________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपि०
॥१०९॥
www.kobatirth.org
धर्माच्च्युतस्य धर्मादुत्प्रव्रजितस्यैतानि भवन्ति कानीत्याह-इह लोक एवाधर्मो भवति. अयमधर्म इति, पुनरयशोऽपराक्रमेण कृतं न्यूनत्वं भवति, तथा कीर्तिरदानपुण्यफलमवादरूपा तथा दुर्नामधेयं च कुत्सितनामध्यं भवति, केत्याह - पृथग्जने सामा| न्यलोकेऽपि. आस्तां विशिष्टलोके, किंविशिष्टस्य ? धर्माच्च्युतस्य अधर्मसंविनः कलचादीनां निमित्तं षड्जीवनिकायस्योप| मर्दकारिणः पुनः किंविशिष्टस्य ? सम्भिन्नवृत्तस्य खण्डितचारित्रस्य किष्टकर्मबन्धादधस्ताद्गतिर्न रकेप्रपपातो भवति. १३. भुंजित्तु भोगाई पसज्झचेअसा तहाविहं कट्टु असंजमं बहुं ।
गईं च गच्छे अणिहिज्जिअं दुहं बोही अ से नो सुलहा पुणो पुणो १४.
Acharya Shri Kailassagarsuri Gyanmandir
अथास्यैवोत्प्रव्रजितस्य विशेषतः कष्टमाह-भुञ्जित्विति--स उत्प्रब्रजित एवंविधां गतिं गच्छति किं कृत्वा ? भोगान मुक्त्वा, केन ? प्रसह्यचेतसा धर्मनिरपेक्षतया प्रकटेन चित्तेन, पुनः किं कृत्वा ? तथाविधमज्ञानोचितफलं बहुमसन्तोषात्प्रभूतमसंयमं कृप्याद्यारम्भरूपं कृत्वा, किम्भूतां गतिम् ? अनभिध्यातामनिष्ट्रां, पुनर्दुःखां प्रकृत्यैवासुन्दरां, दुःखजननीं पुनरस्योत्प्रव्रजितस्य बोधिर्जिनधर्मप्राप्तिर्न सुलभा भवेत, पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभा एव स्यात् कथं ? प्रवचनविराधकत्वात्. १४.
For Private and Personal Use Only
चूलि० १.
॥ १०९॥