________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
लोभादा, " आद्यन्तयोर्ग्रहणे मध्यस्यापि ग्रहणम्” इति न्यायान्मानमाययोहणं, ततो मानादा, मायाया वा, पुनर्भयादा हासादा, उपलक्षणत्वात्प्रेमतो वा द्वेषतो वा अभ्याख्यानादितो वा नैव मृषा स्वयं वदामि, नैव मृषान्यैर्वादयामि, नैव मृषा वदतोऽप्यन्यान् समनुजानामि यावज्जीवमित्यादि पूर्ववत्. २. उक्तं द्वितीयं व्रतमथ तृतीयं व्रतमाह
अहावरे तच्चे भंते महव्वए आदिन्नादाणाओ वेरमणं. सव्वं भंते अदिन्नादाणं पच्चक्खामि, से गामे वा नगरे वा रणे वा अप्पं वा बहु वा अणु थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं
आदिन्नं गिण्हिज्जा, नेवन्नहिं आदिन्नं गिहाविज्जा, अदिन्नं गिण्हतेवि अन्ने न समणजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंवि (पि) अन्ने न समणुजाणामि, तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तच्चे भंते महव्वए उवडिओमि सव्वाओ अदिन्नादाणाओ वेरमणं ३. अहावरे इति-अथापरास्मंस्तृतीये हे भदन्त ! महाव्रते दत्तादानाद्विरमणं, सर्व हे भदन्तादत्तादानं प्रत्याख्यामीत्यादि पूर्ववत्. तद्यथा-ग्रामे वा नगरे वारण्ये वा, उपलक्षणत्वात् क्षेत्रे वा प्रसिद्धान्येतानि.तथाल्पं मूल्यत एरण्डकाष्ठादिद्रव्यं, बहु वा मूल्यतो
मा
For Private and Personal Use Only