SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandie www.kabalirth.org मध्यमतीर्थकरतीर्थेषु पुनः ऋजुप्राज्ञपुरुषापेक्षयोत्तरगुण इति. समस्तव्रतानामङ्गीकारकरणकथनार्थमाह-इत्येतानि पूर्व कथितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि. किमित्याह-आत्महिताय. आत्महितो मोक्षस्तदर्थमुपसम्पद्य | से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा.से पुढविं वा भित्तिं वा सिलं वा लेहं वा ससरक्खं वा कायं वा ससरक्खं वा वच्छं हत्येण वा पाएण वा कट्टेण वा किलिंचेण वा अंगुलियाए वा सिलागए वा सिलागहत्थेण वान आलिहिज्जा, न विलिहिज्जा, न घहिज्जा, न भिंदिज्जा अन्नं न आलिहाविजा, न विलिहाविज्जा न घट्टाविजा, न भिंदाविजा, अन्नं आलिहंतं वा विलिहंतं वा घट्टतं वा भिंदंतं वा न समणुजाणाविजा, जावजीवाए तिविहं तिविहेणंमणेणं वायाए काएणं न करेमि न कारवमि करतं वि अन्ने न समणुजाणामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि. १. सामीप्येनाङ्गीकृत्य व्रतानि विहरामि सुसाधुविहारेण. उक्तश्चारित्रधर्मः स च यतनया स्यात्. अतो यतनार्थमाहस इति-से इति निर्देशे, स योऽसौ महाव्रतयुक्तो भिक्षुर्वा भिक्षुकी वा आरम्भत्यागात्, धर्मकायपालनाय भिक्षणशीलो १ जाणाम, इति क्वचित्वाठस्स च प्रकरणप्रतिकुलः । For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy