SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्य १० दश दीपि. ॥१०२ भक्षितो वा शगालादिना. किम्भूतो मुनिः ? अनिदानो भाविफलस्य वाञ्छारहितः. पुनरकुतहलश्च नटादिषु य एवम्भूतः स भिक्षुः. १३. भिक्षुस्वरूपाभिधानाधिकार एवाह-अभिभूएति-यो मुनिः कायेन शरीरेण न मनोवचनाभ्यामेव सिद्धान्तनीत्या परीषहानभिभूय पराजित्यात्मानं जातिपथात्संसारमार्गात्समुद्धरत्युत्तारयति, किं कृत्वा ? जातिमरणं संसारमूलं विदित्वा, किम्भूतं जातिमरणं ? महाभयं महाभयकारणं, किम्भूतो मुनिः ? तपसि रतः, तपःकरणतत्परः, किम्भूते तपसि ? श्रामण्ये अभिभूअ काएण परीसहाई समुद्धरे जाइपहाउ अप्पयं । विइत्तु जाईमरणं महब्भयं तवे रए सामणिए जे स भिक्खू १४. हत्थसंजए पायसंजए वायसंजए संजइंदिए। अज्झप्परए सुसमाहिअप्पा सुत्तत्थं च विआणइ जे स भिक्खू १५. श्रमणानां सम्बन्धिनि शुद्ध, स भिक्षुः १४. पुनराह-हत्थेति-यः साधुर्हस्तसंयतः पादसंयतः इति कारणं विना | कूर्मवल्लीन आस्ते, कारणे च सम्यग्गच्छति, तथा यो वाक्संयतोऽकुशलवचननिरोधात्, कुशलवचनस्य चोदीरणेन, किम्भूतः साधुः ? संयतेन्द्रियो निवृत्तविषयप्रसरः पुनः किम्भूतः साधुः ? अध्यात्मरतः प्रशस्तध्यानासक्तः, पुनः किम्भूतः साधुः ? ॥१०॥ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy