________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
त्याग्यपि. ५. जयेति यदा च स्थविरो भवति मुक्तसंयमो वयसः परिणामेन, एतद्विशेषप्रदर्शनायाह- किम्भूतः स्थविरः ? समतिक्रान्तयौवन एकान्तस्थविरभावः, तदा भोगानां विपाककटुकत्वात्परितप्यते, क इव ? मत्स्य इव, यथा मत्स्यो बडिश गिलित्वाभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् पश्चात्परितप्यत इति एतदपि पूर्वेण समानम्. ६. एतदेव स्पष्टयतिजयेति यदा च कुक्कुटुम्बस्य कुत्सितकुटुम्बस्य कुतप्तिभिः कुत्सितचिन्ताभिरात्मनः सन्तापकारिणीभिर्विहन्यते विषयभोगान् जया अथेरओ होइ समइक्कंतजुव्वणो । मच्छुव्व गलिं गलित्ता स पच्छा परितप्पइ ६. जया अ कुटुंबस्स कुतत्तीहिं विहम्मइ । हत्थीव बंधणे बद्धो स पच्छा परितप्पड़ ७. पुतदारपरी किन्नो मोहसंताणसंतओ। पंकोसन्नो जहा नागो स पच्छा परितप्पइ ८.
अहं गणी हुतो भाविअप्पा बहुस्सुओ । जइ हं रमंतो परिआए सामने जिणदेसिए ९.
प्रति विघातं नीयते, तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव ? यथा हस्ती कुक्कुटुम्बबन्धनबद्धः परितप्यते ७. पुनराह - पुत्तेति - मुक्तसंयमः पश्चात्परितप्यते, हा हा किं मयेदमसमञ्जसमनुष्ठितं किम्भूतः १ पुत्रदारपरिकीर्णः, विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तः पुनः किम्भूतः ? मोहसन्तानसन्ततो दर्शनमोहनीयादिकर्मप्रवाहेण सन्तप्तः, क इव परितप्यते १ यथा नागो हस्ती पङ्गावसन्नः कर्दममत्रः सन् परितप्यते. ८. कश्चित्सचेतनो नर एवं च परितप्यत इत्याह
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir