________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य०४
पवित्रादिव्यं, अणु वा प्रमाणतो वनादिदव्यं, स्थूलं वा एरण्डकाष्ठादिद्रव्यम् एतच्च चित्तवदा सचेतनम्, अचित्तवद्वा अचेदीपिकतनं, नैव स्वयमदत्तं गृहामि, नैवान्यैरदत्तं ग्राहयामि, नैवादत्तं गृह्वतोऽप्यन्यान् समनुजानामि यावज्जीवमित्यादिव्याख्यानं
पूर्ववत्. ३. उक्तं तृतीयं व्रतमधुना चतुर्थ व्रतमाह-अहावरे इति-अथापरस्मिन् चतुर्थे हे भदन्त ! महाव्रते मैथुनाद्रिरमणं.
अहावरे चउत्थे भंते महव्वए मेहुणाओ वेरमणं, सव्वं भंते मेहुणं पच्चवस्वामि, से दिव्वं वा माणुस्सं वा तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविजा, नेवन्नेहिं मेहुणं सेवाविजा, मेहुणं सेवंतेवि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवमि करतं वि अन्ने न समणुजाणामि, तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं
वोसिरामि. चउत्थे भंते महव्वए उवडिओमि सव्वाओ मेहुणाओ वेरमणं. ४. सर्व हे भदन्त ! मैथुनं प्रत्याख्यामि, तद्यथा-मैथुनं त्रेधा-दैवं वा, मानुषं वा, तैर्यग्यौनं वा, तत्र देवानामिदं देवं देवदेवी-| सम्बन्धि, एवं मानुषं तैर्यग्योनिकं च ज्ञातव्यं; न स्वयं मैथुन सेवे, न चान्यमैथुनं सेवयामि, नैव मैथुन सेवमानानन्यान्| समनुजानामीति. यावज्जीवमित्यादि व्याख्यानं पूर्ववत्. ४. उक्तं चनुर्थं व्रतं, साम्प्रतं पञ्चमं महाव्रत ( मुच्यते ) माह
|॥१४॥
For Private and Personal Use Only