SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सुसमाहितात्मा, ध्यानापादकगुणेषु सुतरां स्थापितात्मा, पुनर्यः सूत्रार्थं यथावस्थितं विधिग्रहणशुद्धं विजानाति, एवम्भूतः स भिक्षुः १५. पुनराह उवहिम्मीति यः साधुरज्ञातोञ्छं चरति, भावशुद्धं स्तोकं स्तोकमित्यर्थः, स भिक्षुः किम्भृतः साधुः ? उपधौ वस्त्रादिलक्षणेऽमूच्छितस्तद्विषय मोहत्यागेन, पुनः किम्भूतः साधुः ? अगृद्धः प्रतिबन्धाभावेन पुलकः, पुल समुच्छ्रये, | पुलतीति पुलकः, चारित्रगृद्धत्वात्समुच्छ्रितः पुनः किम्भूतः साधुः ? निष्पुलाकः, संयमस्या सारतोत्पादका ये दोषास्तै मि अमुच्छिए अगिद्धे अन्नायउंछं पुलनिप्पुलाए । कविक्यसंनिहिओ विरए सव्वसंगावगए अजे स भिक्खू १६. अलोलभिक्खू न रसेसु गिज्झे उंछं चरे जीविअनाभिकखी । इचि सकारण पूणं च चए ठिअप्पा अणिहे जे स भिक्खू १७. रहितः पुनः किम्भूतः साधुः ? क्रयविक्रयसन्निधिभ्यो विरतः, द्रव्यभावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः, पुनः किम्भूतः साधुः ? सर्वद्रव्यभावसङ्गरहितः १६. अलोलेति - पुनः किञ्च यो भिक्षुरुञ्छं चरति, भावोञ्छं सेवत इति पूर्ववत्, नवरं तत्रोपधिमाश्रित्योक्तम्, इह त्वाहारमाश्रित्येति न पुनरुक्तिदोषः, तथा यो जीवितमसंयमजीवितं नाभिकाङ्क्षते न वाञ्छति, For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy