं वाक्स्तेनो धर्मकथकादिसदृशरूपः कोऽपि केनचित्पृष्टस्तथैवाह, एवंरूपस्तेनो राजपुत्रादिसदृशरूपः पृष्ठ तवतेणे वयतेणे रूवतेणे अ जे नरे । आयारभावतेणे अ कुव्वई देवकिव्विसं 46. लक्षूण वि देवत्तं उवौन्नो देवकिव्विसे । तत्था वि से न याणाइ किं मे किच्चा इमं फलं 47. स्तथैवाह, एवमाचारस्तेनो विशिष्टाचारवर्तिसदृशरूपस्तथैवाह, भावस्तेनस्तु परोत्प्रेक्षितं कथञ्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि । मया तत्प्रपञ्चेनेदं चर्चितमित्याद्याह, स इत्थम्भूतः साधुर्दुष्टभावदोषात् क्रियां पालयन्नपि देवकिल्विषं निर्वर्तयति. 46. पुनस्तस्य किं स्यात्तदाह- लडूणेति-असौ साधुर्लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेनोपपन्नो देवकिल्विषे देवकिल्वषकाये तत्रापि स न जानाति विशुद्धस्यावधेरभावेन, किं न जानाति तदाह किं कृत्वा ? ममेदं फलं किल्विषदेवत्वं जातमिति. 47. पुनरस्यैव साधोदोषान्तरमाह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir adhya05 u02 // 48 // Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie tatta iti-tato'pi देवलोकाच्च्युत्वापि स साधुर्मानुषत्वे एलमूकतामजभाषानुकारित्वं लप्स्यते, पुनस्ततोऽपि परम्परया नरकं। तिर्यग्योनि वा लप्स्यते, तत्र च बोधिः सकलसम्पत्तिकारिणी जिनधर्मप्राप्तिः सुदुर्लभा दुरापा दुःखेन प्राप्या भविष्यतीति.48. अथ प्रकृतस्योपसंहारमाह एअमिति-मेधावी मर्यादावर्ती साधुरेनं पूर्वोक्तं दोषं सत्यपि श्रामण्ये किल्विषदेवत्वप्राप्तिरूपं दृष्ट्वा तत्तो वि से चैत्ताणं लप्भिही एलमूअयं । नरगं तिरिक्खयोणिं वा बोही जत्थ सदुल्लहा 48. एअंच दोसं दट्टणं नायपुत्तेण भासि। अणुमायं पि मेहावी मायामोसं विवजए. 49. सिक्खिऊण भिक्खेसणसोहिं संजयाण बुद्धाण स्गासे। तत्थ भिक्ख सुप्पणिहींदिए तिव्वलजगुणवं विहारज्जासि त्ति बेमि. 50. संमत्तं पिंडेषणानामज्झयणं पंचमं । मायामृषावादं पूर्वोक्तं विवर्जयेत्परित्यजेत्, किम्भूतं दोषम् ? आगमतो ज्ञातपुत्रेण भगवता वर्धमानस्वामिना भाषितमुक्तं, किम्भूतं मायामृपावादं ! अणुमात्रमपि स्तोकमात्रमपि, किं पुनः प्रभूतम् ? 49. अयाध्ययनार्थमुपसंहरत्राह-सिक्खीतितत्र भिषणायां भिक्षुर्विहरेत्सामाचारीपालनं कुर्यात्. किं कृत्वा ? भिषणाशुद्धिं पिण्डमार्गणशुद्धिमुद्मादिरूपा शिक्षित्वाधी For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi // 49 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tya, केभ्यः सकाशादित्याह - संयतेभ्यः साधुभ्यः किंविशिष्टेभ्यः संयतेभ्यः, 1 बुद्धेभ्यो ज्ञाततत्त्वेभ्यः, ज्ञातार्थेभ्यः न द्रव्यसाधुभ्यः सकाशात्, किम्भूतो भिक्षुः ? सुप्रणिहितेन्द्रियः श्रोत्रादिभिरिन्द्रियैर्गाढं तदुपयुक्तः पुनः किम्भूतो भिक्षुः ? तीव्रलज्जः, तीव्रा लज्जानाचारकरणे यस्य स तीव्रलन उत्कृष्टसंयम इत्यर्थः पुनः किंभूतो भिक्षुः ? गुणवान् पूर्वोक्तप्रकारेण साधुगुणैः सहितः, ब्रवीमीति पूर्ववत्. 50 इति पिण्डैषणाध्ययने द्वितीयोदेशकः 2. पिण्डैषणाध्ययनं समाप्तम् 5. नाणेति व्याख्यातं पिण्डैषणाध्ययनमधुना महाचारकथाख्यमध्ययनमारभ्यते, अस्य चाध्ययनस्यायमभिसम्बन्धः - इहेतः पूर्वाध्ययने साधोर्भिक्षावि अथ महाचारकथाख्यं षष्ठमध्ययनं प्रारभ्यते । नाणदंसणसंपन्नं संजमे अ तवे रयं । गणिमागमसंपन्नं उज्जाणम्मि समोसढं. 1 रायाणो रायमच्चा य माहणा अदुवखत्तिआ । पुच्छंति निहुअप्पाणो कहं मे आयारगोयरो 2. शुद्धिरुक्ता, इह तु गोचरप्रविष्टेन सता स्वस्याचारं पृष्टेनाचारज्ञेनापि महाजनसमक्षं तत्रैव स्थाने विस्तरतो न कथयितव्यम्, अपि तूपाश्रये गुरवः कथयिष्यन्तीति वक्तव्यम् इत्येतदुच्यते-- इत्यनेन सम्बन्धेनायातमिदमध्ययनमिति तथाहि -- गाथा - त्रयेणोक्तिमेलनं, राजानो नरपतयः, राजामात्याश्च मन्त्रिणः, ब्राह्मणाः प्रसिद्धाः, 'अदुवत्तिं' तथा क्षत्रियाः श्रेष्ठयादयः साधुं प्रतीति पृच्छन्ति, इतीति किं ? कथं मे भवतामाचारगोचरः क्रियाकलापः 1 यं प्रति त्वं स्थितोसि किम्भूता राजादयः, For Private and Personal Use Only adhya0 6 // 49 // Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org निभृतात्मानोऽसंभ्रान्ता बद्धाञ्जलय इति द्वितीयगाथाया व्याख्यानं किम्भूतं साधुं ? नाणदंसणसम्पन्नं ज्ञानं श्रुतज्ञानादि, दर्शनं च क्षायोपशमिकादि. ताभ्यां सम्पन्नं संयुक्तं पुनः किम्भूतं साधुं ? संयमे पञ्चानामाश्रवाणां विरमणादौ तपसि चानशनादौ रतमासक्तं, पुनः किम्भूतं साधुम् ? उद्याने कचित्साधूनामुपभोगयोग्यस्थाने समवसृतं स्थितं धर्मदेशनार्थं वा प्रवृत्तमिति प्रथमगाथार्थः 1, 2. अथ स साधू राजादिभ्यः पृच्छकेभ्यः किं वदेदित्याह - तेसिमिति-स गणी साधुस्तेभ्यो राजादिभ्य आख्याति कथयति किम्भूतः साधुः ? निभृतोऽसम्भ्रान्त उचितधर्मकथास्थित्या, किम्भूतः साधुः ? इन्द्रियनो सिं सो निहुओ तो सव्वभूअसुहाव हो । सिक्खाए सुसमाउत्तो आयक्खर्3a विअक्खणो 3. हंदिधमत्थकामाणं निग्गंथाणं सुणेह मे। आयारगोअरं भीमं सयलं दुरहिट्टि 4. Acharya Shri Kailassagarsuri Gyanmandir indriyadamanena पुनः किम्भूतः साधुः ? सर्वभूतसुखावहः सर्वप्राणिहित इत्यर्थः पुनः किम्भूतः साधुः ? शिक्षया ग्रहणासेवना रूपया सुष्ठु भव्यरीत्या समायुक्तः, पुनः किम्भूतः साधुः ? विचक्षणः पण्डित इति गाथात्रयार्थः 3. किं वदेदित्याह - हंदीतिहंदीत्युप (प्र) दर्शने, हे राजादयः ! यूयं धर्मार्थकामानामाचारगोचरं क्रियाकलापं मत्समीपात् शृणुत इत्युक्तिः, धर्मश्चारित्रधर्मादिस्तस्यार्थः प्रयोजनं मोक्षस्तं कामयन्ते वाञ्छन्ति विशुद्धविहितानुष्ठान करणेनेति धर्मार्थकामा मुमुक्षवस्तेषां किम्भूतानां धर्मार्थकामानां निर्ग्रन्यानां वाह्याभ्यन्तरग्रन्थिरहितानां किम्भूतमाचारगोचरं ? भीमं कर्मशत्रणामपेक्षया रौद्रं पुनः किम्भूतमा For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vaza0 दीपि0 ॥ 50 ॥ www.kobatirth.org चारगोचरं ? सकलं संपूर्ण दुरधिष्ठितं क्षुद्रसत्त्वैर्दुराश्रयमिति. 4. इहानन्तरसूत्रे निर्ग्रन्थानामाचारगोचरस्य यत्कथनं तस्योपन्यासः कृतः, अथ तस्यैवार्थतो गुरुतामाह - नन्नेति - भो राजादयः ! जिनमतादन्यत्र कपिलादिमत ईदृशं यत्पूर्वमुक्तमा। चारगोचरं वस्तु यल्लोके प्राणिलोके परमदुश्वरमत्यन्तदुष्करं वस्तु, विपुलस्थानभाजिनः कोऽर्थः ? विपुलस्थानं, विपुलमोक्षहेतुत्वात्संयमस्थानं, तद्भजते सेवत इत्येवंशीलो विपुलस्थानभाजी, तस्य विपुलस्थानभाजिनः साधोर्न भूतं न भविष्यति. 5. पुनरेतदेव भावयन्नाह - सखड्डेति सक्षुल्लकव्यक्तानां ये गुणा वक्ष्यमाणलक्षणास्तेऽखण्डास्फुटिताः कर्तव्याः कोऽर्थः 9 नन्नत्थ एरिसं वृत्तं जं लोए परमदुच्चरं । बिउलट्ठाणभाइस्स न भूअं न भविस्सइ 5. सखुड्डगविअत्ताणं वाहिआणं च जे गुणा । अखंडफुडिआ कायव्वा तं सुणेह जहा तहा 6. दस अ य द्वाणाई जाई बालो वरज्झइ । तत्थ अन्नयरे ठाणे निग्गंथत्ताउ bhassai 7. Acharya Shri Kailassagarsuri Gyanmandir saha क्षुल्लकैर्द्रव्यभाववालयें वर्तन्ते ते सक्षुल्लकाः व्यक्ताश्च द्रव्यभाववृद्धाः तेषां सक्षुल्लकव्यक्तानां सवालवृद्धानामित्यर्थः, किम्भूतानां सक्षु0 ? व्याधिमतां चशब्दादव्याधिमतां च, सरोगाणामरोगाणां चेति भावः ? किम्भूता गुणाः ? अखण्डास्फुटिताः, अखण्डा देशविराधनापरित्यागेन, अस्फुटिताश्च सर्वविराधनात्यागेन तत् शृणुत यथा कर्तव्यास्तथेति. 6. ते च गुणा अगुणपरिहारेणाखण्डा अस्कटिताश्च भवन्तीति प्रथममगुणा उच्यन्ते-दसेति-वालोऽज्ञानी यानि दशाष्टौ अष्टादश स्थानान्य For Private and Personal Use Only adhya0 6. // 50 // Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir B संयमस्थानानि वक्ष्यमाणलक्षणान्याश्रित्यापराध्यति, तत्सेवनयापराधं प्रामोति, कथमपराध्यतीत्याह-तत्रान्यंतरेष्टादशानामसंयमस्थानानां मध्ये एकतरस्मिन्नपि स्थाने वर्तमानः प्रमादेन निर्ग्रन्थत्वान्निभेन्यभावाभ्रश्यति, निश्चयनयेनापति, कः ? |पूर्वोक्तो वाल इति. 7. कानि पुनस्तानि स्थानानीत्याह-वयेति-व्रतषटकं प्राणातिपातविरमणमृषावादविरमणादत्तादानविरमणब्राह्मविरमणपरिग्रहविरमणरात्रिभोजनविरमणरूपं, तथा कायषट्कं पृथिव्यप्तेजोवायुवनस्पतित्रसकायरूपम्, अकल्पकः शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः गृहिभाजनं गृहस्थसम्बन्धिकांस्यभाजनादि प्रतीत, पर्यर्3अकः शयनी वयछक्कं कायछक्कं अकप्पो गिहिभायणं । पलियंगनिसज्जा य सणाणं सोहवजणं 8. तथिमं पढमं ठाणं महावरिण देसि। अहिंसा निउणा दिहा सव्वभूएस संजमो 9. यविशेषः प्रतीतः, निषद्या च गृह एकानेकरूपा, स्नानं देशतः सर्वतश्च देधा. शोभावर्जनं च विभूषापरित्यागः, वर्जनशब्दः प्रत्येकमभिसंवद्धयते, स्नानवर्जनमित्यादि. 8. गुणा अष्टादशस्थानेष्वखण्डास्फुटिताः कर्तव्यास्तत्र विधिमाहतथिममिति-तत्राष्टादशविधस्थानगणे व्रतषट्के वा महावीरेण भगवतेदं वक्ष्यमाणलक्षणं प्रथम स्थानमनासेवनद्वारेण देशितं कथितं, किं तदित्याह-अहिंसा, न हिंसा अहिंसा जीवदया, इयं च सामान्यतःप्रभूतैर्दर्शितेत्यत आह, किंभूताहिंसा ! निपुणा, आधाकर्माद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा नागमद्वारेण देशिता, अपि तु दृष्टा साक्षार्मसाधनत्वेनोप For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपि0 ॥ 51 ॥ www.kobatirth.org लब्धा, किमितीयमेव निपुणा इत्याह--यतोऽस्यामेव महावीरदेशितायां सर्वभूतेषु सर्वभूतविषयः संयमो नान्यत्राद्दिश्य कृतादिभोगविधानादिति. 9. एतदेव स्पष्टयन्नाह - जावन्तीति यतो हि भगवत इयमाज्ञा यावन्तो लोके केचन प्राणिनस्त्रसा दीन्द्रियादयः, अथवा स्थावराः पृथिव्यादयस्तान् जानन् रागाद्यभिभूतो व्यापादनबुद्धया अजानन् वा प्रमादपारतन्त्र्येण साधुस्तान् जीवान् न हन्यात्स्वयं, न चाभिघातयेदन्यैर्न च प्रतोऽप्यन्यान् समनुजानीयादतो निपुणदृष्टेति. 10. नन्वहिंसैव कथं भव्येत्यत आह-सव्व इति तस्मात्कारणान्निर्ग्रन्थाः साधवः प्राणवधं वर्जयन्ति, किंभूतं प्राणवधं ? घोरम रौद्रं दुःखहे जाति लोप पाणा तसा अदुव थावरा । ते जाणमजाणं वा न हणे णो विघायए 10. सव्वे जीवा वि इच्छंति जीविडं न मरिजिउं । तम्हा पाणिवहं घोरं निग्गंथा वज्जयंति णं 11. अपणा परा वा कोहा वा जै वा भया । हिंसगं न मुसं बूआ नो वि अन्नं वयावर 12. Acharya Shri Kailassagarsuri Gyanmandir तुत्वात् तस्मात्कस्मात् ? यतः सर्वे जीवा अपि सुखितादिभेदभिन्ना जीवितुमिच्छन्ति, न मर्तु कथं ? प्राणवल्लभत्वात्तेषां सर्वेषां णमिति वाक्यालङ्कारे. 11. उक्तः प्रथमस्थानविधिः, अथ द्वितीयस्थानविधिमाह- अप्पेति-साधुर्मृषावचनं न यात् स्वयमात्मना, नापि मृषा अन्यं वादयेत्, एकग्रहणे तज्जातीयग्रहणादिति न्यायेनान्यान् मृषा ब्रुवतो न समनुजानीयात्, किभूतं मृषा ? हिंसकं परपीडाकारि, सर्वमेव किमर्थं न वदेत् ? आत्मार्थमात्मनिमित्तं कथम् ? अग्लान एव, ग्लानोऽहं ममानेन For Private and Personal Use Only adhya0 6. // 51 // Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कार्यमित्यादिरूपं,तथा परार्थ वा परनिमित्तं वा एवमेव पूर्ववत्.तथा क्रोधाद्वा त्वं दास इत्यादिरूपम्,एकग्रहणेन तनातीयानां |ग्रहणमिति न्यायात, मानात, कथम् ? अबहुश्रुत एवाह, बहुश्रुत इत्यादिरूपं, मायातो वा, कथं ? भिक्षाटनस्यालस्येन मम पादपीडा वर्तत इत्यादिरूपं,लोभादा,कथं? शोभनतरस्यान्नस्य लाभे सत्यन्तप्रान्त (स्या) स्थाहारस्यैषणीयत्वेप्यनेषणीयमिदमि-| त्यादिरूपं, यदि वा भयात्,कथं? किश्चित्पापं कृत्वा प्रायश्चित्तभयान्न कृतं मयेति वदति,एवं हास्यादिष्वपि योजना कार्या.12. | किमित्येतदेव मृषावदनं नेत्याह-मुसेति-मृषावादो हि लोके सर्वस्मिन्नेव सर्वसाधुभिर्गर्हितो निन्दितोऽस्ति, सर्वत्र तापकारि मुसावाओ उ लोगम्मि सव्वसाहहिं ग्रिहिओ। अविस्सासोअ भूआणं तम्हा मोसं विवज्जए 13. चित्तमंतमचित्तं वा अप्पं वा जै वा भुण्। दंतसोहणमित्तं वि उग्गहंसि अजाइया 14. |त्वात्प्रतिज्ञातस्यापरिपालनात्, पुनर्मपावादादविश्वास्यो विश्वसनीयश्च भूतानां प्राणानां मृपावादी भवेत्, यस्मादेवं तस्मात्साधु: मषावादं विवर्जयेत्. 13. उक्तो द्वितीयस्थानविधिः, साम्प्रतं तृतीयस्थानविधिमाह-चित्तेति-साधवोऽयाचित्वा कदाचनापि न किमपि गृहन्ति, यतः साधूनां सर्वमवग्रहयाचने गृहस्थैर्दत्तं ग्राह्य नान्यथा, किं तदाह-चित्तवद् द्विपदादि, अचित्तवद्वा Mall हिरण्यादि, अल्पं वा मूल्यतःप्रमाणतश्च, यदि वा बहु मूल्यप्रमाणाभ्यामेव, किंबहुना? दन्तशोधनमात्रमपि तथाविधं तृणाद्यपि, For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya.6 daza0 दीपि एतावता साधवस्तृणाद्यप्यदत्तं न गृहन्ति,किमन्यत् ? 14. पुनस्तदेवाह-तमिति-संयताःतमिति तत्पूर्वोक्तं चित्तवदचित्तवदाद्यात्मना स्वयं न गृहन्ति विरतत्वात्, नापि परं प्रति ग्राहयन्ति विरतत्वादेव, तथान्यं वा गृहन्तमपि स्वयमेव न समनुजानन्ति नानुमन्यन्ते. 15. तृतीयस्थानविधिरुक्तः, अथ चतुर्थस्थानविधिमाह-अबभेति-मुनयो लोके मनुष्यलोकेब्रह्मचर्य प्रतीतं नाच रन्ति न सेवन्ते, किंभूतमब्रह्म ? घोर रौद्रानुष्ठानहेतुत्वात्, पुनः किंभूतमब्रह्म ! प्रमादं प्रमादवत्, कथं ? सर्वदा प्रमादमूलत्वात् पुनः किम्भूतमब्रह्म ? दुरधिष्ठितं दुराश्रयं दुःसेवं विदितजिनवचनेनानन्तसंसारहेतुत्वात्, यतश्चैवमत एव मुनयो तं अप्पणा न गिति नो वि गिण्हावए परं । अन्नं वा गिण्हमाणं वि नाणुजाणंति संजया 15. अबंभचारां घोरं पमायं दुर्हित्त्त्थिअण्। नायरंत मुणी लोए भेआययणवजिणो 16. मूलमेयमहम्मस्त महादोससमुस्सयं । तम्हा मेहुणसंसग्गं निग्गंथा वज्जयति णं 17. ब्रह्म न सेवन्त इत्य्र्थ्ः। किम्भूता मुनयः ? भेदायतनवर्जिनः, भेदश्चारित्रभेदस्तस्यायतनं स्थानमिदमब्रह्मचर्यमेव, उक्तन्यायात्तदर्जिनश्चारित्रातिचारभीरव इत्यथः. 16. अथ एतदेव निगमयति-मूलमिति-णमिति वाक्यालकारे, निग्रन्थाः साधवस्तस्मात्कारणान्मैथुनसंसर्ग मैथुनसम्बन्धं योषित आलापाद्यपि वर्जयन्ति, तस्मात्कस्मात् ? यत एतदब्रह्मसेवनमधर्मस्य पापस्य मूलं बीजमिति परलोकसम्बन्ध्यपाया, कष्टं पुनरेतन्महादोषसमुच्छ्रयं, महतां दोषाणां चौर्यप्रवृत्त्यादीनां समुच्छ्रयं ॥ 52 ॥ For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सघातवदितीहलो कसम्बन्ध्यपायः, कष्टमित्युभयलोककष्टदातृत्वान्मैथुनवर्जनं युक्तं साधूनाम्. 17. चतुर्थस्थानविधिः प्रोक्तः अथ पञ्चमस्थानविधिमाह - बिडमिति - साधव एतेषां सन्निधिं न कुर्वन्ति पर्युषितं, कोऽर्थः ? रात्रौ रक्षितं न स्थापयन्ति, किं । विशिष्टाः साधवः ? ज्ञातपुत्रवचोरताः, ज्ञातपुत्रः श्रीवर्धमानस्वामी, तस्य वचने निस्सङ्गताप्रतिपादनतत्परे रता आसक्ताः केषां सन्निधिं न कुर्वन्ति तान्याह - विडं गोमूत्रादिपक्कम्, उद्भेद्यं सामुद्रादि, बिंड प्रासुकमुद्भेद्यमप्रासुकमित्येवं द्विप्रकारं लवणं, तथा तैलं, सर्पिश्च घृतं, फाणितं द्रवगुडः, एतच्च लवणाद्यप्येवं द्विप्रकारमन्यच्च रात्रौ न रक्षन्तीत्यर्थः 18. अथ सन्निधिदोषमाह-लोहेति विडमुपभेइमं लोणं तिलं सप्पिं च फाणिअं । न ते संनिहिमिच्छंति नायपुत्तवओरया 18. लोहस्सेसणुफासे मन्ने अन्नयरामवि । जे सिआ सन्निहिं कामे गिही पव्वइए न से 19. जं पिवत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजमलज्जट्टा धारन्ति परिहरंति a 20. Acharya Shri Kailassagarsuri Gyanmandir lobhasya चारित्र विघ्नकारिणश्चतुर्थकषायस्यैषोऽनुस्पर्श एषोऽनुभावो यदुत सन्निधीकरणमिति, यतश्चैवमतो मन्ये मन्यन्ते प्राकृतशैल्या एकवचनम्, एवं तीर्थकरगणधरा आहुः अन्यतरां स्तोकामपि यः स्यात्, यः कदाचित्सन्निधिं कामयते सेवते कामी, अतः स भावतो गृही गृहस्थः, नासौ प्रव्रजितः कस्मात् ? दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः सन्निधीयते नरकादिष्वात्मा। नेनेति सन्निधिरिति शब्दार्थात. प्रव्रजितस्य च ढर्गतिगमनाभावादिति. 19. अत्राह - यद्येवं वस्त्रादि धारयतां साधूनां कथं na For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza adhya06. दीपि सन्निधिरित्याह-जंपीति-साधवो यद्यप्यागमोक्तं वस्त्रं वा चोलपट्टादि वा 1, पात्रं वालाब्वादि 2. कम्बलं वर्षाकल्पादि 3, पादप्रोञ्छनं रजोहरणं 4 धारयन्ति पुष्टालम्बनविधानेन, परिहरन्ति च परिभुञ्जते च मूर्खारहिताः, तदपि किमर्थ ? संयमलजार्थं संयमार्थ पाबादि, तद्व्यतिरेकेण पुरुषमात्रेण गृहभाजने सति संयमपालनाभावात्, लजायं वस्त्रं, तव्यतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लजताया उत्पत्तेः, अथवा संयम एव संयमलज्जा, तदर्थ सर्वमेव वस्त्रादि धारयन्तीत्यादि 20. नेति-यतश्चैवं ततो महर्षिणा शय्यंभवेन गणधरेण सूत्र इत्युक्तं, इतीति किं ? ज्ञातपुत्रेण ज्ञातः प्रधानः क्षात्रियः सिद्धार्थः, न सो परिग्गहो वुत्तो नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो इअ वुत्तं महेसिणा 21. सव्वत्थुवहिणा बुद्धा संरक्षणपरिग्गहे । अवि अप्पणो वि देहमि नायरन्ति ममाइयं 22. तस्य पुत्रेण वर्धमानस्वामिना नासौ निर्ममत्वेन वस्त्रधारणादिलक्षणः परिग्रह उक्तोऽर्थतः, कस्मात् ? बन्धहेतुत्वाभावात्, कि-| म्भूतेन ज्ञातपुत्रेण ? ताइणा नात्रा, स्वपरत्राणसमर्थन, अपि तु कः परिग्रहो महावीरेणार्थतः प्रोक्त इत्याह मूर्छा परिग्रह उक्तः, असत्स्वपि वस्त्रादिपु लौल्यं कुतः ? वन्धहेतुत्वात्. शिष्यः प्राह-जनु वस्त्रादीनामभावपि यदि मूछी तदा वस्त्रादिसद्भावे सति कथं न मूर्छा ? उच्यते, साधूनां सम्यग्बोधेन मूर्छाया बीजभूतस्याबोधस्योपघातात्. 21. सव्वति-जुद्रा यथावद् ज्ञाततत्वाः साधवः संरक्षणपरिग्रहे संरक्षणाय षण्णां जीवनिकायानां परिग्रहे सत्यपि नाचरन्ति ममत्वमित्युक्तियोजना,केन? सर्वोपधिना, ॥ 53 ॥ For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarvatra yogya क्षेत्रे काले चोपधिनागमोक्तन वस्त्रादिना, कुतः ? ते परिग्रहे वस्त्रादिरूपे ममत्वं न कुर्वन्तीत्याह-यतस्ते भगवन्त आत्मनोऽपि देह आत्मनो धर्मकायेपि ममत्वमात्मीयाभिमानं विशिष्टप्रतिवन्धसङ्गतिं न कुर्वन्ति वस्तुनस्तत्त्वस्य ज्ञानात,किभू|नेन वस्त्रादिना ! तिष्ठतु दूरे तावदन्यत्सर्व, देहवत्परिग्रहेपि न ममत्वमात्मीयाभिमानं विशिष्टप्रतिबन्धसङ्गतिं न कुर्वन्ति. ॥22. उक्तः पञ्चमः स्थानविधिः, अधुना षष्ठस्थानविधिमाह-अहो इति-अहो इत्याश्चयें, तपःकर्म तपोऽनुष्ठानं सर्वतीर्थकरैव वर्णितं देशितं, किंविशिष्टं तपःकर्म ? नित्यमपायस्याभावेन गुणवृद्धिसंभवादप्रतिपात्येव, किंविशिष्टं तप इत्याह-या च वृत्ति अहो निच्चं तवो कम्मं सव्वबुद्धेहिं वन्नि । जा य लज्जासमा वित्ती एगभत्तं च भोअणं 23. संति मे सहमा पाणा तसा अदुव थावरा । जाइं राओ अपासंतो कहमेसणिअंचरे 24. / ॥ वर्तनं देहपालना, किम्भूता वृत्तिः ? लज्जासमा लज्जा संयमस्तेन समा सदृशी तुल्या, संयमाविरोधिनीत्यर्थः । च पुनरकं भक्तं भोजनमेकभक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा, तत्र द्रव्यत एकं एकसख्यानुगतं, भावत एक कर्मबन्धस्याभावेना द्वितीयं, तदिवस एव रागादिरहितस्य, अन्यथा भावत एकत्वस्याभावादिति. 23. अथ रात्रिभोजने प्राणानामतिपातसम्भवेन कर्मवन्धेन सह सद्वितीयतां दर्शयति-संतीति-इमे एते प्रत्यक्षमुपलभ्यमानस्वरूपाः प्राणिनः सन्ति जीवा वर्तन्ते, किंविशिष्टाः प्राणिनः ? मूक्ष्माः श्लक्ष्णाः, के ते ? असा द्वीन्द्रियादयः, अथवा स्थावराः पृथिव्यादयः, यान् प्राणिनो रात्रौ चक्षुषा For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi0 // 54 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apazyana साधुः कथमेषणीयं चरिष्यति भोक्ष्यते ? असम्भव एषणीयस्य रात्रौ कथं ? सत्त्वानां घातात्. 24. एवं रात्रिभोजने दोषं कथयित्वा ग्रहणगतं दोषमाह - उदमिति - एतान्युदकार्द्रादीनि दिवा पापभीरुश्चक्षुषा पश्यन् विवर्जयेत्, परं रात्रौ तु तत्र कथं चरति संयमस्यानुपरोधेन ? असम्भव एव शुद्धचरणस्य, कानि तान्युदकार्द्रादीनीत्याह उदकाई पूर्ववत्, एकग्रहणेन तज्जातीयानां सस्निग्धादीनां ग्रहणं, तथा बीजसंसक्तं बीजेन संसक्तं मिश्रं तदोदनादिकमिति शेषः, अथवा बीजानि पृथग्भूतान्येव, संसक्तं चारनालाद्यपरेण मिश्रं, तथा प्राणिनः संपातिमप्रभृतयो मह्यां पृथिव्यां निपतिताः संभवन्ति तत उद उदौलं बीअसंसत्तं पाणा निवडिया महिं । दिआ ताइं विवज्जिज्जा राओ तत्थ कहं चरे 25. एअं च दोसं दहूणं नायपुत्तेण भासिअं । सव्वाहारं न भुंजंति निग्गंथा राइभोअणं 26. पुढविकायं न हिंसांत मणसा वयसा कायसा । तिविहेणं करणजोएणं संजया सुसमाहिआ 27. कार्द्रादीनि राचावना लोकनेन वर्जयितुमशक्यत्वेन विशेषतः साधोश्चरणाभावः 25. अथैनमधिकारं पूर्ण कुर्वन्नाह - एअमितिनिर्ग्रन्थाः साधवः सर्वाहारं चतुर्विधमप्यशनादिकमाश्रित्य रात्रिभोजनं न भुञ्जते, किं कृत्वा ? एतं पूर्वोक्तं प्राणिहिंसारूपंचशब्दादन्यमात्मविराधनादिलक्षणं दोषं चक्षुषा दृष्ट्वा, किंभृतं दोषं ? ज्ञातपुत्रेण श्रीमहावीरदेवेन भगवता भाषितं कथितं. 26. एवं व्रतषट्कं कथितं, अथ कायषटुकं कथ्यते, तत्र पूर्व पृथिवीकायमाश्रित्याह- पुढवीति - संयताः साधवः पृथिवीकायं For Private and Personal Use Only adhya0 6. // 54 // Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na हिंसन्त्यालेखनादिप्रकारेण, केन ? मनसा वाचा कायेन, उपलक्षणमेतदित्याह-त्रिविधेन करणयोगेन मनःप्रभृतिभिः कर कारणानुमोदनारूपेण, किंभूताः संयताः ? सुसमाहिता उद्युक्ताः. 27. अत्रैव हिंसादोषमाह-पुढेति-साधुः पृथिवीकायमालेखनादिना प्रकारण हिंसन् तु निश्चयेन हिनस्त्येव. कानित्याह-प्राणान् द्वीन्द्रियादीन, किंविधान ! अनेकप्रकारान् सान चशब्दात्स्थावरानप्कायादीन, किंभूतान प्राणान् ? तदाश्रितान् पृथिवीसमाश्रितान्, पुनः किंभूतान् प्राणान् ! चाक्षुषान पुढविकायं विहिंसंतो हिंसई उ तयस्सिए । तसे अविविहे पाणे चक्खसे अ अचक्खुस 28. तम्हा एअं विआणित्ता दोसं दुग्गइवडणं । पुढविकायसमारंभं जावजीवाइं वज्जए 29. आउकायं न हिंसंति मणसा वयसा कायसा । तिविहेण करणजोएण संजया सुसमाहिआ 30. आउकायं विहिंसंतो हिंसई उ तयस्सिए । तसे अ विविहे पाणे चक्खुसे अ अचक्खुसे31. चक्षुर्लाह्यान कांश्चित्, पुनः किंभूतान् प्राणान ? अचाक्षुषान् चक्षुरिन्द्रियेणाग्राह्यान्. 28. यस्मादेवं ततः किं साधुना कर्तव्य। मित्याह-तम्हेति-यस्मादेवं तस्मात्पृथिवीकायसमारंभमालेखनादिना यावज्जीवं साधुर्वर्जयेत्, किं कृत्वा ? एतं पूर्वोक्तं दोष । H॥ विज्ञाय पृथिव्याश्रितजीवहिंसालक्षणं दूषणं ज्ञात्वा, किंभूतं दोषं ? दुर्गतिवर्धनं संसारवर्धनम्. 29. सप्तमस्थानविधिरुक्तः, अथाष्टमस्थानविधिः कथ्यते-आउकायमिति-इदं गाथात्रयं पृथिवीकायगाथात्रयं यथा पूर्व व्याख्यातं तथा व्याख्येयं, For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi* // 55 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवरं तत्र पृथिवीनाम्ना, अत्राप्कायनाम्ना 30 31 32. साम्प्रतं नवमस्थानविधिं कथयति - जायेति साधवः जाततेजसमत्रिकायं मनःप्रभृतिभिरपि ज्वलयितुमुत्पादयितुं वृद्धिं प्रापयितुं नेच्छन्ति, किंभूतं जाततेजसं ? पापकं पाप एव पापकस्तं कथं ? प्रभूतजीवसंहारकारकत्वात् पुनः किंभूतं जाततेजसं ? तीक्ष्णं छेदकरणस्वरूपमन्यतरं शस्त्रमेकधारादिशस्त्ररूपं न किन्तु सर्वतो धारशस्त्रम्, अत एव सर्वतोऽपि दुराश्रयं सर्वतोधारत्वेनानाश्रयणीय तम्हा एअं विआणित्ता दोसं दुग्गइवडणं । आउकायसमारंभं जावजीवाई वज्जए 32. अं न इच्छंत पावगं जलीत्तए । तिक्खमन्नयरं सत्यं सव्वओ वि दुरासयं 33. पाई पडणं वा वि उट्टं अणुदिसामवि । अहे दाहिणओ वा वि दहे उतरओ वि अ 34. भूणमेसमाघाओ हव्ववाहो न संसओ । तं पईवपयावट्टा संजया किंचि नारभे 35. मित्यर्थः 33. एतदेव स्पष्टं कुर्वन्नाह - पाइणमिति - अभिरिति शेषः । प्राच्यां पश्चिमायां दिशि, ऊर्ध्वम्, 'अणुदिसामवि' सप्तम्यर्थे षष्ठी, अध इत्यधोदिशि भस्मसात्करोति, सर्वासु दिक्षु विदिक्षु च जीवसंहारं करोतीत्यर्थः 34. यत भूआणमिति-भूतानां स्थावरत्वसानामेष हव्यवाहो वह्निराघातो न संशयः एवमेव तदाघात एवेति भावः, ततः कारणात्संय For Private and Personal Use Only पूर्वस्यां दिशि तथा प्रतीच्यां पुनर्दक्षिणतश्वापि, दाह्यं वस्तु दहति एवं ततः किं कर्तव्यमित्याह - adhya0 6. ॥ 55 // Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir All तास्तं वर्जाइ प्रदीपार्थ प्रकाशकरणाय प्रतापनार्थं च शीतनाशाय किञ्चित्सङ्घट्टनादिनापि नारभन्ते साधुधर्मनाशनभीत्या. 35.17 भयस्मादेवं ततः किं कर्तव्यमित्याह-तोति-पूर्ववदुक्तिलापनिका अर्थश्च कार्यः, नवरमनिकायनाम ग्राह्यम्. 36. इति नव मस्थानविधिः कथितः, अथ दशमस्थानविधिः कथ्यते-आणिलस्सेति-बुद्धास्तीर्थकरा अनिलस्य वायुकायस्य समारम्भम् व्यजनादिभिः करणं तादृशमनिकायसमारम्भसदृशं मन्यन्ते जानन्ति, तथैवं वायुकायसमारम्भं सावद्यबहुलं पापभूयिष्ठमिति तम्हा एअंविआणित्ता दोसं दुग्गइवर्3अणं । तेउकायसमारंभं जावजीवाइं वजए 36. अणिलस्य समारंभ बुद्धा मन्नंति तारिस । सावजबहुलं चेअं नेअं ताइहिं सेविअं37. तालिअंटेन पत्तेण साहाविहुअणेण वा । न ते वीइउमिच्छंति वेआवऊण वा परं 38. जं पि वत्थं व पायं वा कंबलं पायपुंछणं । न ते वायमुईरन्ति जयं परिहरन्ति अ 39. कृत्वा सर्वकालमेव न एनं तादृग्भिर्जीवरक्षाकारकैः साधुभिः सेवितमाचरितमिति मन्यन्ते बुद्धा एव. 37. एतदेव स्पष्टीकुर्व-| वाह-तालिअमिति-ते साधवस्तालवृन्तेन पत्रेण शाखाविधूननेन वा कृत्वात्मनात्मानं वीजितुं नेच्छन्ति,नापि तालवृन्तादिभिः परैरात्मानं वीजयन्ति, नापि वीजयन्तं परमनुमन्यन्ते, तालवृन्तादीनां स्वरूपं यथा षड्जीवनिकायां व्याख्यातं तथा ज्ञेयम्. 38. अथोपकरणाद्या विराधना भवति तां परिहरन्नाह-जंपीति-यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादप्रोञ्छनं वा, एतेषां पूर्व For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza* दीपि* ॥ 56 ॥ www.kobatirth.org व्याख्यातार्थानां यद्धमपकरणं, तेनापि धर्मोपकरणेन ते साधवो न वातमुदीरयन्ति, कया ? अयतनया प्रतिक्रियया, किन्तु यतं परिहरन्ति परिभोगपरिहारेण धारणपरिहारेण च 39, यत एवायं सुसाधुवर्जितोऽनिलसमारम्भः ततः किं कार्य तम्हा एवं विआणित्ता दोसं दुग्गइवडूणं । वाउकायसमारंभं जावजीवाइं वज्जए 40. वसई न हिंसंति मणसा वयसा कायसा । तिविहेण करणजाएणं संजया सुसमाहिआ 41. वसई विहिंसंतो हिंसई अ तयस्सिए । तसे अ विविहे पाणे चक्खुसे अ अचक्खुसे 42. तम्हा एअं विआणित्ता दोसं दुग्गइवड्ढणं । वणस्सइसमारंभं जावजीवाई वज्जए 43. तसकायं न हिंसांत मणसा वयसा कायसा । तिविहेण करणजोएणं संजया सुसमाहिआ 44. तसकायं विहिंसंतो हिंसई उ तयस्सिए । तसे अ विविहे पाणे cakkhuse a acakkhuse 45. Acharya Shri Kailassagarsuri Gyanmandir मित्याह तम्हेति पूर्ववत्, नवरं वायुकायनाम ग्राह्यम्. 40 एवमुक्तो दशमस्थानविधिः, अथैकादशस्थानविधिः कथ्यतेवणस्सैमिति - एतद्द्वाथात्रयव्याख्यानमपि पूर्ववद् ज्ञेयं, नवरं वनस्पतिनाम ग्राह्यम्. 41 42 43. अथ द्वादशस्थानविधिरुच्यते- तसेति एतद्गाथात्त्रयस्यापि व्याख्यानं पूर्ववत् कार्य, नवरं त्रसनाम ग्राह्यम् 4445. 46. इत्युक्तो द्वादश For Private and Personal Use Only adhya0 6 // 56 // Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भास्थानविधिः, तत्प्रतिपादनेन कायषट्कं कथितं, कायषटककथनेन साधूनां मूलगुणा उक्ताः, अधुना मूलगुणानां वृतिभूता ये। उत्तरगुणास्तेषां प्रतिपादनावसरः-जाइमिति-ते चोत्तरगुणा अकल्पादयः षट्, तत्राकल्पो द्विविधः-शिष्यकस्थापनाकल्पोडकल्पस्थापनाकल्पश्च, तब येन नवीनशिष्येण पिण्डनियुक्त्यादि पठितं नास्ति स आहारदोषान्न जानाति, तेनानीत आहारपिण्डो ग्रहीतुं साधूनामकल्पः, स शिष्यकस्थापनाकल्पः, अकल्पस्थापनाकल्पं तु सूत्रकार आह-यानि चत्वार्यभोज्यानि संयमस्य तम्हा एअं विआणित्ता दोसं दुग्गइवडणं । तसकायसमारंभं जावजीवाई वजए 46. जाइं चत्तारि भुजाई इसिणा हारमाइणि । ताइं तु विवजंतो संजमं अणुपालए 47. पिंडं सिजं च वत्थं च चउत्थं पायमेव य । अकप्पिन इच्छिज्जा पडिगाहिज कप्पिअं48. जे निआगं ममायंति कीअमुद्देसिआहडं । वहं ते समणुजाणंति इअ उत्तं महेसिणा 49. ॥ नाशकारित्वेन साधूनामकल्पनीयान्याहारादीनि आहारशय्यावस्त्रपात्ररूपाणि, तानि तु साधुर्विवर्जयेत्, संयम सप्तदशप्रकारमनु पालयेत्, अकल्पनीयस्याहारादिचतुष्टयस्यात्यागे संयमस्यामावो भवेत्. 47. अथैतदेव स्पष्टं कुर्वन्नाह-पिंडमिति-साधुः पिण्डं शय्यां च वस्त्रं चतुर्थं पात्रमेव च, एतच्चतुष्टयं प्रकटार्थम् अकल्पिकं नेच्छेत्,कल्पिकं तु यथोचितं प्रतिग्रहीयादिति विधिः. 48अथाकल्पिके दोषं कथयति-जे इति ये. केचन द्रव्यलिङ्गिनो नियागं नित्यमामन्त्रितपिण्डं ममायंति प्रतिगृह्णन्ति,पुनः For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza दीपि0 ॥ 57 ॥ www.kobatirth.org kItamA~ddezikamAhRtaM च गृह्णन्ति, ते वधं स्थावरादिजीवघातमनुजानन्ति दातुः प्रवृत्तेरनुमोदनेन, केनेदं कथितमित्याह - इत्युक्तं महर्षिणा महामुनिना श्री वर्धमानस्वामिना 49 यस्मादेवं तस्मात्किं कर्तव्यमित्याह - तम्हेति- तस्मात्कारणान्निर्ग्रन्थाः साधवोऽशनादिकं चतुर्विधमपि सदोषं क्रीतम, औदेशिकम्, आहतं च वर्जयन्ति किंभूता निर्ग्रन्थाः 1 स्थितात्मानः स्थितो निश्चलत्वेनात्मा धर्मे येषां ते स्थितात्मानः संयमैकजीविन इत्यर्थः उक्तोऽकल्पः, अकल्पकथनाच्च त्रयोदशः स्थानविधिर तम्हा असणपाणाई की अमुद्देसिआह । वज्जयंति ठिअप्पाणो निग्गंथा धम्मजीविणो 50. कंसेस कंसपाए कुंडमोसु वा पुणो । भुंजंतो असणपाणाई आयारा परिभस्सइ 51. सीओदगसमारंभे मत्तधोअणछड्डणे । जाई छंनंति भूआई दिट्ठो तत्थ असंजमो 52. Acharya Shri Kailassagarsuri Gyanmandir प्युक्तः. 50 इदानीं चतुर्दशस्थानविधिमाह- कंसेस्विति-साधुराचारात्साधुसम्बन्धिनः परिभ्रश्यति, भ्रष्टाचारो भवति, किं कुर्वन् साधुः ? अशनपानादिकमन्यदोषरहितमपि भुञ्जानः केषु भाजनेषु भुञ्जान इत्याह -- कांस्येषु कटोरिकादिषु, पुनः कांस्यपात्रीषु तिलकादिषु, कुण्डमोदेषु हस्तिनः पादाकारेषु मृन्मयादिषु भुञ्जानः 51. कथं तेषु भुञ्जानो भ्रष्टाचारो भवेदित्याह - सीओ इति गृहिभाजनं कांस्यादिकं तत्र भोजने भोजनकर्तुः साधोः केवलिना सोऽसंयमो दृष्टः, स कः ? यानि तत्र । भूतान्यप्कायादीनि छिद्यन्ते हिंस्यन्ते, क ? शीतोदकसमारम्भे सचेतनेनोदकेन भाजनस्य धावनारम्भे क्षालनारम्भे, कथं ? For Private and Personal Use Only adhya0 6. // 57 // Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कांस्यादिभाजनेषु श्रमणा भीक्ष्यन्ते, अथवा श्रमणैरेषु भुक्तमिति हेतो जनक्षालनं कुर्वन्ति गृहस्थाः, पुनः कुत्र ? मात्रकधावनाज्झने,कुण्डमोदकादिपु भाजनेषु क्षालनजलत्यागेऽसंयमो भवेत्.52.पच्छेति-पुनः किञ्च निर्ग्रन्थाः साधव एतदर्थं पश्चात्कर्मपुरः कर्मपरिहारार्थ गृहिभाजने कांस्यादिके न भुञ्जते, कथं ? यतः पश्चात्कर्म पुरःकर्म च धर्मवतां साधूनां न कल्पते, पश्चात्कर्मपुरः कर्मभावस्तु उक्तवदित्येके. अन्ये वेवं ध्याख्यानयन्ति-भुञ्जन्तु तावत्साधवो वयं तु पश्चागोक्ष्याम इति पश्चात्कर्म, तस्माद्वि पच्छाकम्मं पुरेकम्मं सिआ तत्थ न कप्पइ । एअमटुं न भुंजत निग्गंथा गिहिभायणे 53. आसंदीपलिअंकेसु मंचमासालएसु वा । अणायारामज्जाणं आसइत्तु सइत्तु वा 54. नासंदीपलिअंकेसु न निसिज्जा न पीढए । निग्गंथा पडिलेहाए बुद्धवृत्तमहिहगा 55. परीतं तु पुरःकर्म इति. 53. गृहिभाजनदोष उक्तः, तस्याभिधानाच्चतुर्दशस्थानविधिरप्युक्तः, साम्प्रतं पञ्चदशस्थानगत विधिमाह-आसन्दीति-आसन्दी पर्यड्कः मञ्चश्व, एते वयोऽपि प्रसिद्धाः, आशालकस्तु सर्वागसमन्वित आसनविशेषः, पतेष्वासितुमुपवेष्टुंस्वप्तुं वा निद्रा कर्तु वा आर्याणां साधूनामनाचरितं, कथं ? सुषिरदोषात्. 54. अत्रैव स्थाने पवादमार्गमाहवासमिति-निर्ग्रन्थाः साधवो नासन्दीपर्ययोःन निषद्यायामेकादिकल्परूपायां, न पीठके वेत्रमयादौ, चक्षुरादिना अप्रत्यु 1 भुअतामिति साधुः । 2 भोश्यामह iti yuktam । For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deza adhya06. || पेक्ष्य निषीदनादि न कुर्वन्तीति vaakyshessH। किंभृता निर्ग्रन्थाः? बुद्धोत्ताधिष्ठातारः, बुद्धनतीर्थकरेण यत्कथितमनुष्ठानं तत्र तत्प- दीपि. राः, इह चाप्रत्युपेक्षितेष्वासन्दीपर्यऋषिनद्यादिपीठेषु निषीदनस्य निषेधाद्धमकथादौ राजकुलादौ प्रत्युपेक्षितेषु निषीदनादि कुर्वर्त्यपि, अन्यथा अप्रत्युपेक्षितेष्विति विशेषणस्यामिलनं स्यात्. 55. अत्रैव दोषमाह-गम्भीरेति-पते आसन्दीपर्यड्कम-1 ॥ 58 ॥ श्चादयःगम्भीरविजयाः, गम्भीरोऽप्रकाशो विजय आश्रयो येषां ते गम्भीरविजया अप्रकाशाश्रयाः प्राणिनां भवन्ति, तेन प्राणिन एतेषु दुष्प्रत्युपेक्ष्या भवन्ति, पीज्यन्ते च तेषामुपवेशनादिना, तेनैतदर्थ साधुभिरासन्धादयो विवर्जितास्त्यक्ताः. 56.] गम्भीरविजया एए पाणा दुप्प्द्दिलेह्गा। आसंदी पलिअंको अ एअम विवजिआ 56. गोअरग्गपविस्स निसिज्जा जस्स क्प्पि। इमेरिसमणायारं आवज्जइ अबोहि 57. विवत्ती बंभचेरस्स पाणाणं च वहे वहो । वणीमगपडिग्घाओं पडिकोहो अगारिणं 58. उक्तः पर्यङ्कस्थानविधिः, तस्य कथनेन पञ्चदशस्थानमप्युक्तं, अथ षोडशस्थानमुच्यते-गोअरेति-गोचराग्रप्रविष्टस्य भिक्षार्थ प्रविष्टस्य साधोर्निषद्या कल्पते, गृह एव निषीदनं समाचरति यः साधुरितिभावः स साधुः खल्वेवमीदृशं वक्ष्यमाणलक्षणमना- चारमापद्यते प्रामोति. किंभूतमनाचारम् ! अबोधिकम, अबोधिर्मिथ्यात्वं तदेव फलं यस्य स तम्. 57. तमेवानाचारमाह-विवत्तीति-गृहस्थगृहे निषद्याकरण एतेऽनाचारा इति सम्भावनया ब्रह्मचर्यस्य विपत्ति शो भवति,कुतः आज्ञाखण्डनदोषात् प्रा na ॥ 58 ॥ For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org णिनां च वधे वधो भवति । तथासम्बन्धादाधाकर्मादिकरणेन. तथा वनीपकप्रतिघातो भवेत् । तदाक्षेपेणादित्साभिधानादिना च पुनरगारिणः:प्रतिक्रोधो भवेत् । तत्स्वजनानां निषद्यायास्तस्याश्च तथाक्षेपदर्शनेन. 58, अगुत्तीति- तथा पुनः किं भवेत् ? साधोस्तथा निषद्याकरणेन ब्रह्मचर्यस्यागुप्तिर्भवेत्, पुनरुत्फुल्लगल्ललोचनाया अनुभूतगुणायाः स्त्रियाः सकाशाच्छङ्का भवति, ततः कुशीलवर्धनं स्थानमुक्तेन प्रकारेणासंयमवृद्धिकारकं दूरतः परिवर्जयेत्परित्यजेत्साधुः 59. अथ सूत्रेणापवादमाह - तिन्हेति-त्रयाणाम वक्ष्यमाणानां मध्येऽन्यतरस्यैकस्य यस्य गोचरप्रविष्टस्य गृहस्थगृहनिषद्या कल्पते, औचित्येन तस्य निषद्यायाः सेवने न अगुती बंभचेरस्स इत्थीओ वा वि संकणं । कुसीलवडणं ठाणं दूरओ परिवज्जए 59. तिन्हमन्नयरागस्स निसिज्जा जस्स कप्पई । जराए अभिभूअस्स वाहिअस्स तवस्सिणो 60. वाहिओ वा अरोगी वा सिणाणं जो उ पत्थए । वुकंतो होइ आयारो जढो हवै संजमो 61. दोष इति वाक्यशेषः, कथं पुनः कल्पत इत्याह- जरयाभिभूतस्यात्यन्तं वृद्धस्य, तथा व्याधितस्य रोगवतोऽत्यन्तमसमर्थस्य, तथा तपस्विनो विकृष्टक्षपकस्य, प्राय एते भिक्षाटनं न कार्यन्ते, परमात्मलब्धिकाद्यास्तु भिक्षाटनं कुर्वन्ति, तद्विषयं चैतत् सूत्रं, तत एतेषां प्रायो दोषा न सम्भवन्ति, परिहरन्ति च वनीपकप्रतिघातादीनि. 60. उक्तो निषद्यास्थानविधिः, तस्य कथनाच्च षोड शस्थानमप्युक्तम्, अथ सप्तदशस्थानमाह-वाहीति - यस्तु साधुः स्नानमङ्गप्रक्षालनं प्रार्थयते सेवते, तेन साधुनाचारो बाह्यतपो Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandie www.kabalirth.org deza दीपि0 रूपो व्युत्कान्तो भवति, कथम् ? अस्नानपरीषहस्यासहनात्, पुनः संयमः प्राणिरक्षणादिकः जहः परित्यक्तो भवति, कस्मात् । / अप्कायादिविराधनात्, किंभूतः साधुः ? व्याधितो वा व्याधिग्रस्तो वा,पुनररोगी वा रोगरहितो वा, केनापि स्नानं न कर्तव्य|मित्यर्थः ॥ 61 ॥ प्रासुकस्थानेन कथं संयमपरित्याग इत्याह-संतीति-सन्त्येते प्रत्यक्षमुपलभ्यमानाः सूक्ष्माः श्लक्ष्णाः प्राणिनो दीन्द्रियादयः, कासु ? घसासु सुषिरभूमिषु च, पुनर्भिलगाम तथाविधभूमिराजीषु, के ? यान् सूक्ष्मप्राणान् स्वानं कुर्वन् स्नान संतिमे सुहुमा पाणा घसासु भिलगासु a। जे अभिक्खू सिणायंतो विअडेणुप्पिलावए 62. तम्हा ते न सिणायंति सीएण उसिणेण वा । जावजीवं वयं घोरं असिणाणमहिगा 63. सिणाणं अदुवा ककं लुद्धं पउमगाणि अ । गायस्सुव्वट्टणट्ठाए नायरन्ति कयाइ वि 64. जलोज्झनक्रियया विकृतेन प्रासुकेन जलेनोप्लावयति, तथा च सति प्राणिविराधना भवेत्, ततश्च संयमपरित्यागः 62. अथ निगमयन्नाह-तम्हेति-यस्मादेवं दोषा उक्तास्तस्मात्ते साधवो न स्नानं कुर्वन्ति, केन कृत्वा ? शीतोदकेन वा उष्णोदकेन वा, प्रासुकाप्रामुकेन वेत्यर्थः, यतस्ते साधवो यावज्जीवमाजन्म घोरम् दुरनुचरमस्नानमाश्रित्य व्रतमधिष्ठातारः, अस्यैव व्रतस्य कर्तारः 63. सिणाणमिति-स्नानं पूर्वोक्तम्, अथवा कल्कं चन्दनादि, लोधं गन्धद्रव्यं, पद्मकानि च कुङ्कुमकेसराणि, caza-IN For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ब्दादन्यदप्येवंविधं गात्रस्योदर्तनार्थमुद्वर्तननिमित्तं कदाचिदपि यावजीवमेव साधवो नाचरन्ति 64. उक्तः स्नानविधिः, तस्य । कथनेन सप्तदशस्थानमप्युक्तं, सांप्रतमष्टादशं स्थानमुच्यते शोभावर्जननाम-नगिणेति-शोभायां दोषो नास्ति, यतोऽलङ्कृतश्चापि धर्ममाचरेदित्यादि वचनादिति पराभिप्रायमाशैक्याह-एवंविधस्य साधोविभूषया शोभया कि कार्य ? न किञ्चिदित्यर्थः, किं भूतस्य साधोः ! नमस्य वापि कुचैलवतोऽप्युपचारनग्रस्य, निरुपचरितननस्य वा जिनकल्पिकस्यति सामान्यविषयमेव सूत्र, तथा मुण्डस्य द्रव्यतो भावतश्च, पुनर्दोषरोमनखवतः, कक्षादिषु दीर्घनखवतो जिनकल्पिकस्य, इतरस्य तु प्रमाण नगिणस्स वा वि मुंडस्स दीहरोमनहसिणो । मेहुणाओ उवसंतस्य किं विभूसाइ कारिअं 65. विभूसावत्तिअंभिक्खू कम्मं बंधै चिक्कणं । संसारसायरे घोरे जेणं पडै दुरुत्तरे 66. विभूसावत्तिअं चेअं बुद्धा मन्नति तारिस्ण्। सावजं बहुलं चेअं नेयं ताईहिं सेविअं67. युक्ता एव नखा भवन्ति, पुनमैथुनादुपशान्तस्योपरतस्यति. 65. इत्थं प्रयोजनस्याभावं kathayitvApAyamAhaKa विभूसेति-साधुस्तत्कर्म वनाति, किंभूतं कर्म ! विभूषाप्रत्ययं विभूषानिमित्तं, पुनः किंभूतं कर्म ? चिक्कणं दारुणं, तकि ? येन कर्मणा साधुः संसारसागरे भवसमुद्रे पतति, किंभूते संसारे! घोरे रौदे, पुनः किंभूते संसारे! दुरुत्तारोकुशलानुबन्धतोत्यन्तदीचे. 66. एवं बाह्यविभूषायामपायमुक्त्वा सङ्कल्पविभूषायामपायमाह-विभूसेति-बुद्धास्तीर्थकरा एवंविधं चेतस्ता For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya06. daza दीपि ॥ 6 ॥ दृशं मम्यन्ते, रौदं कर्मबन्धहेतुभूतं विभूषाक्रियासदृशं जानन्ति, किंभूतं चेतः 1 विभूषाप्रत्ययं विभूषानिमित्तं, कोऽर्थः, एवं च । यदि मम विभूषा सम्पद्यत इति तत्प्रवृत्तमित्यर्थः, सावद्यबहुलं चैतदातध्यानेनानुगतं चेतो नेत्थम्भूतं त्रातृभिरात्मारामैरायः साधुभिः सेवितमाचरितं, कुशलचित्तत्वात्तेषां साधूनाम् 67 उक्तः शोभावर्जनास्थानविधिः, तस्याभिधानेन चाष्टादशपदमप्युक्तम्, अष्टादशपदकथनेन चोत्तरगुणा उक्ताः, साम्प्रतमुक्तफलदर्शनेनोपसंहारमाह-खवंतीति-य एवंविधाः साधव आत्मानं जीवं तेन चित्तयोगेनानुपशान्तं शमयोजनेन क्षपयन्ति, किंभृताः साधवः ? अमोहदर्शिनः, अमोहं ये पश्यन्तीत्यर्थः, त एव खवंति अप्पाणममोहदंसिणो तवे रया संजमाजवे गुन्ने। धुणंति पावाइं पुरेकडाइं नवाई पावाई Kal न ते करंति 68.सओवसंता अममा अकिंचणा सविजविजाणुगया ज्स्ण्सिन्नो। ऊप्पसन्ने विमलेव । __चंदिमा सिद्धिं विमाणाइं उर्वति ताइणोति बोमि 69. धम्मत्थकामज्झयणं छठं. कल् विशेष्यन्ते, पुनः किम्भूताः साधवः ? तपस्यनशनादिलक्षणे रता आसक्ताः, किम्भूते तपसीत्याह-संयमार्जवगुणे संयमाजवे गुणो यस्य तपसस्तस्मिन् संयमऋजुभावगुणप्रधान इत्यर्थः त एवंभूताः साधवः पापानि धुन्वन्ति कम्पयन्ति, किंभूतानि पापानि ? 'पुरेकडाई पुराकृतानि जन्मान्तरेषूपार्जितानि, पुनस्ते साधवो नवानि पापानि न कुर्वन्ति, तथाप्रमत्तत्वादिति.68. किञ्च-सओवेति-ताइणोत्ति बातारः, स्वस्य परस्य चापेक्षया साधवः सिद्धि मुक्तिं व्रजन्ति, तथा केपि साधवः शेष ॥ 6 ॥ For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्माणो विमानानि सौधर्मावतंसकादीन्युपयान्ति सामीप्येन गच्छन्ति, किंविशिष्टाः साधवः 1 सदोपशान्ताः सर्वकालमेव क्रोधरहिताः, पुनः kiM0 साधवः ? अममाः सर्वत्र ममत्वशून्याः पुनः kiM0 साधवः ? अकिञ्चना हिरण्यादिद्रव्येण मिथ्यात्वादिभावेन च किञ्चनेन मुक्ताः पुनः kiM0 साधवः ? स्वात्मीया विद्या स्वविद्या परलोकोपकारिणी केवलश्रुतरूपा, स्वविद्या चासौ विद्या च स्वविद्यविद्या, तया स्वविद्यविद्यया अनुगता युक्ताः, न पुनः परविद्यया इहलोकोपकारिण्या, पुनः kiM0 साधवः 1 यशस्विनः, शुद्धेन परलोकसम्बन्धिना यशसा सहिताः kiM0 साधवः ? ऋतौ प्रसन्ने परिणते शरत्काअथ वाक्यशुद्धयाख्यं सप्तममध्ययनं प्रारभ्यते । चउन्हं खलु भासाणं परिसंखाय पन्नवं । दुन्हं तु विणयं सिक्खे दो न भासिज्ज सव्वसो 1. लादौ विमल इव चन्द्रमाः, चन्द्रमा इव विमला इत्येवकल्पास्ते भावमलरहिता इत्यर्थः, ब्रवीमीति पूर्ववत् 69 इति दशवेकालिकसूत्रे धर्मार्थकामाख्ये षष्ठेऽध्ययने श्रीसमयसुन्दरोपाध्यायविरचिता शब्दार्थवृत्तिः समाप्ता. 6. चउन्हमिति - व्याख्यातं धर्मार्थकामकथा नामकं षष्ठमध्ययनम्, अथ वाक्यशुद्धिनामकं सप्तममध्ययनं व्याख्यायते, अस्याध्ययनस्य पूर्वाध्ययनेनायं सम्बन्धः - पूर्वाध्ययन एवमुक्तं, गोचरीप्रविष्टस्य साधोः केनापि पृष्टुं त्वं स्वकीयमाचारं कथय ? तदा तेन स्वाचारं जानतापि महाजनसमक्षं विस्तरतस्तत्रैव न वक्तव्य आचारः, किन्तूपाश्रये गुरवः कथयिष्यन्तीति vaktavyam, iha saptame'dhyayane For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nika adhya07 दीपि0 दश0 तु उपाश्रयगतेनापि तेन गुरुणा वचनदोषगुणाभिज्ञेन निरवद्यवचनेन कथयितव्यमित्येतदुच्यते-उक्तं च-"सावजणवजाणं वयणाणं जो न याणइ विसेसं । वोत्तुंपि तस्स न खमं किमङ्ग पुण देसणं काउं 1." इत्यनेन सम्बन्धेनायातमिदमध्ययनं. तव सूत्रं, प्रज्ञावान् बुद्धिमान् साधुआभ्यां सत्यासत्यामृषाभ्यां भाषाभ्यां विनयं शुद्धप्रयोगं शिक्षेत जानीयात्, तुरवधारणे, | दाभ्यामेवाभ्यां तत्र विनय इति कोऽर्थः ? विनीयतेऽनेन कर्म इति विनयस्तं विनयं, पुनढे असत्यासत्यामृषे न भाषेत सर्वशः सर्वेः प्रकारैः ? किं कृत्वा ? चतसृणां भाषाणां सत्यादीनां परिसंख्याय सर्वैः प्रकारात्वा, किं ? स्वरूपमिति शेषः खलु-IN शब्दोऽवधारणार्थे, भाषाचतुष्टयमेवास्ति, नान्या भाषा वर्तते. 1. विनयमेवाह-जति-प्रज्ञावान् बुद्धिमान साधुस्तां भाषां न जा अ सच्चा अवत्तव्वा सच्चामोसा अ जा मुसा । जा अ बुद्धेहिं नाइन्ना न तंभासिज पन्नवं 2. असच्चमोसं सच्चं च अणवजमकक्कसं । समुप्पेहमसंदिढ गिरं भासिज पन्नवं 3. |भाषेत, न इत्थंभूतां वाचमुदाहरेत्, तो कामित्याह-या च सत्या भाषा सा यदार्थतत्त्वमगीकृत्यावक्तव्या सावद्यत्वेनानुच्चार-1 पणीया, यथा अमुत्र स्थिता पल्लाति कौशिकनामतापसभाषावत, "तत्सत्यमपि न ब्रूयात्परपीडाकरं वचः । तत्सत्यस्य प्रसापदेन कोशिको नरकं गतः 1." या च सत्यामृषा साप्यवक्तव्या न वक्तव्या, यथा 'दश दारका जाताः, मृषा च भाषा संवैव न वक्तव्या, या च भाषा बुट्टैस्तीर्थकरैर्गणधरैश्च नाचीर्णा, असत्यामृषा आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं खरादिना प्रकारेण तामपि न भाषेत, इति गाथार्थः 2. यथाभूता च भाषा न वाच्या सोक्ता, अथ यथाभूता वाच्या तामाह-asacceti ॥ 61 // For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रज्ञावान बुद्धिमान, का ? साधुः, एवमसत्यामृषामुक्तलक्षणां गिरं भाषां भाषेत, ब्रूयात्, किंभूतां गिरम् ? सत्याम् इयं च भाषा सावद्यापि कर्कशापि भवत्यत आह, किंभूतां गिरम् ? अनवद्याम, अवयं पापं तेन रहितां पुन: किंभूतां गिरम् । अकर्कशा कठोरवचनरहिता, किं कृत्वा भाषेत ? समुत्प्रेक्ष्य स्वस्य परस्य चोपकारकारिणीति बुद्धया पर्यालोच्य, पुनः । किंभूतां गिरम् ? असन्दिग्धां स्पष्टां तत्कालं प्रतिपत्तिहेतुम् 3.: साम्प्रतं सत्यामृषाभाषाप्रतिषेधार्थमाह-एअमिति-धीरी बुद्धिमान साधुरतं चार्थ पूर्व प्रतिषिद्धं सावद्यकर्कशवचनविषयं चैतजातीयमेतत्सदृशं प्राकृतत्वाद्यस्तु नामयति शाश्वतम्, एअंच अट्ठमन्नं वा जंतु नामेइ सासयं । स भासं सच्चमोसं च तं पि धीरो विवज्जए 4. वितहं पितहामुत्तिं जं गिरं भासए न्रो। तम्हा सो पुट्टो पावणं किं पुणं जो मुसं वए 5. अत्र य एवं कश्चिदों नामयति, कोऽर्थः ? अननुगुणं करोति, कोऽर्थः ? मोक्षमनुकूलं न करोति, स शाश्वतं मोक्षमाश्रित्य पूर्वोक्तभाषाभाषकत्वेनाधिकृतो भाषां सत्यामृषामपि पूर्वोक्ताम्, अपिशब्दात्सत्यापि या तथाभूता, तामपि भाषां विवर्जयेत्. 4.साम्प्रतं मृषाभाषायाः संरक्षणार्थमाह-वितहमिति-यो नरो वितथमसत्यं तथामूर्त्यपि कथश्चित्तस्वरूपं वस्तु पुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य यां गिरं भाषते, ययेयं स्त्री आगच्छति गायति वेत्यादिरूपाम्, असावपि नरस्तस्माद्भाषणादेवभूताद्भाषणात् पूर्वमेव भाषणाभिसन्धिकाले पापेन कर्मणा स्पृष्टो बद्धः किं पुनर्यो मृपा प्राणघातकारिणीं वाचं vadeta, sa For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi0 // 62 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वक्तातिशयेन पापकर्मणा बद्ध्यत इत्यर्थः 5. पुनः कीदृशी भाषां साधुन वदेदित्याह - तम्हेति यस्माद्वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य भाषमाणो बद्धयते पापकर्मणा, तस्माद्वयं गमिष्याम एव श्व इतोऽन्यत्र वक्ष्माम एव श्वस्तत्तदौषधनिमित्तममुकं वा, नोऽस्माकं वसत्यादि कार्य भविष्यत्येव, अहं चेदं लोचादि करिष्यामि नियमेन, एष वा साधुरस्माकं विश्रामणादिकं करिष्यत्येव. 6, तर्हि किं कर्तव्यमित्याह - एवमिति - धीरः पण्डितः साधुरेवमाद्या या भाषा, आदिशब्दात्पुस्तकं ते दास्याम्येवेत्यादिग्रहणम्, एष्यत्काले भविष्यत्कालविषया बहुविघ्नत्वान्मुहूर्तादीनां शङ्किता किमिदमित्थमेव भविष्यत्युतान्यथेत्यनिश्चि तम्हा गच्छामो वक्खामो अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि एसो वाणं करिस्सइ 6. एवमाइ उ जा भासा एसकालंमि संकिआ । संपयाइअमहे वा तं पि धीरो विवज्जए 7. अइअंमि अ कालम्मि pccuppnnnnmnnaage| जमहं तु न जाणिजा एवमेअं ति नो वए 8. तगोचरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषयोरनिश्चये सत्येष पुरुष इति अतीतार्थेऽप्येवमेव बलीवर्दतत्त्र्याद्यनिश्वये तदा गौरस्माभिर्दृष्ट इति याप्येवंभूता भाषा शङ्किता, तामपि विवर्जयेत्, तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वस्योपपत्तेर्विनतो गमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात्सर्वमेव सावसरं वक्तव्यमिति रहस्यम् 7. अईअमिति - पुनः किञ्च साधुरितीते च काले, तथा प्रत्युत्पन्ने वर्तमानेऽनागते च काले यमर्थ तु न जानीयात्सम्यगेव For Private and Personal Use Only adhya07. // 62 // Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie mayamiti, तमर्थमङ्गीकृत्यैवमेतदिति न वदेन ब्रूयात्, अयमज्ञातस्यार्थस्य भाषणे निषेध उक्तः 8. अइअंमीतिसाधुरतीते काले च प्रत्युत्पन्नेनागते यत्राथै शङ्का सन्देहो भवेत्तं शङ्कितमर्थमाश्रित्यैवमेतदिति निश्चयं न वदेत, अयमपि निषेधः शङ्कितस्य भाषणे प्रतिषेधरूपः 9. तर्हि कीदृशं वचनं वदेदित्याह-अइअंमीति-साधुरतीते च काले, प्रत्युत्पन्ने वर्तमानकाले, अनागते च काले यदर्थजातं निःशङ्कितं शङ्कारहितं. निस्सन्देहं भवेत्, तुशब्दाद्यनिष्पापं च भवेत्, तदेवमेतदिति अइअंमि अ कालंमि पच्चुप्पण्णमणागए । जत्थ संका भवे तं तु एवमेअंति नो वए 9. ऐमि अ कालंमि पच्चुप्पण्णमणागए । निस्संकिअं भवे जंतु एवमेअंत निदिसे 10. तहेव फरुसा भासा गुरुभूओव्घाइन्नी। सच्चा वि सा न वत्तव्वा जओ पावस्स आगमो 11. तहेव काणं काणत्ति पंडगं पंडगत्ति वा । वाहि वा वि रोगित्ति तेणं चोरत्ति नो वए 12. निर्दिशेत्, अन्ये त्वाचार्या इत्थं वदन्ति, स्तोकं स्तोकमिति परिमितया वाचा निर्दिशेत्. 10. पुनः कीदृशी भाषां न वदेदित्याह-तहेति-तथैव साधुना परुषा कठोरा भाषा भावस्नेहरहिता न वक्तव्या, पुनर्या किंभूता भाषा ? गुरुभूतोपघातिनी में बहुप्राणघातकारिणी भवति, सासर्वथा सत्यापि वाद्यार्थतया भावमंगीकृत्य यथा कश्चित्कचिकुलपुत्रत्वेन प्रतीतस्तं प्रत्यय दास इति न वदेत्, यतो यस्या भाषायाः सकाशात्पापस्यागमो भवेत्, पुनः कीदृशी भाषां न वदेदित्याह-तहेवेति-साधुस्त. For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi0 // 63 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir thaiva काणं भिन्नाक्षं पुरुषं प्रत्ययं काण इति नो वदेत्, तथा पण्डकं प्रत्ययं पण्डको नपुंसक इति नो वदेत्, तथा व्याधिमन्तं प्रत्ययं रोगीति नो वदेत्, तथा स्तेनं चौरं प्रत्ययं चौर इति नो वदेत्. कुतः ? अप्रीतिलज्जानाशस्थिररोगबुद्धिविराधनादिदोषा अनुक्रमेण भवन्ति. 11. 12. ततः किं कर्तव्यमित्याह - एएणेति - प्रज्ञावान् बुद्धिमान् साधुस्तमर्थ न भाषेत, किंभूतः साधुः ? बुद्धिमान् आचारभावदोषज्ञः, आचारभावस्य दोषान् जानातीत्याचारभावदोषज्ञः, तमर्थ कं ? येनैतेनान्येन वा उक्तेन कथितेनार्थेन केनचित्प्रकारेण परोऽन्य उपहन्यते पीडावान् भवति. 13. पुनः साधुः कीदृशीं भाषां न भाषेत इत्याह-तहेवेति बुद्धिमान एएणण अणं परो जेणुवहम्मै । आयारभावदोसन्नू न तं भासिन पन्नवं 13. तव होले गोलित्ति साणे वा वसुलित्ति अ । दुम्मए दुहए वा वि नेवं भासिज्ज पन्नवं 14. एजिए वा अम्मो माउसिअत्ति अ । पिउस्सिए भायणिज्जत्ति धूए णत्तुणिअत्ति अ 15. साधुस्तथैव तां भाषां न भाषेत, तां कामित्याह-होल 1 गोल 2 इति, श्वा 3 वसुल 4 इति इमक 5 इति, दुर्भग इति, इह |होलादिशब्दास्तत्तद्देशेषु प्रसिद्धनिष्ठुरतादिवाचका अप्रीत्युत्पादकाश्च, अतस्तेषां प्रतिषेधः प्रोक्तः 14. इति स्त्रीपुरुषयोः सामान्येन भाषणनिषेधः कृतः, अथ स्त्रियमाश्रित्याह- अज्जिए इति । साधुरेतानि वचनानि न वदेत्, तानि कानि तदाह- हे आर्थिके, हे प्रार्थिके, वा हे अंब, हे मातृष्वसः, हे पितृष्वसः, हे भागिनेय, हे दुहितः, हे नप्ति, एतानि वचनानि स्त्रिया आमन्त्रणे For Private and Personal Use Only adhya0 7 // 63 // Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vartante तत्रैषां शब्दानामर्थस्त्वेवं तत्र मातुः पितुर्या माता सा आर्थिका, तस्या अपि माता अन्या सा प्रार्थिका, अन्येषां पदार्थ : सुगम एव. 15. हल इति - पुनः किञ्च साधुः स्त्रियं प्रति नैवं होलादिशब्दैरालपेत्. कथम्? एवमालपनं कुर्वतः साधोः । स्वगर्हतत्प्रद्वेषवचनलाघवादयो दोषा भवन्ति, के ते होलादिशब्दा इत्याह- पूर्व ये उक्ताः पुनः हले हले इत्येवमन्ने इति, तथा भट्टे स्वामिनि, गोमिनि, होले, गोले, वसुले, इति, एतान्यपि नानादेशापेक्षया स्त्रीणामामन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते. 16. अथैवं पूर्वोक्तप्रकारेणालपनं न कुर्यात्तर्हि कथं कुर्यादित्याह -- नामेति-साधुर्नामधेयेन नानैव हले हलित्ति अन्नित्ति भट्टे सामिणि गोमिअ । होले गोले वसुलित्ति इत्थिअं नेवमालवे 96. नामधिज्जेण णं बूआ इत्थीगुत्तेण वा पुणो । जहारिहमभिगिज्झं आलविज्ज लविज्ज वा 17. अजए पजए वा वि बप्पो चुल्ल पिउत्ति अ । माउला भाइणिज त्ति पुत्ते णत्तुणिअत्ति अ 18. कचित्कारणे एतां स्त्रियं ब्रूयाद्यथा हे देवदत्ते इति, अथ नाम्नोऽस्मरणे गोत्रेण वा ब्रूयात् स्त्रियं यथा हे काश्यपगोत्रे इति, परं यथायोग्यं यथार्हमभिगृह्य वयोदेशैश्वर्याद्यपेक्षया गुणदोषानालोच्य तदालपेत् लपेदा, इषत्सकृद्वा लपनमालपनं, लपनं वारंवारम्, अतोऽन्यथा, तत्र च या वृद्धा मध्यदेशे ईश्वरा धर्मप्रिया अन्यथोच्यते धर्मशीला इत्यादिना, अन्यथा च यथा न लोकोपघात इति. 17. उक्तः स्त्रियमधिकृत्यालपननिषेधो विधिश्व साम्प्रतं पुरुषमधिकृत्याह--अज्जए इति । साधुरिति नं For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya07. daza दीपि0 वदेत्, इतीति किं ? आर्यक: प्रार्यकश्चापि, वप्पचुलकपितति च, तथा मातुल भागिनेयेति, पुत्र नप्ता इति च, इह भावार्थः स्त्रियामिव द्रष्टव्यः, नवरं चुल्लवप्पः पितृव्योऽभिधीयते. 18. हेभविति-किश्च हे अन्न ! हे भट्ट ! हे स्वामिन् ! हे होलाहे गोल! णेहे वसुलेति साधुः पुरुषं नैवमालपेदिति. 19. यदि नैवमालपेत्तर्हि कथमालपेदित्याह-नामेति । व्याख्या पूर्ववत्, नवरं पुरुषा भिलापेनार्थयोजना कार्या. 20. उक्तः पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्च, अथ (अधुना) पञ्चेन्द्रियतिर्यक्सम्बन्धिनं हेभो हलित्ति अन्नित्ति भट्टे सामिअ गोमिअ । होल गोल वसुलि त्ति पुरिसं नेवमालवे 19. नामधिजेण जं बूआ पुरिसगुत्तेण वा पुणो । जहारिहमाभागज्झ आलविज लविज वा 20. पंचिंदिआण पाणाणं एस इत्थी अयं पुमं । जाव णं न विजाणिज्जा ताव जाइ त्ति आलवे 21. तहेव माणुसं पसुं पक्खि वा वि सरीसवं । थूले पमेइले वज्झे पायमित्तिं अ नो वए 22. वचनविधिमाह-पश्चिन्दीति । पञ्चेन्द्रियाणां प्राणिनां गवादीनां क्वचिद् दूरदेशे स्थितानामेषा स्त्री गौरयं पुमान् बलीवर्दः, यावदेतद्विशेषेण न विजानीयात्तावन्मार्ग प्रभादौ प्रयोजने समुत्पन्ने सति जाति निमित्तमाश्रित्यालपेत्, अस्मानोरूपजातात्कियद्-॥ दूरेणेत्येवमादि, अन्यथा लिङ्गव्यत्ययसम्भवान्मृषावादस्योत्पत्तिः स्यात्, बालगोपालादीनामपि विपरिणाम इत्येवमादयो दोषा भवन्ति 21. तहेवेति-किञ्च साधुस्तथैवोक्तपूर्व मनुष्यमार्यादिकं पशुमनादिकं पक्षिणं वापि इंसादिकं सरीसृपमजगरादिकं For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतीति न वदेत्, इतीति किम् ? अयं स्थूलोऽत्यन्तमांसलो मनुष्यादिः, तथायं प्रमेदुरः प्रकर्षण मेदासम्पन्नः. तथायं व्ध्यो। |मारणीयः. अयं पाक्यः पाकमायोग्यः, केचिद्वदन्ति-पाक्यः कालप्राप्त इत्येवं वचनं न वदेत्, कथम् ? अमीतिव्यापत्त्याशङ्कादिदोषप्रसङ्गात्. 22 कारणे तूत्पन्न एवं वदेदित्याह-परीति । साधुः स्थूलं मनुष्यादिकं प्रतीति वदेत, इतीति किम् ? अयं परिवूढो बलोपेतः, अयमुपचितः, अयं सञ्जातः, अयं प्रीणितः अयं महाकाय इति ब्रूयादालपेत्. 23 पुनः कीदृशी भाषां न। परिबूढत्ति णं बुआ बआ उवचिआत्त a। संजाए पीणिए वा वि महाकायत्ति आलवे 23. तहेव गाओ दुज्झाओ दम्मा गोरहगत्ति a। वाहिमा रहजोगित्ति नेवं भासिज्ज पन्नवं 24. जुवं गवित्ति णं बूआ घेणुं रसदयत्ति अ । रहस्से महल्लए वा वि वए संवहणित्ति अ 25. विदेदित्याह-तहेवेति-प्रज्ञावान् साधुवं भाषा भाषेत, एवं किमित्याह-एता गावो दोह्या दोहार्हाः, आसां गवां दोहनसमयो! वर्तत इत्यर्थः, एते गोरथका कल्होडका दम्याः, तथैते वाह्याः सामान्येन ये केचित्तानाश्रित्य रथयोग्याः, कुतो न भाषेत ? उच्यते-अधिकरणलाघवादिदोषा भवन्ति, 24 प्रयोजने तु कचिदेवं भाषेत इत्याह--जुवमिति । साधुर्युवा गौरिति दम्योगौर्युवा इति ब्रूयात्, धेनुं गां रसदा इति ब्रूयात, रसदा गौरिति, तथा द्वस्वं महल्लकं वापि गोरथकं ह्रस्वं वाह्यं महल्लकं vadet । For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deza0 adhya07. दीपि0 संवहनमिति च रथयोग्य संवहनं धुर्य वदेत् 25. पुनः कीदृशी भाषां साधुन वदेदित्याह-तहेवेति । प्रज्ञावान साधुरेवं भाषां न भाषेत, किं कृत्वा ? तथैव पूर्ववदुद्यानं जलक्रीडास्थानं गत्वा, तथा पर्वतान् प्रतीतान, तथा वनानि च, तत्र वृक्षान महतो महाप्रमाणानुत्प्रेक्ष्य दृष्ट्वा. 26 एवं किं न भाषेतेत्याह--अलमिति । एते वृक्षाः प्रासादस्तम्भाना, तथा परिघार्गला-| नावां तत्र नगरद्वारे परिषः, गोपाटादिष्वर्गला, नौस्तु प्रसिद्धा, आसामलमेते: वृक्षाः, तथोदकद्रोणीना, उदकद्रोण्योरघट्टज तहेव गंतुमुज्जाणं पव्वयाणि वणाणि a। रुक्खा महल्ल पेहाए नेवं भासिज्ज पन्नवं 26. अलं पासायखंभाणं तोरणाणि गिहाणि a। फलिहग्गलनावाणं अलं उदगदोणिणं 27. पीढए चंगबेरे अ नंगले मैयं सिआ। जंतलही व नाभी वा गंडिआ व अलं सिआ 28. आसणं सयणं जाणं हुज्जा वा किण्चुव्स्ते। भूओवधाइणि भास नेवं भासिज पन्नवं 29. लधारिकाः, एतेषां प्रासादस्तम्भादीनामेते वृक्षा योग्या इति साधुन वदेत् 27. पुनराह-पीढए इति । पीठकायालमेते वृक्षाः, अत्र पीठकादिशब्देषु सर्वत्र चतुर्थ्यर्थे प्रथमास्ति, परमर्थस्तु चतुर्यैव कार्यः, तथा च चङ्गबेरं काष्ठपात्री, तस्मै अलं, तथा-1 लागलं हलं तस्मै, तथा महिकाय, महिकमुप्तबीजाच्छादनं, तथा यन्त्रयष्टयै वा, तथा नाभये वा, नाभिः शकटरथाङ्गं, गण्डिहल् काय वा, गण्डिका सुवर्णकाराधिकरणस्थापनी, एते वृक्षा अलं समर्था एवं भाषां साधुन भाषेत. 28. पुनराह आसणमिति । ॥ 65 ॥ For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रज्ञावान् साधुरेवंविधां भूतोपघातिनीं प्राणिसंहारकारिणीं भाषां न भाषेत, एवं कामित्याह - एतेषु वृक्षेष्वासनमासन्दकादि, शयनं पर्यङ्कादि, यानं युग्यादि, भवेद्वा किञ्चिदुपाश्रये वसतौ, अन्यद्वा द्वारपात्रादि, दोषाश्चात्र तद्वनस्वामी व्यन्तरादिर्वा कुप्येत्, सलक्षणो वा वृक्ष इति गृह्णीयात् अनियमितभाषिणो लाघवं चेत्यादयः 29. अत्रैव विधिमाह -- तहेवेति वस्तुतः पूर्ववदेव, नवरं महतो वृक्षान वीक्ष्यं प्रज्ञावान् साधुरेवं भाषेत. 30 एवं किमित्याह -- जाइमन्ता इति - साधुरिति वदेत्, इतीति किम् ? एते वृक्षा जातिमन्त उत्तमजातीया अशोकादयोऽनेकप्रकारा वा उपलभ्यमानस्वरूपाः, पुनः दीर्घा नालिकेरी तव गंतुमुज्जाणं पव्वयाणि वणाणि अ । रुक्खा महल पेहाए एवं भासिज्ज पन्नवं 30. जाइमंता इमे रुक्खा दीहवट्टा महालया । पयायसाला वडिमा वए दरिसणित्ति अ 31. तहा फलाई पक्काई पायखज्जाइ नो वे। वेलोइयाई टालाई वेहिमाइत्ति no vae 32. Acharya Shri Kailassagarsuri Gyanmandir प्रभृतयः पुनर्वृत्ता नन्दिवृक्षादयः, पुनर्महालया वटादयः, पुनरेते प्रजातशाखा उत्पन्न डाला विटपिनः प्रशाखावन्तः पुनरेते दर्शनीया इति वदेत्, एवमपि कदा वदेत् ? प्रयोजने विश्रमणतदासन्नमार्गकथनादावुत्पन्ने सति, अन्यदा नेति 31. पुनः किं न वदेदित्याह -- तहेति साधुरिति नो वदेत्, इतीति किं ? तथा फलान्यास्रादीनि पाकप्राप्तानि जातानि तथा पाक1 दृड्डेति पाठान्तरम् । For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie daza दीपि0 खाद्यानि बद्धास्थीनि गर्ताप्रक्षेपकोदवपलालादिना विपाच्य भक्षणयोग्यानीति, तथा वेलोचितानि पाकातिशयतो ग्रहण- अध्य0 7. कालोचितानि, अतः परं कालं न विषहन्त इत्यर्थः, तथा दालान्यबद्धास्थीनि कोमलानीति, तथा दैधिकानीति पेशीसम्पादनन दैधीभावकरणयोग्यानि वेति नो वदेत, दोषाः पुनरत्रैते-ऊर्ध्व च नाश एवामीषा न शोभनानि वा प्रकारान्तरभांगेनेत्यवधार्य गृहिप्रवृत्त्याधिकरणादय इति. 32. प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह-असंथडेति-असमर्था एते आम्रा अति भारेण नम्रा न शक्नुवन्ति फलानि धारयितुमित्यर्थः, आम्रग्रहणं प्रधानवृक्षाणामुपलक्षणम्, एतेन पक्कार्थ उक्तः, तथा बहूनि असंथडा इमे अंबा बहुनिव्वडिमा फ्ला। वैज्ज बहु संभूआ भूअरूव त्ति वा पुणो 33. तहेवोसहिओ पक्काओ नीलिआओ छवीइ a। लाइमा भज्जिमाउत्ति पिहुखजत्ति नो वए 34. / निर्वतितानि बद्धास्थीनि फलानि येषु ते तथा, अनेन पाकखाद्यार्थ उक्तः वदेवहुसंभूताः, बहूनि संभूतानि रूपाणि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथाविधाः, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपा इति वा पुनर्वदेत, भूतानि रूपाण्यवद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षित इति. 33. पुनराह-तहेति-तथैव तेनैव प्रकारेणौषधयः शाल्यादिलक्षणाः पक्का इति नो वदेत्, तथा नीलाश्छवय इति वल्लचवलकादिफललक्षणाः, तथा लवनवत्यो INSI ॥ 66 ॥ लवनयोग्याः, भर्जनवत्य इति भर्जनयोग्याः, तथा पृथुकभक्ष्या इति नो वदेत्, पृथुकभक्षणयोग्या इति नो वदेदिति पदं sarvatra For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संबद्धयते, पृथुका अर्धपक्कशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववत् 34 प्रयोजने पुनर्मार्गदर्शनादावेवमालपोदित्याहरूढा इति-साधुरेवमालपेत्, एवं किमित्याह - रूढाः प्रादुर्भूताः, बहुसंभूता निष्पन्नप्रायाः, स्थिरा निष्पन्नाः उत्सृता इति वा उपघातेभ्यो निर्गता इति वा, तथा गर्भिता अनिर्गतशीर्षकाः, प्रसूता निर्गत शीर्षकाः, संसाराः सञ्जाततन्दुलादिसारा इत्येवमालपेत्, पक्काद्यर्ययोजना स्वधिया कार्या. 35. वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमान इदमपरमाह-तहेवेति साधुः सङ्घडिं ज्ञात्वा, एषा पित्रादिनिमित्तं करणीया एवेति नो वदेत्, मिथ्यात्वस्योपबृंहणादोषात्, ननु सङ्घडीति कः शब्दार्थः ? उच्यते रूढा बहुसंभूआ थिरा ओसढा वि अ । गभिआओ पसूआओ संसाराउत्ति आलवे 35. तहेव संखडि नच्चा किच्चं कज्जंति नो वए । तेणगं वा वि वज्झित्ति सुतित्थित्ति अ आवगा 36. संख संखडिं बूआ पणिअवृत्ति तेणगं । बहुसमाणि तित्थाणि आवगाणं viAgare 37. Acharya Shri Kailassagarsuri Gyanmandir संखण्डयन्ते प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा सङ्घडी, तथा स्तेनकं चौरं ज्ञात्वायं वध्य इति नो वदेत्, तदनुमतेस्तेननिश्चयादिदोषप्रसङ्गात्, तथापगा नद्यः सुतीर्थाः, चशब्दाद दुस्तीर्णा एता इति केनापि पृष्टः सन्नो वदेत्, अधिकरणविघातादिदोषप्रसङ्गात्. 36. प्रयोजन उत्पन्ने सति पुनः साधुरेवं वदेदित्याह - सङ्घडिमिति - साधुः सङ्घडिमिति ब्रूयात् साधुकथनादौ सङ्कीर्णा सङ्घडीत्येवमादि, पणितार्थ इति तथा स्तेनकं वदेच्छैक्षकादिकर्मविपाकदर्शनादौ, पणितेनार्थोऽस्येति पणि For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya07 daza दीपि ॥ 67 ॥ तार्थः, प्राणद्यूतप्रयोजन इत्यर्थः, तथा बहु समानि तीर्थान्यापगानां नदीनामिति व्यागृणीयात्, साध्वादिविषय इति..37.1 Ke वाग्विधिप्रतिषेधाधिकार एवेदमाह-तहति-साधुरिति नो वदेत्, इतीति किं ? नद्यः पूर्णा भृताः, कथं ? प्रवृत्तश्रवणनिर्वर्तना दिदोषात्, तथा कायतरणीयाः शरीरतरणयोग्या इत्येवं नो वदेत्, साधुवचनेन नो विघ्न इति प्रवर्तनादिप्रसङ्गात्, तथा नौमिदोणीभिस्तरणीयास्तरणयोग्या इत्येवं नो वदेत्,अन्यथाविनशङ्कया तत्प्रवर्तनात्. तथा प्राणिपेया इति नो वदेत्, अन्यथा प्रर्वना दिदोषादिति. 38. प्रयोजने साधुर्मार्गकथनादावेवं भाषेतेत्याह-बह्विति-प्रज्ञावान साधुरेवं भाषेत वक्ष्यमाणं, परं न तु तदागत तहा नइउ पुन्नाउ कायतिजत्ति नो वए । नावाहिं तारिमाउत्ति पाणिपिज्ज त्ति नो वए 38. बहुबाहडा अगाहा भुस्लिलुप्पिलोद्गा। बहुवित्थडोदगाआवि एवं भासिज पन्नवं 39. तहेव सावजं जोगं परस्सट्टा अनिहि। कीरमाणं ति वा नच्चा सावजं न लवे मुणी 40. पृष्टोऽहं न जानामीति ब्रूयात्,कथं प्रत्यक्षमृपावादित्वेन तत्प्रदेषादिदोषप्रसगात्, एवं किमित्याह चहुधाभृताःप्रायशोभृता इत्यर्थः तथा अगाहा इति बह्वगाधाः प्रायो गम्भीराः, बहुसलिलोत्पीलोदकाः प्रतिस्रोतोवाहितापरसरित इत्यर्थः, तथा बहुधा विस्तीदिकाश्च स्वतीरप्लावनप्रवृत्तजलाश्चेति. 39. वाग्विधिप्रतिषेधाधिकार एवेदमाह-तहेवेति-तथैव मुनिः साधुः सावयं योगं सपापं व्यापारमधिकरणसभादिविषयं परस्यार्थाय परनिमित्तं निष्ठितं निष्पन्नं न ब्रूयात्, तथा क्रियमाणं, वाशब्दाद्भविष्य Lall For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालभाविनं वा ज्ञात्वा सावद्यं नालपेत्सपापं न ब्रूयात्. 40. तत्र निष्ठितं नैवं वदे (बया ) दित्याह-सुकाडत्ति-मुनिः साधुरिति सावधं सपापमिति वक्ष्यमाणप्रकारेण वर्जयेत्, इतीति किं ? तदाह-सुकृतमिति सुष्टु कृतं सभादि. सुपक्कंति सुष्टु पक्कं सहस्रपाकादि, सुच्छिन्नत्ति मुष्टु छिन्नं वनादि, सुहडित्ति मुष्टु हृतं क्षुद्रस्य वित्तं, मडेति सुष्टु मृतः प्रत्यनीक इति, अत्रापि । सुशब्दोऽनुवर्तते, सुनिट्ठिअत्ति मुष्ठु निष्ठितं वित्ताभिमानिनो वित्तं, सुलट्ठत्ति सुष्टु मुन्दरी कन्येत्येवं सावद्यमालपनं वर्जयेन्मुनिः, सुकडित्ति सुपक्कित्ति सुच्छिन्ने सुहडे मडे । सुनिट्टिए सुलहित्ति सावजं वज्जए मुणी 41. पयत्तपक्कत्ति वपकमालवे पयत्तच्छिन्नत्ति व छिन्नमालवे । पयत्तलहित्ति व कम्महेउअं पहारगाढत्ति व गाढमालवे 42. | अनुमत्यादिदोषप्रसङ्गात्, निरवयं निष्पापं तु वदेत्, इदमेव पद्यमर्थान्तरेण व्याख्यानयति-सुकडित्ति सुष्टु कृतं वैयावृत्त्यमनेन, सुपक्कत्ति सुपक्वं ब्रह्मचर्य साधोः, सुछिन्नमिति सुष्टु छिन्नं स्नेहबन्धनमनन, मुहृतमिति मुष्टु हृतं शिष्यकोपकरणमुपसर्गे, सुमृतमिति मुष्टु मृतः पण्डितमरणेन साधुरिति, अत्र मुशब्दोऽनुवर्तते, सुनिष्ठितं कर्म अप्रमत्तसंयतस्य, सुलद्वित्ति सुन्दरा । साधुक्रिया इत्येवमादिरिति. 41. उक्तानुक्तविधिमाह-पयत्तेति-साधुग्लानप्रयोजने प्रयत्नपक्कमिति वा प्रयत्नपक्वमेतत्, पक्कं 1 गौरादित्वान्छनीष सुन्दरीति साधीयान् पाठः । 2 सुन्दरीति पूर्ववत् । For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya07. daza दीपि. ॥ 68 ॥ सहस्रपाकादि एवमालपेत्, तथा प्रयत्नछिन्नमिति वा प्रयत्नछिनमेतद्धनादि, साधुनिवेदनादावेवमालपत्, तथा पयत्तलहिति वा प्रयत्नसुन्दरा कन्या दीक्षिता सती सम्यक्पालनीयेति, कर्महेतुकमिति सर्वमेव कृतादिकर्मनिमित्तमालपेदिति योगः, गाढप्रहारमिति वा कञ्चन गाढमालपेत् गाठप्रहारं ब्रूयात्क्वचित्प्रयोजने, एवं हि तदप्रीत्यादयो दोषाः परिहता भवन्तीति. 42. क्वचिद्ध्यवहारे प्रकान्ते पृष्टोऽपृष्टो वा नैवं वदेदित्याह-सव्वुकसमिति-साधुरेवं वक्ष्यमाणं नो वदेत्, एवं किमित्याह-एतन्मध्य इदं सर्वोत्कृष्टं स्वभावेन सुन्दरमित्यर्थः, परार्घ वा उत्तमा वा महार्घ क्रीतमित्यर्थः, अतुलं नास्तीगन्यत्रापि क्वचित्, | सव्वक्कसं परग्धं वा औलं नत्थि एरिसं । अविकिअमवत्तव्वं अविअत्तं चेव नो वए 43. / सव्वमेअं वैस्सामि सव्वमेअंति नो वए । अणुवीइ सव्वं सव्वत्थं एवं भासिज्ज पन्नवं 44. 'अविकिअंति ' असंस्कृतं सुलभमीदृशमन्यत्रापि, अवक्तव्यमित्यनन्तगुणमेतदेव. अविअत्तं वा अप्रीतिकरं चैतत्, इत्येवं नो वदेत् साधुः, अधिकरणान्तरायादिदोषप्रसङ्गादिति. 43. सव्वमिति पुनः किश्च सर्वमेतद्वक्ष्यामीति केनचित्कस्यचित्सन्दिष्टे । सर्वमेतत्त्वया वक्तव्यमिति सर्वमेतदक्ष्यामीति साधुनों वदेत्, सर्वस्य तथा स्वरव्यञ्जनायुपेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत, कस्यचित्सन्देहं प्रयच्छन् सर्वमेतदित्येवं वक्तव्यमिति नो वदेत, सर्वस्य तथास्वरव्यञ्जनायुपेतस्य वक्तुम1 गौरादित्वान्कीपि सुन्दरीति साधुः । ॥ 68 ॥ For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्यत्वात्, असम्भवाभिधाने मृषावादादयो यतश्च दोषा भवन्ति, एवमतोऽनुचिन्त्यालोच्य सर्व वाच्यं, सर्वेषु कार्येषु, यथासम्भवाद्यभिधानादिना मृपावादो न भवत्येवम् 44. सुक्कीअमिति-किञ्च साधुरेवं न व्यागृणीयात्, एवमिति किं ? यदाह-मुक्कीअमिति' केनचित्किञ्चिक्रीतं दर्शितं सत्सुक्रीतमिति.मोगः, तथा 'सुविक्कीअमिति.' किञ्चित्केनचिद्विक्रीतं दृष्ट्वा पृष्टः. सन् सुविक्रीतमिति न व्यागृणीयात्, तथा केनचित्क्रांते पृष्टेक्रेयं क्रयाहमेव वा न भवतीति न vyAgRNIKAyAt, तथैवमेव क्रेयमेव वा क्रयाहमिति तथेदं गुडादि गृहाण ? आगामिनि काले महाघ भविष्यतीति, तथेदं मुञ्च सुक्की वा सुविकी अकिज्जं किज्जमेव वा । इमं गिण्ह इमं मंच पणीअं नो विआगरे 45. अप्पग्धे वा महग्घे वा कए वा विक्कएवि वा । पणिअट्टे समुप्पन्ने अणवज्ज विआगरे 46. तहेवासंजयं धीरो आस एहि करेहि वा । सयं चिट्ठ वयाहित्ति नेवं भासिज्ज पन्नवं 47. KghRtAdi ? आगामिनि काले समय भविष्यतीति, पणितं पण्यं क्रयाणक, नैवं व्यागृणीयात्, अप्रीत्यधिकरणादिदोषप्रसभङ्गादिति. 45. अत्रैव विधिमाह-अप्पग्ध इति-अल्पाचे वा महा वा, कस्मिन्नित्याह-क्रये वा विक्रये वापि पणितार्थे वा पण्यवस्तुनि समुत्पन्ने केनचित्पृष्टः सन् साधुरनवद्यमपापं व्यागृणीयात्. यथा नाधिकारस्तपस्विनां व्यापारस्याभवादिति. 46. तहेवेति-पुनः पिच प्रज्ञावान् बुद्धिमान धीरः पाण्डितो यतिरसंयतं गृहस्थं प्रतीति न भाषेत, For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza adhya07 दीपि0 इतीति किं ? त्वमिहैवास्वोपविश, त्वमेधव, स्वमिदं सञ्चयादि कुरु, तथा निद्या त्वं शेष्व, तथा त्वमत्र तिष्ठोलस्थानेन, तथा त्वं व्रज ग्राममिति. 47, बहव इति-पुनः किञ्च लोके प्राणिलोके प्राणिसवात एते बहव उपलभ्यमानस्वरूपा आजीवकादयो मोक्षसाधकयोगमाश्रित्य साधव उच्यन्ते सामान्येन, परमसाधु साधुं नालपेत्, मृषावादप्रसङ्गात्, अति तु साधु प्रति साधुमालपेत्, न तु तमपि नालपेत्, उपबृंहणा प्रशंसा गुणानां तस्या अकरणे तिचारदोषः स्यात्. 48. किंविशिष्टं बहवे इमे असाहू लोए वुच्चंति साहुन्नो। न लवे असाहु साहु त्ति साहु साहुत्ति आलवे 48. नाणदसणसंपन्नं संजमे अ तवे रयं । एवं गुणसमाउत्तं संजय साहुमालये 49. देवाणं मणुआणं च तिरिआणं च बुग्गहे । अमुगाणं जओ हौ मा वा हौ त्ति नो वए 50 साधु साधुमालपेदित्याह-नाणेति-एवंविधं संयतं साधुमालपेत्, किंभूतं संयत ! ज्ञानदर्शनसम्पन्नं, ज्ञानदर्शनाभ्यां सम्पूर्ण समृद्ध, पुनः किंभूतं संयतं ? संयमे सप्तदशभेदे च पुनस्तपसि द्वादशभेदे रतं यथाशक्ति तत्परम्, एवं पूर्वोक्तगुणसमायुक्तं न तु द्रव्यलिङ्गधारिणम्. 49. देवाणमिति-किश्च साधुरिति नो वदेत्, इतीति किं ? अमुकानां देवानां जयो भवतु वा मा भवत्विति नो वदेत्, कथम् ? अधिकरणतत्स्वाम्यादिद्वेषप्रसङ्गात्, क सति ? देवानां देवासुराणां मनुजानां च नरेन्द्रादीनां, ॥ 69 ॥ For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिरश्चां च महिषादीनां विग्रह सङ्ग्रामे सति. 50. वाओ इति.-पुनः किश्च धर्मादिनाभिभूतो यतिरेवं नो वदेत्, अधिकरणादिदोषप्रसङ्गात्, वातादिषु सत्सु सत्वपीडाप्राप्ते, तद्वचनतस्तथाभवने प्यार्तध्यानभावादित्येवं नो वदेत्, तकिं ! वातो मलयमारुतादिः, वृष्टं वा वर्षणं, शीतोष्णं प्रतीतं, क्षेमं राजविवरशून्यं, पुनधातं सुभिक्ष, शिवमिति वा उपसर्गरहितं कदा नु भवेयुरेतानि वातादीनि, मा वा भवेयुरिति. 51. किं नो वदेदित्याह-तहेवेति-साधुस्तथैव मेघ वा नभो वाकाशं । वाओ युटुं च सीउन्हं खेमं धायं सिवंति वा । कया ण हुज्ज एआणि मा वा हौ ति नो वए 51. तहेव मेहं व नहं व माणवं न देवदेव त्ति गिरं वैज्जा । समुच्छिए उन्नए वा पओए वैज वा वुट्ट बलाहय त्ति 52. मानव वाश्रित्य नो देवदेव इति गिरं वदेत, मेघमुन्नतं दृष्वोत्रतो देव इति नो वेदत्, एवं नभ आकाशं मानवं राजानं दृष्टा देव इति नो वदेत्, कथं ! मिथ्यालाघवादिप्रसङ्गात्, कथं तर्हि वदेदित्याह-मेघमुन्नतं वीक्ष्य संमूच्छित उन्नतो वा 1 दृष्ट्वेति ka. pu.॥ For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya07 daza0 दीपि0 पयोद इति वदेत्, अथवा वृष्टो बलाहक इति वेदत्, 52. पुनराकाशमाश्रित्याह-अंतलिक्खोत-साधुरिह नभोन्तरिक्षमिति ब्रूयात, गुह्यानुचरितमिति वा, सुरसेवितमित्यर्थः, एवं किल मेघोऽपि तदुभयशब्दवाच्य एव, तथा ऋद्धिमन्तं सम्पदा सहितं नरं दृष्ट्वा, किमित्याह-ऋद्धिमन्तमिति ऋद्धिमानयमित्येवमालपत्, कथं व्यवहारतो मृषावादादिपरिहारार्थम्. 53. तहेवेतिपुनः किंच मानवः पुमान् साधुर्हसन्नप्येवं गिरं न वदेत, कस्मात् ? प्रभूतकर्महेतुत्वात्, एवं कामित्याह-तथैव पूर्वोक्तप्रकारेण । अंतलिक्खत्ति णं बूआ गुज्झाणुचरिअत्ति a। रिद्धिमंतं नरं दिस्स रिद्धिमंतं ति आलवे 53. तहेव सावजणुमोअणी गिरा ओहारिणी जा य प्रोव्घाइन्नी। से कोह लोह भय हास माणवो न हासमाणो वि गिरं वैजा 54. सुवक्कसद्धिं समुपेहिआ मुणी गिरं च दुहं परिवजए सया । मिअं अदुहे अणुवीइ भासए सयाणवजे लहई पसंसर्ण 55. मुष्टु हतो ग्राम इति सावद्यानुमोदिनी गीर्वाणी भाषा, तां नो वदेत्, तथेत्यमेवेत्यसंशयकारिण्यवधारिणी भाषा, तामपि णेनो वदेत्, पुनर्या च परोपघातिनी, यथा मांसं न दोषाय, से इति तामेवभूतामपि नो वदेत्, कस्मान्मानव एवंभूतां सपापा भाषां वदतीत्याह-क्रोधादा लोभादा भयादा, उपलक्षणत्वात्प्रमादादेआ. 54. अथ वचनशुद्धिफलमाह-सुवक्केति-मुनिदृष्टी । / ॥ 70 ॥ For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गिरं परिवर्जयेत्, किं कृत्वा ? स्ववाक्यशुद्धिं स्वकीयवाक्यशुद्धिं सदाक्यशुद्धिं शोभनां वाक्यशुदि वा संप्रेक्ष्य सम्यग्दृष्ट्वा सदा सर्वदा, तर्हि कीदृशीं वदेदित्याह-मितं स्वरतः परिणामत्तश्चादुष्टं देशकालोपपन्नादि विचिन्त्य पर्यालोच्य भाषमाणः सतां साधूनां मध्ये प्रशंसनं प्रशंसा प्रामोतीत्यर्थः. 55. यतश्चैवं तत्तः साधुः किं कुर्यादित्याह-भासाईति-साधुरेवंविधान सन् हितानुलोमं हितं परिणाममुग्दस्मनुलोमं मनोहारि वचनं वदेत्, किं कृत्वा ? भाषायाः पूर्वकथिताया दोषान् गुणांश्च भासाइ दोसे अ गुणे अ जाणिआ तीसे अ दुट्टे परिवजए सया । छसु संजए सामणिए सया जए वैज बुद्धे हिअमाणुलोमिअं 56. परिक्खभासी सुसमाहींदिए चउक्कसायावगए अणिस्सिए । स मिगुणे धुन्नमलं पुरेकडं आराहए लोगमिणं तहा परं त्ति बेमि 57. सुवकसुद्धी अज्झयणं सम्मत्तं 7. ज्ञात्वा, किंविशिष्टः साधुः ? तस्या दुष्टाया भाषायाः परिवर्जकः, पुनः किंविशिष्टः साधुः 1 छसु संजए, षट्सु जीवनिकायेषु संयतः, पुनः किंविशिष्टः साधुः ? श्रामण्ये श्रमणभावे चारित्रपरिणामभेदे सदा सर्वकालमुद्युक्तः, पुनः किंविशिष्टः साधुः । बुद्धः ज्ञाततत्त्वः. 56. अथोपसंहरबाह-परिक्खभासीति-स एवंविधः साधुरेनं मनुष्यलोकं वाक्संयतत्वेनाराधयति प्रगुणी For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza adhya.. दीपिक ॥ 71 ॥ करोति, किं कृत्वा ? धूनमलं पापमलं पुराकृतं जन्मान्तरे कृतं निधूय प्रस्फोट्य, तथा परलोकमाराधयति निर्वाणलोकं यथासम्भवमनन्तरं पारम्पर्येण वा, किंविशिष्टः साधुः ? परीक्ष्यभाषी आलोच्यभाषी, पुनः किंविशिष्टः साधुः ? मुसमाहितेन्द्रियः सुप्रणिहितेन्द्रिय इत्यर्थः. पुनः किंभूतः साधुः ? अपगतचतुष्कषायः क्रोधादिकषायनिरोधकर्ता इति भावः, पुनः। किंभूतः साधुः ? अनिश्रितो द्रव्यभावनिश्रारहितः प्रतिबन्धविप्रमुक्तः, ब्रवीमीति पूर्ववत्. 57. इति श्रीसमयसुन्दरोपाध्याय-| विरचितायां दशवकालिकशब्दार्थवृत्तौ वाक्यशुद्धयध्ययनं समाप्तम्. श्रीरस्तु 7. आयारेति-व्याख्यातं वाक्यशुद्धयध्ययनं अथाचारप्रणिधिनामाध्ययनं प्रारभ्यते । आयारप्पणिहिं लटुं जहां कायव्व भिक्खुणा । तं भे उदाहरिस्सामि आणुपुर्वि सुणेह मे 1. नाम सप्तममध्ययनम्, अथाचारप्रणिधिनामकमष्टममध्ययनं प्रारभ्यते, अस्य चायमभिसम्बन्धः-इतः पूर्वाध्ययने साधुना वचनगुणदोषान् जानता निष्पापं वचनं वक्तव्यमित्युक्तं, इह तु निष्पापं वचनमाचारे स्थितस्य भवतीत्याचारे यत्नः कार्य इत्येत दुच्यत इति, अनेन सम्बन्धनायातमिदमध्ययनं व्याख्यायते, तथाहि-श्रीमहावीरदेवः स्वकीयशिष्यान् गौतमादीनेवमाहतमाचारमणिधि भे भवद्य उदाहरिष्यामि कथयिष्याम्यानुपूर्व्या परिपाट्या यूयं शृणुत मे मम कथयत इति शेषः, तं कं? ci ॥ 71 For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यमाचारप्रणिधिं लब्ध्वा प्राप्य भिक्षुणा साधुना यथा येन प्रकारेण विहितानुष्ठानं कर्तव्यम् 1. अथ तं प्रकारमाह - पुढवीति । महर्षिणा श्रीवर्धमानेन गौतमेन वा इत्येवमुक्तं, एवं किमित्याह - एते जीवाः, एते क इत्याह- पृथिव्युदकाभिवायवः, पुनस्तृणवृक्षाः सबीजाः, एते पञ्चकेन्द्रियाः पूर्ववत्, वसाश्च प्राणिनो द्वीन्द्रियादयः, एते सर्वेऽपि जीवा ज्ञेयाः 2. यतश्चैते जीवास्ततः किं कर्तव्यमित्याह - तेसिमिति - भिक्षुणैतेषां पृथिव्यादिजीवानामक्षणयोगेनाहिंसाव्यापारेण नित्यं भवितव्यं वर्तितव्यं पुढविदागणिमारुअ तणरुक्खस्स बीयगा । तस्सा अ पाणा जीवति ई वृत्तं महेसिणा 2. तेसिं अत्थणओएण निच्चं होअव्वयं सिआ । मणसा कायवक्केणं एवं हवै संजए 3. पुढवं भित्तिंसिलं लेलं नेव भिंदे न संलिहे । तिविहेण करणजोएण संजए सुसमाहिए 4. स्यात्, केन ? मनसा कायेन वाक्येन, एभिः कारणैरित्यर्थः एवं वर्तमानोऽहिंसकः सन् संयतः सम्भवति नान्यः 3 एवं सामान्येन षड्जीवनिकायस्याहिंसायां संयतत्वं कथयित्वा तद्गतविधिं विधानतो विशेषेणाह - पुढविमिति-संयतः साधुः पृथिवीं शुद्धां भित्तिं तटीं शिलां पाषाणरूपां लेष्टुमिट्टालखण्डं नैव भिद्यान्न सएण्लिखेत्, तत्र भेदनं द्वैधीभावाद्व्यापादनं, सएण्लेखनमीपल्लेखनं, त्रिविधेन त्रिकरणयोगेन न करोति मनसा वचसा कायेन किंभूतः संयतः ? सुसमाहितः समाधिमान् शुद्ध इत्यर्थः 4. Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie adhya08. daza0 muddhati-पुनः किश्च संयतः शुद्धपृथिव्यां शस्त्रेण या नोपहता तस्यां पृथिव्यां न निषीदेत्, तथा पुनरासने पीठकादी न निपी-I दीपि0 देव, निषीदनग्रहणात्स्थानत्वग्वर्तपरिग्रहः किंभूत आसने ? सरजस्के पृथिवीरजोवगुण्डिते वा, तहिं कथं कुर्यात् ? अचे |तनां पृथिवीं ज्ञात्वा रजोहरणेन प्रमृज्य निषादेत, किं कृत्वा ? अवग्रहं याचित्वा, कोऽर्थः ? यस्य गृहस्थादेः सम्बन्धिनी ॥ 72 ॥ पृथिवी वर्तते, तं गृहस्थमनुज्ञाप्यादेशं लात्वेत्यर्थः 5. इति पृथिवीकायविधिरुक्ता. अयाप्कायविधिमाह--सीओदगमिति संयतः साधुः शीतोदकं पृथिवीतदुद्भवं सच्चित्तोदकं सचित्तपानीयं न सेवेत. तथा शिलावृष्टिं हिमानि च न सेवेत, अब शिला सुद्धपुढवीं न निसीए ससरक्वंमि अ आसणे । पमजित्तु निसीइजा जाइत्ता जस्स उग्गहं 5. सीओदगंन सेविजा सिलावुलु हिमाणि a। उसिणोदगं तत्तफासु पडिगाहिज्ज संजए 6. उदउल्लमप्पणो कायं नेवं पुंछे न संलिहे । समुप्पेह तहाभूअं नो णं संघट्टए मुणी 7. ग्रहणेन करकाः परिगृह्यन्ते, वृष्टं वर्षणं, हिमं प्रसिद्ध, प्राय उत्तरापथे भवति, आह-पद्येवं तर्हि कथं साधुवत इत्याह- उष्पोपदकं कथितोदकं तप्तप्रामुकं तप्तं सत्मासुकं विदण्डोद्वृत्तं नोष्णोदकमा प्रतिगृह्णीयावृत्पर्थम, एतच्च सौवीरादीनामुपलक्षणम्. 6. उदउल्लमिति-पुनर्मुनिर्नदीमुत्तीणों भिक्षायां प्रविष्टो वा वृष्टिहत उदकाईमुदकबिन्दुव्याप्तमात्मनः कायं शरीरं सस्निग्धं. चा नैव पुञ्छयेत्, वस्त्रतृणादिभिर्न संलिखेत, पाणिना हस्तेनापि, किं कृत्वा ? समुत्प्रेक्ष्य निरीक्ष्य, तथाभूतमुदकार्दादिरूपं For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कार्य नैनं संघट्टयेत्, मनागपि न संस्पृशेत्. 7. उक्तोऽकायविधिः, अथ तेजःकाय विधिमाह-इङ्गालमिति - मुनिरामं प्रत्येवं न कुर्यात्, एवं किमित्याह-अङ्गारं ज्वालारहितम्, अग्निमयःपिण्डातानुगं तथार्चिः प्रदीपादेरिछन्नज्वाला, तथा अलातमुल्मुकं वा सज्योतिः साग्निकमित्यर्थः किमित्याह - नोत्सिञ्श्चेन्न घट्टयेत्, तत्रोत्सिञ्चनमुत्सेचनं प्रदीपादेर्घट्टनं मिथश्चालनं, तथा नैनममिं निर्वापयेदभावमापादयेत् 8. इति तेजस्काय उक्तः, अथ वायुकायविधिमाह-तालीति - मुनिरात्मनः कायं न वीजयेद्वाह्यं वापि । इंगालं अगणि अहिंच अलायं वा स जोइअं । न उंजिज्जा न घट्टिज्जा नो णं निव्वावए मुणी 8. तालिअंटे पत्तेण साहाए विहुणेण वा । न वीइज्ज अप्पणो कार्य बाहिरं वावि पुग्गलं 9. तरुक्खं न छिन्दिज्जा फलं मूलं च कस्सई । आमगं विविहं बीजं मगता विण पत्थर 10. गहन चिट्ठिआ बीएस हरिएस वा । उदगंमि तहा निच्चं उत्तिंगपणगेसु vA 11. Acharya Shri Kailassagarsuri Gyanmandir पुद्गलमुष्णोदकादि, केन न वीजयेदित्याह - तालवृन्तेन व्यजनविशेषेण, तथा पत्रेण पद्मिनीपत्रादिना तथा शाखया वृक्षडालरूपया विधूपनेन व्यजनेन वा. 9 इति वायुकायविधिः प्रतिपादितः, अथ वनस्पतिकाय विधिमाह-तणेति-साधुस्तृणवृक्षं न छिन्द्यात्, तत्र तृणानि दर्भादीनि, वृक्षाः कदम्वादयः, तथा वृक्षादेः कस्य चित् फलं मूलकं वा न छिन्द्यात् तथा आमकं शस्त्रेण यत्रोपहतम्, एवंविधं विविधमनेकप्रकारं बीजं साधुर्मनसापि न प्रार्थयेत् कथं पुनर्भक्षयेत् 1 10. पुनः किं न कुर्यादित्याह - गहणेस्विति For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie daza || साधुर्गहनेषु वनेषु निकुञ्जेषु न तिष्ठेत्, सङ्घट्टनादिदोषप्रसङ्गात्, तथा बीजेषु प्रसारितशाल्यादिषुवा, तथा हरितेषु (वा) दूर्वा-I5अध्य. दीपि. |दिषु न तिष्ठेत, उदके तथा नित्यं तबोदकमनन्तवनस्पतिविशेषः, यथोक्तं--'उदए अवए पणर' इत्यादि, उदकमेवत्यन्ये, तत्र ॥ नियमतो वनस्पतिभावात्, तथा उत्तिङ्गपनकयोर्वा न तिष्ठेत्, तत्रोतिङ्गः सर्पच्छवादिः, पनक उल्लिवनस्पतिरिति. 11. उक्तो। व्न्स्प्तिकोय्विधिः। अथ बसविधिमाह-तस इति-साधुस्वप्तान् प्राणिनो द्वीन्द्रियानदीन हिंस्यात्,कथमित्याह-वाचा वचनेन, तसे पाणे न हिंसिज्जा वाया अदुव कम्मणा । उबरओ सव्वभूएस पासेज विविहं जगं 12. अट्ठ सुहुमाइ पेहाइ (e) जाइं जाणित्तु स्ण्जे। दयाहिगारी भूएसु आस चिट्ट सएहि वा 13. अथवा कर्मणा कायेन, मनसोऽपि ग्रहणं कार्य, तस्य तयोरन्तर्गतत्वात्, पुनः साधुरुपरतः सन्, केषु ? सर्वभूतेषु. दूरीकृतदण्डः सन् पश्येद्विविधं जगत्कर्मपरतन्त्रं नरकादिगतिरूपं निर्वेदायेति सूत्रार्थः. 12. उक्तः स्थूलविधिः, सूक्ष्मविधिमाहाद्वेति-संयतः साधुरष्टौ सूक्ष्माण्यग्रे वक्ष्यमाणानि प्रेक्ष्य निरीक्ष्योपयोगत आसीत तिष्ठेच्छयीत वेति योगः, किंभूतानि सूक्ष्मा Hal73 ॥ णीत्याह-यानि ज्ञात्वा संयतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च भूतेषु दयाधिकारी भवति, अन्यथा दयाधिकार्येव न 1 बनस्पतिविधिरित्यपि दृश्यते । For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्यात्, तानि प्रेक्ष्य तदहित एवासनादि कुर्यात्, अन्यथा तेषां सातिचारतेति. 13. कानि पुनस्तान्यष्टांवित्याह-कयराइमिति-कतराणि तान्यष्टौ सूक्ष्माणि ? यानि दयाधिकारित्वस्याभावभया पृच्छेत्संयतः, अनेन दयाधिकारिण एवंविधेषु प्रयनविधिमाह-स ह्यवश्यं तदुपकारकाण्यपकारकाणि च पृच्छति तत्रैव भावप्रतिबन्धादिति, अमूनि च तान्यनन्तरवक्ष्यमाणान्याचक्षीत विचक्षण इत्यनेनाप्येतदेवाह-मर्यादावर्तिना तज्ज्ञेन तत्परूपणा कार्या, एवं हि श्रोतुस्तदुपादेयबुद्धिर्भवति, अन्यथा तु विपर्यय इति. 14. सिणहेमिति-स्नेहसूक्ष्ममवश्यायहिममिहिकाकरकहरतनुरूपं, पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति कयराइं अह सहमाइं जाइं पुच्छिज्ज स्ण्जे। इमाइं ताई मेहावी आइक्विज विअक्खणो 14. सिणेहं पुप्फसुहुमं च पाणुतिंगं तहेव y। पणगं बीअहरिअंच अंडसुहमं च अहमं 15. न लक्ष्यन्ते, 'पाणीति ' प्राणिसूक्ष्मानुद्धरिः कुन्थुः स हि चलन विभाव्यते, न स्थितः, सूक्ष्मत्वात्, उत्तिङ्गसूक्ष्म कीटिका-1 N नगरं, तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति, तथा पनकमिति पनकसूक्ष्मं प्रायः प्राटकाले भूमिकाष्ठादिषु पञ्चवर्णस्त-| वव्यलीनः पनक इति, तथा बीजसूक्ष्मं शाल्यादिवीजस्य मुख मूले कणिका, या लोकेषु तुषमुखमित्युच्यते, हरितं चेति । हरितमूक्ष्मं च, तथात्यन्तमभिनवमुद्भिनं पृथिवीसमानवर्णमेवाण्डमूक्ष्मं चाष्टममिति. एतच्च मक्षिकाकीटिकागृहकोकिलाबाह्मणी - For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir adhya08. daza दीपि कृकलासादीनामण्डमिति. 15. पुनः मूत्र-एवमिति-साधुर्नित्यं सर्वकालं यतेत मनोवचनकायेन कृत्वा जीवानां संरक्षण प्रति, किं कृत्वा ? एवं पूर्वोक्तप्रकारेणैतान्यष्टौ मूक्ष्माणि ज्ञात्वा, केन ? सर्वभावेन सूत्रादेशेन शक्तेरनुरूपेण, किंभूतः संयतः? संयमवान्, पुनः किंभूतः साधुः? अप्रमत्तःप्रमादनिदारहितः,pu0 किंभूतःसाधुः? सर्वेन्द्रियसमाहितःसर्वेषामिन्द्रियाणां विषयेषु रागद्वेषावगच्छन्. 16. पुनः साधुः किं कुर्यादित्याह-ध्रुवमिति-ध्रुवं च नित्यं च यो यस्य काल उक्तोऽनागतः एवमेआणि जाणित्ता सव्वभावेण संजए । अप्पमत्तो जए निच्चं सव्विदिअसमाहिए 16. धुवं च पडिलेहिजा जोगसापायकंबलं । सिजमुच्चारभूमिं च संथारं अदुवासणं 17. उच्चारं पासवणं खेलं siNghaannjlliaN| फासुअं पडिलेहित्ता परिद्राविज संजए 18. परिभोगे च तस्मिन् प्रत्युपेक्षत, केन ? सिद्धान्तविधिना, क सति? योगे सति सामथ्र्ये सति, किं प्रत्युपेक्षेत इत्याह-पात्रकम्बलं, पात्रग्रहणादलाबुदारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णासूत्रमयपरिग्रहः, तथा शय्यां वसतिं द्विकालं विकालमुच्चारभुवं चानापातवदादि स्थण्डिलं, तथासनमपवादेन गृहीतं पीठफलकादि साधुः सर्वं यतनया प्रत्युपेक्षतेत्यर्थः. 17. पुनः साधुः। किं कुर्यादित्याह-उच्चारेति-संयतः साधुरेतानि परिष्ठापयेदुत्सृजेत्, किं कृत्वा ? प्रासुकं, स्थण्डिलमिति शेषः, प्रत्युपेक्ष्य ॥ 74. For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एतानि कानीत्याह-उच्चारं प्रस्रवणं श्लेष्म सिंहाणजल्लं च एतानि सर्वाणि प्रसिद्धानि. 18. इत्युपाश्रयस्थानविधिरुक्तः. अथ गोचरप्रवेशनमाश्रित्याह - पावीति - साधुर्यतं यतनया गवाक्षादि विलोकनेन विना उचितदेशे तिष्ठेत् किं कृत्वा ? परस्य गृहस्थस्यागारं गृहं पानार्थं भोजनस्य वा ग्लानादेरौषधार्थं वा प्रविश्य पुनः साधुर्भितं यतनया भाषेतागमनप्रयोजनादि, परं न च रूपेषु दातृकान्तादिषु मनः कुर्यात् एवंभूतान्येतानीति न मनो निवेशयेत्, रूपग्रहणेन रसादयोपि ग्राह्याः. 19. अथ गोचरादिगत एव साधुः केन चित्तथाविधं पृष्टः किं ब्रूयादित्याह, अथवा साधुरुपदेशस्याधिकारे सामान्येनैवमाह - पत्रिसित परागारं पाहा भोअणस्स वा । जयं चिट्टे मिअं भासे न य रूवेसु मणं करे 19. बहु सुइ कन्नेहिं बहु अच्छीहिं पिच्छइ । न य दिट्ठं सुअं सव्वं भिक्खू अक्खा उमरिह 20. सुवा इवा दिन लविज्जोवघाइअं । न य केण उवाएणं गिहिजोगं समायरे 21. Acharya Shri Kailassagarsuri Gyanmandir bahumiti - बह्वनेकप्रकारं शोभनमशोभनं च साधुः शृणोति कर्णाभ्यां शब्दसमूहमिति शेषः, तथा वह्ननेकप्रकारमेव शोभनमशोभनं चाक्षिभ्यां पश्यति, रूपसमूहमिति शेषः परं न च दृष्टं श्रुतं सर्व स्वस्य परस्योभयस्य चाहितमपि तव पत्नी रुदती । त्येवमादिकं भिक्षुराख्यातुं कथयितुं नार्हति चारित्रस्य घातात्, अर्हति च स्वपरोभयहितं दृष्टस्ते शिष्यो राजानमुपशामयन, एतादृशं तु वचनं कथयेत्. 20. पुनरेतदेव स्पष्टयन्नाह -- सुत्रमिति-साधुः श्रुतं वान्यतो यदि वा दृष्टं vA svayameva vA For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org / adhya दीपि0 दश एतादृशं वचनं नालपेन्न भाषेत. कीदृशं वचनमोपवातिकमुपातेन निर्धत्तं तत्फलं वा औपवातिकं यथा त्वं चौर इत्यादि अतोऽन्यल्लपेदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयापि भङ्गया गृहियोगं गृहसम्बन्धं तद्वालग्रहणादिरूपं गृहिव्या-I पारं प्रारम्भरूपं समाचरेत्कुर्यान्न चेति. 21. निट्ठाणमिति--पुन: किश्च साधुनिष्ठानादेलाभमलाभं च न निर्दिशेत्, किमा-1 ॥ 79 ॥ श्रित्य ? निष्ठानं सर्वगुणैः सहितं रसनिएंटमेतद्विपरीतं कदशनमेतदाश्रित्यायं भद्रकं द्वितीयं पापकमिति वा, किम्भूतः साधुः पृष्टः केनापि कीदृग्लब्धमिति पृष्ठो न निर्दिशेत्, अद्य साधु लब्धमसाधु वा कथं शोभनमिदमशोभनं वेदं नगरम. निद्राणं रसनिज्जूढं भद्दगं पावगंति वा । पुट्ठो वा वि अपुट्टो वा लाभालाभं न निदिसे 22. न य भोअणमि गिद्धो चरे उंछं अयंपिरो । अफासुअं न भुजिज्जा कीअमुद्देसिआहडं 23. __ संनिहिं च न कुग्विजा अणुमायपि संजए । मुहाजीवी असंवद्धे हविज जगनिस्सिए. 24. il22, पुनः किञ्च-नेति-साधु जने गृद्धः सन् प्रधानवस्तुमाप्तिनिमित्तं धनसमृद्धानां गृहे मुखमङ्गलिकया न चरेत्, अपि तु उञ्छं भावतो (ज्ञाताज्ञातमजल्पनशीलः सन् धर्मलाभमात्रकथकः सन् चरेत्, तवाप्यप्रासुकं सचित्तं OM सन्मिश्रादिकं कथञ्चिद् गृहीतमपि न भुञ्जीत, अथवा क्रीतमौद्देशिकमाहृतं प्रासुकमपि न भुञ्जीत. 23. पुनः किञ्च सन्निहितमिति-संयतः साधुः सन्निधिं च प्राइनिरूपितस्वरूपं न कुर्यादणुमावमपि स्तोकमात्रमपि, किम्भूतः संयतः ? मुधा ॥ 75. For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जीवी, अर्थः पूर्ववत् पुनः किम्भूतः संयतः ? असम्बद्धो गृहस्थैर्नलिनीपत्रादकवत् एवंभूतः सन् भवेज्जगन्निश्रितश्चराचरसंरक्षणणप्रतिबद्धः 24. लहवित्तीति- किंभूतः साधुः ? आसुरत्वं च क्रोधभावं न गच्छेत् किं कृत्वा ? जिनशासनं श्रुत्वा, क्वचि त्स्वपक्षादौ क्रोधविपाकप्रतिपादकं वीतरागवचनमाकर्ण्य किंभूतः साधुः ? रूक्षवृत्तिः, रूक्षैर्वल्लचणकादिभिर्वृत्तिरस्येति रूक्षवृत्तिः पुनः किंभूतः साधुः ? सुसन्तुष्टः, येन केन सन्तोषगामी, पुनः किंभूतः साधुः ? अल्पेच्छ:, न्यूनोदरतया आहारपरित्यागी सुभरः स्यादल्पेच्छत्वात् एवं दुर्भिक्षादाविति फलं प्रत्येकं वा स्यादिति क्रियायोगः, रूक्षवृत्तिः स्यादिति. 25 लहवित्ती सुसंतु अपिच्छे सुहरे सिआ । आसुरतं न गच्छिज्जा सुच्चा णं जिणसासणं 25. कन्न सुखेहिं सहिं पेमं नाभिनिवेसए । दारुणं कक्कसं फासं कारण अहिआसए 26. खुहं पिवास दुस्सिज्जं सीउन्हं अरई भयं । अहिआसे अवहिओ देहदुक्खं महाफलं 27. Acharya Shri Kailassagarsuri Gyanmandir kanneti पुनः किञ्च साधुः शब्देषु वेणुवीणासम्बन्धिषु न प्रेमाभिनिवेशयेत् न तेषु रागं कुर्यादित्यर्थः किंभूतेषु शब्देषु ? कर्णयोः सौख्यहेतुषु पुनः किं कुर्यात्साधुः ? स्पर्श प्राप्तं सन्तं कायेनातिसहेत, न तत्र द्वेषं कुर्यात्, किंभूतं स्पर्श ? दारुणं रौद्रमनिष्टमित्यर्थः पुनः किंभूतं स्पर्श ? कर्कशं कठिनम् अनेनाद्यन्तयोर्द्वयो रागद्वेषयोर्निवारणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेधो वक्तव्यः. 26. खुहमिति - किञ्च संसारे तत्सर्वमधिसहेत, तत्किमित्याह-क्षुधं बुभुक्षां, पिपासां तृपं दुःशय्यां विषमभू For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie अध्या दश दीपिक म्यादिरूपां, शीतोष्णं प्रसिद्धम्, अरति मोहनीयकर्मोद्भवां, भयं व्याघ्रादिसमुद्भवं, किंभूतः साधुः ? अव्यथितोऽदीनमनाः सन् देहदुःखं महाफलं सञ्चिन्त्येति शेषः, तथा च शरीरे सत्येतद् दुःखं शरीरं वा सम्यगतिसह्यमानं च मोक्षफलमेवेदमिति. 27. अत्यमिति-पुनः किश्च साधुराहारात्मकं सर्वमाहारजातं समस्तमेवं सति मनसापि न प्रार्थयेत्, किमङ्ग पुनर्वाचा कर्मणा वेति, एवं सतीति किम् ? आदित्ये सूर्येऽस्तंगतेऽस्तपर्वतं प्राप्तेऽदर्शनीभूते वा पुरस्ताच्चानुद्गते प्रत्यूपस्यनुदित इत्यर्थः. 28. दिवालभ्यमानेप्याहारे किमित्याह-अतिमिति-साधुरतिन्तिणो भवेत्, अतिन्तिणो नाम अलाभेपि न यत्किञ्चनभाषी, तथा अत्थं गयंमि आइच्चे पुरच्छा अ अन्नुग्गे। आहारमाइयं सव्वं मणसा वि ण पच्छए 28. अतितिणे अचवले अप्पभासी मिआसणे । हविज उअरे दंते थोव लटुं न खिसए 29. न बाहिरं परिभवे अत्ताणं न समुक्कसे । सुअलाभे न मजिज्जा जच्चा तवस्सिबुद्धिए 30. साधुरचपलो भवेत्, सर्वत्र स्थिर इत्यर्थः, तथाल्पभाषी भवेत्कारणे परिमितवक्ता, तथा मिताशनो भवेत्, मितभोजी स्यात्, . , तथा उदरे दान्तः, येन वा तेन वा वृत्तिशीलः, तथा स्तोकं लब्ध्वा न खिसयेद्देयं दातारं वा न हीलयेत्. 29. मदवर्जनार्थ|माह-नेति-न बाह्यमात्मनोऽन्यं परिभवेत्, सामान्येनेत्यम्भूतोऽहमिति. तथा श्रुतलाभाभ्यां श्रुतेन श्रुतज्ञानेन. लाभेनाहारादिवाप्त्या न मायेत, पण्डितोऽहं लब्धिमानहमिति. तथा जात्या तापस्येन बुद्ध्या वा न मायेत, यथाहं जातिसम्पन्नः, अहं ॥ 76 ॥ For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / तपस्वी, अहं बुद्धिमानित्येवम्, उपलक्षणं चैतत्कुलबलरूपाणां, यथा कुलसम्पन्नोऽहं, बलप्सम्पन्नोऽहं रूपसम्पन्नोऽहमित्येवं न माद्यतेत्यर्थः 30. अथ ओषत आभोगानाभोगसेवितमर्थमाह स इति-साधु नत्रजानन् वा आभोगतोऽनाभोगतश्चेत्यर्थः आत्मानं क्षिप्रं भावतो निवृत्त्यालोचनादिना प्रकारेण संवरेत्, किं कृत्वा ? अधार्मिकं पदं कथञ्चिद्रागद्वेषाभ्यां मूलोत्तरगुणविराधनामिति भावः; परं न पुनर्दितीयं तत्समाचरेदनुबन्धदोषात्. 31. पुनरेतदेवाह-अणायारमिति-साधुरनाचारं सपापयोग से जाणमजाणं वा कटू आहम्मि पयं । संवरे खिप्पमप्पाणं बीअं तं न समायरे 31. अणायारं परक्कम्मं नेव गृहे न निन्हवे । सुई सया वियडभावे असंतने जींदिए 32. अमोहं वयणं कुज्जा आयरिअस्स महप्पणो । तं परिगिज्झ वायाए कम्मुणा उववायए 33. पराक्रम्यासेव्य गुरुसमीप आलोचयन निगृहेन निहवीतेति, तत्र निगृहनं किञ्चित्कथनं, निहवः सर्वथापलापः, 'किम्भूतः साधुः ? शुचिः, न कलुषमतिः, सदा विकटभावः, प्रकटभावः । , pu0 साधुः असंसक्तः अप्रतिवद्धः कत्रापि किम्भूतः पुनः साधुः ? जितेन्द्रियोऽप्रमादः सन्. 32. पुनराह-अमोहमिति-साधुराचार्याणां वचनमिदं कुर्वित्यादिरूपममोघं सफलं कुर्यात्, एवमित्यङ्गीकारेण, किम्भूतानामाचार्याणां ? महात्मनां श्रुतादिभिर्गुणैस्तद्वचनं परिगृह्य वाचा एवमित्यङ्गीकारेण कर्मणा For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya. daza दीपि. 11 77 ॥ उपपादयक्रियया सम्पादयेत्. 33. पुनराह-अधुवमिति-sAdhubhA~gebhyaH कर्मबन्धस्य हेतुभ्यो निवर्तेत, किं कृत्वा ? जीवित- मध्रुवमनित्यं मरणासन्नं ज्ञात्वा, पुनः किं कृत्वा ? सिद्धिमार्ग सम्यग्दर्शनचारित्रलक्षणं विज्ञाय, तथा अध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो निवत्तेत भोगेभ्य इत्यर्थः. 34. उपदेशाधिकारे प्रक्रान्त इदमेव समर्थयन्नाह-बलमितिसाधुरात्मानं नियोजयेत्, किं कृत्वा ? बलं मानसं स्थाम शारीरं प्रेक्ष्य विचार्य, पुनः श्रद्वामारोग्यमात्मनः पुनः क्षेत्र कालं । अधुवं जीविअं नच्चा सिद्धिमग्गं विआन्निआ। विणिअट्टिज भोगेसु आउ परिमिअप्पणो 34. बलं थामं च पेहाए सद्धामारुग्गमप्पणो । खित्तं कालं च विन्नाय तहप्पाणं निजुजए 35. जरा जाव न पांडेई वाही जाव न bdd'ii। जाविदिआ न हायंति ताव धम्म समायरे 36. कोहं माणं च माय च लोभं च पाववडणं । वमे चत्तारि दोसे उ इच्छतो हिअमप्पणो 37. च विज्ञाय. 35. किं ज्ञात्वात्मानं नियोजयेदित्याह-साधुस्तावन्तं कालं धर्म चारित्रधर्म समाचरेत्, तावन्तं कियन्तं कालमित्याह-यावजरा वयोहानिरूपा न पीडयति, पुनर्यावद्व्याधिः क्रियासामर्थ्यशत्रुर्न वर्धते, पुनर्यावदिन्द्रियाणि क्रियासामर्थ्यस्योपकारीणि श्रोत्रादीनि न हीयन्ते, तावत्, अत्रान्तरे प्रस्ताव इति कृत्वा धर्म समाचरेत्. 36. अब धर्मस्योपायमाहकोहमिति-साधुः क्रोधं मानं मायां लोभं च पापवर्धनं पापस्य हेतवः, यतश्चैवं तत एतांश्चतुरो दोषान् क्रोधादीन् vametya-1, 77 For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Si Kailasagarsur Gyarmandie jeta, किं कुर्वन् ? आत्मनो हितमिच्छन्, एतद्वमने हि सर्वसम्पदिति. 37. अवमने त्विह लोक एव कष्टमाह-कोह इति-क्रोधः |प्रीतिं प्रणाशयति, क्रोधान्धस्य वचनतः प्रीतेविच्छेददर्शनात, मानो विनयनाशनः, गर्वेण विनयकरणस्यादर्शनात्, माया मिवाणि नाशयति, कौटिल्यवतो मित्रत्यागदर्शनात, लोभः सर्वविनाशनः, परमार्थतस्त्रयाणामपि प्रीत्यादीनां नाशदर्शनात्. 38. यत एवं ततः किं कर्तव्यमित्याह-उवसमेणेति-साधुः क्रोधमुपशमेन क्षान्तिरूपेण हन्यात्, कथम् ? उदयनिरोधोदय___ कोहो पाइं पणासेई माणो विन्न्य्नास्न्नो। माया मित्ताणि नासेइ लोभो सव्वविणासणो 38. उव समेण हणे कोहं माणं मद्दवया जिन्ने। मायमजवभावेण लोभं संतोसओ जिणे 39. कोहो अमाणो अ आणिग्गहीअ माया अ लोभो अ प्व्त्त्त्त्मान्ना। चत्तारि एए कसिणा कसायासिंचति मूलाई पुणप्भवस्य40. प्राप्तांफलीकरणेन, एवं मानं मार्दवेनानुत्सिततया जयेत्, उदयनिरोधादिनैव, मायां च ऋजुभावेनाशठतया जयेदुदयनिरोधादिनैव, एवं लोभं सन्तोषतो निस्पृहत्वेन जयेत्, तदुदयनिरोधोदयप्राप्ताफलीकरणेनेति. 39. क्रोधादीनामेव परलोके कष्टमाह--कोह इति-पते कषायाश्चत्वारोऽपि पुनर्भवस्य पुनर्जन्मवृक्षस्य मूलानि तथाविधकर्मरूपाणि सिञ्चन्ति, अशुभभावजलेनेति शेषः, किम्भूताः कषायाः ? कृत्स्नाः सम्पूर्णाः कृष्णा वा क्लिष्टाः, के कषायाः ? क्रोधश्च, मानश्च, एतौ द्वावनि For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyanmandir दशगृहीती उच्छृङ्खलौ, माया च लोभश्च, एतौ द्वौ विवर्धमानौ वृद्धि गच्छन्ती सन्तो. 40. यतश्चैवमतः कषायनिग्रहार्थमिदं अध्य08 दीपि कुर्यादित्याह-रायणिएस्विति-साधू रत्नाधिकेषु चिरदीक्षितादिषु विनयमभ्युत्थानादिरूपं प्रयुञ्जीत, पुनर्बुवशीलतामष्टा दशशीलाङ्गसहस्रपालनरूपां सततं निरन्तरं यथाशक्ति न हापयेत्, पुनः कूर्म इव कच्छपवदालीनप्रलीनगुप्तः, अन्ग्गान्युपा॥ 78 ॥ KGgAni च सम्यक्संयम्येत्यर्थः. पराक्रमेत प्रवतेत तप-संयमे तपःप्रधाने संयम इति. 41. निद्दमिति-पुनः किञ्च साधुनिंदा च न बहु मन्येत न प्रकामशायी स्यात्; पुनः स साधुः प्रहासमतीवहासरूपं विवर्जयेत्, पुनः परस्परं कथासु राहस्पिंकीषु रायणिएस विणयं पौंजे धुवसीलयं सययं न हावइज्जा । कुम्मुव्व अल्लीणपलीणगुत्तो परक्कमिज्जा तव संजमंमि 41. निदं च न बहु मनिज्जा सप्पहासं विवजए । मिहो कहाहिं न रमे सज्झायमि रओ सया 42. जोगं च समणधम्ममि मुंजे अनलसो धुव्ण्। जुत्तो अ समणधम्ममि अहं लहै अणुत्तरं43. न रमेत, तर्हि किं कुर्यादित्याह-स्वाध्याये वाचनादौ रतः तत्परः स्यात् सदा. 42. जोगमिति एवं योगं च त्रिविधं मनो वाक्कायव्यापारं श्रमणधर्म शान्तिप्रमुखलक्षणे युञ्जीत, किंभूतः साधुः ? अनलस उत्साहवान, ध्रुवं कालादीनामौचित्येन AAM 78 ॥ नित्यं सम्पूर्ण, सर्वत्र प्रधानोपसर्जनभावन वा अनुप्रेक्षाकाले मनोयोगम्, अध्ययनकाले वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति. फलमाह-युक्त एवं व्यापृतः, कुत्र ? श्रमणधर्मे दशविधे लभते अर्थ प्रामोत्यनुत्तरं भावार्थ ज्ञानादिरूपमिति. 43. For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पुनरेतदेवाह - इहेति-इह लोके परत्र लोके च हितं कथम् ? इह लोकेऽकुशलप्रवृत्तिदुःखनिरोधेन, परलोके च कुशलानुबन्धत उभयलोक हितमित्यर्थः, येनार्थेन ज्ञानादिना करणभूतेन साधुः सुगतिं पारम्पर्येण सिद्धिमित्यर्थः, गच्छति, अथोपदेशाधिकार उक्तव्यतिकरसाधनस्योपायमाह--बहुश्रुतमागमवृद्धं साधुः पर्युपासीत सेवेत, तं सेवमानश्च साधुः पृच्छेदर्थविनिश्चयमपायरक्षकं कल्याणावहं वा अर्थावितथभावमिति 44 हत्थमिति पुनः किञ्च मुनिर्गुरोः सकाशे समीपे निषीदेत्. 1 इहलोग पारत्तहिअं जेणं गच्छइ सुग्गइं । बहुस्सुअं पज्जुवासिज्जा पुच्छिज्जत्थविणिच्छयं 44. हत्थं पायं च कार्यं च पणिहाय जींदिए । अल्लीणगुत्तो निसिए सगासे गुरुणो मुणी 45. न पक्खओ न पुरौ नेव किच्चाण पिओ । न य ऊरुं समासिज्ज चिट्टिजा गुरुणंतिए 46. Acharya Shri Kailassagarsuri Gyanmandir apucchio na भासिज्जा भासमाणस्स अंतरा । पिडिमंसं न खाइज्जा मायामासं विवज्जए 47. कीदृशस्सन आलीनगुप्तईषल्लीन उपयुक्त इत्यर्थः । किं कृत्वा निषीदेत् ? हस्तं च पादं चकायं च प्रणिधाय संयम्य, पुनः किं कृत्वा ? जितेन्द्रियो निभृतो भूत्वा 45 नेति पुनः किं कार्य ? साधुः कृत्यानामाचार्याणां न पक्षतः पार्श्वतो निषीदेव, एवं न पुरतोऽग्रतः, नापि पृष्ठतो मार्गतः, यथासङ्ख्यमविनय वन्दमानान्तरायादर्शनादिदोषाः प्रभवन्ति, पुनस्तत्र ऊरुं समाश्रित्य ऊरोरुपर्यरुं कृत्वा न तिष्ठेत्, गुरोरन्तिकेऽविनयादिदोषप्रसङ्गात्. 46. इत्युक्तः कायप्रणिधिः, अथ वाक्यप्रणिधिमाह- apucchi For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza दीपि ॥ 79 ॥ ओ इति-साधुरपृष्टः सन्निष्कारणं न भाषेत, पुनर्भाषमाणस्यान्तरापि न भाषेत. न चेदमित्यं तद्देवमिति. तथा पृष्ठिमांसं परो ळेल् अध्य08. ॥ क्षदोपकीर्तनरूपं न खादेन भाषेत, पुनर्मायामृषां मायाप्रधानं मृषावादं विवर्जयेदिति. 47. अप्पत्तिअमिति-पुनः किश्च साधुरित्थं भूतां भाषां न भाषेत, इत्थं कीदृशीं? प्राकृतशैल्या येनेति यया भाषयाऽप्रीतिरप्रीतिमात्रं भवेत्, तथा आशु शीघ्र कुप्येद्वा परोरोषकार्य दर्शयेत्,सर्वत्र सर्वास्वस्वस्थासु तामीदृशी भाषांन भाषेत,पुनरहितगामिनीमुभयलोकविरुद्धान भाषेत.48. भाषण स्योपायमाह-दिट्ठमिति-आत्मवान् सचेतनः साधुरीदृशी भाषां निसृजेद् ब्रूयात्, ईदृशीं कीदृशीमित्याह-दृष्टां दृष्टार्थविषयां,पुन अप्पत्तिअंजेण सिआ आसु कुप्पिज वा प्रो। सव्वसो तं न भासिज्जा भासं अहिअगामिणिं 48. दिडं मिअं असंदिद्धं पडिपुत्रं विअं जिअण्। अयंपिरमणुश्विग्गं भासं निसिर अत्तवं 49. आयारपन्नत्तिधरं दिट्टिवायमहिजगं । वायविश्खलिअं नच्चा न तं उवहसे मुणी 50. मितां स्वरूपप्रयोजनाभ्यां स्तोको, पुनरसन्दिग्धां शङ्कारहिता, पुनः प्रतिपूर्णा स्वरादिभिः, व्यक्ता प्रकटां, पुनर्जितां परिचितां, |पुनरजल्पनशीला, न उच्चैनै नीचैर्लनविलमा, पुनरनुदिनां, नोद्वेगकारिणीमेवंभूतां भाषां साधुर्च्यात्. 49. अथ प्रस्तुतस्योपदेशस्याधिकारेण इदमाह-आयारेति-मुनिस्तमाचारादिधरं नोपहस्त, किम्भूतं तम्! आचारप्रज्ञप्तिधरम्, आचारधरः स्त्रीलिङ्गादी-1 नि जानाति, प्रज्ञप्तिधरस्तान्येव सविशेषणानि,इत्येवंभूतं, punaHbhRitaM ? दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्णविकारादि 19 ॥ 79 ॥ For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - विज्ञं, किं कृत्वा नोपहसेत् ? तं तादृशं चाग्विस्खलितं ज्ञात्वा विविधमनेकप्रकारैलिङ्गभेदादिभिः स्खलितं विज्ञाय नोपहसेत्, / किन्त्ववं जानाति वदति च, अहो खल्वाचारादिधरस्य वचन एवं कौशलम्, इह च दृष्टिवादमधीयानमित्युक्तम्, अत । इदं गम्यते नाधीतदृष्टिवादं, तस्य ज्ञानाप्रमादातिशयतः स्खलनासम्भवात्, यद्येवंभूतस्यापि स्खलितं सम्भवति, न चैवमुपहसेदित्युपदेशः, ततोऽन्यस्य सुतरां सम्भवति न चासौ हसितव्य इति. 50. नक्खत्तमिति-पुनः किंच साधुशृहिणा पृष्टः सनेतानि गृहिणामसंयतानां नाचक्षीत न ब्रूयात्, एतानि कानीत्याह-नक्षत्रमश्विन्यादि, स्वप्नं शुभाशुभफलमनु नक्खत्तं सुमिणं जोगं निमित्तं म्ण्त्भेस्। गिहिणो तंन आइक्खे भूआहिगरण पयं 51. अन्नद पगडं लयणं भैज सयणासणं । उच्चारभूमिसंपन्नं इत्थी पसुविवजिअं 52, भूतादि, योगं वशीकरणाआदें, निमित्तमतीतादि, मन्त्रं वृश्चिकमन्त्रादि, भेषजमतिसारादीनां रोगाणामौषधम्, एतत् । षटकं किंविशिष्टमित्याह-भूताधिकरणं पदं, भूतान्येकेन्द्रियादीनि सट्टनादिनाधिक्रियन्ते व्यापाद्यन्ते ऽस्मिन्निति. ततश्च तदप्रीतिपरिहारार्थमिदं ब्रूयात, यतस्तपस्विनामत्र नक्षत्रादौ नाधिकारः. 51. अन्नट्ठमिति-पुन: किञ्च साधुरेवं लयनं मस्थानं वसतिरूपं भजेत् सेवेत, किम्भूतं लयनम् ? अन्यार्थ प्रकृतं, न साधुनिमित्तं कृतं, तथा शयनासनमप्यन्याथ प्रकृतं संस्तारकपीठकादि सेवेत, पुनः किम्भूतं लयनम् ? उच्चारभूमिसंपन्नमुच्चारप्रस्रवणादिभूम्या संयुक्तं, katham । - For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie deza ईणुच्चारादिभूमिरहिते स्थाने वारंवारमुच्चारादिनिर्गमने दोषा भवन्ति, पुनः किम्भूतं लयनं ? स्त्रीपशुविवर्जितमेकग्रहणेन तजा- अध्य0 8. दीपिकतीयानां ग्रहणमिति न्यायात्, स्त्रीपशुपण्डकविवर्जितं, स्त्रीप्रमुखालोकनादिरहितमित्यर्थः. 52. तदित्थम्भूतं लयनं सेवमानस्य" साधोधर्मकथाविधिमाह-विवित्तेति-साधुर्ययेवंविधा शय्या वसतिर्भवेत्तदा नारीणां स्त्रीणां कथां न कथयेत्, कथं? shngkaa॥8 ॥ दिदोषप्रसङ्गात् योग्यतां विज्ञाय पुरुषाणां कथयेत्, नारीणां त्वविविक्तायां वसतौ कथयेदपि, किम्भूता शय्या वसतिः ? विविक्ता तदन्यसाधुभिर्वर्जिता, यत्रान्ये साधवो न सन्ति, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषसंयुक्ता भवेत्, तथापि न नारीणां विवित्ता अभवे सिजा नारीणं न लवे कहं । गिहिसंथवं न कुज्जा कज्जा साहहिं संथवं 53. जहा कुक्कुडपोअस्स निच्चं कुललओ भयं । एवं खु बंभयारिस्स इत्थीविग्गहओ भयं 54. चित्तभित्तिं न निज्झाए नारिं vA sualNkiaN। bhakkhara piva दट्टणं दिदि पडिसमाहरे 55. कथा कथयेत्, तथा पुनः साहिसंस्तवं न कुर्यात्, स्नेहादिदोषसम्भवात्, साधुभिस्तु समं संस्तवं परिचयं काले कल्याणमिबयोगेन कुशलपक्षवृद्धिभावं कुर्यादिति. 53. कथश्चिद् गृहिसंस्तवभावपि स्त्रीसंस्तवो नैव कर्तव्य इत्यत्र कारणमाह घान् जहेति-यथा कुक्कुटपोतस्य कुक्कुटबालस्य नित्यं सर्वकालं कुललतो मार्जाराद्यं, एवं ब्रह्मचारिणः साधोः स्त्रीविग्रहात् स्त्रीशरीराद्यं, विग्रहग्रहणं मृतशरीरादपि भयख्यापनार्थम्. 54. यतश्चैवं ततः किं कार्यमित्याह-चित्तभित्तिमिति-एवंवि For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धामपि नारी साधुर्न निध्यायेन्न पश्येत्, किम्भूतां नारीं ? चित्रगतां पुनः किम्भूतां नारीं ? स्वलङ्कृतामलङ्कारैः शोभिताम्, | उपलक्षणत्वादनलङ्कृतामपि न निरीक्षेत कथश्चिदर्शनयोगेऽपि भास्करमिव सूर्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेन्निवर्तयेदिति. 55. हत्थेति - किं बहुना ? ब्रह्मचारी साधुरीदृशीमपि नारी विवर्जयेत्, किमङ्ग पुनस्तरुणीं नारीं सुतरामेव विवर्जयेत्, किंविशिष्टां नारीम् ? हस्तपादपरिच्छिन्नां यस्या हस्तौ पादौ छिन्नौ वर्तेते, पुनः किम्भूतां नारीम् ? कर्णनासाविकृत्तां, कर्णौ नासा हत्थपायपलिच्छिन्नं कन्ननासविगप्पिअं । अवि वाससयं नारिं बंभयारी विवज्जए 56. विभूसा इत्सिंगग्गो पणीअं रसभोअणम् । नरस्सत्तगवेसिस्स विसं तालौडं जहा 57. अंगपच्चंगसंठाणं चारुलविअपेहिअं । इत्थीणं तं न निज्झाए कामरागविवडणं 58. Acharya Shri Kailassagarsuri Gyanmandir ca विकृत्ता यस्यास्तां, पुनः किम्भूतां नारीम् ? वर्षशतिकाम्, एतादृशीं वृद्धामपि वर्जयेत्, कः कानिव ? महाधनो यथा चौरान् वर्जयेत्. 56. विभूसेति - अपिच नरस्यात्मगवेषिण एतत्सर्वं विभूषादि तालपुटविषं यथा तालमात्रव्यापत्तिकररावपकल्पं, तत्किमित्याह - विभूषा वस्त्रादिराठा शोभा, स्त्रीसंसगों येन केनचित्प्रकारेण स्त्रीसम्बन्धः प्रणीतरसभोजनं गलत्स्नेहरसभक्षणम् 57. अंगेति पुनः किञ्च साधुः स्त्रीणामेतानि न निध्यायेन निरीक्षेत न पश्येत्, कुत इत्याह1 शीघ्रमेवेति ka, pu. For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरीक्ष्यमाणं मोहदोषा-नैनाशिनि कानीयाह-मशक्षित स्त्रीणा सम्बन्धि मात्रा दश अध्य08 दीपिक ॥ 81 ॥ कामरांगविवर्धनमिति, एतन्निरीक्ष्यमाणं मोहदोषान्मैथुनाभिलाषं वर्धयति, अत एवास्य प्रास्त्रीणां निरीक्षणप्रतिषेधाद्गतार्थतायामपि प्राधान्यख्यापनार्थ भेदेनोपन्यासः कृतः, एतानि कानीत्याह-अङ्गानि शिरःप्रभृतीनि, प्रत्यङ्गानि नयनादीनि, एतेषां संस्थानं विन्यासविशेषं, तथा चारु शोभनं लपितं जल्पितं प्रेक्षितं निरीक्षितं स्त्रीणां सम्बन्धि सर्वम्. 58. विस-IN एस्विति-पुनः किञ्च साधुर्विषयेषु शब्दादिषु प्रेम रागं नाभिनिवेशयेन्न कुर्यात्, किम्भूतेषु विषयेषु ? मनोज्ञेष्विन्द्रियाणामनुकुलेषु, अमनोज्ञेषु च द्वेषं न कुर्यात, किं कृत्वा? तेषां पुद्गलानां तुशब्दाच्छब्दादिविषयसम्बन्धिनामनित्यतया परिणाम विज्ञाय विसएस मणुन्नेसु पेमं नाभिनिवेसए । अणिचं तेर्सि विनाय परिणामं पुग्गलाण य 59. पोग्गलाण परीणामं तेसि नच्चा जहा था। विणीअतिण्हो विहरे सीईभूएण अप्पणा 60. जाइ सद्धाइ निवखंतो परिआयहाणमुत्तमं । तमेव अनुपालिज्जा गुणे आयारासंमए 61. जिनवचनानुसारेण कथं ? विज्ञायते हि मनोज्ञा अपि क्षणादमनोज्ञतया परिणमन्ति, अमनोज्ञा अपि क्षणान्मनोज्ञतया परिणमन्ति, ततस्तयोरुपरि रागद्वेषकरणं निरर्थकमिति. 59. एतदपि स्पष्टयन्नाह-पोग्गलाणामिति-शीतीभूतेन क्रोधादीनां tyAgAtpraKazAntenAtmanA विहरेत, किं कृत्वा ? तेषां पूर्वोत्तानां पुद्गलानां परिणामं यथा मनोज्ञामनोज्ञतया भवन्ति, तथा ज्ञात्वा, किम्भूतः साधुः ? विनीततृष्णो गताभिलाषः शब्दादिषु. 60. जाईति-पुनः किञ्च साधुस्तामेव श्रद्धामप्रतिपातितया - For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyarmandie प्रवर्धमानां गुणेषु मूलगुणादिलक्षणेषु पालयेत्, किम्भूतेषु गुणेषु ? आचार्यसम्मतेषु तीर्थकरादिमतेषु, तां का ? यया shrdyaa। प्रधानगुणस्वीकाररूपया निष्कान्तोऽविरतिकर्दमादीक्षास्थानमुत्तमं प्रधान प्राप्तः. 61. अथाचारप्रणिधिफलमाह-तवमिति-I साधुरेवंविधः सन् शूर इव विक्रान्तसुभट इव, अलमत्यर्थमात्मनः संरक्षणाय, अलं च परेषां निवारणाय भवति, किम्भूतः "साधुः? तपश्चदमनशनादि दादशभेदरूपं सर्वसाधुप्रसिद्ध संयमयोगं च पृथिव्यादिविषयसंयमव्यापारं च स्वाध्याययोगश्च तवं चिमं संजमजोगयं च सज्झायजोगं च सया अहिहिए। सुरे व सेणाइ समत्तमाउहे अलमप्पणो होइ अलं परेसि 62. सज्झायसज्झाणरयस्स ताइणो अपाबभावस्स tave ryss। विसुज्झई जं सि मलं पुरे कडं समीरिअं रुप्पमलं व जोइणा 63. वाचनादिव्यापार च सदा सर्वकालमधिष्ठाता तपःप्रभृतीनां कर्ता इत्यर्थः, किम्भूतः शूरः ? सेनया चतुरङ्गबलरूपया इन्द्रियकषायादिसेनया विरुद्धः सन् समाप्तायुधः सम्पूर्णतपःप्रभृतिखद्गायुधः, 62. एतदेव स्पष्टयन्नाह-सज्झायेति-अस्य साधोर्यन्मलं कर्ममलं तद्विशुद्धयते अपैति दूरे यातीत्यर्थः, किम्भूतं मलं ? पुराकृतं. जन्मान्तरेषु उपात्तमुपार्जितं, केन किंवत् ? यथा रूप्यमलं, किम्भूतं रूप्यमलं ? समीरितं प्रेरितं, केन ? ज्योतिषामिना, किम्भूतस्य साधोः ? स्वाध्यायस - For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza. दीपि. अध्य. ॥ 82 ॥ यानरतस्य, स्वाध्याय एव सद्ध्यानं स्वाध्यायसद्धयानं, तत्र रतस्यासक्तस्य, पुनः किम्भूतस्य साधोः ? वातुः, स्वस्य परस्योभयेषां च रक्षणशीलस्य, पुनः किम्भूतस्य साधो ? अपापभावस्य, लब्ध्यादीनां या अपेक्षा तया रहिततया शुद्ध चित्तस्य, पुनः किम्भूतस्य साधोः ? तपस्यनशनादौ द्वादशविधे रतस्य, एवंविधस्य शुद्धस्य साधोः पापं दूरे यातीति परमार्थः. 63. ततश्च साधुः कीदृशो भवेदित्याह-स इति-स तादृशः पूर्वोक्तगुणयुक्तः साधुर्विराजते, क इव ? चन्द्रमा इव, क सति ? कृत्स्नाभ्रपुटापगमे समस्तानामभ्रपुटानामपगमे नाशे सति, अयं भावः-यथा शरत्काले चन्द्रमाः शोभते से तारिसे दुक्खसहे जींदिए सुएण जुत्ते अममे अकिण्च्न्ने। विरायई कम्मघणमि अवगए कसिणभपुडावगमे चंदिमित्ति बेमि 64. आयारपणिही णाम अज्झयणं संमत्तं 8, तथा साधुरप्यपगतकर्मधनः समासादितकेवलालोको विराजत इत्यर्थः किम्भूतः साधुः ? दुःखसहः परीषहपीडासहः, पुनः किम्भूतः साधुः ? जितेन्द्रियः पराजितश्रोत्रादिपञ्चेन्द्रियविषयः, पुनः किम्भूतः साधुः ? श्रुतज्ञानेन युक्तो विद्यावानित्यर्थः, पुनः किम्भूतः साधुः ? अममः सर्वत्र ममतारहितः, पुनः किम्भूतः साधुः ? अकिञ्चनः किञ्चनरहितः, ब्रवीमीति पूर्ववत्. 64. इति श्रीदशवकालिके सूत्रे श्रीसमयसुन्दरोपाध्यायविरचितायां दीपिकायामष्टमाध्ययनं सम्पूर्ण. श्रीरस्तु. ॥ 82 ॥ For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थंभति-अथ विनयसमाध्याख्यं नवममध्ययनं व्याख्यायत, तस्य नवमाध्ययनस्य चत्वार उद्देशाः, तत्र प्रथमोद्देशकमाह, इह चायं सम्बन्धः-पूर्वाध्ययने निष्पापं वचनमाचार प्रणिहितस्य सम्यस्थितस्य भवतीति तब यत्नवता भाव्यम्, इत्येतदुः तम्, इह त्वाचारप्रणिहितो यथायोग्यविनयसम्पन्न एव भवति, इत्येतदुच्यते, तथाहि-शिष्यो गुरोः सकाश आचार्याद समीपे विनयमासेवनारूपं शिक्षारूपं च न शिक्षते, नोपादत्ते, न गृहातीत्यर्थः, कस्मात् ! स्तम्भादा, कथमहं जात्यादिमान जात्यादिहीनस्य गुरोः समीपे शिक्षे! तथा क्रोधात्कथञ्चिदसत्यकरणप्रेरितो रोपादा, तथा मायातः शलं में बाधत इत्यादि अथ विनयसमाध्याख्यं नवममध्ययनं प्रारभ्यते । थंभा व कोहा व मयप्पमाया गुरुस्सगासे विणयं न सिक्खे। सो चेव उ तस्स अभूइभावो फलं व कीअस्स वहाय होइ 1. कपटेन, तथा प्रमादात्प्रक्रान्तमुचितमजानन् निद्रादीनां व्यासङ्गेन, स्तम्भादीनां क्रमेणोपन्यासश्च इत्थमेवामीषां विनयस्य विघ्नतामाश्रित्य ख्यापनार्थः, तदेवं स्तम्भादिभ्यो गुरोः समीपे विनयं न शिक्षते, अन्ये त्वाचार्या एवं पठन्ति-गुरोः समीपे विनयेन तिष्ठति, विनये न वर्त्तते, विनयं नासेवत इत्यर्थः, इह स एव स्तम्भादिविनयशिक्षाविनहेतुस्तस्य जडमतेरभूतिभाव इति, अभूतेर्भावोऽभूतिभावः, असम्पदाव इत्यर्थः, किमित्याह-वधाय भवति, गुणलक्षणभावप्राणविनाशाय भवति. दृष्टान्त For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपि0 ॥ 83 ॥ www.kobatirth.org माह - फलमिव कीचकस्य कीचको वंशस्तस्य फलं यथा वधाय भवति, तस्मिन् सति तद्विनाशनात्, तद्वदिति. 1. ज इतिकिञ्च ये चापि केवलद्रव्यसाधवोऽगम्भीरा भवन्ति, ते द्रव्यसाधवो गुरूणामाचार्याणामाशातनां लघुतापादनरूपां तत्स्थापनाया अबहुमानेन कुर्वन्ति, एकस्य, गुरोराशातनायां सर्वेषां गुरूणामाशातना इति हेतोर्गुरुणामिति बहुवचनं, मन्द इति ज्ञात्वा, | सत्प्रज्ञाविकल इति ज्ञात्वा तथा पुनः कारणान्तरस्थापितमप्राप्तवयसं गुरुं प्रत्ययं डहरोऽप्राप्तवयाः खल्वयं, तथायं गुरुरल्पआवि मंदित्ति गुरुं वैत्ता डहरे इमे अप्पसुअत्ति नच्चा । हीलंति मित्थं पडिवजमाणा करन्ति आसायण ते गुरूणं 2. पईइ मंदा विभवंति एगे डहरा वि अ जे सुअबुद्धोववेआ । आयारमंतो गुणसुट्ठिअप्पा जे हीलिआ सिंहिरिव भास कुज्जा 3. श्रुतोऽनधीतसिद्धान्त इति ज्ञात्वा हीलयन्ति, किं कुर्वन्तो हीलयन्ति ? मिथ्यात्वं प्रतिपद्यमानाः, गुरुर्न हीलनीय इति तत्त्वमन्यथा जानन्तः, अतो गुरोहलना न कार्या इत्याह. 2. पगई इति-ये साधवस्ते गुरून् प्रत्येवं जानन्ति, प्ररूपयन्ति परं न तु हीलयन्ति, एवं किमित्याह - एके केचन वयोवृद्धाः प्रकृत्या स्वभावेन कर्मवैचित्र्यान्मन्दा अपि सद्बुद्धिरहिता api For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir adhya0 9. // 83 // Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Si Kailasagarsur Gyarmandie bhavanti, तथान्ये केचन डहरा अप्यपरिणता अपि वयसा अमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह-य श्रुतबुद्ध्या AO उपेताः सहिताः, तथा सत्यज्ञावन्तः, श्रुतेन बुद्धिभावेन वा भाविनों वृत्तिमाश्रित्याल्पश्रुता अपि सर्वथा आचार्व्न्तो। ज्ञानाद्याचारसहिताः. पुनः किंविशिष्टाः ? गुणसुस्थितात्मानः, गुणेषु सुष्टु भावसारं स्थित आत्मा येषां ते तथाविधा न हीसनीयाः, ये हीलिताः खिसिताः शिखीव अपिरिव इन्धनसमूहं भस्मसात्कुर्युः, ज्ञानादिगुणसमूहमपनयेयुरिति. 3. अथ जे आवि नागं महरांति नच्चा आसायए से अहिआय होइ। एवायरिअंपि हु हीलयंतो निअच्छई जाइपहं खु मंदो 4. आसीविसो वा वि परं सुरुहो कि जीवनासाउ परं नु कुज्जा। आयरिअपाया पुण अप्पसन्ना अबोहिआसायण नत्थि मुक्खो 5. विशेषेण डहरस्य हीलने दोषमाह-ज इति-यश्चापि कश्चिदज्ञो नागं सर्प डहर इति बाल इति ज्ञात्वा आशातयति क्षुदकाष्ठाके दिना कदर्थयति, स नागः कदर्थ्यमानः से तस्य कदर्थनाकारकस्याहिताय भवति, भक्षणेन प्राणनाशनात्, एष दृष्टान्तः, अथोपनयः-एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितं हीलयनिर्गच्छति जातिपन्थानं दीन्द्रियादिजातिमार्ग मन्दोऽज्ञः । संसारे परिभ्रमति. 4, अत्र दृष्टान्तस्य दान्तिकस्य च महदन्तरमित्येतदेवाह-आसीविस इति-आशीविषश्चापि sarpo'pi For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza AG|adhya0 9. दीपि. ॥ 84 ॥ परं सुरुष्टः सन् क्रुद्धः सन्, किं जीवितनाशान्मृत्योः परं नु कुर्यात् ? न किञ्चिदपीत्यर्थः, आचार्यपादाः पुनरप्रसन्ना हीलनयानुग्रहायाप्रवृत्ताः, किं कुर्वन्तीत्याह-अबोधि निमित्तहेतुत्वेन मिथ्यात्वसंहात कुर्वन्ति, कथं तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवमतो गुरोराशातनया नास्ति माक्षः, अबोधिसन्तानबन्धेनानन्तसंसारिकत्वादिति. 5.. पुनराह-जो इति-यः कोपि पावकमग्निं ज्वलितं सन्तमपक्रामेदवष्टभ्य तिष्ठति, आशीविषं वापि भुजङ्गमं वापि कोपयेदोषं ग्राहयेत्, यो वा विषं खादति जो पावगं जलिअमवक्कमिज्जा आसीविसं वा वि हु कोवैज्जा । जो वा विसं खायै जीविअट्टी एसोवमासायणया गुरूणं 6. सिआ हु से पावय नो डहिज्जा असीविसो वा कुविओ न भक्खे । सिआ विसं हालहलं न मारे न आ वि मुक्खो गरुहीलणाए 7. जीवितार्थी जीवितुकामः, एषा उपमापायस्य कष्टस्य प्राप्तिं प्रत्येतदुपमानमाशातनया गुरूणां सम्बन्धिन्या. कृतया, तद्वत्कष्ट भवतीति. 6. तत्र विशेषमाह-सिति-स्यात्कदाचिन्मन्त्रादिप्रतिबन्धादसौ पावको मिर्न दहति न भस्मसाकुर्यात्, आशी विषो वा भुजङ्गो वा कुपितो न भक्षयेन्न खादयेत्, तथा कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं हालाहलमतिरौद न Kel मारयेन्न प्राणान् त्यानयेत्, एवमेतत्कदाचिद्भवति परं नापि मोक्षो गुरुहीलनया गुरोराशातनया भवतीति. 7. ॥ 82 For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ja iti पुनः किञ्च यः पर्वतं शिरसा मस्तकेन भेतुमिच्छेत्, सुप्तं वा सिंहं गिरिगुहायां प्रतिबोधयेत्, यो वा ददाति शक्तेर प्रहरणविशेषाग्रे महारं हस्तेन, एषा उपमा आशातनया गुरूणाम् 8. अत्र विशेषमाह -- सियेति - स्यात्कदाचित्कश्चिद्वासुदेवादिः प्रभावातिशयाच्छिरसा मस्तकेन गिरिमपि पर्वतमपि भिन्द्यात् स्यात्कदाचिन्मन्त्रादिसामथ्यात्सिंहः कुपितो न जो पव्वयं सिरसा भित्तुमिच्छे सुत्तं व सीहं पडिबोहइज्जा । जो वा दए सत्तिअग्गे पहारं एसोवमासायणया गुरूणं 8. सिया हु सीसेण गिरिं पि भिंदे सिआ हु सीहो कुविओ न भक्खे । सिआ न भिंदिज्ज व सत्तिअग्गं न आ वि मुक्खो गुरुहीलणाए 9. आयरिअपाया पुण अप्पसन्ना अबोहिआसायण नत्थि मुक्खो । तम्हा अणाबाहसुहाभिकखी गुरुप्पसायाभिमुहो रमिज्जा 10. Acharya Shri Kailassagarsuri Gyanmandir भक्षयेत्, स्यात्कदाचिद्देवतानुग्रहादिना शक्त्ययं प्रहारे दत्तेऽपि न भिन्द्यात्, एवमेतत्कदाचिद्भवति, परं न चापि मोक्षो गुरुहीलनया गुरोराशातनया भवतीति. 9. एवं पावकाशातना अल्पा, गुर्वाशातना महतीत्यतिशयप्रदर्शनार्थमाह-Ayaripati 8 For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza दीपि अध्य09. तेर् आचार्यपादाः पुनरप्रसन्ना इत्यादिपदद्वयव्याख्या पूर्ववत्, यस्मादेवं तस्मादनाबाधमुखाभिकारी मोक्षमुखाभिलाषी, साधुर्मुरु- प्रसादाभिमुख आचार्यादीनां प्रसाद उद्युक्तः सन् रमेत. 10. केन प्रकारेण रमेतेत्याह-जहेति-आहितामिः कृतावसथादि- बाह्मणो येन प्रकारेण ज्वलनममिं नमस्यति, किम्भूतं ज्वलनं ? नानाहुतिमन्त्रपदाभिषिक्तं, तत्राहुतयो पृतप्रक्षेपादिरूपाः, | मन्त्रपदानि 'अनये स्वाहा' इत्येवमादीनि, तैराहुतिमन्त्रपदैरभिषिक्तं दीक्षालङ्कृतमित्यर्थः, एवममिमिवाचार्य विनीतः साधु जहाहिअग्गीजलणं नमसे नाणाहुईमंतपयाभिसित्तं । एवायरिअं उवचिट्ठइजी अणंतनाणोवगओ बि संतो 11. जस्संतिए धम्मपयाइ सिक्खे तस्संतिए वेणइयं पौंजे । सकारए सिरसा पंजलीओ कायग्गिरा भो मणसा अनिच्चं 12. रुपतिष्ठेविनयेन सेवेत, किम्भूतः साधुः ? अनन्तज्ञानोपगतोऽपि, अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तं तेनोपगतः, सहितोऽपि सन, किमङ्ग पुनरन्य इति. 11. एतदेव पुनः स्पष्टयति-जस्समिति-साधुर्यस्याचार्यादेः समीपे धर्मपदानि 1 उपादेवपूजेतिशास्त्रविहितात्मनेपदन्त्वत्र मूलस्थपदानुकरणत्यान्नोति dhyeyam । | ॥ 86 // For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मफलानि सिद्धान्तपदानि शिक्षेतादद्यात्, तस्याचार्यादेरन्तिके समीपे विनयं प्रयुञ्जीत, विनय एव वैनयिकं, तत्कुर्यादिति भावः, कथं विनयं कुर्यादित्याह-गुरुं सत्कारयेत्, केन ? अभ्युत्थानादिना पूर्वोक्तेन युक्तः, पुनः शिरसा मस्तकेन प्राञ्जलिः सन, तथा कायेन शरीरेण, तथा गिरा वाचा, 'मस्तकेन वन्द' इत्यादिरूपया, भो इति शिष्यस्यामन्त्रणे, मनसा भावप्रतिबन्धरूपेण, नित्यं सदैव सत्कारयेत्, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धच्छेदनप्रसङ्गात्, 12| लज्जा दया संजमबंभचेरं कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयति तेहिं गुरू सययं पूअयामि 13. जहा निसंते तवणचिमाली पभासई केवलभारहं तु । एवायरिओ सुअसीलवुद्धिए विरायई सुरमझे व इंदो 14. एवं च मनसि कुर्यात्-लजेति-लजा दया संयमो ब्रह्मचर्य च, एतच्चतुष्टयं कल्याणभागिनो मोक्षाभिलाषिणो जीवस्य । विपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वेन च विशोधिस्थानं कर्ममलापनयनस्थानं वर्तते, तत्र लज्जा अपवादभयरूपा, दया अनुकम्पा, संयमः पृथिव्यादिविषयः, ब्रह्मचर्य विशुद्धतपोऽनुष्ठानम्, एतत्कथनेनैतज्जातं, ये गुरवो मां सततं निरन्तरमनुशासयन्ति कल्याणयोग्यतां नयन्ति, तानहमेतादृशान् गुरून् सततं पूजयामि, न तेभ्योऽन्यः पूजायोग्य इति. 13. अतः kaarnnaadete। For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya09 daza दीपि ॥ 86 ॥ पूज्या इत्याह-जहेति-अर्चिआली सूर्यों निशान्ते रात्रेरन्ते दिवस इत्यर्थः, केवलं संपूर्ण भारतं भरतक्षेत्रं, तुशब्दादन्यच्च, क्रमण प्रभासयति उदद्योतयति, किं कुर्वन् अर्चिआली ? तपन, एवमाचार्यों जीवादिभावान् प्रकाशयति, किम्भूत आचार्यः? श्रुतशीलवुद्धिकः श्रुतेनागमेन शीलेन परद्रोहविरमणेन, बुद्ध्या च स्वाभाविक्या युक्तः सन्, एवं च वर्तमान आचार्यसाधुभिः परिवृतो विराजते, क इव ? सुरमध्ये सामानिकादिदेवमध्ये गत इन्द्र इव. 14. पुनराह-जहेति-यथा चन्द्रः खः जहा ससी कोमुइजोगजुत्तो नक्खत्ततारागणपरिखुडप्पा । खे सोहई विमले अब्भमुक्के एवं गणी सोहै भिक्खुमज्झे 15. महागरा आयरिआ महेसी समाहिजोगे सुअसीलबुद्धिए । संपाविउकामे अणुत्तराई आराहए तोसइ धम्मकामी 16. Ke आकाशे शोभते, किम्भूतः ? कौमुदीयोगयुक्तः, कार्तिकपौर्णमास्यामुदितः, पुनः किम्भूतश्चन्द्रः ? नक्षवतारागणपरिवृतात्मा, नक्षत्रैस्ताराणां गणैवृन्दैर्युक्त इति भावः, किम्भूते खे ? अभ्रमुक्ते, पुनः किम्भूते खे ? विमले, निर्मले अभ्रमुक्तमाकाशमत्यन्तं निर्मलं भवतीति ख्यापनार्थम्,तदेवं चन्द्र इव गणी आचार्यः शोभते भिक्षुमध्ये.अतोऽयं गुरुमहत्त्वात्पूज्य इति.15.महागरेतिपुनः किञ्च धर्मकामो निर्जराथ, न तु ज्ञानफलापेक्षयापि, साधुस्तानाचार्यान सम्प्राप्तुकामोऽनुत्तराणि ज्ञानादीन्याराधयविनयक ॥ For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रणेन, नैकवारमेव, किन्तु तोषयेद्वारंवारं विनयकरणेन सन्तोषं ग्राहयेत्, तान कानाचार्यान्? ये महाकराः, ज्ञानादिभावरनानामाकराः, पुनः किम्भूता आचार्याः ? महेषिणो मोक्षैषिणः, कथं महैषिणः इत्याह-- समाधियोगश्रुतशील बुद्धिभिः, समाधियोगेद्धर्यानविशेषैः श्रुतेन द्वादशाङ्गाभिधानेन शीलेन परद्रोहविरतिरूपेण बुद्धया च औत्पत्तिक्यादिरूपया, अन्य आचार्या इत्थं व्याख्यानयन्ति -- समाधियोगश्रुतशीलबुद्धीनामाकरा इति. 16. पुनराह - - सुच्चेति मेधावी पण्डितः साधुः सदाचासुच्चा ण महावि सुभासिआई सुस्स्सए आयरिअप्पमत्तो । आराहइत्ता ण गुणे अणेगे से पावई सिद्धिमणुत्तरं ति बेमि 17. विणसमाहीए पढमो उद्देसो संमत्तो 1. र्यान् शुश्रूषयेत् किं कृत्वा ? सुभाषितानि गुर्वाराधनफलाभिधायकानि श्रुत्वा किंविशिष्टो मेधावी ? अप्रमत्तो निद्रादिप्रमा दरहितः, य एवं गुरुशुश्रूषापरः स गुणाननेकान् ज्ञानादिरूपानाराध्य सिद्धिमनुत्तरां मुक्तिमनन्तरं सुकुलादिपरम्परया वाप्राप्नोति ब्रवीमीति पूर्ववत्. 17. इति श्रीदर्शवेकालिके शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां नवमाध्ययने प्रथमोदेशकः समाप्तः 1. श्रीरस्तु For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi0 // 87 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूलाओ इति-अथ नवमाध्ययने विनयाधिकार एव द्वितीयोदेशकः प्रारभ्यते, पूर्व प्रथमोदेशके विनयसमाधिरुक्तः, द्वितीयोऽपि विनयाधिकारवानुच्यते, तत्र सूत्रं - दुमस्य वृक्षस्य मूलादादिप्रबन्धात्स्कन्धप्रभवः, स्थुडोत्पादः, ततः स्कन्धात्पश्चाच्छाखास्तस्य भुजाकल्पाः समुपयान्त्यात्मानं प्राप्नुवन्ति, उत्पद्यन्त इत्यर्थः, तथा शाखाभ्य उक्तस्वरूपाभ्यः प्रशाखास्तासामंशभूता विरोहन्ति जायन्ते, तथा ताभ्योऽपि प्रशाखाभ्यः पत्राणि पर्णानि विरोहन्ति, ततस्तदन्तरं से अथ द्वितीय उद्देशः प्रारभ्यते । मूलाओ खंधप्पभवो दुमस्स खंधाउ पच्छा समुविंति साहा । साहप्पसाहा विरुति पत्ता तओसि पुष्पं च फलं रसो अ 1. एवं धम्मस्स विणओ मूलं परमो अ से मुक्खो । जेण कित्तिं सुअं सिग्घ नीसेसं चाभिगच्छइ 2. जे अ चंडे मिए थद्धे दुव्वाई नियडी सढे । वुज्झइ से अविणीअप्पा कहं सोअगयं जहा 3. तस्य द्रुमस्य पुष्पं च फलं च रसश्च. 1. एवं दृष्टान्तमभिधाय दाष्टन्तिकयोजनामाह - एवमिति - एवं धर्मस्य परमकल्पवृक्षस्य विनयो मूलमादिप्रबन्धरूपं परम इत्यग्रो रसः से तस्य फलरसवन्मोक्षः, स्कन्धादिकल्पानि तु देवलोकगमनसुकुलागमादानि, अतो विनयः कर्तव्यः, येन विनयेन कृत्वा साधुः कीर्ति सर्वत्र शुभप्रवादरूपामधिगच्छति प्रामोति, पुनः श्रुतमङ्गम विष्टादि, श्लाष्यं प्रशंसास्पदीभूतं निश्शेषं सम्पूर्ण च प्राप्नोति. 2. अथाविनयदोषमाह-ज इति-साधुरेतेभ्यो For Private and Personal Use Only adhya09. u0 2 // 87 // Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विनयं न करोति, स संसारस्रोतसा उह्यते, किंवत् ? काष्ठमिव, किम्भूतं काष्ठं ? स्रोतोगतं, नद्यादिवहनीपतितं, किम्भूतः साधुः 1 चण्डो रोषणः, पुनः किम्भूतः साधुः ? मृगोऽज्ञो हितमप्युक्तो रुष्यति, पुनः स्तब्धः जात्यादिमदोन्मत्तः, पुनर्दुआदी अप्रियवक्ता, पुनर्निकृतिमान् मायासहितः, पुनः शठः संयमयोगेष्वादररहितः, पुनरविनीतात्मा सकलकल्याणकारणेन विनयेन रहितः. 3. विणयंमीति-पुनः किञ्च यो नरो विनयमुक्तलक्षणं प्रत्युपायेनकान्तमृदुभणनादिलक्षणेनापि सम्बन्धेन चोदित उक्तः सन् कुप्यति रुष्यति, स किं करोतीत्याह-स दिव्याममानुषीं श्रियं लक्ष्मीमागच्छन्तीमात्मनो भवन्ती विणयंमि जो उवाएणं चोइओ कुप्पई न्रो। दिव्वं सो सिरिमिज्जन्ति दंडेण पडिसेहए 4. तहेव अविणीअप्पा उववज्झा हया ग्या। दीसंति दुहमेहता आभिओगमुवडिआ 5. दण्डेन काष्ठमयेन प्रतिषेधयति निवारयति, अयं परमार्थः-विनयः सम्पदा निमित्तं, तत्र स्खलितं यदि कश्चिन्नोदयति स गुणः तत्रापि रोषकरणे वस्तुतः सम्पदा निषेषः 4. अविनयदोषस्योपदर्शनार्थमेवाह-तहेवेति-तथैव तेऽविनीतात्मानो विनयरहिता अनात्मज्ञा उपवाह्यानां राजादिवल्लभानामेते कर्मकरा इत्यौपवाह्या हया अश्वा गजा हस्तिन उपलक्षणत्वान्महिषादयश्चते, किमित्याह-दृश्यन्त उपलभ्यन्त एव मन्दरादावविनयदोषेणोभयलोकवर्तिना यवसादिवोढारः, दुःखं सक्केशलक्षणमेधमाना ane For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya daza दीपि0 कार्थत्वादनुभवन्त अभियोग्य कर्मकरभावमुपस्थिताः. 5 एतेष्वेव विनयगुणमाह-तहेवेति-तथैवैते सुविनीतात्मानो विनयवन्त आत्मज्ञा औपवाह्या राजादीनां हया गजा इति पूर्ववत्,एते किमित्याह-दृश्यन्त उपलभ्यन्ते सुखमालादलक्षणमेधमाना अनु-IN भवन्त ऋद्धिं प्राप्ता इति विशिष्टभूषणालयभोजनादिभावतः प्राप्तर्3अयो महाशयसो विख्यातसद्गुणाः 6. अथैतदेव विनयावि u02 नयफलं मनुष्यानधिकृत्याह-तहेवेति-तथैव तिर्यञ्च इवाविनीतात्मनः पूर्ववत्, लोकेस्मिन् मनुष्यलोके, नरनार्य इति प्रकटार्थ, दृश्यन्ते दुःखमेधमानाः पूर्ववत्, छाताः कशाघातव्रणाङ्कितशरीरा विकलेन्द्रिया अपनीतनासिकादीन्द्रियाः पारदारिकादय इति तहेव सुविणीअप्पा उववज्झा हया ग्या। दासंति सुहमेहंता इडिं पत्ता महायसा 6. तहेव अविणीअप्पा लोगमि न्र्नारिओ। दीसंति दुहमेहन्ता छाया ते विगलिंदिआ 7. दंडसत्थपरिज्जुन्ना असम्भवयणेहि a। कलुणा विवन्नच्छन्दा खुप्पिवासपरिग्गया 8.. सूत्रार्थः.7.दंडेति-एवंविधाः साधव इह लोके पूर्वमविनयेन गृहीतानां कर्मणामनुभावेनैवंभूताः परलोके तु कुशलस्याप्रवृत्तेर्दुःखिततरा विजायन्ते, कीदृशाः ? दण्डा वेत्रदण्डादयः, शस्त्राणि खगादीनि, तैः परिजीर्णाः,परि समन्ततो दुर्बलभावमापादिताः, HIN88 ॥ आ तथा पुनः कीदृशाःअसभ्यवचनैश्च खरकर्कशादिभिः परिजीर्णाः, पुनः कीदृशाः ? करुणाः करुणाहेतुत्वात्, पुनः कीदृशाः? Hel व्यापनछन्दसः परायत्ततया गतस्वाभिप्रायाः, पुनः किम्भूताः ? क्षुधा बुभुक्षा, पिपासा तृषा, ताभ्यां परिगता व्याप्ताः, For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie अनादिनिरोधस्तोकदानाभ्याम्. 8. अथ विनयफलमाह-तहेवेति-अस्मिन् लोके नरनार्यस्तथैव विनीततियञ्च इव सुविनीतात्मानो दृश्यन्ते, कीदृश्यो नरनार्यः ? सुखमेधमानाः ऋद्धिं प्राप्ताः, पुनः कीदृश्यः ? महायशस इति पूर्ववत्, नवरं स्वाराधितगुरुजना उभयलोकसाफल्यकारिण एत इति. 9. एतदेव विनयाविनयफलमाह देवानधिकृत्य-तहेवेति-तथैव यथा नरनायोऽविनीतात्मानस्तथैव जन्मान्तरे अकृतविनया देवा वैमानिका ज्योतिष्का यक्षाश्च व्यन्तराश्च गुह्यका भवनवासिनस्त एते तहेव सविणीअप्पा लोगांस न्र्नारिओ। दीसति सुहमेहता इट्टि पत्ता महायसा 9. तहेव अविणीअप्पा देवा जक्खा अ गुज्झगा । दीसंति सुहमेहन्ता आभिओगमुवडिआ 10. तहेव सुविणीअप्पा देवा जक्खा अ गुज्झ्गा। दीसंति सुहमेहंता इढेइ पत्ता महायसा 11. दृश्यन्ते, केन ? आगमभावचक्षुषा, किं कुर्वाणाः ? दुःखमेधमानाः, परेषामाज्ञया परेषाम् ऋयादिदर्शनेन च,कीदृशाः सन्तः? आभियोग्यमुपस्थिताः, अभियोग आज्ञादानलक्षणः, सोऽस्यास्तीत्यभियोगी, तस्य भाव आभियोग्यं कर्मकरभावमुपस्थिताः प्राप्ताः. 10. अथ विनयफलमाह-तहेवेति-तथैवैते देवादयः सुविनीतात्मानो जन्मान्तरकृतविनयाः, निरतिचारधाराधका इत्यर्थः, दृश्यन्ते सुखमेधमाना महाकल्याणादिषु ऋदिं प्राप्ता इति देवाधिपादिप्राप्तसमृद्धयो महायशसो विख्यातसद्गुणा For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya09. daza दीपि0 u02 n89 ॥ इति, एवं नारकान् विना व्यवहारतो येषु स्थानेषु सुखदुःखसम्भवस्तेषु विनयस्याविनयस्य च फलं कथितम्.11.अथ विशेषतो पालोकोत्तरं विनयफलमाह-ज इति-ये सुशिष्या आचार्याणामुपाध्यायानां च शुश्रूषावचनकराः पूजाप्रधानं यद्वचनं तस्य करणे तत्परा भवन्ति, तेषां पुण्यवर्ता शिक्षा ग्रहणासेवनारूपा भावार्थरूपाः प्रवर्धन्ते वृद्धिं यान्ति, दृष्टान्तमाह-जलसिक्ता यथा पादपा वृक्षाः. 12. एवं मनस्यानीय साधुभिर्विनयः कार्य इत्याह-अप्पणद्वेति-ये गृहिणोऽसंयता इहलोकस्य कारणमिहलोकनि. जे आयरियौवज्झायाणं सुस्सूसावयणंकरे । तेसिं सिक्खा :पवन्ति जलसित्ता इव पायवा 12. ॥ अप्पणट्टा परट्टा वा सिप्पा णेउणिआणि अ । गिहिणो उवभोगहा इहलोगस्स कारणा(कारण) 13.| जेण बंध वह घोरं परिआवं च दारुणं । सिक्समाणा निअच्छन्ति जुत्ता ते ललींदिआ 14. मित्तमिति, उपभोगार्थमन्नपानादिभोगाय, शिक्षन्त इति शेषः. किमर्थम आत्मार्थमात्मनिमित्तम्, अनेन ममाजीविका भविष्य-पथ तीत्येवं, परार्थ वा परनिमित्तं वा पुत्रमहमेतद्ग्राहयिष्यामीत्येवं शिल्पानि कुम्भकारक्रियादीनि, नैपुण्यानि च लेखादिकलालक्ष- णानि. 13.जेणेति-येन शिल्पादिना शिक्ष्यमाणेन बन्धं निगडादिभिर्वधं कशादिभिः, घोरं रौद्रं परितापं च दारुणमेतजनितं निर्भर्त्सनादिवचनं शिक्षमाणा गुरोः सकाशान्नियच्छन्ति प्राप्नुवन्ति, युक्ता इति नियुक्ताः शिल्पादिग्रहणे ते ललितेन्द्रिया lI 89 ॥ For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie लागंभश्वरों राजपुत्रादयः. 15. तेवीति-तोपि पुरुषाः शिक्षमाणस्तमित्वरमपि गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन, किमर्थं तस्य शिल्पस्य कारणात्, तन्निमित्तमिति भाव्ः। पुनस्तं गुरुं ते सत्कारपन्ति वस्त्रादिना, पुनस्तं गुरुं नमस्यन्ति अंञ्जलिपग्रहणादिना, किम्भूतास्ते ? तुष्टा इति, अमुत इदमघाप्यत इति तुष्टाः, पुनः किम्भूतास्ते?निर्देशवर्तिन आज्ञाकारिण इति. 15. किमिति-यदि तावदेतेऽपि तं गुरुं पूजयन्ति, तदा यः साधुर्मोक्षवाच्छकस्तेन तु गुरवो विशेषतः ते वितं गरु पांति तस्स सिप्पस्स कारणा । सकारन्ति नमसंति तट्टा निदेसवत्तिणो 15. किं पुणं जे सुअग्गाही अणंतहिअकामए । आयरिआ जं वए भिक्खू तम्हा तं नाइवत्तए 16. नीअं सिजं गइ ठाणं नीअंच आसणाणि अ । नीअंच पाए वंदिज्जा नीअंकुजा अ अंजलिं 17.IN पूजनीया इत्याह, किं पुनः ? यः साधुः श्रुतग्राही परमपुरुषप्रणीतस्यागमस्य ग्रहणेऽभिलाषी. पुनर्योऽनन्तहितकामुकः, मोक्षं यः कामयत इत्यभिप्रायः, तेन तु गुरवः सुतरां पूजनीया इति. यतश्चैवमत आचार्या यत्किमपि वदन्ति तथा तथानेकप्रकारम्, भिक्षुः साधुस्तस्मात्तदाचार्यवचनं नातिवर्तयेआक्तत्वात्सर्वमेव सम्पादयदिति. 16. अथ विनयस्योपायमाह-नीअ-I.le मिति-साधुगुरोः सकाशाच्छय्यां संस्तारकलक्षणां नीचां कुर्यादित्युक्तिः, एवं साधुराचार्यगतेः सकाशात्स्वकीयां गतिं नीचा For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपि0 ॥ 90 ॥ www.kobatirth.org कुर्यात्, तस्य गुरोः पृष्ठतो नातिदूरेण नातिशीघ्रं यायादित्यर्थः एवं स्थानं यत्र स्थान आचार्य आस्ते तस्मात्स्थानानीचं, नीचतरे स्थाने स्थातव्यमिति भावः । पुनर्नीचानि लघुतराणि कदाचित्कारणजात आसनानिं पीठकादीनि तस्मिन्नुपविष्टे तदनुज्ञातः सन् सेवेत नान्यथा तथा नीचं च सम्यगवनतमस्तकः सन्नाचार्यस्य पादौ वन्दते नावज्ञया, तथा क्वचित्प्रभादौ नीचं नम्रकायं कुर्याच्च सम्पादयेच्चाञ्जलिं न स्थाणुवत्स्तब्ध एवेति 17. एवं कायविनयं कथयित्वा वचनविनयमाह-सङ्घट्टेति-साधुर्गुरुं प्रति मिथ्यादुष्कृतपुरःसरमभिवन्द्येवं वदेत् न पुनरिति, न चाहमेवं भूयः करिष्यामीति एवं किमित्याह हे गुरो मम संघट्टत्ता कारणं तहा उवहिणामवि । खमेह अवराहं मे वैज न पुणुत्ति अ 18. दुग्गओ वा पओएणं चोइओ वहई रहं । एवं दुबुद्धि किञ्चाणं वृत्तो वृत्तो पकुव्वई 19 Acharya Shri Kailassagarsuri Gyanmandir मन्दभाग्यस्यापराधं दोषं क्षमस्व सहस्व किं कृत्वा ? कायेन देहेन कथञ्चित्तथाविधे प्रदेश उपविष्टं गुरुं सङ्घट्टय स्पृष्ट्वा पुनरुपाधिनापि कल्पादिनापि कथञ्चित्सङ्घट्ट. 18 एवं सर्व बुद्धिमान् स्वयमेव करोति, तदन्यस्तु कथमित्याह -- दुग्गेति -- दुर्गौरिव गलिबलीवर्दवत्मतोदेनारादण्डलक्षणेन चोदितः प्रेरितो विद्धः सन् वहति कापि नयति रथम्, एवं दुगौरिव दुर्बुद्धिः शिष्यः कृत्यानामाचार्यादीनां कृत्यानि वा तदभिरुचितकार्याणि उक्त उक्तः पुनः For Private and Personal Use Only adhya0 9 u0 2 // 90 // Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir KO punarabhihita इत्यर्थः, प्रकरोति निष्पादयति प्रयुङ्क्ते चेति. 19. आलवन्त इति-पुनराचार्यः शिष्यं प्रत्येकवारं वक्ति, अथवा पुनः पुनर्वक्ति, तदा स शिष्य आत्मन आसने स्थित एव वचनं श्रुत्वा नोत्तरं ददाति, किं करोति ? आत्मन आसनं मुक्का स शिष्यो विनयेन द्वौ हस्तौ सम्मील्योत्तरं ददाति, कथम्भूतः सः ? धीरो बुद्धिमान. एवं च कृतान्यप्यमूनि न शोभनानीत्यत आह-कालमिति-साधुस्तत्तत्पित्तहरादिरूपमशनादि गुरोः सम्प्रतिपादयेदुपानयेत, केन केन ? तेन तेनोपायेन गृहस्थानामा. * आलवंते लवते वा न निसिजाइ प्द्दिस्सुन्ने। मुत्तण आसणं धीरो सुस्ससाए पडिस्सणे 20. काल छन्दोवयारं च पडिलेहिता ण हेउहिं । तेण तेण उवाएणं तं तं संपडिबायए 21. विवत्ती अविणीअस्स संपत्ती विणिअस्स य । जस्से य दुहओ नायं सिक्खं से अभिगच्छइ 22. वर्जनादिना, किं कृत्वा ? कालं शरदादिलक्षणं, छन्दस्तस्येच्छारूपमुपचारमाराधनाप्रकारम, चशब्दादेशादिकम्, एतत्प्रत्युपेक्ष्य ज्ञात्वा, कैः ? हेतुभिर्यथानुरूपैः कारणैः, तथा काले शरदादौ पित्तहरादि भोजनं, शय्या प्रवातनिवातादिरूपा, इच्छानुलोमं वा यद्यस्य हितं रोचते चाराधनाप्रकारोऽनुलोमभाषणग्रन्थाभ्यासवैयावृत्त्यकरणादिः, देशेऽनूपदेशादीनामुचितं निष्ठीव इयं क्षेपकगाथा बहुषु पुस्तकेषु नोपलभ्यते, परं दीपिकासंवलितमूलपुस्तक उपलब्धा. 1 प्राचीनपुस्तकद्वयेऽस्या गाथाया व्याख्यानं विंशतितमः क्रमाश्व दृश्यते । For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza दीपि अध्य0 TO ॥ 91 ॥ नादिभिहेतुभिः श्लेष्माद्याधिक्यं विज्ञाय तदुचितं सम्पादयेदिति. 20.21. विवत्तीति-पुनः प्राहाविनीतस्य शिष्यस्य ज्ञानादिगुणानां विपत्तिर्भवति, विनीतस्य च शिष्यस्य ज्ञानादिगुणानां सम्माप्तिर्भवति, यस्यैतद्ज्ञानादिप्राप्त्यप्राप्तिरूपं ज्ञानाद्यधिगच्छति । प्रामोति, भावत उपादेयं ज्ञानादीति 22. अथैतदेव दृढयन्नविनीतस्य फलमाह--जेइति-एवंविधस्य साधोमोक्षो नास्ति, कथं ? सम्यग्दृष्टश्चारित्रवत इत्थंविधसक्लेशस्याभावात्, एवंविधस्य कस्य ? यश्चापि चण्डः प्रबजितोऽपि रोषणः, पुनयों मतिऋद्धिगा जे आवि चंडे मइइडिगारवे पिसुणे नरे saahshiinnpsnne| / अदिधम्म विणए अकोविए असंविभागी न हु तस्स मुक्खो 23. निदेसवित्ती पुण जे गुरूणं सुअत्थधम्मा विणयंमि कोविआ। तरित्तु ते ओघमिणं दुरुत्तरं खवित्तु कम्मं गइमुत्तमं गय त्ति बेमि 24. विणयसमाहिअज्झयणे बीओ उद्देसो सम्मत्तो 2. ख इति, ऋद्धिगौरवमतिः, ऋद्धिगौरवेभिनिविष्टः पुनर्यः पिशुनः पृष्ठिमांसखादकः, नरो नरव्यञ्जनको न भावनरः, पुनर्यः साहसिकोऽकृत्यकरणपरः, पुनयों हीनगुर्वाज्ञाकरः, पुनयोऽदृष्टधर्मा, सम्यगनुपलब्धश्रुतादिधर्मा, पुनर्विनयकोविदो विनयविषयेऽपण्डितः, पुनर्योऽसंविभागी, यत्र कुत्रापि लाभे न संविभागवान्. य इत्थंभूतस्तस्य न मोक्षः. 23. अथ विनयफलस्य नाम्रा उपसंहरनाह-निदेसेति-एवंविधास्ते साधव उत्तमाःगतिं सिद्धिं गताः, किं कृत्वा ? कर्म निवरशेष समस्तं भवोपना ॥ 11 ॥ For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हिनामकं क्षपयित्वा, पुनः किं कृत्वा ! एनमुदाधि प्रत्यक्षोपलभ्यमानं संसारसमुदं दुरुत्तारं तीआ, चरमभवं केवलित्वं च माप्येति भावः. ब्रवीमीति पूर्ववत्. 24. इति श्रीदशवकालिके शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां विनयसमाध्याख्यनवमाध्ययने द्वितीयोदेशः समाप्तः. 2. आयरीति-अथ तृतीय आरभ्यते, इह च विनीतः पूज्यो भवेदिति दर्शयन्नाह-य: साधुराचार्य मूत्रार्थप्रदं, तत्स्थानीयं चान्यं ज्येष्ठार्य रत्नाधिकं वा प्रतिजागृयात्, तत्तत्कार्यसंपादनेनोपचरेत्, कः कोमिव ? | |आहितामिआह्मणोऽमिमिव, किं कुर्वाणः साधुः आहितामिआह्मणश्च ? शुश्रूषमाणः, सम्यक्सेवमानः प्रतिजागरमाणश्च, उपाय अथ तृतीय उद्देशः प्रार्भ्य्ते। आयरिअ अग्गिमिवाहिअग्गी सुस्सूसमाणो पडिजागारज्जा । आलोइअं इंगिअमेव नच्चा जो छंदमाराहई स पुज्जो 1. माह-पुनर्यः साधुराचार्यादीनामवलोकितं वीक्षितमिङ्गितमेव चान्यथावृत्तिलक्षणं ज्ञात्वा छन्दोऽभिप्रायमाचार्यादीनां विज्ञायाराधयति, कथमाराधयेदित्याह-शीते पतति सति प्रावरणावलोकने तस्यानयनेन, तथेगिते च निष्ठीवनादिलक्षणे जाते सति । शुण्ठ्यादीनामानयनेनैवं कुर्यात्, स इत्थम्भूतः साधुः पूज्यः पूजाहः कल्याणभागिति. 1. पुनः प्रक्रान्त एवाधिकार आह-- 1 बहुषु पुस्तकेषु कामिवेति स्त्रीलिङ्गविशिष्टः पाठो दृष्टिदोषनिबन्धनो गडरिकाप्रवाहन्यायेन मन्तव्योऽन्यथाऽऽचार्यशश्रूष माणयोःको वा स्त्रीलिङ्गसम्बन्धः । For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / आयारेति-यः साधुराचारार्थ ज्ञानादीनामाचाराणां निमित्तं विनयं पूर्वोक्तं प्रयुक्ते करोति, किं कुर्वाणः ? शुश्रूषमाणः श्रोतुदीपि- मिच्छन्, किमयं गुरुर्वक्ष्यत्येवं, ततस्तेन गुरुणोक्ते सति वाक्यमाचार्यादिकथितं परिगृह्य, ततो यथोपदिष्टं, यथा गुरुणोक्तं तथाभिकाङ्क्षन मायारहितः श्रद्धया कर्तुमिच्छन् सन् विनयं करोति, परं ततोऽन्यथाकरणेन गुरुं नाशातयति न हीलयति, स ॥ 92 ॥ आयारमट्ठा विणयं पौंजे सुस्सूसमाणो परिगिज्झ वकं । जहोवैई अभिकंखमाणो गुरुं च नासायई स पुज्जो 2. रायणिएस विणयं पौंजे डहरा वि असुअ प्रिआय्जिहा। नीअत्तणे वट्टै सच्चवाई उवावयं वक्ककरे स पुज्जो 3. पूज्या. 2. रायणीति-पुनः किश्च यः साधू रत्नाधिकेषु भावरत्नैर्ज्ञानादिभिरधिकेषु विनयं पूर्वोक्तं प्रयुक्ते करोति, तथा KDaharA अपि च ये वयसा श्रुतेन च ज्येष्ठाः, पुनर्ये पर्यायज्येष्ठाश्चिरप्रजिताः, तेषु च यो विनयं प्रयुक्ते, एवं यो नीचत्वे अल्गुणाधिकान प्रति नीचभावे वर्तते, पुनर्योऽपि सत्यवायविरुद्धवक्ता,तथावपातवान् वन्दनाशीलो निकटवर्ती वा, पुनर्यो वाक्यकरो For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरोर्निर्देशकरणशीलः, स पूज्यः. 3. अन्नायेति पुनः किञ्च साधुरज्ञातोञ्छं परिचयस्याकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि चरत्यटित्वानतिं भुङ्क्ते, न तु ज्ञातस्तद्बहुमतमिति, एतदपि विशुद्धमुद्गमादिदोषरहितं न तद्विपरीतम्, एतदपि यापनार्थ संयमभारोद्वाहिदेहपालनाय, अन्यथा समुदानं चोचित भिक्षालब्धं च नित्यं सर्वकालं न तूञ्छमप्येकत्रैव बहु लब्धं कादाचित्कं वा, एवम्भूतमपि विभागतोऽलब्ध्वाऽनासाद्य न परिदेवयेन खेदं यायात्, यथाहं मन्दभाग्यः अथवा नायं देशः शोभन इति, विभागतश्च लब्ध्वा अन्नायउंछं चरई विसुद्ध जवणडया समुआणं च निच्चं । अलां नो परिदेवइज्जा लधुं न विकत्थई स पुज्जो 4. संथारसिज्जासणभत्तपाणे अपिच्छया ऐलाभे वि संते । जो एवमप्पाणभितोसइज्जा संतोसपाहन्नरए स पुज्जो 5. प्राप्योचितं न विकत्थते न श्लाघां करोति, यथाहं महापुण्यवान्, अथवायं देशः शोभनः, यो यतिरेवं पूर्वोक्तं कुर्यात्स पूज्यः. 4. ॥ संथारेति - किश्च यस्य साधोः संस्तारके शय्यायामासने भक्ते पाने चाल्पेच्छता अमूर्च्छया कृत्वा परिभोगादधिकस्य परिहारो वा भवेत्, क्क सति ? सति संस्तारकादीनां गृहस्थेभ्यः सकाशादतिलाभे सत्यपि यः साधुरेवमात्मानमभितोषयति, येन वा तेन वात्मानं यापयति, किम्भूतो यतिः ? सन्तोषप्राधान्यरतः, सन्तोष एव प्रधानभावे रत आसक्तः, स साधः पूज्यः5. / For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपि0 93 ॥ www.kobatirth.org अथेन्द्रियसमाधिद्वारेण साधोः पूज्यतामाह-सक्केति नरेण कण्टका इदं मे भविष्यतीत्याशया सोढुं शक्याः किम्भूता । कण्टकाः ? अयोमया लोहमयाः, किम्भूतेन नरेण ? उत्साहवता, अर्थोद्यमवता, तथा च कुर्वन्ति केचिल्लोहमयकण्टकास्तर । णशयनमप्यर्थवाञ्छया, परं न तु वचनकण्टकाः सोढुं शक्याः, ततो निरीहः सन् कर्णसरान् वाक्कण्टकान् सहेत स पूज्यः. 6. पुनरेतदेव स्पष्टयति-मुडुत्तेति - लोहमयाः कण्टका मुहूर्तदुःखा मुहूर्तमल्पकालं यावद् दुःखदा भवन्ति, वेधकाल एव प्रायो सक्का सहेउं आसाइ कंटया अओमया उच्छहया नरेणं । अणासए जो उ सहिज कंटए वईमए कन्नसरे स पुज्जो 6. मुहुत्तदुक्खा उ हवंति कंटया अओमया ते वि तओ सूद्धरा । वायादुरुत्ताणि दुरुद्धराणि वेराणुबंधीणि महब्भयाणि 7. | दुःखदानात्, तेऽपि कण्टकाः कायात्सूद्धराः, सुखेनैवोद्रियन्ते, व्रणपरिकर्म च क्रियते परं वचनेन यानि दुरुक्तानि तानि दुरुदराणि भवन्ति, दुःखेनैवोदद्भियन्ते, मनोरूपलक्षवेधनात् किम्भूतानि वचनदुरुक्तानि ? वैरानुबन्धीनि तथा श्रवणप्रद्वेषादिना । इह लोके परलोके च वैरभावजनकानि, पुनः किम्भूतानि ? अत एव महाभयानि कुगतिपातभयहेतुभूतानि 7. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir adhya0 9. u0 3 // 93 // Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie समावयन्तति-पुनः किश्च वचनाभिघाताः खरादिवचनमहाराः कर्णगताः सन्तः प्रायो दौर्मनस्यं दुष्टमनोभावं प्राणिनां जन। यन्ति, अनादिभवाभ्यासात्, किं कुर्वन्तो वचनाभिघाताः ? समापतन्त एकीभावेनाभिमुखं पतन्तः, अथ च यो यतिस्तान् । सहते, न तु तैर्विकारमुपदर्शयेत्, किं कृत्वा सहते ? धर्म इति कृत्वा सामायिकपरिणाम समापन्नः सन्, न त्वशक्त्यादिना समावयंता वयणाभिधाया कन्नंगया दुम्मणि जणंति । धम्मुत्ति किच्चा परमग्गसूरे जींदिए जो सहई स पुज्जो 8. अवन्नवायं च परम्मुहस्स पच्चक्खओ पडिणीअं च भासं । ओहारणिं अप्पिअकारणिं च भासं न भासिज सया स पुजो 9. किम्भूतो यतिः ? परमानशूरः प्रधानशूरः, पुनर्जितेन्द्रियः, स पूज्य इति. 8. पुनराह-अवन्नेति-योऽवर्णवादमश्लाघावादं IN पराङ्मुखस्य पृष्ठतः प्रत्यक्षतश्च नो भाषेत सदा कदाचिदपि नैवं ब्रूयात्, तथा प्रत्यनीकामपकारिणी त्वं चौर इत्यादिरूपा, तथावधारिणीमशोभन एवायमित्यादिरूपा, पुनरप्रीतिकारिणी च zrotuma'tanivedanAdirUpAM च भाषां वाचं न भाषेत, स यतिः For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobalbirth.org Acharya Shri Kailassagarsur Gyarmandie daza- पूज्य. दीपि । पूज्यः. 9. अलोलुएं इति-तथा यः साधुरलोलुप आहारादिष्वलुब्धः, पुनरकुहक इन्द्रजालादिकुहकरहितः, पुनरमायी कौटि- अध्य09. ल्यशून्यः, पुनरपिशुनो न छेदनभेदनकर्ता, पुनरदीनवृत्तिराहारादीनामभावेपि शुद्धवृत्तिः, पुनयों नो भावयेदकुशलभावनया, u03 परं यथामुकपुरती भवताहं वर्णनीयः, पुनयों न भावितात्मा स्वयमन्यपुरतः स्वगुणवर्णनापरः, पुनरकौतुकश्च सदा नटनर्त्त अलोलुए अकुहए अमाई अपिसुणे आवि अदीन्न्वित्ती। नो भावए नो विअ भाविअप्पा अकौहल्ले असया स पुजो 10. गुणेहिं साहू अगुणेहिं साहू गिण्हाहि साहू गुण मुण्च्साहू॥ विआणिआ अप्पगमप्पएणं जो रागदोसेहिं समो स पुजो 11. क्यादिषु, स पूज्यः. 10. गुणेहिमिति-किञ्च साधुर्गुणैः पूर्वोक्तैर्गुणैर्विनयादिभिर्युक्तो भवति, तथा असाधुरगुणैः पूर्वोक्तगुण । विपरीतैर्भवति, एवं सति च गुणान् साधुगुणान् गृहाण त्वम्, असाधुगुणान् मुश्चेति शोभन उपदेशः, एवमधिकृत्य विज्ञाप-| यति विविधं ज्ञापयत्यात्मानमात्मना, पुनर्यो रागद्वेषयोः समो न रागवान द्वेषवान, एवंविधो यः साधुः स पूज्य:. 11.5 ॥ 24 ॥ For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taheveti-kizca साधुरेतात्र हीलयति, कानित्याह-तथैव पूर्ववत्, डहरं वा महल्लक वा, वाशब्दान्मध्यम वा, स्त्रियं, पुमासम्, उपलक्षणत्वानपुंसकं वा, प्रवजितं वा गृहिणं वा, वाशब्दात्तदन्यतार्थिकं वा न हीलयति, नापि खिंसयति, तत्र सूयया असूयया वा एकवारं दुष्टाभिधानं हीलनं, तदेव वारंवारं खिंसनं, हीलनाखिंसनयोश्च निमित्तभूतं स्तम्भं च मानं च क्रोधं रोष त्यजति, स पूज्यः. 12. ज इति-किञ्च ये मानिता अभ्युत्थानादिसत्कारः सततं निरन्तरं शिष्यान् मानयन्ति श्रुतस्योपदेशं तहेव डहरं च महल्लगं वा इत्थी पुमं पव्वइअंगिहिं वा । नो हीलए नो वि अखिंसैजा थंभं च कोहं च चए स पुजो 12. जे माणिआ सययं माणयंति जत्तेण कन्नं व निवेसयंति । ते माणए माणरिहे तवस्सी जींदिए सञ्चरए स पुजो 13. पति चोदनादिभिः, तथा यत्नेन कन्यामिव निवेशयन्ति, यथा मातापितरौ कन्यां गुणैर्वयसा च सर्वासु ऋद्धिषु योग्ये भर्तरि । स्थापयतः, एवमाचार्या अपि शिष्यं सूत्रार्थयोवेदिनं दृष्ट्वा महति आचार्यपदे स्थापयन्ति, ततस्तानेवंभूतान गुरून् यो । मानयत्यभ्युत्थानादिना, किम्भूतान गुरून् ! मानयोग्यान मानार्हान, स पूज्यः, किम्भूतः शिष्यः ? तपस्वी, पुनः किम्भूतः For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza दीपिक ॥ 95 ॥ जितेन्द्रियः, पुनः किम्भूतः ? सत्यरतः, इदं शिष्यस्य प्राधान्यख्यापनार्थ विशेषणद्वयम्. 13. पुनराह-तेसिमिति-यो । अध्य09. मेधावी पण्डित एवंविधः सन् चरति, किं कृत्वा ! गुरूणां तेषां पूर्वोक्तगुणवतां सुभाषितानि श्रुत्वा, किम्भूतानां गुरूणां ? गुणसागराणां गुणानां समुद्राणां, किम्भूतो मुनिः ? पञ्चरतः पञ्चमहाव्रतपालने तत्परः, पुनः किम्भूतो मुनिः ! त्रिगुप्तः, मनोगुप्तिवचनगुप्तिकायगुप्तिसहितः, पुनः किम्भूतो मुनिः ! चतुष्कषायापगतः, क्रोधमानमायालोभाख्यकषायचतुष्टयवर्जितः, स तेसिं गुरूणं गुणसायराणं सुच्चा ण मेहावि सुभासिआई। चरे मुणी पंचरए तिगुत्तो चउक्कसायावगए स पुज्जो 14. गुरुमिह सययं पडिअरिअ मुणी जिणमयनिउणे अभिगमकुसले । धुणि रयमलं पुरेकडं भासुरमौलं गई वै ति बेमि 15. विणयसमाहीए तइओ उद्देसो सम्मत्तो 3. पूज्यः. 14. अथ प्रस्तुतफलस्य नाम्रा उपसंहरनाह-गुरुमिति-एवंविधो मुनिर्गतिं सिद्धिरूपी ब्रजति गच्छति, किं कृत्वा । | गुरुमाचार्यादिरूपमिह मनुष्यलोके सततं निरन्तरं विधिनाराध्य, किम्भूतो मुनिः ! जिनमतनिपुण आगमे प्रवीणः, पुनः किम्भूतो मुनिः ? अभिगमकुशल, लोकमापूर्णकादिपतिपत्तिदक्षः, किं कृत्वा सिद्धिं याति ? रजोमलं पुराकृतं विधूय, अष्टप्रकारं. ॥ 95 For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie karma क्षपयित्वेत्यर्थः, किम्भूतां गतिं ? भासुरा ज्ञानतेजोमयी, पुनः किम्भूतां गतिम्, अतुलाम्, अस्याः सदृश्यन्या गतिनास्ति, बवीमीति पूर्ववत्, 15. इति श्रीदशवकालिके समयसुन्दरविरचितायर्या शब्दार्थवृत्तौ नवमाध्ययने तृतीय उद्देशकः समाप्तः. 3 सुअमिति-चतुथों व्याख्यायते, तत्र सामान्येन य उक्तो विनयस्तस्य विशेषेणोपदर्शनार्थमिदं पाह-श्रुतं मया हे आयुष्मन् ! तेन भगवता एवमाख्यातमिति, एतद्यथा षड्जीवनिकायां प्रोक्तं तथैव दृष्टव्यम्, इह क्षेत्र प्रवचने वा, खलुशब्दो वा अथ चतुर्थ उद्देशः प्रारभ्यते. सुअं मे आउसं तेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिहाणा पन्नत्ता, कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिहाणा पन्नत्ता?इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिहाणा पन्नत्ता,तंजहा-viNayasamAhI;suasamAhI,तवसमाही,आयारसमाही. विणए सुए अ तवे आयारे निच्च पंडिआ. 1. अभिरामयति अप्पाणं जे भवंति जींदिआ 1. विशेषणार्थः, न केवलमिह, अन्यत्राप्यन्यतीर्थकरप्रवचने स्थविरैर्गणधरैर्भगवद्भिः परमैश्वर्यादियुक्तैश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि विनयसमाधिभेदरूपाणि प्ररूपितानि, भगवतः समीपे श्रुत्वा ग्रन्थतो रचितानीत्यर्थः, कतराणि. खल तानीत्यादिप्रश्नः, अमूनि खलु तानीत्युत्तरदानं, तद्यथेत्युदाहरणे, विनयसमाधिः, श्रुतसमाधिः, तपस्समाधिः, आचारसमा For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपि0 ॥ 96 ॥ www.kobatirth.org विश्व, तत्र समाधानं समाधिः, विनये समाधिर्विनयसमाधिः, एवं शेषेष्वपि द्रष्टव्यम् । उक्तमेव श्लोकेन सङ्गृह्णाति - विणए इति - 'विणए इत्यादि सूत्रम् अस्य व्याख्या - विनये यथोक्तलक्षणे, अंतगादौ, तपसि बाह्याभ्यन्तररूपे, आचारे च मूलोत्तरगुणरूपे नित्यं सर्वकालं पण्डिताः सम्यक्परमार्थवेदिनः किङ्कुर्वन्तीत्याह-अभिरामयन्त्याभिमुख्येन विनयादिषु युञ्जत आत्मानं जीवं किमिति, अस्योपादेयत्वात् क एवं कुर्वन्तीत्याह-ये भवन्ति जितेन्द्रिया जितचक्षुरादिभावशत्रव एवं परमार्थः 1 अथ विनयसमाधिं कथयितुं वाञ्छन्नाह - चउव्विति चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथेत्युदाहरणोचव्विआ खलु विणयसमाही, तं जहा अणुसासिज्जंतो सुस्सूसइ सम्मंपडिवज्जइ, वयमाराहै, नय भवै अत्तसंपग्गहिए, चउत्थं पयं भवै, भवै अ इत्थ सिलोगो. पेहिआसासणं सुसई तं च पुणो अहिडिए । न य माणमएण मज्जई विणयसमाहिआययट्टिए 2. पन्यासार्थः, अनुशास्यमानस्तत्र तत्र चोद्यमानः शुश्रूषते, तदनुशासनमर्थितया श्रोतुमिच्छति, इच्छाप्रवृत्तितः सम्यक्सम्प्र तिपद्यते सम्यगविपरीतमनुशासनं यथाविषयमवबुद्धयते स चैवं विशिष्टप्रवृत्तेरेव वेदमाराधयति, वेद्यतेऽनेनेति वेदः श्रुतज्ञानं, तद्यथोक्तानुष्ठानतत्परतया सफलीकरोति, अत एव विशुद्धप्रवृत्तेर्न च भवत्यात्मसम्प्रगृहीतः, आत्मैव सम्प्रगृहीतः सम्यक्प्रकर्षेण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना, तथानात्मोत्कर्षप्रधानत्वाद्विनयादेर्न चैवम्भूतो भवतीत्यभिप्रायः, For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir adhya0 9 u0 4 // 96 // Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org caturtha पदं भवति, तदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति, भवति चात्र श्लोकः अत्रेति विनयसमाधी, श्लोकछन्दोविशेषः स चायं 'पेहेर इत्यादि' साधुर्हितानुशासनं प्रार्थयत इच्छति, पुनराचार्यादिभ्य इहलोकपरलोकयोरुपकारिणमुपदेशं शुश्रूषति, धातूनामनेकार्थत्वाद्यथाविषयमवबुद्धयते तच्चावबुद्धः सन् पुनरधितिष्ठति यथावत्करोति, न च कुर्वन्नपि मानमदेन गर्वमदेन माद्यति मदं याति विनयसमाधी विनयसमाधिविषये, किंभूतः साधुः ? आयतार्थिको चव्विआ खलु सुअसमाही भवै, तं जहा-सुअं मे भविस्सइ त्ति अज्झाइअव्वं भवर्3a, एगग्गचित्तो भविस्सामित्ति अज्झाइअव्वयं भवै, अप्पाणं ठावैस्सामित्ति अज्झाइअव्वयं भवै, ठिओ परं ठावैस्सामित्ति अज्झाइअव्वयं भवै, चउत्थं पयं bhavai, bhavai a ittha silogo / Acharya Shri Kailassagarsuri Gyanmandir मोक्षार्थीति 2. उक्तो विनयसमाधिः अथ द्वितीयं श्रुतसमाधिमाह-तत्र 'चउब्विहा इत्यादि सूत्रं ' चतुर्विधः खलु श्रुतसमाधिर्भवति तद्यथा श्रुतं मे आचारादिद्वादशाङ्गं भविष्यतीत्यनया बुद्धयाध्येतव्यं भवति, न गौरवाद्यालम्बनेन, तथाध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येतव्यं भवति, अनेन चालम्वनेन तथाध्ययनं कुर्वन् ज्ञातधर्मतत्त्वोऽहमात्मानं शुद्धधर्म स्थापयिष्यामि, तथाध्ययनफलात्स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामीत्यनेन चालम्बनेन, चतुर्थी पदं 9 For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi0 // 97 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhavati, bhavati चात्र श्लोक इति पूर्ववत् स चायं श्लोकः -नाणमिति - अध्ययनतत्परस्य ज्ञानं भवति, एकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति, स्थित इति विवेकाद्ध में स्थितो भवति, स्थापयति च परमिति स्वयं धर्मे स्थितत्वादन्यमपि स्थापयति, श्रुतानि च नानाप्रकाराण्यधीत्य रतः सक्तो भवति श्रुतसमाधाविति सूत्रार्थः 3. उक्तः श्रुतसमाधिः, अथ तपःसमाधिमाहचडविहेति - चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथेत्युदाहरणे, नेहलोकार्थमिहलोकनिमित्तं लब्ध्यादेर्वाञ्छया तपोऽनशनानाणमेगग्गचित्तो अ ठिओ अ ठावई परं । सुआणि अ अहिजित्ता रओ सुअसमाहिए 3. चव्वा खलु तवसमाही भवै, तं जहा -नो इहलोगट्टयाए तवमहिट्टिज्जा, नो पर लोग याए तवमहिद्विज्जा, नो कित्तिवन्नसहसिलोगट्टयाए तवमहिद्विज्जा, नन्नत्थ निज्जरट्टयाए तवमहिडिज्जा, उत्थं पयं भवै, भवै अ इत्थ सिलोगो । दिरूपं साधुरधितिष्ठेत्कुर्यात्, धर्मिलवत्, तथा न परलोकार्थं जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेद्ब्रह्मदत्तवत्, एवं न कीर्तिवर्णशब्दश्लाघार्थमिति तत्र सर्वदिग्व्यापी साधुवादः कीर्त्तिः, एकदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, स्वस्थान एव साधुवादः श्लोकः श्लाया वा, नैतन्निमित्तं तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिर्जरैव फलं भवति तथाधितिष्ठेदिति, चतुर्थं पदं For Private and Personal Use Only adhya0 9. u04 // 97 // Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhavati bhavati चात्र श्लोक इति पूर्ववत्. स चायं-विविध इति-विविधगुणतपोरतो हि नित्यमनशनाद्यपेक्षयानेकगुणं यत्तपस्तद्रत एव सदा भवति निराशो निष्पत्याश इहलोकादिषु, निर्जरार्थिकः कर्मनिर्जरार्थी, स एवम्भूतस्तपसा विशुद्धेन धुनोत्यपनयति ॥ साधुः पुराणपापं चिरन्तनं कर्म, नवं च न बनात्येवं युक्तः सदा तपःसमाधाविति. 4. उक्तस्तपःसमाधिः, अथाचारसमाविविहगुणतवोरए निच्चं भवै निरासए निजरहिए । तवसा धुणै पुराणपावगं जुत्तो सया त्व्स्माहिए। चउविहा खलु आयारसमाही भवै, तं जहा-नो इहलोगट्टयाए आयारमहिहिजा नो परलोगट्टयाए आयारमहिट्टिज्जा, नो कित्तिवन्नसदसिलोगट्टियाए आयारमहिजा नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिडिजा, चउत्थं पयं भवै, भवै अ इत्थ सिलोगो। जिणवयणरए अतिंतिणे पडिपुन्नायै माययहिए । आयारसमाहिसंवुडे भवै अ दंते भावसंधए 5. / धिमाह-चउविहेति-चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथा-नेहलोकार्थमाचारमधितिष्ठेत्, न परलोकार्थमाचारमधितिष्ठेत्, न कीर्तिवर्णशब्दश्लोकनिमित्तमाचारमधितिष्ठेत्, नान्यवाहतैरर्हत्सम्बन्धिभिहेंतुभिराचारं मूलगुणोत्तरगुणमयमधितिष्ठेन्निरीहः सन् यथा मोक्ष एव भवति, भवति चतुर्थ पदं, भवति चात्र श्लोक इति पूर्ववत्. / स चायं-जिणवयण इत्यादि For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीपि जिनवचनरत आगमे सक्तः, अतिन्तिनो नैकवारं किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना, आयत-IN मायतार्थिकः, अत्यन्तं मोक्षार्थी, आचारसमाधिसंवृत इत्याचारे यः समाधिस्तेन स्थगिताश्रवद्वारः स भवति, पुनः किम्भृतः ? दान्त इन्द्रिनाइन्द्रियदमाभ्यां, भावसन्धकः, भावो मोक्षस्तत्सन्धक आत्मनो मोक्षासन्नकारीति. 5. सर्वसमाधिफलमाह-अभिगमे इति असौ साधुरात्मन एव न त्वन्यस्य पदं स्थानं क्षेमं शिवं करोति, किं कृत्वा ? चतुरः समाधीन अभिगम चौरो समाहिओ सुविसद्धो सुस्माहिअप्पो। विउलहिअं सुवावंह पुणो कुव्वद अ सोपयखेममप्पणो 6. जाइमरणाओ मुच्चै इत्थंथं ca caei svvso। siddhe vA हवैसासए देवे वा अप्परए महडिए त्ति बेमि 7. चउत्थो उद्देसो संमत्तो 8. विणयसमाही णामज्झयणं संमत्तं 9. भिगम्य सम्यग्विज्ञाय, किम्भूतः साधुः ? सुविशुद्धो मनोवाक्कायेन, पुनः सुसमाहितात्मा सप्तदशविधेसंयमे, स एवंभूतः,किम्भूतं neen पदं ? विपुलहितसुखावहं विपुलं विस्तीर्ण हितं तदात्व आयतौ च पथ्यं सुखमावहति प्रापयति यत्तत्तथा. 6. एतदेव स्पष्टयतिजाईति-असौ साधुर्जातिमरणात्संसारान्मुच्यते, पुनः साधुरित्यंस्थं त्यजति, कोऽर्थः ? इदंप्रकारमापन्नमित्थम इत्थं sthitami For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्थंस्थं नारकादिव्यपदेशबीजं वर्णसस्थानादि सर्वशः सर्वैः प्रकारैरपुनर्ग्रहणतया, एवं सिद्धो वा कर्मक्षयात्सिद्धो भवति, kiidRshH॥ सिद्धः? शाश्वतोऽपुनरागामी सावशेषकर्मा देवो वा भवति, किम्भूतो देवः ? अल्परतः कण्ट्रपरिगतकण्डूयनकल्परतरहितः, महर्द्धिकोऽनुत्तरवैमानिकादिः, ब्रवीमीति पूर्ववत्. 7. इति चतुर्थ उद्देशकः 4. इति श्रीदशवैकालिकशब्दार्थवृत्तौ zrIsamayaVAsundaropAdhyAyaviracitAyAM विनयसमाध्यध्ययनं सम्पूर्णम् 9. श्रीरस्तु. अथ दशमं सभिवध्ययनं प्रारभ्यते । निक्खम्म माणाइ अ बुद्धवयणे निचं चित्तसमाहिओ हविज्जा । इत्थीण वसं न आवि गच्छे वंतं नो पडिआयै जे स भिक्खू 1. निक्खम्मेति-अथ सभिक्षुनामकमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-इह पूर्वाध्ययन आचारप्रणिहितो यथोचितविनयसम्पन्नो भवतीत्येतदुक्तम्, इह त्वेतेष्वेव नवस्वध्ययनेषु व्यवस्थितः स सम्यग्भिक्षुरित्युच्यते, इत्पनेन सम्बन्धनायातमिदमध्ययनं व्याख्यायते, तच्चेदं-स भिक्षुभवत्, स कः ? यो निष्क्रम्य द्रव्यभावगृहात्मव्रज्यां गृहीत्वेत्यर्थः, कया ? आज्ञया, तीर्थकरगणधराणामुपदेशेन, बुद्धवचने तीर्थकरगणधरवचने नित्यं सर्वकालं चित्तेन समाहितोऽतिप्रसन्नो भवेत्, प्रवचन 1 क्वचिदिदं पदं नास्ति । For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi0 // 99 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eva abhiyukta iti गर्भः, अथ व्यतिरेकतः समाधानोपायमाह - पुनः स्त्रीणां सर्वासत्कार्यनिबन्धनभूतानां वशं तत्परतन्त्रतारूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिवति, अतो बुद्धवचने चित्तसमाधानतः सर्वथा स्त्रीवशत्यागात्, अनेनैवोपायेनान्योपायासम्भवाद्वान्तं परित्यक्तं यद्विषयजम्बालं न प्रत्यापिवति न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते. 1. पुढविमिति -- तथा साधुः पृथ्वीं सचेतनादिरूपां न खनति स्वयं, न च खानयति परैः, एकग्रहणे तज्जातीयानामपि ग्रहणात्खनन्तमन्यं न समनुजानातीत्येवं सर्वत्र वेदितव्यम्. तथा यः साधुः सचित्तं पानीयं स्वयं न पिवति, न च पाययति परान, पुढविन खणे न खणावए सीओदगं न पिए न पीआवए । अगणि सत्यं जहा सुनिसिअं तं न जले नं जलावए जे स भिक्खू 2. तथाभिः षड्जीवनिकायधातकः किंवत् ? यथा सुनिशितमुज्ज्वालितं शस्त्रं जीवघातकं भवेत्, ततस्तमत्रिं यः स्वयं न ज्वालयति, परैर्न ज्वालयति, स इत्थम्भूतो भिक्षुर्भवेत्, ननु षड्जीवनिकायादिष्वध्ययनेषु पूर्वोक्तेषु सर्वत्रायमेवार्थः कथितः, किमर्थ पुनरपि सभिक्षुनामाध्ययनेऽपि स एवार्थः प्ररूप्यते ? पुनरुक्तिदोषप्रसद्गो जायते. अत्रोत्तरमाह - षड्जीवनिकायपालनापर 1 नानुजानातीति पाठान्तरम् । For Private and Personal Use Only adhya. 10 // 99 // Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | eva भिक्षुरुच्यते, नान्य इति ज्ञापनार्थ, ततो न दोषः 2. अनिलेणेति - तथा योऽनिलेन वायुना वायुहेतुना चेलकर्णादिनात्मादि न स्वयं वीजयति, नापि परैवजयति, तथा हरितानि बालतृणादीनि यः स्वयं न छिनत्ति, न च परैश्छेदयति तथा यो बीजानि हरितफलरूपाणि ब्रीद्यादीनि सदा सर्वकालं विवर्जयेत्सङ्घट्टनादिक्रियया, तथा यः सचित्तं नाहारयति कदाचिदपि सबले कारणेऽपि स भिक्षुः 3. अथौदेशिकादिपरिहारेण सस्थावरपरिहारमाह-- वहणमिति -- यस्मात्कृतौअनिलेण न वीए न वीयावए हरियाणि न छिंदे न छिंदावए । बीआणि सया विवज्जयंतो सच्चित्तं नाहारए जे स भिक्खू 3. वहणं तस्थावराण होइ पुढवीतणकट्टनिस्सिआणं । तम्हा उद्देसिअं न भुंजे नो वि पए न पयावए जे स भिक्खू 4. Acharya Shri Kailassagarsuri Gyanmandir देशिकादौ सस्थावराणां वसानां द्वीन्द्रियादीनां स्थावराणां च पृथिव्यादीनां जीवानां वधनं हननं भवति, किंविशेष्टानां सस्थावराणां ? पृथिवीतृणकाष्ठनिःसृतानां तथा समारम्भात् यस्मादेवं तस्मात्कारणादौदेशिकं कृतादि, अन्यच्च सावधं यो न भुङ्क्ते, न केवलमेतत्किन्तु यः स्वयं न पचति, नाप्यन्यैः पाचयति, नाप्यन्यं पाचयन्तं समनुजानाति स भिक्षुः 4. For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha. daza दीपि ॥ 10 ॥ अत्तसमे मानावर जे स भिक्ष्य न्ने। रोएइति--यः साधुः षडपि पृथिव्यादिजीवनिकायानात्मसमान् मन्यते, किं कृत्वा ! ज्ञातपुत्रवचनं रोचयित्वा, ज्ञातपुत्रो Ke महावीरदेवस्तस्य वचनं विधिग्रहणासेवनाभ्यां प्रियं कृत्वा, पुनर्यः पञ्चापि महाव्रतानि स्पृशति सेवते, पुनर्यः पञ्चाश्रवसंवृतो भवेत्, स भिक्षुः. 5. चत्तारीति-किञ्च यः साधुश्चतुरः क्रोधादीन् कषायान् सदा सर्वकालं वमति त्यजति, पुनर्यों ध्रुवयोगी रोइअ नायपुत्तवयणे अत्तसमे मन्निज छप्पि काए । पंच य फासे महव्वयाइं पंचासवंसंवरे जे स भिक्खू 5. चत्तारि वमे सया कसाए धुवजोगी हविज बुद्धवयणे । अहणे निजायरूवरयए गिहिजोगं परिवजए जे स भिक्खू 6. सम्मदिट्टी सया अमूढे अत्थि हु नाणे तवे संजमे a। तवसा धुणै पुराणपावगं मणवयकायसुसंवुडे जे स भिक्खू 7. भवति, उचितनित्ययोगवान् स्यात्, केन ? बुद्धवचनेन तीर्थकरवचनेन करणभूतेन, तृतीयार्थे सप्तम्यत्र, किम्भूतः साधुः ॥ अधनश्चतुष्पदादिरहितः, पुनः किम्भूतः साधुः ? निर्जातरूपरजतः, निर्गतर रूप्य इति भावः, पुनयों गृहियोगं मूर्छया गृहस्थसम्बन्ध परिवर्जयति, सर्वेः प्रकारैः परित्यजति यः स भिक्षुः. 6. पुनराह-समदिट्ठीति-न्यः साधुः सम्यग्दृष्टि ॥ 10 ॥ For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भर्भावसम्यग्दर्शनी, पुनः सदा मूढः सदाविप्लुतः सन्नेवं मन्यते, अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि, तथा तपश्चास्त्येव ॥ बाह्याभ्यन्तरकर्ममलापनयने पानीयसदृशं. तथा संयमश्च नवकर्मानुपादानरूपः. इत्थं च दृढभावो यस्तपसा धुनोति पुराणं पापं भावसारया प्रवृत्त्या, पुनर्यो मनोवचनकायेषु संवृतः, कोऽर्थः ? तिसृभिर्गुप्तिभिर्गुप्तः, स भिक्षुः.7, तहेति-किश्च तथैव पूर्व॥साधुवत्, अशनं पानकं च पूर्वोक्तस्वरूपं, तथा विविधमनेकप्रकारं खाद्यं स्वाद्यं च पूर्वोक्तस्वरूपमेव, लल्वा प्राप्य, किमित्याह तहेव असणं पाणगं वा विविहं खाइमसाइमं ल्भित्ता। होही अहो सुए परे वा तं न निहे न निहावए जे स भिक्खू 8. तहेव असणं पाणगं वा विविहं खाइमसाइमं ल्भित्ता। छंदिअ साहम्मिआण भुंजे भुच्चा सज्झायरए जे स भिक्खू 9, भविष्यत्यर्थःप्रयोजनमननीत श्वः परश्वो वेति तदशनादि न निधत्ते न स्थापयति स्वयं, तथा न निधापयति न स्थापयत्यन्यैः तथा स्थापयन्तमन्यं नानुजानाति यः सर्वथा सन्निधिपरित्यागवान् स भिक्षु:. 8. तहेवेति--किञ्च तथैव यः साधुरशनं पानं च विविधं खाद्यं स्वाद्यञ्च लब्ध्वेत्यादि व्याख्या पूर्ववत्. लब्ध्वा किमित्याह-छन्दित्वा निमव्य समानधार्मिकान, भुक्ते स्वा For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza adhya.10 दीपि ॥ 10 ॥ त्मतुल्यत्वाद्वात्सल्यसिद्धेः, भुक्त्वा च स्वाध्यायरतश्च भवेत्, चशब्दाच्छेषानुष्ठानपरश्च स्यात्, स भिक्षुः. 9. अथ भिक्षुलक्षणाअधिकार एवाह--नेति-यः साधुग्रहिकी कलहप्रतिबद्धां कथां न कथयति, पुनर्यः सद्वादकथादिष्वपि न कुप्यति परस्य, अपि तु यो निभृतेन्द्रियोऽनुद्धतेन्द्रियो भवेत्, पुनर्यः प्रशान्तो रागादिरहित एवास्ते, तथा संयमे पूर्वोक्तस्वरूपे ध्रुवं सर्वकालं योगेन कायवामनकर्मलक्षणेन युक्तः प्रतिभेदमौचित्येन प्रवृत्तः, तथा य उपशान्तोऽनाकुलः कायचापलादिरहितः, पुनर्यो विहेठको न य वुग्गहिअं कहं कहिजा न य कुप्पे निहुइंदिए psNte। संजमधुवजोगजुत्ते उवसंते उवहेडए जे स भिक्खू 10. जो सहै हु गामकंटए अक्कोसपहारतजणाओ a। भयभेरवसदसप्पहासे समसुहदुक्खसहे अ जे स भिक्खू 11. ःअल्न क्वचिदुचितेनादरवान्, न क्रोधादीनां विश्लेषक इत्यन्ये, इत्थम्भूतः स भिक्षुः 10. ज इति-किञ्च यः साधुः सम्यग्ग्रामक-10 |ण्टकान् सहते, ग्रामा इन्द्रियाणि, तेषां दुःखहेतवः कण्टकास्तान, स्वरूपत एवाह-आक्रोशान् प्रहारांस्तजनांश्चति, तत्र आक्रोशा जकारादिभिः, प्रहाराः कशादिभिः, तर्जना असूयादिभिः, तथा भैरवभया अत्यन्तरौद्रभयजनकाः शब्दाः सपहासा yasmin ॥ 10 ॥ For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थान इति गम्यते, तथा तस्मिन्, वेतालादिकृतार्तनादाट्टहास इत्यर्थः, अनोपसगेषु सत्सु समसुखदुःखसहश्च योऽचलितसमताभावःस भिक्षुः. 11. एतदेव स्पष्टयति--पडिममिति-यः साधुः श्मशाने प्रतिमा मासादिरूपां प्रतिपद्य विधिनाटगीकृत्य न विभति, न भयं प्रामोति, किं कृत्वा ? भैरवभयानि दृष्ट्वा, रौदभयहेतूनुपलभ्य वेतालादिशब्दादीनि, किम्भूतः साधुः ? विविधगुणतपोरतश्च, नित्यं मूलोत्तरगुणेष्वनशनादितपसि च सक्तः सर्वकालं न शरीरमभिकाङ्क्षते, निस्पृहतया वार्तमानिक पडिम पडिवजिआ मसाणे नो भायए भयभरवाई दिअस्स । विविहगुणतवोरए अ निच्चं न सरीरं चाभिकखए जे स भिक्खू 12, असई वोसट्टचत्तदेहे अकुठे व हए लूसिए वा। पुढविसमे मुणी हविजा अनिआणे अकौहल्ले जे स भिक्खू 13. भावि च, य इत्यम्भूतः स भिक्षुः 12. पुनराह---असैमिति-यो मुनिः पृथिवीसमो भवेत्, पृथिवीवत्सर्वसहः स्यात्, न पुना रागादिना पीडयते, किम्भूतो मुनिः ? असकृद्धश्रुत्सृष्टत्यक्तदेहः, असकृत्सर्वदा व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो वि भूषाया अकरणेन देहः शरीरं येन स तथाविधः, पुनराकुष्टो वा जकारादिना, हतो वा दण्डादिना, लूषितो वा खगादिना, For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir adhya 10 daza दीपि. ॥ 102 भक्षितो वा शगालादिना. किम्भूतो मुनिः ? अनिदानो भाविफलस्य वाञ्छारहितः. पुनरकुतहलश्च नटादिषु य एवम्भूतः स भिक्षुः. 13. भिक्षुस्वरूपाभिधानाधिकार एवाह-अभिभूएति-यो मुनिः कायेन शरीरेण न मनोवचनाभ्यामेव सिद्धान्तनीत्या परीषहानभिभूय पराजित्यात्मानं जातिपथात्संसारमार्गात्समुद्धरत्युत्तारयति, किं कृत्वा ? जातिमरणं संसारमूलं विदित्वा, किम्भूतं जातिमरणं ? महाभयं महाभयकारणं, किम्भूतो मुनिः ? तपसि रतः, तपःकरणतत्परः, किम्भूते तपसि ? श्रामण्ये अभिभूअ काएण परीसहाई समुद्धरे जाइपहाउ अप्पयं । वीत्तु जाईमरणं महब्भयं तवे रए सामणिए जे स भिक्खू 14. हत्थसंजए पायसंजए वायसंजए स्ण्जिण्दिए। अज्झप्परए सुसमाहिअप्पा सुत्तत्थं च विआणइ जे स भिक्खू 15. श्रमणानां सम्बन्धिनि शुद्ध, स भिक्षुः 14. पुनराह-हत्थेति-यः साधुर्हस्तसंयतः पादसंयतः इति कारणं विना । कूर्मवल्लीन आस्ते, कारणे च सम्यग्गच्छति, तथा यो वाक्संयतोऽकुशलवचननिरोधात्, कुशलवचनस्य चोदीरणेन, किम्भूतः साधुः ? संयतेन्द्रियो निवृत्तविषयप्रसरः पुनः किम्भूतः साधुः ? अध्यात्मरतः प्रशस्तध्यानासक्तः, पुनः किम्भूतः साधुः ? ॥ 10 ॥ For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सुसमाहितात्मा, ध्यानापादकगुणेषु सुतरां स्थापितात्मा, पुनर्यः सूत्रार्थं यथावस्थितं विधिग्रहणशुद्धं विजानाति, एवम्भूतः स भिक्षुः 15. पुनराह उवहिम्मीति यः साधुरज्ञातोञ्छं चरति, भावशुद्धं स्तोकं स्तोकमित्यर्थः, स भिक्षुः किम्भृतः साधुः ? उपधौ वस्त्रादिलक्षणेऽमूच्छितस्तद्विषय मोहत्यागेन, पुनः किम्भूतः साधुः ? अगृद्धः प्रतिबन्धाभावेन पुलकः, पुल समुच्छ्रये, | पुलतीति पुलकः, चारित्रगृद्धत्वात्समुच्छ्रितः पुनः किम्भूतः साधुः ? निष्पुलाकः, संयमस्या सारतोत्पादका ये दोषास्तै मि अमुच्छिए अगिद्धे अन्नायउंछं पुलनिप्पुलाए । कविक्यसंनिहिओ विरए सव्वसंगावगए अजे स भिक्खू 16. अलोलभिक्खू न रसेसु गिज्झे उंछं चरे जीविअनाभिकखी । इचि सकारण पूणं च चए ठिअप्पा अणिहे जे स भिक्खू 17. रहितः पुनः किम्भूतः साधुः ? क्रयविक्रयसन्निधिभ्यो विरतः, द्रव्यभावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः, पुनः किम्भूतः साधुः ? सर्वद्रव्यभावसङ्गरहितः 16. अलोलेति - पुनः किञ्च यो भिक्षुरुञ्छं चरति, भावोञ्छं सेवत इति पूर्ववत्, नवरं तत्रोपधिमाश्रित्योक्तम्, इह त्वाहारमाश्रित्येति न पुनरुक्तिदोषः, तथा यो जीवितमसंयमजीवितं नाभिकाङ्क्षते न वाञ्छति, For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyarmandie - adhya. 10 daza yadi चामर्पोषध्यादिरूपां, तथा सत्कारं वस्त्रादिभिः, तथा पूजनं च स्तवादिना त्यजति, नैतदर्थमेव यतते, स्थितात्मा । दीपि ज्ञानादिषु, पुनः किम्भूतो मिक्षुः ? अनिभो मायारहितः, पुनः किम्भूतो भिक्षुः ? अलोलोऽप्राप्तप्रार्थनातत्परो न, पुनयों रसेषु ण्न गृद्धो न प्रतिबद्धः, स भिक्षुर्भवति, नेति--तथा यः परं स्वपक्षशिष्येभ्यो व्यतिरिक्तमयं कुशील इति न वदति, तद्वदने ॥ 10 ॥ चाप्रीतिदोष उत्पद्यते. स्वपक्षशिष्यं तु शिक्षाग्रहणबुद्धया वदत्यपि, पुनयनान्यः कश्चित्कुष्यति, न तद्यो ब्रवीति दोषसद्भावेपि, न परं वैजासि अयं कुसीले जेणं च कुप्पिज न तं विजा। जाणिअ पत्तेअं पुन्नपावं अत्ताणं न समुक्कसे जे स भिक्खू 18. न जाइमत्ते न य रूवमत्ते न लाभमत्ते न सुएण सत्ते । भयाणि सव्वाणि विवजइत्ता धम्मज्झाणरए जे स भिक्खू 19. किमित्याह-ज्ञात्वा प्रत्येकं पुण्यपापं नान्यसम्बन्ध्यन्यस्य भवति, अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेष्वात्मानं यो न समुत्कर्षति, न स्वगुणैर्गर्वमायाति स भिक्षुः 18. अथ मदप्रतिषेधार्थमाह--नजाईति-यः साधुर्जातिमत्तो न भवति, यथाह ब्राह्मणः, पुनयों रूपमत्तो न भवति यथाई रूपवानादेयः पुनयों लाभमत्तो न भवति यथाहं लाभवान, पुनयों na zrutamatto For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhavati यथाहं पण्डितः, अनेन कुलमदादिपरिग्रहः, तदेवाह-मदान् सर्वान् कुलादिविषयान् विवर्त्य परित्यज्य धर्मध्यानरतो भवेत्स भिक्षुः. 19. पवेअये इति-यो महामुनिरार्यपदं शुद्धधर्मपदं परोपकाराय प्रवेदयति कथयति, पुनयों धर्म स्थितः परमपि श्रोतारं धर्म स्थापयति, पुनयों निष्कम्य गृहानिःसृत्य कुशीललिङ्गमारम्भादिना कुशीलचेष्टितं वर्जयति, पुनर्यो हास्य पवेअए अजपयं महामुणी धम्मे ठिओ ठावयई परं पि । निक्खम्म वजिज कुसीललिंगं न आवि हासं कुहए जे स भिक्खू 20. तं देहवासं असुइं असासयं सया चए निच्चहिअद्विअप्पा । छिंदित्त जाईमरणस्स बंधणं उवेइ भिक्ख आपूणागमं गई ति बेमि 21. सभिक्खुअज्झयणं दसम सम्मत्तं 10. कुहको न भवति, हास्यकारिकुहकयुक्तो न स्यात्, स भिक्षुः. 20. अथ भिक्षुभावस्य फलमाह-तमिति-भिक्षुरेवंविधो गति ॥ सिद्धिगतिमुपैति, गच्छति किम्भूतां गतिम् ? अपुनरागमा पुनर्जन्मादिरहितां, किं कृत्वा ? जातिजरामरणस्य बन्धनं छित्त्वा, 1 सर्वानपीति पाठान्तरम् । For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 dIpi0 // 104 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनर्भिक्षुर्देहवासं सदा त्यजति ममतात्यागेनैतं प्रत्यक्षेणोपलभ्यमानं किम्भूतं देहवासम् ? अशुचि, शुक्रशोणितमयत्वात्, पुनः किम्भूतं देहवासम् ? अशाश्वतं प्रतिक्षणं क्षीयमाणत्वात् किम्भूतो भिक्षुः ? नित्यहिते मोक्षसाधने सम्यग्दर्शनादौ स्थितात्मा अत्यन्तं सुस्थितः, इति ब्रवीमीति पूर्ववत्. 21. इति श्रीदशवैकालिकशब्दार्थवृत्तौ सभिक्षुनामकं दशममध्ययनं समाप्तम् 10. श्रीरस्तु इहेति - व्याख्यातं सभिक्षुनामकं दशममध्ययनम्, अथ चूडाख्यमारभ्यते, अस्य चायमभिसम्बन्धः - पूर्वाध्ययने भिक्षुगुणा अर्थ प्रथम चूलिका प्रारभ्यते इह खलु भो पव्वइएणं उप्पन्न दुक्खेणं संजमे अरैसमावन्नचित्तेणं ओहाणुप्पेओहिणा अणोहाइएणं चैव हयरस्तिगयंकुसपोयपडगाभूआई इमाई अट्ठारस ठाणाई सम्मं संपडिलेहिअव्वाइं भवति. उक्ताः, स च भिक्षुरेवंभूतोऽपि कदाचित्कर्मवशात्कर्मवलाच्च सीदेत्तत्तस्य भिक्षोः स्थिरीकरणं कर्तव्यं, तदर्थं चूडाद्वयं कथ्यतेइह खलु भोः प्रत्रजितेन साधुना, इह खलु प्रवचने निश्चयेन भो इति आमन्त्रणे, अमूनि वक्ष्यमाणान्यष्टादश स्थानानि सम्य। क्प्रकारेण सम्प्रत्युपेक्षितव्यानि सुष्वालोचनीयानि भवन्तीत्युक्तिः किम्भूतान्यष्टादशस्थानानि ? हयरश्मिगजाङ्कुषपोतपताकाभूतानि, अश्वखलिनगजाङ्कुशवोहित्यसितपटतुल्यानि, अयं परमार्थः यथा हयादीनामुन्मार्गप्रवृत्तिं वाञ्छतां रश्म्यादयो निय1 अथ चूलिके, इति पाठान्तरम् । For Private and Personal Use Only cUli0 1. // 104 // Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनहेतवस्तथैतान्यपि संयमादुन्मार्गप्रवृत्तिं वाञ्छतां भव्यजीवानामपि नियमनहेतवः, यतश्चैवमतः सम्यक्प्रत्युपेक्षितव्यानि भवन्ति किम्भूतेन साधुना ? उत्पन्नदुःखेन, सञ्जतशीतादिशारीरस्त्रीनिषद्यादिमानसदुःखेन, पुनः किम्भूतेन ? संयमे पूर्ववर्णित स्वरू पेऽरतिसमापन्नचित्तेनोद्वेगगताभिप्रायेण संयमान्निर्विण्णभावेनेत्यर्थः पुनः किम्भूतेन ? अवधानोत्प्रेक्षिणा, अवधानमपसरणं संयमादुत्प्राबल्येन प्रेक्षितुं शीलं यस्य स तेनावधानोत्प्रेक्षिणोत्प्रब्रजितुकामेनेत्यर्थः पुनः किम्भूतेन ? अनवधावितेनैव, अनुत्प्रव्रजितेनैव तमिति तत्र प्रथमं स्थानकमाह - तद्यथेत्युदाहरणे, हं भो दुःखमायां दुष्प्रजीविन इति, हं भो शिष्यामन्त्रणे, दुःखमायामधमकालरूपायां कालदोषादेव दुःखेन कृच्छ्रेण प्रकर्षेणोदारभोगापेक्षया जीवितुं शीला दुष्प्रजीविनः, प्राणिन इति गम्यते, तं जहा- हं भो दुस्समाई दुप्पजीवी 1. लहुसगा इत्तरिआ गिहिणं कामभोगा 2. भुज्जो अ सायबहुलानरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात्, उदार भोगरहितेन विटम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति प्रथमं स्थानम्. 1. अथ द्वितीयस्थानमाह - तथा लघव इत्वरा गृहिणां कामभोगाः, दुःखमायामिति वर्तते, सन्तोऽपि लघवा स्तुच्छाः प्रकृत्यैव तुषमुष्टिवदसारा इत्वरा अल्पकाला गृहिणां गृहस्थानां कामभोगा मदनकामप्रधानाः शब्दादयो विषया विपा ककटवश्च न देवानामिव विपरीताः, अतः किं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति द्वितीयं स्थानम्. अथ तृतीयस्थानमाह - तथा भूयश्च शातबहुला मनुष्याः, भुक्तेष्वपि कामभोगेषु पुनरपि सुखाभिलाषिण एव मनुष्याः, अतः किं कामभोगैः सम्प्रत्युपेक्षितव्य 1 विडम्बनेति युक्तः पाठः । For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir li0 1 daza दीपि. मिति तृतीय स्थानम्. 3. अथ चतुर्थस्थानमाह-तथेदं च मे दुःखं न चिरकालोपस्थायि भविष्यति, इदं चानुभूयमानं मम ॥श्रामण्यमनुपालयतो दुःखं शारीरमानसं कर्मफलं परीषहजनितं चिरकालमुपस्थातुं शीलं न भविष्यति, श्रामण्यपालनेन परी षहनिराकरणात्कर्मनिर्जरणासंयमराज्यस्य प्राप्तिः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति चतुर्थ स्थानम्. अथ पञ्चमस्थानमाह-'ओमजणपुरक्खार इति' न्यूनजनपूजा, प्रबजितो हि धर्मप्रभावादाजामात्या-]] मणुस्सा 3. इमे अ मे दुक्खे न चिरकालोवट्टाई भविस्सइ 4. ओमजणपुरकारे 5. वंतस्स य पडिआयणं 6. दिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रबजितेन तु न्यूनजनस्यापि स्वव्यसनगुप्तयेभ्युत्थानादि कार्यम्, अधामिकराजविषये वा वेष्टिप्रायात्कुखरकर्मणो नियमत एवेहैव चेदमधर्मफलम्, अतः किं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति पञ्चमं स्थानम्. एवं सर्वत्र योजनीयम्. 5. अथ षष्ठं स्थानमाह-वान्तस्य प्रत्यापानं भुक्तोज्झितपरिभोग इत्यर्थः, अयं च श्वशृगालादिक्षुद्रप्राणिभिराचरितः सतां निन्द्यः, पुनर्व्याधिदुःखजनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमेवं । For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूतमेवं चिन्तनीयामति षष्ठं स्थानम्. 6. अथ सप्तमस्थानमाह-तथाधोगतिवासोपसम्पत्, अधोगतिर्नरकगतिस्तिर्यग्गतिर्वा, तस्यां वसनमधोगतिवासः, एतनिमित्तभूतं कर्म गृह्यते, तस्योपसम्पत्, सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनमेवं चिन्तनीयमिति । सप्तमं स्थानम्. 7. अथाष्टमं स्थानमाह-भो इत्यामन्त्रणे, गृहिणां गृहस्थानां धर्मः परमनिर्वृतिजनको दुर्लभ एव, किं कुर्वतां गृहिणां ? गृहपाशमध्ये वसताम्, अत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसतामनादिभवाभ्यासादकारणं स्नेहबन्धनमेतच्चिन्तनीयमित्यष्टमं स्थानम्. 8. अथ नवमस्थानमाह--तथा आतङ्कः सद्योघाती विचिकादिरोग्ः। अहरगैवासोवसंपया 7. दुल्लहे खलु भो गिहीणं धम्मे गिहिवासमझे वसंताणं 8. आयंके से वहाय होइ 9. संकल्पे से वहाय होइ 10 सोवकेसे गिहवासे, निरुवकेसे परिआए 11. से इति तस्य गृहिणो धर्मबन्धुरहितस्य वधाय विनाशाय भवति, तथाविधवधश्चानेकवधहेतुरेवं चिन्तनीयमिति नवमं स्था-1 नम्. 9. अथ दशमं स्थानमाह-तथा संकल्प इष्टानिष्टविप्रयोगप्राप्तेयों मनःसम्बन्ध्यातङ्कः स तस्य गृहिणस्तथाचेष्टायोगा|न्मिथ्याविकल्पाभ्यासेन प्रग्रहादिप्राप्तेर्वधाय भवत्येतच्चिन्तनीयमिति दशमं स्थानम्. 10. अथैकादशं स्थानमाह--गृहवासो गृहाश्रमः सोपक्लेशः, सह उपक्लेशेन वर्तते यः स सोपक्केशः, उपक्लेशाः कृषिपाशुपाल्यवाणिज्याद्यनुष्ठानगताः पण्डित For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशीच जनगर्हिताः शीतोष्णश्रमादयो घृतलवणचिन्तादयश्चेत्येवं चिन्तनीयमित्येकादशं स्थानम्. 11. अथ द्वादशं स्थानमाह-INcUli 1. पर्याय एभिरेवोपक्लेशै रहितः, दीक्षापर्यायोऽनारंभी चिन्तापरिवर्जितः श्लाघनीयो विदुपामिति चिन्तनीयमिति द्वादशं दीपि0 स्थानम. 12. अथ त्रयोदशं स्थानमाह-तथा बन्धो गृहवासः, सदा त त्वनुष्ठानात्कोशकारकीटवदित्येवं चिन्तनीयमिति । ॥ 106 ॥ त्रयोदशं स्थानम. 13. अथ चतुर्दशं स्थानमाह-तथा पयायो मोक्षो निरन्तरं कर्मनिगडानामपगमनेन मुक्तवदित्येवं । / बंधे गिहवासे, मुक्खे परिआए 12. सावजे गिहवासे, अणवज्जे परिआए 13. बहुसाहारणा गिहीणं कामभोगा 14. पत्तेअं पुन्नपावं 15.अणिच्चे खलु भो मणुक्खाण जीविए कुसग्गजलबिंदुचंचले 16 / बह च खलु भो पावं कम्मं पगडं 17.पावाणं च खलु भो कडाणं कम्माणं पुट्विं दुच्चिन्नाणं दुप्पडिकंताणं. चिन्तनीयमिति चतुर्दशं स्थानम्. 14. अथ पञ्चदशं स्थानमाह-अत एव गृहवासः सावद्यः सपापः प्राणातिपातमृषावा दादीनां पञ्चानामाश्रवाणां सेवनादिति चिन्तनीयमिति पञ्चदशं स्थानम्. 15. अथ पोडशं स्थानमाह-पर्याय एवमनवद्यो|पापोऽहिंसादिपालनात्मकत्वादेतच्चिन्तनीयमिति पोडशं स्थानम्. 16. अथ सप्तदशं स्थानमाह-बहुसाधारणा गृहिणां कामभोगा इति, गृहिणां गृहस्थानां कामभोगाः साधारणाश्चोरराजकुलादिसामान्याः, पूर्ववदेतच्चिन्तनीयमिति saptadarza ॥ 16 // For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्थानम्. 17. अथाष्टादशं स्थानमाह - तथा प्रत्येकं पुण्यपापमिति मातापितृकलत्वादिनिमित्तमप्यनुष्ठितं पुण्यपापं प्रत्येकं । पृथक्पृथग्येनानुष्ठितं तस्य कर्तुरेव तदिति भावार्थः, एवमष्टादशं स्थानम्. 18. 'भवै अ इत्थ सिलोगो भवति चात्र श्लोकः, अत्रेत्यष्टादशस्थानानां सम्बन्धे, उक्तानुक्तसङ्ग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशस्ततश्च श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः जयेति यदा चैवमष्टादशसु स्थानेषु व्यावर्त्तनकारणेषु सत्स्वपि यो वेत्ता मुक्खो नस्थि अवेत्ता तव सा वा झोसइत्ता 18 अट्ठारसमं पयं भवै, भवै अ इत्थ सिलोगो । जया च धम्मं अज्जो भोगकारणा । से तत्थ मुच्छिए बाले आयैं नावबुज्झइ 1. या ओहाविओ होइ इंदो वा पडिओ छमं । सव्वधम्मपरिब्भहो स पच्छा परितप्पई 2. बालोऽजो धर्म चारित्रलक्षणं जहाति त्यजति स आयतिमागामिकालं नावबुद्धयते सम्यमावगच्छति, किम्भूतो बालः 1 अनार्य इव, अनायों म्लेच्छचेष्टितः किमर्थ धर्म त्यजतीत्याह - भोगकारणाय शब्दादिभोगनिमित्तं किम्भूतो बालः 1 तत्र मूर्च्छितः तेषु भोगेषु मूच्छितो गृद्धः. 1. एतदेव दर्शयति- जयेति यदा चावधावितोऽपसृतो भवति यः कोऽर्थः संयमसुखविभूतेः सकाशादुत्प्रव्रजित इत्यर्थः, तदा इन्द्रो वा देवराज इव क्षमां पतितः, स्वविमानविभवभ्रंशेन भूमौ पतित इति भावः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza दीपि0 ॥ 107 ॥ www.kobatirth.org किम्भूतो यः ? सर्वधर्मपरिभ्रष्टः, सर्वधर्मेभ्यः क्षान्त्यादिभ्यः आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात्, लौकिकेभ्यो वा गौरवादिभ्यः परिभ्रष्टः सर्वतश्युतः पतितो भूत्वा पश्चान्मनाग्मोहस्यान्ते स परितप्यते किमिदं मया कार्य कृतमित्यनुतापं करोति. 2. जयेति यदा च यः संयमवान् सन् नरेन्द्रादीनां वन्द्यो भवति, स पश्चादनिष्क्रान्तः संयमरहितः सन्नवन्द्यो भवति, पश्चात्स परितप्यते च किंवत् 1 स्थानच्युता सती इन्द्रवर्जा देवतेव परितापार्थः पूर्ववत्. 3. जयेति यदा च जया अ वंदिमो होइ पच्छा होइ अवंदिमो । देवया व चुआ ठाणा स पच्छा परितप्पइ 3. जया अपूइमो होइ पच्छा होइ अपूइमो । राया व रजपप्भट्ठो स पच्छा परितप्पइ 4. जया अ माणिमो होइ पच्छा होइ अमाणिमो । सिडिव्व कब्बडे बूढो स पच्छा परितप्पइ 5. पूज्यो भवति लोकानां वस्त्रपात्रादिभिः कुतः 1 साधुधर्ममाहात्म्यात्, स उत्मवजितः सन्नपूज्यो भवति लोकानामेव, क इव ? राज्य ( प्र ) भ्रष्टो महतो भोगाद्वियुक्तो राजेवापूज्यो भवति, पुनः पश्चात्सपरितप्यते च पूर्ववत्. 4. जयेति यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना माननीयः स्याच्छीलादिप्रभावेन पश्चाच्छीलादिपरित्यागेनामान्यः स्यात्, किंवत् 1 श्रेष्ठिवत् श्रेष्ठीव, यथा श्रेष्ठी कर्बटे क्षिप्तो महाक्षुद्रसन्निवेशे क्षिप्तोऽमान्यो भवति, पुनः पश्चात्परितप्यते, तद्वच्छीलादिपरि For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir cUli0 1. // 107 // Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org त्याग्यपि. 5. जयेति यदा च स्थविरो भवति मुक्तसंयमो वयसः परिणामेन, एतद्विशेषप्रदर्शनायाह- किम्भूतः स्थविरः ? समतिक्रान्तयौवन एकान्तस्थविरभावः, तदा भोगानां विपाककटुकत्वात्परितप्यते, क इव ? मत्स्य इव, यथा मत्स्यो बडिश गिलित्वाभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् पश्चात्परितप्यत इति एतदपि पूर्वेण समानम्. 6. एतदेव स्पष्टयतिजयेति यदा च कुक्कुटुम्बस्य कुत्सितकुटुम्बस्य कुतप्तिभिः कुत्सितचिन्ताभिरात्मनः सन्तापकारिणीभिर्विहन्यते विषयभोगान् जया अथेरओ होइ समैक्कंतजुव्वणो । मच्छुव्व गलिं गलित्ता स पच्छा परितप्पइ 6. जया अ कुटुंबस्स कुतत्तीहिं विहम्मै । हत्थीव बंधणे बद्धो स पच्छा परितप्पर्3a 7. पुतदारपरी kinno mohsNtaannsNto| पंकोसन्नो जहा नागो स पच्छा परितप्पइ 8. अहं गणी हुतो भाविअप्पा बहुस्सुओ । जै हं रमंतो परिआए सामने जिणदेसिए 9. प्रति विघातं नीयते, तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव ? यथा हस्ती कुक्कुटुम्बबन्धनबद्धः परितप्यते 7. पुनराह - पुत्तेति - मुक्तसंयमः पश्चात्परितप्यते, हा हा किं मयेदमसमञ्जसमनुष्ठितं किम्भूतः 1 पुत्रदारपरिकीर्णः, विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तः पुनः किम्भूतः ? मोहसन्तानसन्ततो दर्शनमोहनीयादिकर्मप्रवाहेण सन्तप्तः, क इव परितप्यते 1 यथा नागो हस्ती पङ्गावसन्नः कर्दममत्रः सन् परितप्यते. 8. कश्चित्सचेतनो नर एवं च परितप्यत इत्याह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza0 चूलि01. अन्जेति-अहमद्य तावदस्मिन् दिवसे गणी स्यामाचार्यों भवेयं, यदि पर्याये प्रव्रज्यारूफेरमिष्पं रतिमकरिष्यम्, किंविशिष्टे दीपि0 पर्याये ? श्रामण्ये श्रमणसम्बन्धिनि, पुनः किम्भते ? जिनदेशिते तीर्थकरप्ररूपिते, न शाक्यादिरूपे, किम्भूतोऽहं ? भावि तात्मा, प्रशस्तयोगभावनाभिभाषित आत्मा यस्य सः, पुनः किम्भूतः ? बहुश्रुतः, उभयलोकहितबह्वागमयुक्त इति. 9. अव्॥108॥ धानोत्प्रेक्षिणः स्थिरीकरणाईमाह-देवेति-महर्षीणां सुसाधूनां पयाये संयमे रतानामासक्तानां, पर्यायो देवलोकप्तमानः, देवलोगसमाणो अ परिआओ महेसिणं । रयाणं अरयाणं च महानयरसारिसो 10. अमरोवमं जाणिअ सुक्खमत्तमं रयाण परिआइंतहारयाणं । निरओवमं जाणिअ दुक्खमुत्तमं रमिज तम्हा परिआइ पंडिए 11. Kel अयमर्थः-यथा देवलोके देवा नाटकादिव्यापृताः सन्तोऽदीनमनसस्तिष्टन्ति, तथा सुसाधवोऽपि ततोऽधिकभावतः प्रत्युपेक्ष णादिक्रियाव्यापृता अदीनमनसस्तिष्ठन्ति, कथम् ? उपादेयविशेषत्वात्प्रत्युपेक्षणादेः, तथा पर्यायरतानाच-भावतः सामाचार्यामसक्तानां, चशब्दाद्विषयाभिलाषिणाञ्च, भगवल्लिङ्गविडम्बकानां क्षुद्रप्राणिनां पर्यायो महानरकसदृशो रौखादितुल्यः, तत्कारणत्वान्मानसदुःखातिरेकात्, तथा विडम्बनाच्चेति. 10. एतच्चोपसंहारेणैव निगमयन्नाह-अमरेति-पण्डितः 108 For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शास्त्रज्ञः पर्याय उक्तरूपे संयमे रमेत सक्तिं कुर्यात् किं कृत्वा ? अमरोपमं देवसदृशं सीरूपं प्रशमसौरूपं प्रशस्तं ज्ञात्वा विज्ञाय, केषामित्याह - पर्याये रतानां दीक्षायां सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियायङ्गे, पुनः किं कृत्वा ? |पर्याय एवारतानां नरकोपमं नरकतुल्यमुत्तमं प्रधानं दुःखं च ज्ञात्वा. 11. अथ चारित्रभ्रष्टस्पेहलोक सम्बन्धिदोषमाह - धम्मेति-कुशीलास्तत्सङ्गोचिता लोका एनमुन्निष्क्रान्तं हीलयन्ति पतितस्त्वमिति पङक्तितोऽपसारणादिना कदर्थयन्ति किम्मू धम्माउ भहं सिरिओ ववेयं जन्नग्गि विज्झाअमित्रप्पते । हळंतिणं दुव्विहि कुसीला दाढड्रिअं घोरविसं व नागं 12. इव धम्मो अयसो अकित्ती दुन्नामधिजं च पिहुज्जणंमि । अस्स धम्माउ अहम्मसेविणो संभिन्नचित्तस्स ya hio gai 13. Acharya Shri Kailassagarsuri Gyanmandir तमेनं ? धर्मात्साधुधर्माष्टं तं पुनः किम्भूतमेनं 1 श्रिया अपेतं लक्ष्म्या वर्जितं, कमिव हीलयन्ति ? यज्ञामिममिष्टोमाबनलं, विध्यातमिव यागमान्ते, अस्पतेजसम, अल्पशब्दस्याभाववाचिन्वात्, तेजःशून्यं भस्मसदृशमित्यर्थः किम्भूतमेनं 1 दुर्विहितम्, उन्निष्क प्रणादेव दुष्टानुष्ठायिनं पुनः कमिव हीलयन्ति ? उद्धतदंष्ट्रमुत्खातदाढं घोरविषमिव रौद्रविषमिव नागं सर्पम्. 12. एवमस्य भ्रष्टशीलस्य सामान्यत इहलोकसम्बन्धिनं दोषं कथयित्वेहलोक परलोकसंम्बधिनं दोषमाह-इंहेवेति 10 For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपि0 ॥ 109 ॥ www.kobatirth.org धर्माच्च्युतस्य धर्मादुत्प्रव्रजितस्यैतानि भवन्ति कानीत्याह-इह लोक एवाधर्मो भवति. अयमधर्म इति, पुनरयशोऽपराक्रमेण कृतं न्यूनत्वं भवति, तथा कीर्तिरदानपुण्यफलमवादरूपा तथा दुर्नामधेयं च कुत्सितनामध्यं भवति, केत्याह - पृथग्जने सामा। न्यलोकेऽपि. आस्तां विशिष्टलोके, किंविशिष्टस्य ? धर्माच्च्युतस्य अधर्मसंविनः कलचादीनां निमित्तं षड्जीवनिकायस्योप। मर्दकारिणः पुनः किंविशिष्टस्य ? सम्भिन्नवृत्तस्य खण्डितचारित्रस्य किष्टकर्मबन्धादधस्ताद्गतिर्न रकेप्रपपातो भवति. 13. भुंजित्तु भोगाई पसज्झचेअसा तहाविहं कट्टु असंजमं बहुं । गईं च गच्छे अणिहिज्जिअं दुहं बोही अ से नो सुलहा पुणो पुणो 14. Acharya Shri Kailassagarsuri Gyanmandir अथास्यैवोत्प्रव्रजितस्य विशेषतः कष्टमाह-भुञ्जित्विति--स उत्प्रब्रजित एवंविधां गतिं गच्छति किं कृत्वा ? भोगान मुक्त्वा, केन ? प्रसह्यचेतसा धर्मनिरपेक्षतया प्रकटेन चित्तेन, पुनः किं कृत्वा ? तथाविधमज्ञानोचितफलं बहुमसन्तोषात्प्रभूतमसंयमं कृप्याद्यारम्भरूपं कृत्वा, किम्भूतां गतिम् ? अनभिध्यातामनिष्ट्रां, पुनर्दुःखां प्रकृत्यैवासुन्दरां, दुःखजननीं पुनरस्योत्प्रव्रजितस्य बोधिर्जिनधर्मप्राप्तिर्न सुलभा भवेत, पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभा एव स्यात् कथं ? प्रवचनविराधकत्वात्. 14. For Private and Personal Use Only cUli0 1. // 109 // Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / || यस्मादेवं तस्मादुत्पन्नदुःखोऽप्येतदनुचिन्य नोत्प्रव्रजेदित्याह--इमसति---एतच्चिन्तनन साधुना नोत्प्रवजितव्यम् , एतत्किमित्याह-अस्य तावदित्यात्मनिर्देशे, आत्मनो नारकस्य जन्तोनरकप्राप्तम्य पल्यापमं सागरोपमं च क्षीयते, यथा-| कर्मप्रत्ययं पूर्ण भवति. किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधप्रबलवंशवृत्तिरहितमेतत्क्षीयत एव, किम्भूतस्यास्य जन्तोः ! दुःखोपनीतस्य सामीप्येन प्राप्तदुःखक्लेशवृत्तरेकान्तक्लेशचंष्टितस्य. 15. विशेषेणैतंदवाह-नेति-मे मम इमस्स ता नेरइअस्स जंतुणो दुहोवणीअस्स किलेस्व्त्तिन्नो। पलिओवमं छिज्जइ सागरोवमं किमंग पुण मज्झ इमं मणोदुहं 15. न मे चिरं दुक्खमिणं भविस्सइ असासया भोगपिवास ज्ण्तुन्नो। न चे सरीरेण इमेणविस्सई अविस्सई जीविअपज्जवेण मे 16. चिरं प्रभूतकालमिदं दुःखं संयमविषयेऽरतिलक्षणं न भविष्यति, किमितीत्याह -प्रायो यौवनकालावस्थायिनी भागांपपासा विषयतृष्णा जन्तोः प्राणिनो शाश्वती, अशाश्वतीत्व एव कारणान्तरमाह--न चेच्छरीरेणानेन विषयतृष्णा अपयास्यति, यदि शरीरेणानेन कारणभूतेन वृद्धस्यापि सतो विषयेच्छा नापयास्यति, तथापि किमाकुलत्वं ? यतोऽपयास्यति जीवितस्या For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyarmandie daza दीपिक चूलि01. ॥ 110 ॥ पगमेन मरणेनेत्येवं निश्चितं स्यात्. 16. अथास्यैव साधोः फलमाह--जसति--इन्द्रियाणि चारादीनि, ते पूर्वोक्तं तादृशं धर्म निश्चितं साधु संयमस्थानान प्रचालयन्ति न प्रकम्पयन्ति, दृष्टान्तमाह-के कमिव ! यथोत्पातवाताः सुदर्शनं गिरि |मेरुपर्वतं न कम्पयन्ति, तं साधुं कं ! यस्य साधारेवमुक्तप्रकारेणात्मैव निश्चितो दृढः स कचिदिन्न उत्पन्ने देहं त्यजेत, परं। न तु शासनं न पुनर्धर्माज्ञाम्. 17. अथोपसंहारमाह--इच्चेवेति-जुद्धिमानरः सम्यग्बुद्धया सहितो मानवः कायेन वाचा जस्सेवमप्पा उ हविज निच्छिओ चैज देहं न ह धम्मसासणं । तं तारिसं नो पैलंति इंदिआ उविंति वाया व सुदंसणं गिरिं 17. इच्चेव संपस्सिअ बुद्धिमं नरो आयं उवायं विविहं बिआन्निआ। कारण वाया अदु माणसेणं तिगुत्तिगुत्तो जिणवयणमहिडिजासि त्ति बेमि 18. रैवक्का पढमा चूला सम्मत्ता ॥ 1 ॥ वचनेनाथ मनसा त्रिभिरपि करणैर्यथाप्रवृत्तस्त्रिगुप्तिभिर्गुप्तः सन् जिनवचनं तीर्थकरस्योपदेशमधितिष्ठेत, यथाशक्ति तदुक्तैकक्रियापालने तत्परो भूयात्, भावायसिद्धी तत्त्वतो मुक्तिसिद्धेः. किं कृत्वा ? इत्येवमध्ययने कथितं दुष्पजीवित्वादि सम्प्रेक्ष्यादित आरभ्य यथावद् दृष्ट्वा, पुनः किं कृत्वा ? आयं सम्यग्ज्ञानादेलाभमुपायं च ज्ञानादिसाधनप्रकारं विविधमनेकपकारं 1 त्रिगुप्तिगुप्त इति पाठान्तरम् । ॥ 110 ॥ For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ज्ञात्वा ब्रवीमीति पूर्ववत्. 18. इति श्रीदशवेकालिक शब्दार्थवृत्तौ श्रीसमय सुन्दरोपाध्यायविरचितायां प्रथमचूलिका समाप्ता. 1. श्रीरस्तु चूलिअमिति--याख्याता प्रथमचूलिका. अथ द्वितीयारभ्यते - पूर्वचूलिकायां सीदतः साधोः स्थिरीकरणमुक्तम्, इह त्ववसरप्राप्ता विविक्ता चर्या उच्यत इत्ययं सम्बन्धः, अहं चूलिकां प्रवक्ष्यामि, तुशब्दविशेषितां भावचूडां प्रकर्षेणावसरप्राप्ताभिधानलक्षणेन कथयिष्यामि किम्भूतां चूलिका ? श्रुतं श्रुतज्ञानं, चूडा हि श्रुतज्ञानं वर्त्तते, कारणे कार्यस्योपचारात्, एतच्च केवलिना भाषितम्, अनन्तर एव केवलिना प्ररूपितमिति विशेषणं सफलं यत एवं वृद्धवादः अथ द्वितीया चूलिका. चूलिअं तु पवक्खामि सुअं केवलिभासिअं । जं सुणित्त सुपुण्णाणं धम्मे उप्पज्जए मई 1. Acharya Shri Kailassagarsuri Gyanmandir श्रूयते, कयाचिदार्ययाऽसहिष्णुः कूरगडुकप्रायः साधुश्चातुर्मास कादावुपवासं कारितः स तदाराधनमा मृतः, मृते च तस्मिन साध्या ज्ञातम्, अहमृषिपातिका जाता, तत उद्विमा सती तीर्थकरं पृच्छामीति जातबुद्धिस्ततस्तस्या गुणावर्जितया देवतया साध्वी सीमन्धरस्वामिसमीपे मुक्ता, तया च भगवानालोचनामाश्रित्य पृष्टः, भगवानाह - त्वं तु न दुष्टचित्ता ततोऽघातिका, ततो भगवता चलाइयं तस्यै दत्तं देवतया च ततः स्वस्थानमानीता साध्वी, ata idameva For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandir www.kobatirth.org .90 li02 || विशेष्यते, तत् श्रुत्वाकर्ण्य सपुण्यानां कुशलानुवन्धिपुण्ययुक्तानां प्राणिनामचिन्त्यचिन्तामणिकल्पे धर्म चारित्रधर्म दश मतिरुत्पद्यते भावतः श्रद्धा जायते, अनेन चारित्रं चारित्रवीज चोपजायत इति, एतदुक्तं भवति. 1. एतद्धि प्रतिज्ञामूत्रम, दीपि इह चाध्ययने चर्यागुणा अभिधेयास्तस्य प्रवृत्ती मूलपादभूतमिदमाह--अण्विति-एवंविधन साधुनात्मा जीवः प्रतिस्त्रोत । एव दुरपाकरणीयमप्यपाकृत्य विषयादिसंयमलक्ष्याभिमुखमेव दातव्यः प्रवर्तितव्यः, न क्षुद्रचरितान्युदाहरणीकृत्यासन्मार्गप्रवणं चेतोऽपि कर्तव्यम्, अपि त्वागमैकप्रवणेनैव भवितव्यं, किम्भूतेन साधुना ? भवितुकामेन संसारसमुद्रपरिहारेण अणुसोअपट्टिअबहुजणंमि पडिसोअलद्धलक्खणं । पडिसोअमेव अप्पा दायव्वो हौकामेणं 2. अणुसोअसहो लोओ पडिसोओ आसवो सुविहिआणं । अणुसोओ संसारो पडिसोओ तस्स उत्तारो 3. मुक्ततया भवितुकामेन, पुनः किम्भूतेन साधुना ? प्रतिस्रोतोलब्धलक्षण द्रव्यतस्तस्यामेव नद्यां कथंचिदेवतासानिध्यात्प्रतीपस्रोतःप्राप्तलक्षण, भावतस्तु विषयादिवपरीत्याकथश्चिप्राप्तसंयमलक्षण, व सति ? बहुजने तथाविधादभ्यासात्मभूतलोकेनुस्रोतः प्रस्थिते सति नदीपूरप्रवाहपतितकाष्ठवत, विषयकुमार्गव्यक्रियानुकूल्येन प्रवृत्ते सति तथाप्रस्थाननोदधिगामिनि सति. 2. अधिकृतमेव स्पष्टयनाह-अणुसोएति--अनुस्रोतः सुखो लोक उदकनिम्नाभिसर्पणवत्, कथं ? यतो लोकः प्रवृत्त्या AGL ॥ 11 ॥ For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobalbirth.org Acharya Shei Katasagarsur Gyarmandie नुकूलविषयादिसुखो गुरुकर्मत्वात्. अर्थ प्रतिस्रोत एतस्माद्विपरीतः आश्रव इन्द्रियजयादिरूपः परमार्थपेशलः कायवागमनोव्यापारः आश्रमो वा व्रतग्रहणादिरूपः. सुविहितानां साधूनां, अथोभयफलमाह--अनुस्रोतः संसारः शब्दादिविषयानुकूल्यं । संसार एव, कारणे कार्योपचारात्. यथा विषं मृत्युः,दधित्रपुसी प्रत्यक्षो ज्वरः. प्रतिम्रोत उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी, सुपा सुपो भवन्तीति वचनात्, तस्मात्संसारादुत्तारः,उत्तरणमुत्तारः,हेती फलोपचारात्.यथायुर्घतं, तन्दुलान वर्षति पर्जन्यः3. तम्हा आयारपरक्कमेणं संवरसमाहिबहुलेणं । चरिआ गुणा अनियमा अ हुंति साहूण दट्टव्वा 4. तम्हेति-यस्मादेतदेवं पूर्वोक्तं तस्मात्साधुनैवंविधेनाप्रतिपाताय विशुद्धये च साधूनां चर्या भिक्षुभावसाधना बायाऽनियतवासादिरूपा, गुणाश्च मूलगुणोत्तरगुणा नियमाश्चोत्तरगुणादीनामेव पिण्डविशुद्धयादीनां स्वकालासेवननियोगा द्रष्ठव्या भवन्ति, एते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणारूपेण, किम्भूतेन साधुना ? आचारपराक्रमेण, आचारे ज्ञानादौ पराक्रमः प्रवृत्तिर्बलं यस्य स तेन, पुनः किम्भूतेन साधुना ? संवरसमाधिबहुलेन, संवर इन्द्रियादिविषये समाधिरना-1 For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza दीपिक 7112 ॥ कुलत्वं बहुलं प्रभूतं यस्य स संवरसमाधिबहुलस्तेन. 1. अथ चर्यामाह-अनिमा इतिऋषीणामेवम्भूता, विहारचर्या चूलि02 विहरणस्थितिर्विहारमर्यादा प्रशस्ता भवति. व्याक्षेपस्याभावात्, आज्ञापालनेन भावचारित्रपालनाच्च पवित्रा, एवम्भूता कथमित्याह-अनियतवासो मासकल्पादिना, अनिकेतवासो वा अगृह उद्यानादौ वासः, तथा समुदानचर्याऽनेकत्र याचितभिक्षा अनिएअ वासो समुआण चरिआ अन्नायउंछं पयारक्कया a। अप्पोवही कलहविवजणा अ विहारचरिआ इसिणं पसच्छा 5. आइन्नओ माणविवजणा अ ओस्न्न्दिहाह्द्द्भ्त्त्पान्ने। संसहकप्पेण चरिज भिक्खू तज्जायसंसट्ट जई जइज्ञा 6. चरणं, तथाऽज्ञाते उञ्छ विशुद्धोपकरणग्रहणविषयं, पैरिक्कया य विजनैकान्तसेविता चाल्पोपधित्वमनुल्बणयुक्तस्तोकोपधिसे ॥ ॥ 112 ॥ वित्वं, कलहविवर्जना च, तद्वासिजनभण्डनविवर्जनं श्रवणकथादिनापि वर्जनमित्यर्थः, विहारचया RSINAM प्रशस्ता इत्यु कक्तम्. 5. अथ तद्विशेषस्योपदर्शनायाह--आइन्नेति--आकीर्णावमानविवर्जना च बिहारचर्या:RSINAM प्रशस्तोत, आकीणश्चा For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KMvamAnavivarjanA च विहारचर्या RSINAM प्रशस्ता, तत्राकीर्ण राजकुल सखडयादि, अवमानं स्वपक्षपरपक्षप्राभृत्य लोकाब-10 हुमानादि, अस्य विवर्जनम्, आकाणे हस्तपादादिलषगदोपो भवत्, अवमाने लाभाधाकर्मादिदोषो भवेत्, तथोत्सन्नदृष्टाहृतं । प्राय उपलब्धमुपनीतम्, उत्सनशब्दः प्रायोवृत्ती वर्तते, यथा देवा ओसन्नं सायं वेपणं वयंति, किमेतदित्याह--भक्तपानमोदनारनालादि, इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुद्धयति, त्रिगृहान्तरादारत इत्यर्थः, एवम्भूतमुत्सन्नदृष्टाहृतं भक्तपानमृषीणां । अमजमंसासि अम्च्छ्रीआ। अभिक्खणं निविगइं गया a। अभिक्खणं काउसग्गकारी सज्झायजोगे पयओ हविजा 7. - - प्रशस्तमिति योगः. तथा भिक्षुः साधुः संसृष्टकल्पेन हस्तमात्रकादिसंसृष्टविधिना परेदित्युपदेशः, अन्यथा पुर्क्र्मादिदोस्स्ः। स्यात्, संमृष्टमेव विशिनष्टि, तजातसंसृष्ट इति, आमगोरसादिसमानजातीयसंसृष्टे मात्रकादी यतियतेत यत्नं कुर्यात, अत-1 जातसंसृष्टे सम्माजनादिदोषः स्यादित्यनेनाष्टभङ्गसूचनं, तद्यथा-संसटे हत्थे संसढे मते सावसेसे दब्वे.' अत्र प्रथमो भङ्गः श्रेयान, शेषाः स्वयं चिन्त्याः . 6. उपदेशाधिकार एवेदमाह--अमजेति-साधुरमद्यमांसाशी भवेदित्युक्तिः, कोऽर्थः ? amadya For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandie योगात्, लोकशास्त्रपारमा प्रसङ्गेन, अक्षरगमनिकाय दशकापोऽमांसाशी च स्यात्, एते च मद्यमांसे लोकागमप्रसिद्ध एव, ततश्च यत्केचन कथयन्ति-आरनालादिप्वपि सन्धानदोषादीदीपि. दनायपि प्राण्यङ्गत्वात्याज्यमिति, तदसत्. अमीषां मांसमद्यत्वस्यायोगात्, लोकशास्त्रयोरप्रसिद्धत्वात्, सन्धानप्राण्यङ्गत्वतुल्य। त्वचोदनं त्वसाध्वतिप्रसङ्गदोषात, द्रव्यत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गादित्यलं प्रसङ्गेन, अक्षरगमनिकामात्रप्रक्रमात्. पुनः साधुरमत्सरी च स्यात्, न परसम्पदादेषी स्यात्, तथाभीक्ष्णं वारंवारं पुष्टकारणस्याभावे निर्विकृतिकश्च । ण पडिन्नविजा सयणासणाइंसिज निसिजं तह भत्तपाणं । गामे कुले वा नगरे व देसे ममत्तभावं न कहिंपि कुज्जा 8. निर्गतविकृतिपरिभोगश्च भवेत्, अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह, तथाभीक्ष्णं वारंवारं गमना-1 गमनादिषु विकृतिपरिभोगे वेत्यन्ये, किमित्याह-कार्यात्सर्गकारी भवेत, ईर्यापथप्रतिक्रमणमकृत्वा न किश्चिदन्यत्कुर्यात, तद-1 शुद्धतापत्तेरिति भावः. तथा स्वाध्याययोगे वाचनादीनामुपचारव्यापारे आचामाम्लादौ प्रयतोऽतिशयेन यत्नवान् भवेत्, तथैव । तस्य सफलत्वाद, विपर्यये तृन्मादादिदोषप्रसङ्गादिति. 7. गेति-किञ्च साधुर्मासादिकल्पसमाप्तावन्यत्र gacchan sanniti For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृहस्थं न प्रतिज्ञापयन्न प्रतिज्ञा कारयेत्, इतीति कि ? पुनरागतस्य ममैतानि दातव्यानि, एतानि कानीत्याह-शयनं संस्तारकादि, आसनं पीठकादि. शय्या वसतिः, निषद्या स्वाध्यायादिभूमिः, तथा तेन प्रकारेण तत्कालवस्थाया औचित्येन भक्तं । / / खण्डखाद्यादि, पानं च द्राक्षादि न प्रतिज्ञापयेन्ममत्वदोषात्, अथ सर्वत्र ममतादोषपरिहारमाह-ग्रामे शालिग्रामादौ, कुले वा श्रावककुले, नगरेऽयोध्यादी, देशे च मध्यदेशादी ममेदमिति ममत्वभावं स्नेहमोहं न कचिदुपकरणादिष्वपि कुर्यात्, कुतो गिहिणो वेआवडिन कज्जा अभिवायणवंदणपाणं वा। असंकिलिटेहिं समं वसिज्जा मुणी चरित्तस्सजओ न हाणी 9. न स्नेहं कुर्यात् ! नेहमूलत्वा दुखादीनामिति. 8. पुनरुपदेशाधिकार एवमाह-गिहिण इति-मुनिहिणो गृहस्थस्य वैयावृत्त्यं गृहिभावस्योपकाराय तत्कर्मस्वात्मनो व्यापृतभावं न कुर्यात्, स्वपराभयाश्रेयःसमायोजनदोषात्, अभिवादनं वाचा नमस्काररूपं, बंदनं कायप्रणामलक्षणं, पूजनं वा वस्त्रादिभिः समभ्यर्चनं गृहिणो न कुर्यादुक्तदोषप्रसङ्गादेव, तथैतदोषपरिहाराय एवमसतिगृहिवैयावृत्यादिकारणसईक्तशरहितः साधुभिः समं वसेन्मुनिः, यतो येभ्यः साधुभ्यः सकाशाचारित्रस्य मूलगु For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyarmandie li02 daza दीपि0 णादि लक्षणस्य हानिर्न स्यात्. 9. अनासक्लिष्टैः समं वसेदित्युक्तं, पुनर्विधिविशेषमाह-णेति-साधुः कालदोषाद्यदि कथ- श्चिनिपुणं संयमानुष्ठानकुशलं सहायं परलोकसाधने द्वितीयं न लभेत्, किम्भूतं सहायं ? गुणाधिकं वा ज्ञानादिगुणैरधिकं वा, गुणैः समं वा, वाशब्दाद्गुणहीनमपि जात्यकाञ्चनकल्पं विनीतं वा, तदा किं कुर्यादित्याह-तदैकोऽपि संहननादियुक्तः पापानि पापकारणान्यसदनुष्ठानानि विवर्जयन, विविधमनेकैः प्रकारैः सूत्रोक्तैः परिहरन सन विहरेदुचितविहारण, किं कुर्वन् ? कामे ॥ 114 ॥ ण या लभेजा निउणं सहायं गुणाहिअं वा गुणओ समं वा । इकोवि पावाई विवजयंतो विहरिज कामेसु असजमाणो 10 पिच्छाकामादिष्वसजमानः सङ्गमगच्छन्नेकोऽपि विहरेत्, परं न तु पार्श्वस्थादिपापमित्रसङ्ग कुर्यात्तस्य दुष्टत्वात्, तथान्यैर-15 प्युक्तं-"वरं विदतु सह पन्नगर्भवेच्छिवात्मभिर्वा रिपुभिः सहोषितुम् । अधर्मयुक्तैश्च परैरपण्डितैर्न पापमित्रैः सह वर्तितुं सक्षमम 1. इहैव हन्युर्भुजगा हि रोषिता धृतासयश्छिद्मवेक्ष्य चारयः । असत्प्रवृत्तेन जनेन सङ्गतः परत्र चैवह विहन्यते । जनः 2. तथा--परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् । आत्मानं योतिसन्धत्ते सोऽन्यस्मै स्यात्कथं हितः 3. तथा For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandie महत्या सुरापानं स्तेयं गुर्व्न्ग्ग्नाग्म्ः। महान्ति पातकान्याहुरेभिश्च सह सङ्गतम्4. इत्यलं प्रसङ्गेन. 10. अथ सूत्रार्थावसरःसंवत्सरमिति-साधोः संवत्सरं वर्षासु चातुर्मासिकं ज्येष्ठावग्रहं विहारकालमाह-द्वितीयं नैकत्र क्षेत्रे वसेदपिशब्दान्मासमपि परं प्रमाणबद्धकाले द्वितीयं, तत्र क्षेत्रे न वसेत्, यत्रैको वर्षाकल्पः कृतस्तत्रोत्कृष्टतो द्वितीयो वर्षाकल्पो न कार्यः, एवं मासकल्पोऽपि द्वितीय एकक्षेत्रे उत्सर्गतो न कार्य ऋतुबद्धे काले, कुतः ? गृहस्थादिसङ्गदोषात, द्वितीयं तृतीयं वा वर्ष मासं संवच्छरं वावि परं पमाणं बीअंच वासं न तहिं व्सिज्जा। सुत्तस्स मग्गेण चरिज भिक्खू सुत्तस्स अत्थो जह आणवेइ 11. वा परिहृत्य तत्र क्षेत्रे वसेदपि, किंबहुना ? सर्वत्रैव सूत्रमार्गेण चरेद्भिक्षुरागमादेशे वर्ततेति भावः. तथापि न ओघत एवी यथाश्रुतग्राही स्वात्, अपि तु सूत्रस्यार्थः पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो यथाज्ञापयति नियुङ्क्ते तथा वर्तेत नान्यथा, यथेहापवादतो नित्यवासेपि वसतावेव प्रतिमासादि साधूनां संस्तारगोचरादि परिवर्तेत नान्यथा । उद्धापनारायोगादित्येवं बन्दनप्रतिक्रमणादिष्वपि तदर्थ प्रत्युपेक्षणेनानुष्ठानेन वर्तेत, न तु तथाविधलोकेहायातं parityajeta, - For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyarmandie इचूलि02 दीपि. ॥ 115 ॥ आशातनाप्रसगात्. 11. एवं विशुद्धविविक्तचर्यावताऽसीदनगुणोपायमाह-ज इति-यः साधुर्भवेत्स पूर्वराबापररात्रकाले । रात्रौ प्रथमचरमप्रहरयोरित्यर्थः, सम्प्रेक्षते सूत्रोपयोगनीत्यात्मानं कर्मभूतमात्मनैव करणभूतेन प्रेक्षते, कथं प्रेक्षत इत्याह-कि, मे कृतमिति, छान्दसिकत्वात्तृतीयाय षष्ठी, किं मया कृतं शक्तेरनुरूपं तपश्चरणादियोगस्य, किञ्च मम कृत्यशेषं कर्तव्याच्छेष जो पुवरत्तावररत्तकाले संपिक्खई अप्पगमप्पगेणं । किं मे कडं किच्चमकिच्चसेस किं सक्वणिजं न समायरामि 12. किं मे परो पासइ किंच अप्पा किं वाहं खलिअं न विवजयामि । इच्चेव सम्मं अणुपासमाणो अणागयं नो पडिबंध कुज्जा 13. द्मुचितं, पुनः किञ्च शक्यं वयोवस्थानुरूपं वैयावृत्त्याद्यहं न समाचरामीति, तस्याकरणे हि तत्कालनाश इति. 12. किमिति । IG ॥ 11 ॥ तथा किं मम स्खलितं परः स्वपक्षपरपक्षलक्षणः पश्यति ? किं वात्मा कचिन्मनाक्संवेगं प्राप्तः ? किं वाहमोघत एव स्खलितं न विवर्जयामीत्येवं सम्यगनुपश्यत्रनेनैव प्रकारेण स्खलितं ज्ञात्वागमक्तेइन विधिना भूयः पश्यन्ननागतं न प्रतिवन्धं कुर्यात्साधुः, - - For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ya आगामिकालविषयं नासंयमप्रतिबन्धं करोतीति. 13. कथमित्याह -- जत्येवेति - साधुर्यत्रैव क्वचित्संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ दुष्प्रयुक्तं दुर्व्यवस्थितमात्मानमिति गम्यते पश्येत्पश्यत्युक्तवत्परमात्मदर्शनद्वारेण, केनेत्याह-कायेन, वाचा, अथ मानसेन. मन एवं मानसं करणत्रयेणेत्यर्थः, तत्रैव तस्मिन्नेव संयमस्थाने धीरो बुद्धिमान् प्रतिसंहरेत्प्रतिसंहरति, जत्थेव पासे कै दुप्पउत्तं कारण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरिजा आइन्नओ खिप्पमिव क्वलीणं 14. जस्सेरिसा जोग जींदिअस्स धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए पडिबुद्धजीवी सो जीअई संजमजीविएणं 15. Acharya Shri Kailassagarsuri Gyanmandir यः स्वात्मानं सम्यग्विधि प्रतिपद्यत इत्यर्थः अत्र दृष्टान्तमाह-यथा जवादिभिर्गुणैराकीणों व्याप्तो जात्योऽश्व इति गम्यते, असाधारणविशेषणात् तच्चेदं - क्षिप्रमिव खलिनं शीघ्रं कविकमिव यथा जात्योऽश्रो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यत एवं यो दुष्प्रयोगत्यागेन खलिनकल्पं सम्यग्विधि, एतावतांशेन दृष्टान्तः 14. यः पूर्वरात्रेत्याद्यधिकारोपसंहारा For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूलि.02. दश दीपि ॥ 116 ॥ याह-जस्संइति-बिद्धांसस्तं साधुमेवंभूते लोके प्राणिसंघाते नित्यं सर्वकालं सामायिकपतिपत्तेरारभ्यामरणं प्र्तिबुद्ध्जीविन्माहुः। कथयन्ति, कोऽर्थः ? प्रतिबुद्धजीविनं प्रमादरहितजीवितशीलं, स एवंगुणयुक्तः सन् जीवति संयमजीवितेन कुशलाभिसंधिभावात्सर्वथा संयमप्रधानजावितेन, तं साधु कं ? यस्य साधोरीदृशाः स्वहितालोचनप्रवृत्तिरूपा योगा मनोवाक्कायव्यापारा अप्पा खलु सइ पर रक्खिअव्वो सबिदिएहिं सुस्माहिएहिण्। आरक्खिओ जाइपहं उवेई सुरक्खिओ सम्बदहाण मुच्चै त्ति बेमि 16. विवित्तचरिआ चूला सम्मत्ता 2. इह दसवेआलिअं सुत्तं सम्मत्तं शुभम्. भवन्ति, किम्भूतस्य साधो ? जितेन्द्रियस्य वशीकृतस्पर्शनादीन्द्रियसमूहस्य, पुनः किंभूतस्य यस्य ? धृतिमतः संयमे धैर्यसहितस्य, पुनः किम्भूतस्य यस्य ? सत्पुरुषस्य प्रमादजयान्महापुरुषस्य. 15. अथ शास्त्रमुपसंहरन्नुपदेशसर्वस्वमाह-अप्पेतिएवंविधन साधुनात्मा, खलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि सततं सर्वकालं रक्षितव्यः पालनीयः, paralokasambandhi For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyanmandir कष्टेभ्यः, कथमित्युपावमाह-यतः किम्भूतेन साधुना ? सवेन्द्रियैः स्पर्शनादिभिः सुसमाहितेन निवृत्तविषयव्यापारण, अरक्षणरक्षणयोः फलमाह-अरक्षितः सन्नात्मा पन्थानं जन्ममार्ग संसारमुपैति सामीप्येन गच्छति, अथ सुरक्षितः पुनरात्मा यथागमम प्रमादेन सुष्टु रक्षितः सन् सर्वदुःखेभ्यः शारीरमानसेभ्यो विमुच्यते, विविधमनेकैः prakArairapunargrahaNaparamasvAsthyApAdanalakSaNeKAMcyate विमुच्यते, ब्रवीमीति पूर्ववत्. 16. ॥ इति चूलिकाद्वयं व्याख्यातम् ॥ श्रीरस्तु ॥ अथ प्रशस्तिमाह-हारीभद्रकृता टीका वर्तते विषमा परम् । मया तु शीघ्रबोधाय शिष्याथ सुगमा कृता. 1. चंद्रकुले श्रीखरतर-गच्छे जिनचन्दसूरिनामानः । जाता युगप्रधानास्तच्छिष्यः सकलचन्द्रगणिः. 2. तच्छिष्पसमयसुन्दर-गणिना। च स्तम्भतीर्थपुरे चक्रे । दशवकालिकटीका शशिनिधिशृङ्गारमितवर्षे. 3. अर्थस्यानवबोधन मतिमान्यान्मतिभ्रमात् । जिनाज्ञाविपरीतं यत्तन्मिथ्यादुष्कृतं मम. 4. ममोपरि कृपां कृत्वा शोधयन्तु बुधा इमाम् । परोपकरणे यस्मात्तत्परा उत्तमा नराः.5. टीकाकरणतः पुण्यं यन्मयोपार्जितं भवेत् । तेनाहमिदमिच्छामि बोधिरत्र परत्र मे. 6. शब्दार्थवृत्तिटीकायाः श्लोकमान-॥ मिदं स्मृतम् । सहस्त्रनयमग्रे च पुनः सार्धचतुःशतम्. 7. इति श्रीदशवकालिकशब्दार्थवृत्तिप्रशस्तिः सम्पूर्णा. For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra daza0 दीपि0 ॥ 117 ॥ www.kobatirth.org अथ दीपिकोपसंहारः -- अत्र श्रीदर्शवेकालिककारकशय्यंभवसूरंस्तत्पुत्रमनक मुनेश्च सम्बन्धसूचकं दुमपुष्पिकाध्ययनानिर्यु। क्तिगाथादिकं यथा-सेनभवं गणहरं जिणपडिमादंसणेण पीडयुद्धम् । मणगपिअरं दसका --लिअस्स निज्जूहगं वंदे ॥ | मणगं पडुच्च सेनं भवेण निज्जूहिआ दसज्झयणा । वेआलिआइ ठविआ तम्हा दसकालिअं नाम 2. तच्छेषसंबंधसूचकं चूलिकाद्वयनिर्युक्तिगाथाद्विकमिदं छहिं मासेहिं अहीअं अज्झयणमीणं तु अज्झमणगेणं । हम्मासा परिआओ अह कालगओ समाहीए 3. आणंदणंसुपायं काही सिजंभवा तहिं थेरा । जसभदस्स य पुच्छा कहणा य विचालणा संघे 4. एतद्गाथाचतुकार्थः श्रीहरिभद्रसूरिविरचितवृत्तेरवसेयः अथात्र किञ्चित्कथानकमुच्यते-- यदा शय्यभवाचार्यः प्रव्रजितस्तदा तस्य गृहिणी गर्भिण्यासीत्. जातश्च तस्याः पुत्रः क्रमेण, नामास्य कृतं मनक इति यदा च सोऽष्टवार्षिको जातस्तदा स मातरं पृच्छति, क मम पिता ? सा भणति तव पिता प्रव्रजितः ततः स पितृसकाशे गंतुमना लब्धवृत्तान्तश्चम्पायां गतः, आचार्येण संज्ञाभूमिं गतेन स दृष्टः तेन च वन्दित आचार्यः, उभयोश्च मिथः प्रेक्षमाणयोः स्नेहो जातः, आचार्यः पृच्छति कस्तव पिता ? स भणति शय्यंभव इति, ततः सूरिणा भणितं किमर्थमत्रातोऽसि ? तेनोक्तं प्रवजिष्यामि, यदि यूयं जानीथ तदा कथयत कास्ति मम पितेति, मूरिणोक्तं स मम मित्रमेकशरीरीभूतः ततः प्रव्रज त्वं मत्पार्श्वे ? प्रतिपन्नं च तेन ततः स प्रमाजितस्तत्रैव सूरिणा, For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir cUli0 2 // 117 // Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - Agatastena सहोपाश्रये, उपयोगं दत्तवानाचार्यः कियदायुरस्येति. ज्ञातं चातः परं षण्मासा आयुरस्यति, उत्पन्ना च बुद्धि-| राचार्यस्य, अस्य स्तोकायुषः किं कर्तव्यमिति, विममर्श च-"चौदसपुब्वी कम्हिईव कारणे समुप्पन्ने निजूहै अपच्छिमो पुण चौदसपुब्बी अबस्समेव निजहै, मम वि इमं कारणं समुप्पन्नं, तओ अहमवि निज्जूहामि, ताहे आढत्तो निज्जूहिउं जाव थावावसंसे दिअसे इमे दसज्झयणा निज्जूढा." उद्धृतानि विकालवेलायां पाश्चात्यचतुर्घटिकारूपायां स्थापितान्येकत्र कृ-| तानीति, ततः षडभिर्मासैरधीतमध्ययनमिदं दशवकालिकाख्यः श्रुतस्कन्धो मनकेन, ततः समाधिना स कालं गतः, तस्मिन । स्वर्गते आराधितमनेनेति शय्यंभवा आनन्दानुपातमकार्षुः, ततस्तत्प्रधानशिष्येण यशोभद्रेण कारण पृष्टे प्रोक्तं भगवता संसा-1 रस्वरूपम् ततो यशोभद्रादयो गुरुवहगुरुपुत्र वर्तितव्यमिति न्यायमार्गः.स चास्माभिन चरित इति पश्चात्तापं चक्रुः. अथ शय्यभवेनाल्पायुपमेनमवेत्य मयेदं शास्त्रमुद्धृतं.किमत्र युक्तमिति सपाय निवेदित विचारणा कृता.यदुत कालदोषात्प्रभूतसस्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदिति नोपसंहृतं प्रवचनगुरुणति इति श्रीसमयमुन्दरोपाध्यायविरचितश्रीदशवकालिकशब्दार्थवृत्युपसंहारः संपूर्णः, ॥ shriirstu॥ इति श्रीदशवकालिकसूत्र सटीकं समाप्तम्. For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daza दीपि0 श्रीमुंबाईखंभातनाश्रीसंघ स्वपरना श्रेयमाटे खेमराज श्रीष्णदासना श्रीवेङ्कटेश्वर छापखानामां छापी प्रसिद्ध कयों छे. ॥ समाप्तोऽयं ग्रंथो गुरुश्रीमवृहत्खरतरगच्छीय श्रीमद् श्रीजिनयशः सरिप्रसादात् ॥ ॥ 118 ॥ 118 // For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GEMES e: anganaMARAT इति दीपिकाव्याख्यासमेतं श्रीदशवैकालिकं समाप्तम् ॥ For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only