SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KMवमानविवर्जना च विहारचर्या ऋषीणां प्रशस्ता, तत्राकीर्ण राजकुल सखडयादि, अवमानं स्वपक्षपरपक्षप्राभृत्य लोकाब-10 हुमानादि, अस्य विवर्जनम्, आकाणे हस्तपादादिलषगदोपो भवत्, अवमाने लाभाधाकर्मादिदोषो भवेत्, तथोत्सन्नदृष्टाहृतं | प्राय उपलब्धमुपनीतम्, उत्सनशब्दः प्रायोवृत्ती वर्तते, यथा देवा ओसन्नं सायं वेपणं वयंति, किमेतदित्याह--भक्तपानमोदनारनालादि, इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुद्धयति, त्रिगृहान्तरादारत इत्यर्थः, एवम्भूतमुत्सन्नदृष्टाहृतं भक्तपानमृषीणां । अमजमंसासि अमच्छरीआ। अभिक्खणं निविगइं गया अ। अभिक्खणं काउसग्गकारी सज्झायजोगे पयओ हविजा ७. - - प्रशस्तमिति योगः. तथा भिक्षुः साधुः संसृष्टकल्पेन हस्तमात्रकादिसंसृष्टविधिना परेदित्युपदेशः, अन्यथा पुरकर्मादिदोषः। स्यात्, संमृष्टमेव विशिनष्टि, तजातसंसृष्ट इति, आमगोरसादिसमानजातीयसंसृष्टे मात्रकादी यतियतेत यत्नं कुर्यात, अत-1 जातसंसृष्टे सम्माजनादिदोषः स्यादित्यनेनाष्टभङ्गसूचनं, तद्यथा-संसटे हत्थे संसढे मते सावसेसे दब्वे.' अत्र प्रथमो भङ्गः श्रेयान, शेषाः स्वयं चिन्त्याः . ६. उपदेशाधिकार एवेदमाह--अमजेति-साधुरमद्यमांसाशी भवेदित्युक्तिः, कोऽर्थः ? अमद्य For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy