SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || अध्य०४. दश दीपि. अहेति--अथापरस्मिन् षष्ठे व्रते रात्रिभोजनाद्विरमणं. सर्व हे भदन्त ! रात्रिभोजनं प्रत्याख्यामि, तद्यथा-अश्यत इति अशनमोदनादि. पीयते तत्पानं द्राक्षापानादि, खाद्यत इति खाद्यं जम्बूकादि, स्वाद्यं ताम्बूलादि, नैव स्वयं रात्रौ सुळे, अहावरे छठे भंते वए राइभोयणाओ वेरमणं. सव्वं भंते राइभोयणं पच्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुंजाइज्जा, नेवन्नहिं राइं भुंजाविजा, राइं भुंजते वि अन्ने न समणुजाणिज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करोमि न कारघमि करतं वि अन्ने न समणुजाणामि, तस्त भंते पडिकमामि निंदामि गारहामि अप्पाणं वोसिरामि. छठे भंते वए उवाहिओमि सव्वाओ राइभोयणाओ वेरमणं ६. इच्चेयाइं पंचमहव्वयाइं राइभोयणवेरमणछट्ठाइं अत्तहियट्टियाए उवसंपजित्ता णं विहरामि. नैवान्यै रात्रौ भोजयामि, रात्रौ भुनानप्यन्यान्न समनुजानामि, इत्येतद्यावजीवमित्यादि पूर्ववत्. ६. इच्चे इति-पतच्च रात्रिभोजनविरमणं प्रथमचरमतीर्थङ्करतीर्थयोः ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थ पञ्चमहाव्रतोपरि पठितं, - १ खजूरादीति है। ॥१५॥ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy