SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दश० चूलि०१. अन्जेति-अहमद्य तावदस्मिन् दिवसे गणी स्यामाचार्यों भवेयं, यदि पर्याये प्रव्रज्यारूफेरमिष्पं रतिमकरिष्यम्, किंविशिष्टे दीपि० पर्याये ? श्रामण्ये श्रमणसम्बन्धिनि, पुनः किम्भते ? जिनदेशिते तीर्थकरप्ररूपिते, न शाक्यादिरूपे, किम्भूतोऽहं ? भावि तात्मा, प्रशस्तयोगभावनाभिभाषित आत्मा यस्य सः, पुनः किम्भूतः ? बहुश्रुतः, उभयलोकहितबह्वागमयुक्त इति. ९. अव॥१०८॥ धानोत्प्रेक्षिणः स्थिरीकरणाईमाह-देवेति-महर्षीणां सुसाधूनां पयाये संयमे रतानामासक्तानां, पर्यायो देवलोकप्तमानः, देवलोगसमाणो अ परिआओ महेसिणं । रयाणं अरयाणं च महानयरसारिसो १०. अमरोवमं जाणिअ सुक्खमत्तमं रयाण परिआइंतहारयाणं । निरओवमं जाणिअ दुक्खमुत्तमं रमिज तम्हा परिआइ पंडिए ११. Kel अयमर्थः-यथा देवलोके देवा नाटकादिव्यापृताः सन्तोऽदीनमनसस्तिष्टन्ति, तथा सुसाधवोऽपि ततोऽधिकभावतः प्रत्युपेक्ष णादिक्रियाव्यापृता अदीनमनसस्तिष्ठन्ति, कथम् ? उपादेयविशेषत्वात्प्रत्युपेक्षणादेः, तथा पर्यायरतानाच-भावतः सामाचार्यामसक्तानां, चशब्दाद्विषयाभिलाषिणाञ्च, भगवल्लिङ्गविडम्बकानां क्षुद्रप्राणिनां पर्यायो महानरकसदृशो रौखादितुल्यः, तत्कारणत्वान्मानसदुःखातिरेकात्, तथा विडम्बनाच्चेति. १०. एतच्चोपसंहारेणैव निगमयन्नाह-अमरेति-पण्डितः १०८ For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy