SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अहावरे इति - अथापरस्मिन् पञ्चमे हे भदन्त ! महाव्रते परिग्रहाद्विरमणं. सर्व हे भदन्त ! परिग्रहं प्रत्याख्यामीति पूर्ववत्, अहावरे पंचमे भंते महत्वए परिग्गहाओ वेरमणं सव्वं भंते परिग्गहं पच्चक्खामि, से अप्पं वा बहु वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिपिहज्जा, नेवन्नेहिं परिग्गहं परिगिण्हाविज्जा, परिग्गहं परिग्गिण्हंतेवि अन्ने न समणुजाणिज्जा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करोमि न कारवेोमि, करंतं वि अन्ने न समणुजाणामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि, पंचमे भंते महव्वए उवडिओमि सव्वाओ परिगाओ वेरमणं. ५. तद्यथा--नैव स्वयं परिग्रहं परिगृह्णामि, नैवान्यैः परिग्रहं परिग्राहयामि, परिग्रहं परिगृह्णतोऽप्यन्यान्न समनुजानामि . | इत्येतद्यावजीवमित्यादि च व्याख्यानं च पूर्ववत्. ५. उक्तं च पञ्चमं महाव्रतमधुना षष्ठं व्रतमाह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy