SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश दीपि० ॥ १७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न पयाविज्जा प्रकर्षेण तापनं प्रतापनम्, एतानि सर्वाणि स्वयं न कुर्यात् तथान्यमन्येन वा नामर्पयेत् न संस्पर्शयेत् नापीड- अध्य० ४. येत् न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत् तथान्यं स्वत एवामृषन्तं वा संस्पृशन्तं वा आपीडयन्तं वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् २. विज्जा, न अक्खोडाविज्जा, न पक्खोडाविज्जा, न आयाविज्जा न पयाबिज्जा, अन्नं आमुसंतं वा संफुसंतं वा आवीतं वा पवीलंतं वा अक्खोडंतं वा पक्खोडतं वा आयावंतं वा पयावंतं वा न समणुजावजीबाए तिविहं तिविहेणं मणेणं वायाए कारणं न करोमि, न कारवेम करतंवि अन्नेन समणुजाणामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि . २. भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ने वा जागरमाणे वा. से अगणिं वा इंगाले वा मुम्मुरं वा अचिं वा जालं वा स इति - इहा लोहपिण्डानुगतं वा ज्वालारहितमङ्गारं विरलामिकणरूपं, मुर्मुरं मूलाभिविच्छिन्नां ज्वालां, अचिर्मुलाभिप्रतिबद्धां ज्वालामलातमुल्मुकमिन्धेन रहितं शुद्वात्रिं गगनाभिरूपामुल्का, एतत्किमित्याह - भिक्षुरेतन्न कुर्यात् किं तदाह१ अत्रापि जाणामीतिपाठः पूर्ववत् । एवं सर्वत्र । For Private and Personal Use Only ॥ १७ ॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy