________________
Shri Mahavir Jain Aradhana Kendra
दश
दीपि०
॥१०७॥
www.kobatirth.org
किम्भूतो यः ? सर्वधर्मपरिभ्रष्टः, सर्वधर्मेभ्यः क्षान्त्यादिभ्यः आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात्, लौकिकेभ्यो वा गौरवादिभ्यः परिभ्रष्टः सर्वतश्युतः पतितो भूत्वा पश्चान्मनाग्मोहस्यान्ते स परितप्यते किमिदं मया कार्य कृतमित्यनुतापं करोति. २. जयेति यदा च यः संयमवान् सन् नरेन्द्रादीनां वन्द्यो भवति, स पश्चादनिष्क्रान्तः संयमरहितः सन्नवन्द्यो भवति, पश्चात्स परितप्यते च किंवत् १ स्थानच्युता सती इन्द्रवर्जा देवतेव परितापार्थः पूर्ववत्. ३. जयेति यदा च
जया अ वंदिमो होइ पच्छा होइ अवंदिमो । देवया व चुआ ठाणा स पच्छा परितप्पइ ३. जया अपूइमो होइ पच्छा होइ अपूइमो । राया व रजपप्भट्ठो स पच्छा परितप्पइ ४.
जया अ माणिमो होइ पच्छा होइ अमाणिमो । सिडिव्व कब्बडे बूढो स पच्छा परितप्पइ ५.
पूज्यो भवति लोकानां वस्त्रपात्रादिभिः कुतः १ साधुधर्ममाहात्म्यात्, स उत्मवजितः सन्नपूज्यो भवति लोकानामेव, क इव ? राज्य ( प्र ) भ्रष्टो महतो भोगाद्वियुक्तो राजेवापूज्यो भवति, पुनः पश्चात्सपरितप्यते च पूर्ववत्. ४. जयेति यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना माननीयः स्याच्छीलादिप्रभावेन पश्चाच्छीलादिपरित्यागेनामान्यः स्यात्, किंवत् १ श्रेष्ठिवत् श्रेष्ठीव, यथा श्रेष्ठी कर्बटे क्षिप्तो महाक्षुद्रसन्निवेशे क्षिप्तोऽमान्यो भवति, पुनः पश्चात्परितप्यते, तद्वच्छीलादिपरि
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चूलि० १.
॥१०७॥