SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दश दीपि० ॥१०७॥ www.kobatirth.org किम्भूतो यः ? सर्वधर्मपरिभ्रष्टः, सर्वधर्मेभ्यः क्षान्त्यादिभ्यः आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात्, लौकिकेभ्यो वा गौरवादिभ्यः परिभ्रष्टः सर्वतश्युतः पतितो भूत्वा पश्चान्मनाग्मोहस्यान्ते स परितप्यते किमिदं मया कार्य कृतमित्यनुतापं करोति. २. जयेति यदा च यः संयमवान् सन् नरेन्द्रादीनां वन्द्यो भवति, स पश्चादनिष्क्रान्तः संयमरहितः सन्नवन्द्यो भवति, पश्चात्स परितप्यते च किंवत् १ स्थानच्युता सती इन्द्रवर्जा देवतेव परितापार्थः पूर्ववत्. ३. जयेति यदा च जया अ वंदिमो होइ पच्छा होइ अवंदिमो । देवया व चुआ ठाणा स पच्छा परितप्पइ ३. जया अपूइमो होइ पच्छा होइ अपूइमो । राया व रजपप्भट्ठो स पच्छा परितप्पइ ४. जया अ माणिमो होइ पच्छा होइ अमाणिमो । सिडिव्व कब्बडे बूढो स पच्छा परितप्पइ ५. पूज्यो भवति लोकानां वस्त्रपात्रादिभिः कुतः १ साधुधर्ममाहात्म्यात्, स उत्मवजितः सन्नपूज्यो भवति लोकानामेव, क इव ? राज्य ( प्र ) भ्रष्टो महतो भोगाद्वियुक्तो राजेवापूज्यो भवति, पुनः पश्चात्सपरितप्यते च पूर्ववत्. ४. जयेति यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना माननीयः स्याच्छीलादिप्रभावेन पश्चाच्छीलादिपरित्यागेनामान्यः स्यात्, किंवत् १ श्रेष्ठिवत् श्रेष्ठीव, यथा श्रेष्ठी कर्बटे क्षिप्तो महाक्षुद्रसन्निवेशे क्षिप्तोऽमान्यो भवति, पुनः पश्चात्परितप्यते, तद्वच्छीलादिपरि For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चूलि० १. ॥१०७॥
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy