________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
नो उञ्जेजा नो उत्सिञ्चेत्, उञ्जन मुत्सेचनं नो कुर्यात्, नो पट्टिजा. घट्टनं सजातीयादिना चालनं, न उज्जालिजा उज्ज्वालनं व्यजनादिभिवृद्धयापादनं, न निव्वाविज्जा निर्वापणं विध्यापनं. एतानि न स्वयं भिक्षुः कुर्यात्, तथान्यमन्येन वा नोत्सेचयेत्. न घट्टयेत् नोज्ज्वालयेत् न निर्वापयेत्. तथान्यं स्वत एव उसिञ्चन्तं वा घट्टयन्तं वा उज्ज्वालयन्तं वा निर्वापयन्तं वा
अलायं वा सुद्धागणिं वा उकं वान उंजेजा, न घट्टेजा, न भिंदेज्जा, न उज्जालेज्जा, न पज्जालेज्जा, न निव्वावेज्जा, अन्नं न उंजावेज्जा, न घडावेज्जा, न भिंदावेज्जा, न उजालावेजा, न पजालावेज्जा, न निव्वावेज्जा, अन्नं उंजंतं वा घट्टतं वा भिंदंतं वा उज्जालंतं वा पज्जालंतं वा निव्वावंतं वा न समणुजाणाविजा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवमि करतं वि अन्ने न समणुजाणामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि.३.
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा । चन समनुजानीयादित्यादि पूर्ववत्. ३. से इति-से भिक्खु० इत्यादिव्याख्या पूर्ववत्. पुनः सितेन वा चामरेण, विधुवनेन वा
व्यजनेन, तालवृन्तेन वा तेनैव मध्यग्रहणच्छिदेण द्विपुटेन, पत्रेण वा पद्मिनीपत्रादिना, पत्रभङ्गेन तस्यैकदेशेन, शाखया वा!
For Private and Personal Use Only