SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शास्त्रज्ञः पर्याय उक्तरूपे संयमे रमेत सक्तिं कुर्यात् किं कृत्वा ? अमरोपमं देवसदृशं सीरूपं प्रशमसौरूपं प्रशस्तं ज्ञात्वा विज्ञाय, केषामित्याह - पर्याये रतानां दीक्षायां सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियायङ्गे, पुनः किं कृत्वा ? |पर्याय एवारतानां नरकोपमं नरकतुल्यमुत्तमं प्रधानं दुःखं च ज्ञात्वा. ११. अथ चारित्रभ्रष्टस्पेहलोक सम्बन्धिदोषमाह - धम्मेति-कुशीलास्तत्सङ्गोचिता लोका एनमुन्निष्क्रान्तं हीलयन्ति पतितस्त्वमिति पङक्तितोऽपसारणादिना कदर्थयन्ति किम्मू धम्माउ भहं सिरिओ ववेयं जन्नग्गि विज्झाअमित्रप्पते । हळंतिणं दुव्विहि कुसीला दाढड्रिअं घोरविसं व नागं १२. इव धम्मो अयसो अकित्ती दुन्नामधिजं च पिहुज्जणंमि । अस्स धम्माउ अहम्मसेविणो संभिन्नचित्तस्स य हिओ गइ १३. Acharya Shri Kailassagarsuri Gyanmandir तमेनं ? धर्मात्साधुधर्माष्टं तं पुनः किम्भूतमेनं १ श्रिया अपेतं लक्ष्म्या वर्जितं, कमिव हीलयन्ति ? यज्ञामिममिष्टोमाबनलं, विध्यातमिव यागमान्ते, अस्पतेजसम, अल्पशब्दस्याभाववाचिन्वात्, तेजःशून्यं भस्मसदृशमित्यर्थः किम्भूतमेनं १ दुर्विहितम्, उन्निष्क प्रणादेव दुष्टानुष्ठायिनं पुनः कमिव हीलयन्ति ? उद्धतदंष्ट्रमुत्खातदाढं घोरविषमिव रौद्रविषमिव नागं सर्पम्. १२. एवमस्य भ्रष्टशीलस्य सामान्यत इहलोकसम्बन्धिनं दोषं कथयित्वेहलोक परलोकसंम्बधिनं दोषमाह-इंहेवेति १० For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy