________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य०४.
दश | दीपि०
॥ १८ ॥
वृक्षडालया, शाखाभङ्गेन वा शाखादेशेन, पिहुणेण वा मयूरादिपिच्छेन, पिहुणहत्येण वा मयूरादिपिच्छसमहेन, चैलेन वा वस्त्रेण, चैलकर्णेन वा वस्यैकदेशेन, हस्तेन वा करेण, मुखेन वा वदनेन, एभिः कृत्वा किमित्याह-आत्मनो वा कायं स्वदेह
परिसागओ वा सुत्ने वा जागरमाणे वा, से सिएण वा विहुणेण वा तालिअंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्येण वा चेलेण वा चेलकन्नेण वा हत्थेण वा मुहेण वा अप्पणो वा कार्य बाहिरं वाविपुग्गलं न फुमेजा. न वीएज्जा, अन्नं न फुमावेजा, नवीआवेजा, अन्नं फुमंतं वा वीअंतं वा न समणुजाणिज्जा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं वि अन्ने न समणुजाणामि, तस्स भंते पडिकमामि निंदामि
गरिहामि अप्पाणं वोसिरामि. ४. मित्यर्थः, बाह्यं वा पुद्गलमुष्णोदकादि, एतत्किमित्याह-न फुमिजा न स्वयं फूत्कुर्यात्, मुखेन धमनं न कुर्यात्, न वीइजा न । | वीजयच्चामरादिना. तथान्यमन्येन वा न फूत्कारयेत्, न वोजयेत्. तथान्यं स्वत एव फुत्कुर्वन्तं वा व्यजन्तं वा न |समनुजानीयादित्यादि पूर्ववत्. ४.
For Private and Personal Use Only