SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । स इति-स भिक्षुरुदकं वा शिरापानीयम्, अवश्यायं वा स्नेहं, हिमं वा स्त्यानोदकं, मिहिका वा धूमरिका, करकां |वा कठिनोदकरूपां, हरतनुकं वा भुवमुद्भिद्य तृणाग्रादिस्थितं. शुद्धोदकमाकाशोदकं, उदकाई वा कायमुदकाई वा वस्त्रं, उदकाता च गलदिन्दुरूपा ग्राह्या. सस्निग्धं वा कायं सह स्निग्धेन स्नेहन वर्तते यः स सस्निग्धः, स चासौ कायश्च तमेवं से भिक्ख वा भिक्खणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगो वा परिसागओ वा सुत्ते वा जागरमाणे वा से उदगं वा ओसं वा हिमं वा महियं वा करगं वा हस्तणुगं वा सुद्धोदगं वा उदउल्लं वा कायं वा उदउल्लं वा वत्थं ससिणिद्धं वा कार्य ससिणिद्धं वा वत्थं न आमुसिज्जा, न संफुसिजा, न आविलिजा न पविलिजा, न अक्खोडिजा, न पक्खोडिज्जा, न आयाविजा, न पयाविजा, अन्नं न आमुसाविजा, न संफुसाविजा, न आवीलाविजा, न पवीलाविध कार्य, एवं सस्निग्धं वा वस्त्रं, सस्निग्धता चेह विन्दुरहिता ज्ञेया. एतकिमित्याह-नामुसिज्जा सकृदीपदा स्पर्शनमामर्षणं न स्वयं कुर्यात्, न संकुसिज्जा ततोऽन्यत्संस्पशनं न कुर्यात्. एवं नावीलिज्जा सकृदीषदा पीडनं, न पवालिज्जा ततोऽन्यत्प्रपीडनं, न अक्खोडिजा सकृदीपदास्फोटनं, न पक्खोडिजा ततोऽन्य प्रस्फोटनं, नायाविजा एवं नावेलिजा सकृदीषदातापनं, II For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy