SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagarsuri Gyarmandie Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्य . . दश दीपि. भिक्षुरेव भिक्षुक्यपि, पुरुषोत्तमो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि भिक्षुक्या अपि ज्ञेयानि. भिक्षुविशेषणान्याह|संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा, तत्र सामस्त्येन यतः संयतः सप्तदशप्रकारसंयमसहितः पुनर्विविधमनेकप्रकारतया | दादशविधे तपसि रतो विरतः पुनः प्रतिहतप्रत्याख्यातपापकर्मा प्रतिहतं स्थितेहींसाद् ग्रन्थिभेदेन प्रत्याख्यातं हेत्वभावतः पुनKe वृद्धेरभावेन पापं पापकर्म ज्ञानावरणीयादि येन सः ततः कर्मधारयः स तथाविधो दिवा वा, रात्री वा, एकको वा परिष-] गतो वा, सुप्तो वा, जाग्रता, रात्रौ सुप्तो दिवा जाग्रत्, कारणिक एकः शेषकालं परिपद्गत इदं वक्ष्यमाणं न कुर्यात्. किं| तदित्याह-पृथिवी लोष्टादिरहिता भित्तिर्नदी तटी, शिला विशालः पाषाणः लेष्टुः प्रसिद्धः सह रजसारण्यपांशुलक्षणेन वर्तते | यः स सरजस्कः कः ? कायो देहस्तं. सरजस्कं वा वस्त्रं चोलपट्टकादि. एकग्रहणेन तज्जातीयग्रहणमिति न्यायापात्रादिपरि-) Mail ग्रहः, एतानि किमित्याह-हस्तेन वा पादेन वा. काष्ठेन वा किलिञ्चेन वा क्षुद्ररूपेण वा अगुल्या वा शलाकया वा लोह शल कारूपया. शलाकाहस्तेन शलाकासमूहरूपेण वा, किं न कुर्यादित्याह-न आलिखेत्, आ ईषत्सकृदा लेखनं न स्वयं कुर्यात्, न विलिखेत्, नापि स्वयं नितरामनेकशो वा लेखनं कुर्यात्, न घट्टयेत्, न स्वयं घट्टनं चालनं कुर्यात्, न भिन्द्यात्, न * स्वयं भेदं विदारणं कुर्यात्. तथान्यमन्येन, वा नालेखयेत्, न विलेखयेत्, न घट्टयेत्, न भेदयेत्. तथान्यं स्वत एवालिखन्तं | वा विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानीयादित्यादि पूर्ववत्. १. तथा पुनः पूर्ववत स किं न कर्यादित्याह-| For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy