________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
योगात्, लोकशास्त्रपारमा प्रसङ्गेन, अक्षरगमनिकाय
दशकापोऽमांसाशी च स्यात्, एते च मद्यमांसे लोकागमप्रसिद्ध एव, ततश्च यत्केचन कथयन्ति-आरनालादिप्वपि सन्धानदोषादीदीपि.
दनायपि प्राण्यङ्गत्वात्याज्यमिति, तदसत्. अमीषां मांसमद्यत्वस्यायोगात्, लोकशास्त्रयोरप्रसिद्धत्वात्, सन्धानप्राण्यङ्गत्वतुल्य| त्वचोदनं त्वसाध्वतिप्रसङ्गदोषात, द्रव्यत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गादित्यलं प्रसङ्गेन, अक्षरगमनिकामात्रप्रक्रमात्. पुनः साधुरमत्सरी च स्यात्, न परसम्पदादेषी स्यात्, तथाभीक्ष्णं वारंवारं पुष्टकारणस्याभावे निर्विकृतिकश्च |
ण पडिन्नविजा सयणासणाइंसिज निसिजं तह भत्तपाणं ।
गामे कुले वा नगरे व देसे ममत्तभावं न कहिंपि कुज्जा ८. निर्गतविकृतिपरिभोगश्च भवेत्, अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह, तथाभीक्ष्णं वारंवारं गमना-1 गमनादिषु विकृतिपरिभोगे वेत्यन्ये, किमित्याह-कार्यात्सर्गकारी भवेत, ईर्यापथप्रतिक्रमणमकृत्वा न किश्चिदन्यत्कुर्यात, तद-1 शुद्धतापत्तेरिति भावः. तथा स्वाध्याययोगे वाचनादीनामुपचारव्यापारे आचामाम्लादौ प्रयतोऽतिशयेन यत्नवान् भवेत्, तथैव | तस्य सफलत्वाद, विपर्यये तृन्मादादिदोषप्रसङ्गादिति. ७. गेति-किञ्च साधुर्मासादिकल्पसमाप्तावन्यत्र गच्छन् सन्निति
For Private and Personal Use Only