________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
से इति-तथा पूर्ववदीजेषु वा शाल्यादिषु बीजप्रतिष्ठितेषु वा आसनशयनादिषु रूढेषु स्फुटितबीजेष्वङ्कुरितेषु, रूढप्रति ष्ठितेष्वासनशयनादिषु. जातेषु वा स्तम्बीभूतेषु. जातप्रतिष्ठितेषु वा आसनशयनादिषु, हरितेषु वा दूर्वादिषु. हरितप्रतिष्ठितेषु
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वासुत्ते वा जागरमाणे वा, से बीएसु वा बीयपइहेसु वा रूढेसु वा रूढपइटेसु वा जाएसु वा जायपइहेसु वा हरिएसु वा हरियपइहेतु वा छिन्नेसु वा छिन्नपइहेसु वा सचित्तेसु वा सचित्तकोलपडिनिस्सिएसु वा न गच्छेज्जा न चिडेजा न निसीइज्जा न तुअदृज्जा, अन्नं न गच्छावेज्जान चिट्ठावेजा न निसीयावेजा न तुअट्टाविज्जा, अन्नं गच्छेतं वा चिटुंतं वा निसीयंतं वा तुअतं वा न समणुजाणाविजा जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवमि करतं वि
अन्ने न समणुजाणामि, तस्स भते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ५. वा आसनशयनादिषु, छिन्नेषु वा परशुप्रमुखप्रहरणछिन्नवृक्षात्पृथक्स्थापितेषु, आदेष्वपरिणतेषु. छिनप्रतिष्ठितेषु वा छिन्नप्रतिष्ठितासनशयनेषु, सचित्तेषु वा अण्डकादिपु. सचित्तकोलप्रतिनिश्रितेषु. सचित्तकोलो घुणस्तत्प्रतिनिश्रितेषु तदुपरिवर्तिषु दा
For Private and Personal Use Only