SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दश दीपिक ७११२॥ कुलत्वं बहुलं प्रभूतं यस्य स संवरसमाधिबहुलस्तेन. १. अथ चर्यामाह-अनिमा इतिऋषीणामेवम्भूता, विहारचर्या चूलि०२ विहरणस्थितिर्विहारमर्यादा प्रशस्ता भवति. व्याक्षेपस्याभावात्, आज्ञापालनेन भावचारित्रपालनाच्च पवित्रा, एवम्भूता कथमित्याह-अनियतवासो मासकल्पादिना, अनिकेतवासो वा अगृह उद्यानादौ वासः, तथा समुदानचर्याऽनेकत्र याचितभिक्षा अनिएअ वासो समुआण चरिआ अन्नायउंछं पयारक्कया अ। अप्पोवही कलहविवजणा अ विहारचरिआ इसिणं पसच्छा ५. आइन्नओ माणविवजणा अ ओसन्नदिहाहडभत्तपाणे। संसहकप्पेण चरिज भिक्खू तज्जायसंसट्ट जई जइज्ना ६. चरणं, तथाऽज्ञाते उञ्छ विशुद्धोपकरणग्रहणविषयं, पइरिक्कया य विजनैकान्तसेविता चाल्पोपधित्वमनुल्बणयुक्तस्तोकोपधिसे ||॥११२॥ वित्वं, कलहविवर्जना च, तद्वासिजनभण्डनविवर्जनं श्रवणकथादिनापि वर्जनमित्यर्थः, विहारचया ऋषीणां प्रशस्ता इत्यु kaक्तम्. ५. अथ तद्विशेषस्योपदर्शनायाह--आइन्नेति--आकीर्णावमानविवर्जना च बिहारचर्या:ऋषीणां प्रशस्तोत, आकीणश्चा For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy