SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie नो उञ्जेजा नो उत्सिञ्चेत्, उञ्जन मुत्सेचनं नो कुर्यात्, नो पट्टिजा. घट्टनं सजातीयादिना चालनं, न उज्जालिजा उज्ज्वालनं व्यजनादिभिवृद्धयापादनं, न निव्वाविज्जा निर्वापणं विध्यापनं. एतानि न स्वयं भिक्षुः कुर्यात्, तथान्यमन्येन वा नोत्सेचयेत्. न घट्टयेत् नोज्ज्वालयेत् न निर्वापयेत्. तथान्यं स्वत एव उसिञ्चन्तं वा घट्टयन्तं वा उज्ज्वालयन्तं वा निर्वापयन्तं वा अलायं वा सुद्धागणिं वा उकं वान उंजेजा, न घट्टेजा, न भिंदेज्जा, न उज्जालेज्जा, न पज्जालेज्जा, न निव्वावेज्जा, अन्नं न उंजावेज्जा, न घडावेज्जा, न भिंदावेज्जा, न उजालावेजा, न पजालावेज्जा, न निव्वावेज्जा, अन्नं उंजंतं वा घट्टतं वा भिंदंतं वा उज्जालंतं वा पज्जालंतं वा निव्वावंतं वा न समणुजाणाविजा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवमि करतं वि अन्ने न समणुजाणामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि.३. से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा । चन समनुजानीयादित्यादि पूर्ववत्. ३. से इति-से भिक्खु० इत्यादिव्याख्या पूर्ववत्. पुनः सितेन वा चामरेण, विधुवनेन वा व्यजनेन, तालवृन्तेन वा तेनैव मध्यग्रहणच्छिदेण द्विपुटेन, पत्रेण वा पद्मिनीपत्रादिना, पत्रभङ्गेन तस्यैकदेशेन, शाखया वा! For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy